You are on page 1of 28

संस्कृतम ्

कक्षा – नवमी (2020-21)


कोडसङ्ख्या -122

ु ते इदत भाषा, मानवः स्वमनदस दवद्यमानान ् दवचारान ् भावनाः अनभू


भाष्यते व्यवहारादिष ु प्रयज्य ु तत च अर्यथ क्
ु तः
ध्वदनदभः दिदितसङ्के तःत च अदभव्यक्यदत सा भाषा। भाषा अदभप्रायप्रकटनस्य साधनम।् वस्ततु ः िोके द्वयोः

मनष्ययोः मध्ये परस्परम ्अवबोधनाय, भावग्रहणाय, भावदवदनमयाय च भाषया दवना न अन्यत ् स्पष्टतमं सरितमं च
साधनं दवद्यते। िोके बहव्यः भाषाः सदि यास ु संस्कृतभाषा अदतप्राचीनतमा समृद्धा च अदस्त। संस्कृतभाषायाम ् एव
ु ामार्र्वाः चत्वारः वेिाः, दिक्षा, व्याकरणं, दनरुक्ं , ज्योदतषं, छन्दः कल्पः चेदत षडङ्गादन,
सदि ऋग्यजस्स
थ दवद्याः, दवज्ञानम, ् आयवु िे ः, योगिास्त्राियः ग्रन्ाः। अतः संस्कृतं के विं भाषा न अदपत ु दकञ्चन जीवनििथनम ्
चतिु ि
इदत। इयं दवद्या (भाषा) भारतीयानां प्रदतष्ठादिका कामधेनःु समस्तज्ञानप्रिात्री, एक्यप्रिात्री, धमाथर्क
थ ाममोक्षप्रिात्री च
अदस्त। सृष्टःे आदितः अद्यावदधः यत ् दिक्षणं ज्ञानदवज्ञानं च अदस्त तत ् सवं अस्यां भाषायामेव सदिदहतम ् अदस्त।
अदतसूक्ष्मभावनां प्रकटदयत ं ु स्पष्टीकतं ु संस्कृतं दवना न तव अन्यत्र दवद्यते सामर्थ्थम।् भारतीयं सवथस्व ं दवश्वस्य समग्रं तत्त्वं

च अस्यां भाषायाम अदस्त।

संस्कृतभाषावतज्ञादनकत्त्वम ् – ऐदतहादसक-वणथनािक-ति
ु नािकाध्ययन-द्वारा भाषायाः प्रकृ तेः दवकासोत्पत्ेः
थ ं
संरचनायाः अध्ययनपूवक सवेषां दवषयाणां सद्धत ादिकं दनणथय ं भाषादवज्ञानं कर्थ्ते। भाषादवज्ञान-नामकिास्त्रे
िब्दानाम ् उत्पदत्ः, वाक्यानां संरचना इत्यािीनां दवषयाणां दवचारः दियते। संस्कृतवतदिकवाङ्मये बहूदन रूपादण
प्राप्यिे येषां प्रयोगः सम्प्रदत भाषायां न दृश्यते। एतस्यां िौदकक-वतदिकयोः अध्ययनं भाषादवज्ञानं करोदत।
भाषादवज्ञानस्य सम्बन्धः सवेषां मानवानां भाषादभः सह अदस्त। एवं भाषादवज्ञाने ध्वनेः, ध्वदन-उच्चारणोपयोदगनां
ु दजह्वादि-अङ्गानां प्रकृ दत-प्रत्ययािीनां, संज्ञासवथनाम-दिया-दविेषणािीनां नामाख्यात-उपसजथनदनपातानां
स्वरयन्त्रमि
पिपिार् थदवषयकानां दवकारािीनां दवकारमूिककारकाणाम ् अन्येषां दवदवधदवषयाणाञ्च अध्ययनं दियते। संस्कृतभाषा-
दवषयक-वणोत्पदत्-दसद्धािस्य अतीववतज्ञादनकं दनरूपणं कृ तं वतथत।े

सवाथसां भारतीयभाषाणां संस्कृतभाषा जननी इदत कर्थ्ते। दत्रवेणीसङ्गमे सरस्वती निी यर्ा अििीना अदस्त तर् तव
सवाथस ु भारतीयभाषास ु संस्कृतभाषा अदप अििीना अदस्त इदत सवे अङ्गीकुवदथ ि।

दवश्वस्य सवाथस ु भाषास ु संस्कृतभाषा प्राचीनतमा सवाथसां भाषाणां च जननी अदस्त । भारतिेिः बहुभाषी िेिोऽदस्त ।
् ि े अनेकतायाम एकतावर्ध
अदिन िे ् धनी भाषेय ं सामादजकसमरसताय त जीवनदवकासाय च आवश्यकी वतथत।े संस्कृतस्य
सांस्कृदतकं महत्त्वं वणथयिः दवद्वांसः कर्यदि “भारतस्य प्रदतष्ठे द्वे संस्कृतं संस्कृदतस्तर्ा, संस्कृदतमूिं संस्कृतम, ्
ु ु टायमाना अदस्त। उक्ं च
सादहत्यं संस्कृदतवाहकञ्च इदत।” एषा संस्कृदतः न के विं भारतस्य अदप त ु दवश्वस्य मक


ु ःत श्रेष्ठा दवश्वबन्धत्वदिदक्षका।
सत्यमतहसादिगण

दवश्विादिः सिधात्री भारतीया दह संस्कृदतः॥
संस्कृते संस्कृदतज्ञेया संस्कृते सकिाः किाः।
संस्कृते सकिं ज्ञानं संस्कृते दकन्न दवद्यते॥
ु दे िन ्प्रमि
एवं संस्कृतभाषा पदरदनदष्ठता, िोषरदहता, सरिा, गम्भीरा, यर्ार्ाथ वतज्ञादनकी च अदस्त। सम्प्रदत यग ु तः
उद्देश्य तः संस्कृतभाषा दिक्षणीया अदस्त।

दिक्षणोद्देश्यादन –

् भावनादवकासार् थम ्
 वसधु तव-कुटुम्बकम इदत
 भारतीयभाषाणां संरक्षणार्मथ ्

 बौदद्धकदवकासपरस्सरम ्
आध्यादिकन तदतकज्ञानार् थम ्
 मानदसकदवकासानन्दानभु दतरसान
ु ु त्यर्मथ ्
भू
 भारतीयसंस्कृतेः संरक्षणं ज्ञानवधथनञ्च ।

 आिानिासनसं स्थापनार् थम ्

 भाषादिक्षणकौििादन वधथनाय न तपण्यप्रादतः।
 परस्परं वाताथिापमाध्यमेन भावदवदनमयः।
 संस्कृतसादहत्यस्य अध्ययनेन ज्ञानानन्दस्य अनभु दू तः।
 मानवजीवनस्य दवकासपूवक थ ं कल्याणम।्
 संस्कृतभाषया छात्राणां सवथदवधदवकासः।

दिक्षणप्रदवधयः -

 संस्कृतमाध्यमेन सम्भाषणदवदधना िन तः िन तः सम्भदवष्यदत। गदतवधथनाय संस्कृताध्यापकानां ध तयेण


