You are on page 1of 3

Matrubhasha diwas Sanskrit vartalapam

Jayashree – red Boomika- orange Mahima- blue Shubha- green

नमस्ते । बहु दिनादन भवत ीं न िष्टा।

आम् आम् । अहीं महादवद्यालयअनु मननप्रदियायाम् व्यस्ता आसम् ।

एवम् ? भवत अस्मिन् महादवद्यालये पदितुम् इच्छदत?

अहीं म ट
ीं कामे ल महादवद्यालये मनोदवज्ञानीं पदितुम् इच्छादम।परनतु दित यभाषारूपेण दकम् पदितव्यम् मया? बहु
दवकल्पकााः सस्मि!

मम अदभप्राये भवत सींस्कृतीं दिनोतु।

सींस्कृतीं? आधुदनक समये सींस्कृतेन दकीं उपयोगीं भवदत?

भवत दकीं विदत? सींस्कृतभाषापिने न बहु अनु कूलादन सस्मि।

अहीं नवमकक्षायाम् एव सींस्कृतपिनम् आरब्धवत । सींस्कृतभाषा अध्ययने बहु कष्टम् न अनु भूयते।

सत्यमे व । सींस्कृतभाषा बहु सरला अस्मस्त। सवे अदप स्वल्पेन प्रयत्नेन सींस्कृतम् पदितुम् शक्नुवस्मि।

एवमे व, सींस्कृतभाषा सववभाषाणाम् मातृस्थाने अस्मस्त। भारत , सुरभारत , अमरवाण , ग वाव ण , िे