स्वकीयाध्यापन-कायथिमाणां दनयोजनम ।् रुदचकरभाषाभ्यासेन भादषकोपिदधः। भादषकाभ्यासाय वाताथिाप-
कर्ाश्रवण-वािदववाि-संवाि-वणथनपरकप्रदतयोदगतादभः भाषादिक्षणं कारदयत ं ु िक्यते।
ु उत्मदिक्षणं कतं ु िक्यते।
 दवदभिप्रामादणकसंस्थानां कायथिमाः सादहत्यसामग्र्यश्च प्रयज्य
 संस्कृतभाषया उपिध-दृश्य-श्रव्य-सामग्री-माध्यमेन भाषाभ्यासः।
 दवदभिपाठ्यसामग्रीद्वारा दिक्षकः स्वकीयं दिक्षणकायं रुदचकरं कतं ु िक्नोदत ।
् हपूवक
 भाषादिक्षकः छात्रान स्ने ्
थ म (आिीयभावे न) पाठयेत ।्
 अद्यतनपूवक थ ं सादहत्यकोि-िब्दकोि-सन्दभथग्रन्ानां सहायतया छात्राणां तत्परतावधथनम।्
 प्राचीनावाथचीनयोमथध्य े साम्यस्थापनद्वारा नूतनदिक्षणदवदधदभश्च संस्कृतदिक्षणम।्

कौििादन-

 ज्ञानािक-अवबोधनािक-अनप्रु योगािक-दवश्लेषणािक-संश्लषे णािक-मूल्याङ्कनािक-


िदक्षतादधगमनदविेषाः।
 श्रवणकौििम –् भावादधग्रहणाय ध्वन्यािकं भाषायाः प्रर्मं कौििम इिम
् ।् अस्य साधनादन- गरुु मि ु म, ्
आकािवाणी, दूरवाणी, पदरवारसिस्याः, समाजः, कक्ष्ाः, ध्वदनमद्रु णयन्त्रम, ् दूरििथनम इत्याियः।

् भावप्रकटनम एव
 भाषणकौििम-् भावादभव्यक्ये ध्वन्यािकं भाषायाः इिं दद्वतीयं कौििम।् वाग-रूपं ्
भाषणम, ् पदरसरप्रभावेण आधारेण वा भाषणिदक्ः जायते।
 पठनकौििम –् भावादधग्रहणाय दिप्यािकं भाषायाः तृतीयं कौििम इिम
् ।् (अर्ग्रथ हणपूवक
थ ं स्पष्टरूप-

वाचनम इत्यर् ःथ )
 िेिनकौििम-् भावादभव्यक्ये दिप्यािकं भाषायाः चतर्ु ं कौििम इिम
् ।् (ध्वदनरूपे दवद्यमानं भाषांि ं
् उच्यते)
दिदपरूपे अवतारणं िेिनम इदत
Sanskrit
Class-IX (2020-21)
(Code - 122)

Time : 3 Hrs No. of Periods : 195


Total Marks : 80

COURSE STRUCTURE

The Question paper will be divided into two Sections

Section – A
Applied Grammar 25 Marks 55 Periods

Literature 15 Marks 30 Periods


Section – B
Reading Comprehension 10 Marks 25 Periods
Writing Skills 15 Marks 35 Periods
Literature 15 Marks 50 Periods

Design of Question Paper

Section - A
No. of Questions No. of Marks Total No. of
Per Question Marks
Applied Grammar
Q. No. I - Sandhih
MCQ 1 of 4 1×4=4

Q. No. II - Shabdaroopani
25 Marks
MCQ 1 of 4 1×4=4

Q. No. III - Dhaturoopani


MCQ 1 of 4 1×4=4
Q. No. IV - Karaka-upapada-vibhaktayah
MCQ 1 of 4 1×4=4

Q. No. V - Pratyayah
MCQ 1 of 4 1×4=4

Q. No. VI - Sankhyaah
MCQ 1 of 3 1×3=3

Q. No. VII - Upasargaah


MCQ 1 of 2 1×2=2
Literature
Q. No. VIII -Prashna Nirmanam
MCQ 1 of 5 1×5=5

Q. No. IX Melanam
15 Marks
(Paryaya/Visheshya-Visheshanam) 1×4=4
MCQ 1 of 4
Q. No. X BhashikaKaryam
MCQ 1 of 6 1×6=6
Section - B
Reading Comprehension
Q. No. XI Apathita Gadyanshah
VSA 2Q 1×2=2
LA 2Q 2×2=4 10 Marks
Title 1Q 1×1=1
SA 3Q 1×3=3

Writing Skills
Q. No. XII Patra -Lekhanam
LA (10 Blanks) ½ × 10 = 5
Q. No. XIII Chitravarnam / Anuchchhed- 15 Marks
Lekhanam
LA (5 Sentences to write) 1×5=5
Q. No. XIV Hindi/English to Sanskrit Translation
LA (5 Easy sentences to be translated from
Hindi/English to Sanskrit ) 1×5=5

Literature
Q. No. XV Gadyamshah
VSAQ (Ekapadena) ½ × 2 =1
LAQ (PoornaVakyena) 1×2=2

Q. No. XVI Padyamshah


VSAQ (Ekapadena) ½×2=1
LAQ (PoornaVakyena) 1×2=2

Q. No. XVII Natyamshah


15 Marks
VSAQ (Ekapadena) ½×2=1
LAQ (PoornaVakyena) 1×2=2

Q. No. XVIII –Shloka-Anvayah


LAQ (4 Blanks) ½×4=2

Or
Bhavartha-Lekhanam
LAQ (4 Blanks) ½ × 4 =2

Q.No. XIX – Ghatanakramanusar-Vakyalekhanam


LAQ 1 of 8 ½ × 8 =4

संस्कृतम (कोड़ नं. 122)
कक्षा – नवमी (2020-21)

वार्धषकमूल्याङ्कनाय दनर्धमते प्रश्नपत्रे भागद्वयं भदवष्यदत -

‘अ’ – भागः (बहुदवकल्पािकाः प्रश्नाः) 40 अङ्काः


ु क्
अनप्रय ु – व्याकरणम ् 25 अङ्काः
पदठतावबोधनम ् 15 अङ्काः

‘आ’ – भागः (वणथनािकाः) 40 अङ्काः


अपदठत – अवबोधनम ् 10 अङ्काः
रचनािक– कायथम ् 15 अङ्काः

पदठत – अवबोधनम ् 15 अङ्काः


ु दवषयाः मूल्यभारः च
भागानसारं

‘अ’ – भागः (बहुदवकल्पािकाः प्रश्नाः) 40 अङ्काः


िण्डः दवषयाः मूल्यभारः
ु क्
अनप्रय ु – व्याकरणम ्
1. सदन्धः 4
2. िब्दरूपादण 4
3. ु पादण
धातरू 4

4. कारक-उपपिदवभक्यः 4

5. प्रत्ययाः 4
6. सङ्ख्याः 3
7. उपसगाथः 2
पूणभथ ारः 25
पदठत – अवबोधनम ्

8. प्रश्नदनमाथणम ् 5

9. ् ष्य-दविेषणमेिनम ्
पयाथयमेिनम /दविे 4

10. भादषककायाथय तत्वादन (पाठाधादरतादन) 6

पूणभथ ारः 15

सम्पूणभथ ारः 40 अङ्काः


‘आ’ – भागः (वणथनािकाः प्रश्नाः) 40 अङ्काः
िण्डः दवषयाः प्रश्नप्रकाराः मूल्यभारः
अपदठत – अवबोधनम ्

11. एकः गद्यांिः (80-100 िब्दपदरदमतः) अदत-िघूत्रािकाः 10


पूणवथ ाक्यािकाः
िघूत्रािकाः
(भादषककायथम)्
पूणभथ ारः 10
रचनािक – कायथम ्
12. ्
औपचादरकम अर्वा अनौपचादरकं पत्रम ् दनबन्धािकः 5
(मञ्जूषायाः सहायतया पूणं पत्रं िेिनीयम)्
13. ्
दचत्रवणथनम अर्वा ु ििेिनम ्
अनच्छे पूणवथ ाक्यािकाः/ दनबन्धािकः 5
14. ु
दहन्दी/आङ्गग्िभाषातः संस्कृतेन अनवािः पूणवथ ाक्यािकः 5
पूणभथ ारः 15
पदठत – अवबोधनम ्
15. गद्यांिः अदत-िघूत्रािकौ 3
पूणवथ ाक्यािकः
16. पद्यांिः अदत-िघूत्रािकौ 3
पूणवथ ाक्यािकः
17. नाट्ांिः अदत-िघूत्रािकौ 3
पूणवथ ाक्यािकः
18. अन्वयः अर्वा भावार्ःथ पूणवथ ाक्यािकाः 2
19. ु वाक्यिेिनम ्
घटनािमानसारं पूणवथ ाक्यािकाः 4
पूणभथ ारः 15

सम्पूणभथ ारः 40 अङ्काः

‘अ’ भागः 40 + ‘आ’ भागः 40 = सम्पूणभथ ारः 80 अङ्काः


Examination Structure 2020-21
SANSKRIT (Code-122)
CLASS IX

Type of Question No. of Question No. of Mark per Total


Division Question Marks
MCQ 1 Mark 4+4+4+4+4+3+2+5+4+6=40 10 1 40
VSA ½ Mark 2+2+2=6 3 ½ 3

VSA 1 Mark 2=2 1 1 2

LA ½ Mark 10+4 = 14 2 ½ 7
(Fill in the Blanks)
LA ½ Mark 8=8 1 ½ 4

LA 1 Mark 5 + 5+2+2+2=16 5 1 16

LA 2 Marks 2=2 1 2 4

Title Q 1 Mark 1=1 1 1 1


SA Q 1 Mark 3=1 1 1 3

Total 80
संस्कृतपाठ्यिमः (कोड़ नं. 122)
कक्षा –नवमी (2020 - 21)
वार्धषकं मूल्याङ्कनम ्
‘अ’ – भागः 40 अङ्काः
(बहुदवकल्पािकाः प्रश्नाः)

1. सदन्धकायथम ् 4
ु , अयादि
स्वरसदन्धः-िीघथः, गण
व्यञ्जनसदन्धः – वगीयप्रर्मवणथस्य तृतीयवणे पदरवतथनम ,् ‘म’् स्थाने अनस्वारः

दवसगथसदन्धः – उत्वम ्
2. िब्दरूपादण 4
➢ अकाराि-पदुँ ु िङ्गिब्दाः- बािकवत ्
ु ्
➢ उकाराि-पदुँ ु िङ्गिब्दाः-साधवत
➢ आकाराि-स्त्रीदिङ्गिब्दाः- ितावत ्
➢ ईकाराि-स्त्रीदिङ्गिब्दाः– निीवत ्
ु ि्
➢ सवथनामिब्दाः – अिि ्, यष्म
3. ु पादण
धातरू 4
➢ पठ ्, गम, ् वि ्, भू , िीड ्, नी, दृि, ् अस, ् कृ , पा(दपब)् (पञ्चस ु िकारेष)ु
ु क्
अनप्रय ु -व्याकरणम ्
➢ सेव, ् िभ ् (िट्िकारे िृट्िकारे च)
(25 अङ्काः)
4. कारक-उपपि-दवभक्यः 4
➢ दद्वतीया –पदरतः, दनकषा, प्रदत, दवना
➢ तृतीया – सह/ समम/् साधथम, ् दवना, अिम, ् हीन
➢ चतर्ु ी – रुच, ् िा (यच्छ ्), नमः, कुप ्
➢ पञ्चमी – दवना, बदहः , भी, रक्ष ्

➢ षष्ठी – उपदर, अधः, परतः, पृष्ठतः
ु दवश्वस ्
➢ सतमी- दस्नह ्, दनपणः,
5. प्रत्ययाः 4
➢ क्‍तत्वा, तमु नु , ् ल्यप, ् क्‍ततवत ु
6. सङ्ग्या – 1-100 (1-4 के विं प्रर्मा-दवभक्ौ) 3
7. उपसगाथः 2
➢ आ, दव, प्रदत, उप, अन,ु दनर,् प्र, अदध, अप, दन, अव
8. वाक्येष ु रेिादङ्कतपिादन अदधकृ त्य पञ्चप्रश्नानां दनमाथणम ् 5
9. पयाथयपिानां दविेष्य-दविेषणपिानां वा मेिनम ् 4
् त्य िघूत्रािकाः प्रश्नाः)
(पाठान आधृ
पदठतावबोधनम ्
10. भादषककायाथय तत्त्वादन (पाठाधादरतादन) - 6
(15 अङ्काः)
✓ वाक्ये कतृ थ – दिया पिचयनम ्
✓ कतृ थ - दिया – अदन्वदतः
✓ दविेषण – दविेष्यचयनम ्
✓ पयाथय – दविोमपि – चयनम ्

योगः = 40 अङ्काः

संस्कृतपाठ्यिमः (कोड़ नं. 122)


कक्षा –नवमी (2020 - 21)
वार्धषकं मूल्याङ्कनम ् 40 अङ्का
‘आ’ - भागः
(वणथनािकाः प्रश्नाः)

1. एकः गद्यािकः िण्डः 10


80-100 िब्दपदरदमतः गद्यांिः, सरिकर्ा, वणथन ं वा

➢ एकपिेन पूणवथ ाक्येन च अवबोधनािकं कायथम ् (2+4)


➢ िीषथकिेिनम ् (1)
अपदठत – अवबोधनम ्
ु ि – आधादरतं भादषकं कायथम ्
➢ अनच्छे (3)
(10 अङ्काः)
भादषककायाथय तत्त्वादन -
✓ वाक्ये कतृ थ – दिया पिचयनम ्
✓ दविेषण – दविेष्य चयनम ्
✓ पयाथय – दविोमपि – चयनम ्

रचनािकं कायथम ् ्
2. सङ्के त्ध्रितम औपच्रिकम ्
अथर् अनौपच्रिकं पत्रलेखनम ् 5
(15 अङ्काः) (मञ्जूष्य्ाः सह्यतय् पूर्णं पत्रं लेखनीयम)्

3. रचत्र्ध्रितं रर्णवनम अथर् ु दलेखनम ्
अनच्छे 5

4. रहन्दीभ्ष्य्म आङ्ग्लभ्ष्य्ं र् रलरखत्न्ं पञ्चसिलर्क्य्न्ं 5
् र्दाः
संस्कृतभ्ष्य्म अन ु

5. गद्यांिम अदधकृ त्य अवबोधनािकं कायथम ् 3
प्रश्नप्रकाराः – एकपिेन पूणवथ ाक्येन च प्रश्नोत्रादण ।

6. पद्यांिम अदधकृ त्य अवबोधनािकं कायथम ् 3
पदठत – अवबोधनम ् प्रश्नप्रकाराः – एकपिेन पूणवथ ाक्येन च प्रश्नोत्रादण ।
(15 अङ्काः) ्
7. नाट्ांिम अदधकृ त्य अवबोधनािकं कायथम ् 3
प्रश्नप्रकाराः – एकपिेन पूणवथ ाक्येन च प्रश्नोत्रादण ।
8. एकस्य श्लोकस्य अन्वयः/
एकस्य श्लोकस्य संस्कृतेन भावार्ःथ (मञ्जूषायाः सहायतया) 2
ु कर्ािेिनम ्
9. घटनािमानसारं 4

योगः = 40 अङ्काः


पस्तकम –् ‘िेमषु ी’ संस्कृतपस्तकम
ु ्
(नवमश्रे
ण्य त)

परीक्षाय त दनधाथदरताः पाठाः –

पाठसङ्ख्या पाठनाम
दद्वतीयः पाठः स्वणथकाकः
तृतीयः पाठः गोिोहनम ्
पञ्चमः पाठः सूदक्मौदक्कम ्
षष्ठः पाठः भ्रािो बािः
नवमः पाठः दसकतासेतःु
ििमः पाठः जटायोः िौयथम ्
एकाििः पाठः पयाथवरणम ्


दनधाथदरत – पाठ्यपस्तकादन –

1. ‘िेमषी’- ु कम ,् संिोदधतसंस्करणम ् (प्रकािनम –् रा.ित.अन.प्र.पदर.
प्रर्मो भागः, पाठ्यपस्त ु द्वारा)

2. ‘अभ्यासवान भव’ ु
- प्रर्मो भागः – व्याकरणपस्तकम ् (प्रकािनम –् रा.ित.अन.प्र.पदर.
ु द्वारा)

3. ‘व्याकरणवीदर्ः’- व्याकरणपस्तकम ् (प्रकािनम –् रा.ित.अन.प्र.पदर.
ु द्वारा)
आिदरक-मूल्याङ्कनम ्
(20 अङ्काः)

उद्देश्यादन
❖ छात्राणां सृजनािकक्षमतायाः दवकासः।
❖ श्रवण-भाषण-पठन-िेिनकौििानां दवकासः।
❖ दचिनक्षमतायाः आिदवश्वासस्य च संवधथनम।्

ि. गदतदवधयः उिाहरणादन अङ्काः दनिेिाः मूल्याङ्कनदबन्दवः


सं.
1. आवदधक-परीक्षाः दिदितपरीक्षा 05 दवद्याियेन समये समये परीक्षास ु यत्र दवद्यार्धर्नः श्रेष्ठाः
(पीदरयोदडक-् ्
दिदितपरीक्षाणाम आयोजनं अङ्काः स्यःु तयोः द्वयोः परीक्षयोः
अस तिैंट) करणीयं भवदत। एव अदधभारः ग्रहीतव्यः। अदप च
आवदधकपरीक्षास ु अदप प्रश्नेष ु
आिदरकदवकल्पाः िेयाः।
मूल्याङ्कनसमये यदि छात्रः सवाथन ्

प्रश्नान उत्रदत तर्धह छात्रदहताय यत्र

अदधकाः अङ्काः सदि तेषाम एव
मूल्याङ्कनं करणीयम।्
2 बहुदवधमूल्याङ्कनम ् ❖ कक्षायां पादठतस्य 05 कक्षायां पादठत-पाठस्य ❖ मौदिकता
पाठस्य दवषयस्य वा बहुदवधं ❖ दवषयसम्बद्धता
ु ल्याङ्कनम ्
िघमू ् दक्षतम ्
मूल्याङ्कनम अपे ु ता
❖ िद्ध
❖ दनगथतपत्रादण अदस्त। अनेन दवद्यार्धर्नां ❖ समयबद्धता
❖ प्रश्नोत्री दवदवधकौििानां मूल्याङ्कनं ❖ प्रस्ततु ीकरणम ्
❖ मौदिकी परीक्षा भवेत।्
❖ प्रदतयोदगताः
❖ प्रश्नमञ्चस्य
आयोजनम ्
3. दनवेिसूदचका ❖ कक्षाकायथम ् 05 दवद्यार्धर्दभः कक्षायां कृ तानां ु िः
❖ सिे
(पोटथफोदियो) ❖ सामूदहक- ्
कायाथणाम उपिधीनां च ❖ तर्थ्ािकता
मूल्याङ्कनम ् संरक्षणं संयोजनं च सदञ्चकायां ❖ प्रामादणकता
❖ स्वमूल्याङ्कनम ् पत्रावल्यां वा करणीयम।् ❖ समयबद्धता
❖ दवद्यार्धर्नः एतेन समग्रं मूल्याङ्कनं
दवषयगताः प्रमादणकत्वेन भदवत ं ु िक्नोदत।
उपिधयः
4. भाषा-संवध थनाय ❖ कर्ा 05 ❖ छात्राः कामदप कर्ां ❖ उच्चारणम ्
गदतदवधयः ❖ संवािः/ वाताथिापः श्रावदयत ं ु िक्नुवदि । ु ता
❖ िद्ध
(क) श्रवण-भाषण- ❖ भाषणम ् ❖ दिक्षकः कमदप दवषयं ❖ समयबद्धता
कौििम ् ❖ नाटकम ् सूचदयत्वा परस्परं संवािं ❖ प्रस्ततु ीकरणम ्
❖ वाताथः कारदयत ं ु िक्नोदत। आरोहावरोह-गदतयदत-प्रयोगः
❖ आिभु ाषणम ् ❖ दूरििथन े वाताथविी
❖ संस्कृतगीतादन इत्याख्यः संस्कृत-
❖ श्लोकोच्चारणम ् कायथिमः प्रसादरतः भवदत
तं द्रष्टु ं छात्राः प्रेरणीयाः।
❖ श्रवण-कौिि-
मूल्याङ्कनाय दिक्षकः

स्वयम अदप कर्ां
श्रावदयत्वा ततः सम्बद्ध-
् ं िक्नोदत ।
प्रश्नान प्रष्टु
(ि) ❖ दवदवधदवषयान ् ❖ छात्राः यर्ािक्यं ❖ दवषय-सम्बद्धता
िेिनकौििम ् आधृत्य कक्षायामेव िेिनकायं ु ता (दविेषतः
❖ िद्ध
मौदिकिेिनम ् कुयःुथ । पञ्चमवणथस्यप्रयोगः)
यर्ा– िेिः, माता, ु
❖ दटप्पणी- पदस्तकायाः ❖ समयबद्धता
दपता, गरुु ः, दवद्या दनमाथणम।् ु िः
❖ सिे
पयाथवरणम, ् योगः, ❖ वतयदक्कपरीक्षणम।् ❖ प्रस्ततु ीकरणम ्
समयस्य सदुपयोगः ,

दिक्षा, अनिासनम ्
इत्याियः।
❖ ितदक्षकभ्रमणस्य
संस्कृतेन
प्रदतवेिनिेिनम ।्
❖ ितनदन्दनीिेिनम ।्
❖ सङ्के ताधादरतं
कर्ािेिनम ।्
❖ दभदत्पदत्रकायाः
दनमाथणम।्
❖ श्रतु िेिः
❖ सूदक्िेिनम ्

अवधातव्यम –उपय ुथ गदतदवधयश्च उिाहरणरूपेण प्रित्ाः सदि। एतिदतदरच्य एतादृिाः अन्यदवषयाः अदप भदवतमु हथदि।
क्-

**************************************
संस्कृतम ्
कक्षा – दशमी (2020-21)
कोडसङ्ख्या -122

ु ते इदत भाषा, मानवः स्वमनदस दवद्यमानान ् दवचारान ् भावनाः अनभू


भाष्यते व्यवहाराददष ु प्रयज्य ु तत च अर्यथ क्
ु तः
ध्वदनदभः दिदितसङ्के तःत च अदभव्यक्यदत सा भाषा। भाषा अदभप्रायप्रकटनस्य साधनम।् वस्ततु ः िोके द्वयोः

मनष्ययोः मध्ये परस्परम ्अवबोधनाय, भावग्रहणाय, भावदवदनमयाय च भाषया दवना न अन्यत ् स्पष्टतमं सरितमं च
साधनं दवद्यते। िोके बहव्यः भाषाः सदि यास ु संस्कृतभाषा अदतप्राचीनतमा समृद्धा च अदस्त। संस्कृतभाषायाम ् एव
ु ामार्र्वाः चत्वारः वेदाः, दशक्षा, व्याकरणं, दनरुक्ं , ज्योदतषं, छन्दः कल्पः चेदत षडङ्गादन,
सदि ऋग्यजस्स
थ दवद्याः, दवज्ञानम, ् आयवु दे ः, योगशास्त्रादयः ग्रन्ाः। अतः संस्कृतं के विं भाषा न अदपत ु दकञ्चन जीवनदशथनम ्
चतदु श
इदत। इयं दवद्या (भाषा) भारतीयानां प्रदतष्ठादिका कामधेनःु समस्तज्ञानप्रदात्री, एक्यप्रदात्री, धमाथर्क
थ ाममोक्षप्रदात्री च
अदस्त। सृष्टःे आददतः अद्यावदधः यत ् दशक्षणं ज्ञानदवज्ञानं च अदस्त तत ् सवं अस्यां भाषायामेव सदिदहतम ् अदस्त।
अदतसूक्ष्मभावनां प्रकटदयत ं ु स्पष्टीकतं ु संस्कृतं दवना न तव अन्यत्र दवद्यते सामर्थ्थम।् भारतीयं सवथस्व ं दवश्वस्य समग्रं तत्त्वं

च अस्यां भाषायाम अदस्त।

संस्कृतभाषावतज्ञादनकत्त्वम ् – ऐदतहादसक-वणथनािक-ति
ु नािकाध्ययन-द्वारा भाषायाः प्रकृ तेः दवकासोत्पत्ेः
थ ं
संरचनायाः अध्ययनपूवक सवेषां दवषयाणां सद्धत ादिकं दनणथय ं भाषादवज्ञानं कर्थ्ते। भाषादवज्ञान-नामकशास्त्रे
शब्दानाम ् उत्पदत्ः, वाक्यानां संरचना इत्यादीनां दवषयाणां दवचारः दियते। संस्कृतवतददकवाङ्मये बहूदन रूपादण
प्राप्यिे येषां प्रयोगः सम्प्रदत भाषायां न दृश्यते। एतस्यां िौदकक-वतददकयोः अध्ययनं भाषादवज्ञानं करोदत।
भाषादवज्ञानस्य सम्बन्धः सवेषां मानवानां भाषादभः सह अदस्त। एवं भाषादवज्ञाने ध्वनेः, ध्वदन-उच्चारणोपयोदगनां
ु दजह्वादद-अङ्गानां प्रकृ दत-प्रत्ययादीनां, संज्ञासवथनाम-दिया-दवशेषणादीनां नामाख्यात-उपसजथनदनपातानां
स्वरयन्त्रमि
पदपदार् थदवषयकानां दवकारादीनां दवकारमूिककारकाणाम ् अन्येषां दवदवधदवषयाणाञ्च अध्ययनं दियते। संस्कृतभाषा-
दवषयक-वणोत्पदत्-दसद्धािस्य अतीववतज्ञादनकं दनरूपणं कृ तं वतथत।े

सवाथसां भारतीयभाषाणां संस्कृतभाषा जननी इदत कर्थ्ते। दत्रवेणीसङ्गमे सरस्वती नदी यर्ा अििीना अदस्त तर् तव
सवाथस ु भारतीयभाषास ु संस्कृतभाषा अदप अििीना अदस्त इदत सवे अङ्गीकुवदथ ि।

दवश्वस्य सवाथस ु भाषास ु संस्कृतभाषा प्राचीनतमा सवाथसां भाषाणां च जननी अदस्त । भारतदेशः बहुभाषी देशोऽदस्त ।
् श े अनेकतायाम एकतावर्ध
अदिन दे ् धनी भाषेय ं सामादजकसमरसताय त जीवनदवकासाय च आवश्यकी वतथत।े संस्कृतस्य
सांस्कृदतकं महत्त्वं वणथयिः दवद्वांसः कर्यदि “भारतस्य प्रदतष्ठे द्वे संस्कृतं संस्कृदतस्तर्ा, संस्कृदतमूिं संस्कृतम, ्
ु ु टायमाना अदस्त। उक्ं च
सादहत्यं संस्कृदतवाहकञ्च इदत।” एषा संस्कृदतः न के विं भारतस्य अदप त ु दवश्वस्य मक


ु ःत श्रेष्ठा दवश्वबन्धत्वदशदक्षका।
सत्यमतहसाददगण

दवश्वशादिः सिधात्री भारतीया दह संस्कृदतः॥
संस्कृते संस्कृदतज्ञेया संस्कृते सकिाः किाः।
संस्कृते सकिं ज्ञानं संस्कृते दकन्न दवद्यते॥
ु दे िन ्प्रमि
एवं संस्कृतभाषा पदरदनदष्ठता, दोषरदहता, सरिा, गम्भीरा, यर्ार्ाथ वतज्ञादनकी च अदस्त। सम्प्रदत यग ु तः
उद्देश्य तः संस्कृतभाषा दशक्षणीया अदस्त।

दशक्षणोद्देश्यादन –

् भावनादवकासार् थम ्
 वसधु तव-कुटुम्बकम इदत
 भारतीयभाषाणां संरक्षणार्मथ ्

 बौदद्धकदवकासपरस्सरम ्
आध्यादिकन तदतकज्ञानार् थम ्
 मानदसकदवकासानन्दानभु दतरसान
ु ु त्यर्मथ ्
भू
 भारतीयसंस्कृतेः संरक्षणं ज्ञानवधथनञ्च ।

 आिानशासनसं स्थापनार् थम ्

 भाषादशक्षणकौशिादन वधथनाय न तपण्यप्रादतः।
 परस्परं वाताथिापमाध्यमेन भावदवदनमयः।
 संस्कृतसादहत्यस्य अध्ययनेन ज्ञानानन्दस्य अनभु दू तः।
 मानवजीवनस्य दवकासपूवक थ ं कल्याणम।्
 संस्कृतभाषया छात्राणां सवथदवधदवकासः।

दशक्षणप्रदवधयः -

 संस्कृतमाध्यमेन सम्भाषणदवदधना शन तः शन तः सम्भदवष्यदत। गदतवधथनाय संस्कृताध्यापकानां ध तयेण


स्वकीयाध्यापन-कायथिमाणां दनयोजनम ।् रुदचकरभाषाभ्यासेन भादषकोपिदधः। भादषकाभ्यासाय वाताथिाप-
कर्ाश्रवण-वाददववाद-संवाद-वणथनपरकप्रदतयोदगतादभः भाषादशक्षणं कारदयत ं ु शक्यते।
ु उत्मदशक्षणं कतं ु शक्यते।
 दवदभिप्रामादणकसंस्थानां कायथिमाः सादहत्यसामग्र्यश्च प्रयज्य
 संस्कृतभाषया उपिध-दृश्य-श्रव्य-सामग्री-माध्यमेन भाषाभ्यासः।
 दवदभिपाठ्यसामग्रीद्वारा दशक्षकः स्वकीयं दशक्षणकायं रुदचकरं कतं ु शक्नोदत ।
् हपूवक
 भाषादशक्षकः छात्रान स्ने ्
थ म (आिीयभावे न) पाठयेत ।्
 अद्यतनपूवक थ ं सादहत्यकोश-शब्दकोश-सन्दभथग्रन्ानां सहायतया छात्राणां तत्परतावधथनम।्
 प्राचीनावाथचीनयोमथध्य े साम्यस्थापनद्वारा नूतनदशक्षणदवदधदभश्च संस्कृतदशक्षणम।्

कौशिादन-

 ज्ञानािक-अवबोधनािक-अनप्रु योगािक-दवश्लेषणािक-संश्लषे णािक-मूल्याङ्कनािक-


िदक्षतादधगमनदवशेषाः।
 श्रवणकौशिम –् भावादधग्रहणाय ध्वन्यािकं भाषायाः प्रर्मं कौशिम इदम
् ।् अस्य साधनादन- गरुु मि ु म, ्
आकाशवाणी, दूरवाणी, पदरवारसदस्याः, समाजः, कक्ष्ाः, ध्वदनमद्रु णयन्त्रम, ् दूरदशथनम इत्यादयः।

् भावप्रकटनम एव
 भाषणकौशिम-् भावादभव्यक्ये ध्वन्यािकं भाषायाः इदं दद्वतीयं कौशिम।् वाग-रूपं ्
भाषणम, ् पदरसरप्रभावेण आधारेण वा भाषणशदक्ः जायते।
 पठनकौशिम –् भावादधग्रहणाय दिप्यािकं भाषायाः तृतीयं कौशिम इदम
् ।् (अर्ग्रथ हणपूवक
थ ं स्पष्टरूप-

वाचनम इत्यर् ःथ )
 िेिनकौशिम-् भावादभव्यक्ये दिप्यािकं भाषायाः चतर्ु ं कौशिम इदम
् ।् (ध्वदनरूपे दवद्यमानं भाषांश ं
् उच्यते)
दिदपरूपे अवतारणं िेिनम इदत
Sanskrit
Class-X (2020-21)
(Code - 122)

Time : 3 Hrs No. of Periods : 195


Total Marks : 80 +20

COURSE STRUCTURE

The Question paper will be divided into two Sections

Section – A
Applied Grammar 25 Marks 55 Periods
Literature 15 Marks 30 Periods
Section – B
Reading Comprehension 10 Marks 25 Periods

Writing Skills 15 Marks 35 Periods


Literature 15 Marks 50 Periods

Design of Question Paper

Section - A
No. of Questions No. of Marks Total No. of
Per Question Marks
Applied Grammar
Q. No. I - Sandhih
SA 1 of 4 1×4 = 4
Q. No. II - Samasah
MCQ 1 of 4 1×4 = 4
Q. No. III - Pratyayah
MCQ 1 of 4
1×4 = 4
Q. No. IV -Vachya Parivarthanam
MCQ 1 of 3 1×3=3
Q. No. V - Samayahah
SA 1 of 4 1×4=4
25 Marks
Q. No. VI - Avyayani
VSA 1 of 6 ½ × 6 =3
Q. No. VII - Ashuddhi Samshodhanam
1×3=3
MCQ 1 of 3
Literature
Q. No. VIII -Prashna Nirmanam

MCQ 1 of 5 1×5=5

Q. No. IX Melanam
15 Marks
(Paryaya/Visheshya-Visheshanam) 1×4=4
MCQ 1 of 4
Q. No. X BhashikaKaryam
MCQ 1 of 6 1×6=6
Section - B
Reading Comprehension
Q. No. XI Apathita Gadyanshah
VSA 2Q 1×2=2
LA 2Q 2×2=4 10 Marks
Title 1Q 1×1=1
SA 3Q 1×3=3

Writing Skills
Q. No. XII Patra -Lekhanam
LA (10 Blanks) ½ × 10 = 5
Q. No. XIII Chitravarnam / Anuchchhed-
Lekhanam 15 Marks
LA (5 Sentences to write) 1×5=5

Q. No. XIV Hindi/English to Sanskrit Translation


LA (5 Easy sentences to be translated from
Hindi/English to Sanskrit ) 1×5=5
Literature
Q. No. XV Gadyamshah
VSAQ (Ekapadena) ½ × 2 =1
LAQ (PoornaVakyena) 1×2=2

Q. No. XVI Padyamshah


VSAQ (Ekapadena) ½×2=1
LAQ (PoornaVakyena) 1×2=2

Q. No. XVII Natyamshah


VSAQ (Ekapadena) ½×2=1 15 Marks
LAQ (PoornaVakyena) 1×2=2

Q. No. XVIII –Shloka-Anvayah


LAQ (4 Blanks) ½×4=2
Or
Bhavartha-Lekhanam
LAQ (4 Blanks) ½ × 4 =2
Q.No. XIX – Ghatanakramanusar-Vakyalekhanam
LAQ 1 of 8 ½ × 8 =4

संस्कृतम (कोड़ नं. 122)
कक्षा – दशमी (2020-21)

वार्धषकमूल्याङ्कनाय दनर्धमते प्रश्नपत्रे भागद्वयं भदवष्यदत -

‘अ’ – भागः (बहुदवकल्पािकाः प्रश्नाः) 40 अङ्काः


ु क्
अनप्रय ु – व्याकरणम ् 25 अङ्काः
पदठतावबोधनम ् 15 अङ्काः

‘आ’ – भागः (वणथनािकाः प्रश्नाः) 40 अङ्काः


अपदठत – अवबोधनम ् 10 अङ्काः
रचनािक– कायथम ् 15 अङ्काः

पदठत – अवबोधनम ् 15 अङ्काः


ु दवषयाः मूल्यभारः च
भागानसारं

‘अ’ – भागः (बहुदवकल्पािकाः प्रश्नाः) 40 अङ्काः


िण्डः दवषयाः मूल्यभारः
ु क्
अनप्रय ु – व्याकरणम ्
1. सदन्धः 4
2. समासः 4
3. प्रत्ययाः 4

4. वाच्यप्रकरणम ् 3

5. समयः 4
6. अव्ययपदादन 3
7. संशोधनकायथम ् 3
पूणभथ ारः 25
पदठत – अवबोधनम ्

8. प्रश्नदनमाथणम ् 5

9. ् ष्य-दवशेषणमेिनम ्
पयाथयमेिनम /दवशे 4

10. भादषककायाथय तत्वादन (पाठाधादरतादन) 6

पूणभथ ारः 15

सम्पूणभथ ारः 40 अङ्काः


‘आ’ – भागः (वणथनािकाः प्रश्नाः) 40 अङ्काः
िण्डः दवषयाः प्रश्नप्रकाराः मूल्यभारः
अपदठत – अवबोधनम ्

11. एकः गद्यांशः (80-100 शब्दपदरदमतः) अदत-िघूत्रािकाः 10


पूणवथ ाक्यािकाः
िघूत्रािकाः
(भादषककायथम)्
पूणभथ ारः 10
रचनािक – कायथम ्
12. ्
औपचादरकम अर्वा अनौपचादरकं पत्रम ् दनबन्धािकः 5
(मञ्जूषायाः सहायतया पूणं पत्रं िेिनीयम)्
13. ्
दचत्रवणथनम अर्वा ु दिेिनम ्
अनच्छे पूणवथ ाक्यािकाः/ दनबन्धािकः 5
14. ु
दहन्दी/आङ्गग्िभाषातः संस्कृतेन अनवादः पूणवथ ाक्यािकः 5
पूणभथ ारः 15
पदठत – अवबोधनम ्
15. गद्यांशः अदत-िघूत्रािकौ 3
पूणवथ ाक्यािकः
16. पद्यांशः अदत-िघूत्रािकौ 3
पूणवथ ाक्यािकः
17. नाट्ांशः अदत-िघूत्रािकौ 3
पूणवथ ाक्यािकः
18. अन्वयः अर्वा भावार्ःथ पूणवथ ाक्यािकाः 2
19. ु वाक्यिेिनम ्
घटनािमानसारं पूणवथ ाक्यािकाः 4
पूणभथ ारः 15

सम्पूणभथ ारः 40 अङ्काः

‘अ’ भागः 40 + ‘आ’ भागः 40 = सम्पूणभथ ारः 80 अङ्काः


Examination Structure 2020-21
SANSKRIT (Code-122
CLASS - X

Type of Question No. of Question No. of Mark per Total


Division Question Marks
MCQ 1 Mark 4+4+4+3+4+3+3+5+4+6=40 10 1 40
VSA ½ Mark 2+2+2=6 3 ½ 3

VSA 1 Mark 2=2 1 1 2

LA ½ Mark 10+4 = 14 2 ½ 7
(Fill in the Blanks)
LA ½ Mark 8=8 1 ½ 4

LA 1 Mark 5 + 5+2+2+2=16 5 1 16

LA 2 Marks 2=2 1 2 4

Title Q 1 Mark 1=1 1 1 1


SA Q 1 Mark 3=1 1 1 3

Total 80
संस्कृतपाठ्यिमः (कोड़ नं. 122)
कक्षा –दशमी (2020 - 21)
वार्धषकं मूल्याङ्कनम ् 40 अङ्काः
‘अ’ - भागः
(बहुदवकल्पािकाः प्रश्नाः)

1. सदन्धकायथम ् 4
व्यञ्जनसदन्धः - वगीयप्रर्मवणथस्य तृतीयवणे पदरवतथनम, ्
प्रर्मवणथस्य पञ्चमवणे पदरवतथनम ् (2)
दवसगथसदन्धः - दवसगथस्य उत्वं, दवसगथस्य स्थाने स, ् श, ् ष ् (2)
2. समासः - वाक्येष ु समस्तपदानां दवग्रहः दवग्रहपदानां च समासः 4

➢ तत्परुषः – दवभदक्ः
➢ अव्ययीभावः (अन,ु उप, सह, दनर,् प्रदत, यर्ा)
् तर-द्वन्द्वसमासः)
➢ द्वन्द्वः (के विम इतरे
3. प्रत्ययाः 4
➢ तदद्धताः – मतपु , ् त्व, (3)
➢ स्त्रीप्रत्ययौ – टाप ् (1)
ु क्
अनप्रय ु - 4. वाच्यपदरवतथनम ् - के विं िट्िकारे ( कतृ-थ कमथ-दिया) 3
व्याकरणम ् 5. समयः - अङ्कानां स्थाने शब्देष ु समयिेिनम ् 4

(25 अङ्काः) (सामान्य – सपाद – साधथ – पादोन)


6. अव्ययपदादन 3
उच्च तः, च, श्वः, ह्यः , अद्य, अत्र-तत्र, यत्र-कुत्र, इदानीम, ् (अधनु ा, सम्प्रदत, साम्प्रतम)्
यदा, तदा, कदा, सहसा, वृर्ा, शन तः, अदप, कुतः, इतस्ततः, यदद-तर्धह, यावत-तावत ् ।्

7. अशदु द्ध-संशोधनम (वचन ु – िकार –दृष्टट्या संशोधनम)्
– दिङ्ग – परुष 3
8. वाक्येष ु रेिादङ्कतपदादन अदधकृ त्य पञ्चप्रश्नानां दनमाथणम ् 5
9. पयाथयपदानां दवशेष्य-दवशेषण-पदानां वा मेिनम अर्वा ् ु
वाक्येषप्रयोगः 4
् त्य िघूत्रािकाः प्रश्नाः )
(पाठान आधृ
पदठतावबोधनम ्
10. भादषककायाथय तत्त्वादन (पाठाधादरतादन) - 6
(15 अङ्काः)
✓ वाक्ये कतृ थ – दिया पदचयनम ्
✓ दवशेषण – दवशेष्य चयनम, ् सवथनाम
✓ पयाथय – दविोमपद – चयनम ्
योगः = 40 अङ्काः
संस्कृतपाठ्यिमः (कोड़ नं. 122)
कक्षा –दशमी (2020 - 21)
वार्धषकं मूल्याङ्कनम ्
‘आ’ – भागः 40 अङ््ाः
(वणथनािकाः प्रश्नाः)

1. एकः गद्यािकः िण्डः 10


80-100 शब्दपदरदमतः गद्यांशः, सरिकर्ा, वणथन ं वा

➢ एकपदेन पूणवथ ाक्येन च अवबोधनािकं कायथम ् (2+4)


➢ शीषथकिेिनम ् (1)
अपदठत –
ु द – आधादरतं भादषकं कायथम ्
➢ अनच्छे (3)
अवबोधनम ्
भादषककायाथय तत्त्वादन -
(10 अङ्काः)
✓ वाक्ये कतृ थ – दिया पदचयनम ्
✓ कतृ थ - दिया – अदन्वदतः
✓ दवशेषण – दवशेष्य चयनम ्
✓ पयाथय – दविोमपद – चयनम ्

1. सङ्के ताधादरतम औपचादरकम


् ्
अर्वा अनौपचादरकं पत्रिेिनम ् 5
रचनािकं (मञ्जूषायाः सहायतया पूणं पत्रं िेिनीयम)्
कायथम ् 2. दचत्राधादरतं वणथनम अर्वा
् ु दिेिनम ्
अनच्छे 5
(15 अङ्काः)
4. दहन्दीभाषायाम आङ्गग्िभाषायां
् वा दिदितानां पञ्चसरिवाक्यानां
् वादः
संस्कृतभाषायाम अन ु 5

5. गद्यांशम अदधकृ त्य अवबोधनािकं कायथम ् 3
प्रश्नप्रकाराः – एकपदेन पूणवथ ाक्येन च प्रश्नोत्रादण ।
पदठत – ्
6. पद्यांशम अदधकृ त्य अवबोधनािकं कायथम ् 3
अवबोधनम ् प्रश्नप्रकाराः – एकपदेन पूणवथ ाक्येन च प्रश्नोत्रादण ।

(15 अङ्काः) 7. नाट्ांशम अदधकृ त्य अवबोधनािकं कायथम ् 3
प्रश्नप्रकाराः – एकपदेन पूणवथ ाक्येन च प्रश्नोत्रादण ।
8. एकस्य श्लोकस्य अन्वयः/ एकस्य श्लोकस्य संस्कृतेन भावार्ःथ (मञ्जूषायाः सहायतया) 2
ु कर्ािेिनम ्
5. घटनािमानसारं 4
योगः = 40 अङ्काः

पस्तकम –् ‘शेमषी
ु -संस्कृत-पाठयपस्तकम
ु ् दद्वतीयः भागः (दशमश्रेण्य)त
परीक्षाय त दनधाथदरताः पाठाः

पाठसङ्ख्या पाठनाम
प्रर्मः पाठः शदु चपयाथवरणम ्
दद्वतीयः पाठः बदु द्धबथिवती सदा
पञ्चमः पाठः ु वत्सिा
जननी तल्य
षष्ठः पाठः ु
सभादषतादन
सतमः पाठः सौहादं प्रकृ तेः शोभा
अष्टमः पाठः दवदचत्रः साक्षी
नवमः पाठः सूक्यः


पाठ्यपस्तकादन -

1. ‘शेमषी’
ु पाठ्यपस्तकम
ु ्
भाग-2 , संशोदधतसंस्करणम ् प्रकाशनम ् : रा.शत.प्र.अन.पदर.
ु द्वारा

2. ‘अभ्यासवान भव
् ’ भाग-2 प्रकाशनम ् : रा.शत.प्र.अन.पदर.
ु द्वारा

3. व्याकरणवीदर्ः (अदतदरक्पठनार्मथ )् प्रकाशनम ् ु


: रा.शत.प्र.अन.पदर

आिदरक-मूल्याङ्कनम ्
(20 अङ्काः)

उद्देश्यादन
❖ छात्राणां सृजनािकक्षमतायाः दवकासः।
❖ श्रवण-भाषण-पठन-िेिनकौशिानां दवकासः।
❖ दचिनक्षमतायाः आिदवश्वासस्य च संवधथनम।्

ि. गदतदवधयः उदाहरणादन अङ्काः दनदेशाः मूल्याङ्कनदबन्दवः


सं.
1. आवदधक-परीक्षाः दिदितपरीक्षा 05 दवद्याियेन समये समये परीक्षास ु यत्र दवद्यार्धर्नः श्रेष्ठाः अङ्काः
(पीदरयोदडक-् दिदितपरीक्षाणाम ् स्यःु तयोः द्वयोः परीक्षयोः एव
अस तिैंट) आयोजनं करणीयं भवदत। अदधभारः ग्रहीतव्यः। अदप च
आवदधकपरीक्षास ु अदप प्रश्नेष ु
आिदरकदवकल्पाः देयाः।
मूल्याङ्कनसमये यदद छात्रः सवाथन ्

प्रश्नान उत्रदत तर्धह छात्रदहताय यत्र

अदधकाः अङ्काः सदि तेषाम एव
मूल्याङ्कनं करणीयम।्
2 बहुदवधमूल्याङ्कनम ् ❖ कक्षायां पादठतस्य 05 कक्षायां पादठत-पाठस्य ❖ मौदिकता
पाठस्य दवषयस्य वा बहुदवधं ❖ दवषयसम्बद्धता
ु ल्याङ्कनम ्
िघमू ् दक्षतम ्
मूल्याङ्कनम अपे ु ता
❖ शद्ध
❖ दनगथतपत्रादण अदस्त। अनेन दवद्यार्धर्नां ❖ समयबद्धता
❖ प्रश्नोत्री दवदवधकौशिानां मूल्याङ्कनं ु
❖ प्रस्ततीकरणम ्
❖ मौदिकी परीक्षा भवेत।्
❖ प्रदतयोदगताः
❖ प्रश्नमञ्चस्य
आयोजनम ्
3. दनवेशसूदचका ❖ कक्षाकायथम ् 05 दवद्यार्धर्दभः कक्षायां कृ तानां ु िः
❖ सिे
(पोटथफोदियो) ❖ सामूदहक- ्
कायाथणाम उपिधीनां च ❖ तर्थ्ािकता
मूल्याङ्कनम ् संरक्षणं संयोजनं च ❖ प्रामादणकता
❖ स्वमूल्याङ्कनम ् सदञ्चकायां पत्रावल्यां वा ❖ समयबद्धता
❖ दवद्यार्धर्नः करणीयम।् एतेन समग्रं
दवषयगताः मूल्याङ्कनं प्रमादणकत्वेन
उपिधयः भदवत ं ु शक्नोदत।
4. भाषा-संवध थनाय ❖ कर्ा 05 ❖ छात्राः कामदप कर्ां ❖ उच्चारणम ्
गदतदवधयः ❖ संवादः/ वाताथिापः श्रावदयत ं ु शक्नुवदि । ु ता
❖ शद्ध
(क) श्रवण-भाषण- ❖ भाषणम ् ❖ दशक्षकः कमदप दवषयं ❖ समयबद्धता
कौशिम ् ❖ नाटकम ् सूचदयत्वा परस्परं संवादं ❖ प्रस्ततु ीकरणम ्
❖ वाताथः कारदयत ं ु शक्नोदत। आरोहावरोह-गदतयदत-प्रयोगः
❖ आशभु ाषणम ् ❖ दूरदशथन े वाताथविी
❖ संस्कृतगीतादन इत्याख्यः संस्कृत-
❖ श्लोकोच्चारणम ् कायथिमः प्रसादरतः
भवदत तं द्रष्टु ं छात्राः
प्रेरणीयाः।
❖ श्रवण-कौशि-
मूल्याङ्कनाय दशक्षकः

स्वयम अदप कर्ां
श्रावदयत्वा ततः सम्बद्ध-
् ं शक्नोदत ।
प्रश्नान प्रष्टु
(ि) ❖ दवदवधदवषयान ् ❖ छात्राः यर्ाशक्यं ❖ दवषय-सम्बद्धता
िेिनकौशिम ् आधृत्य कक्षायामेव िेिनकायं ु ता (दवशेषतः
❖ शद्ध
मौदिकिेिनम ् कुयःुथ । पञ्चमवणथस्यप्रयोगः)
यर्ा– देशः, माता, ु
❖ दटप्पणी- पदस्तकायाः ❖ समयबद्धता
दपता, गरुु ः, दनमाथणम।् ु िः
❖ सिे
पयाथवरणम, ् दवद्या, ❖ वतयदक्कपरीक्षणम।् ु
❖ प्रस्ततीकरणम ्
योगः, समयस्य
सदुपयोगः , दशक्षा,

अनशासनम ्
इत्यादयः।
❖ शतदक्षकभ्रमणस्य
संस्कृतेन
प्रदतवेदनिेिनम ।्
❖ दतनदन्दनीिेिनम ।्
❖ सङ्के ताधादरतं
कर्ािेिनम ।्
❖ दभदत्पदत्रकायाः
दनमाथणम।्
❖ श्रतु िेिः
❖ सूदक्िेिनम ्


अवधातव्यम –उपय ुथ गदतदवधयश्च उदाहरणरूपेण प्रदत्ाः सदि। एतददतदरच्य एतादृशाः अन्यदवषयाः अदप भदवतमु हथदि।
क्-

******************************************

You might also like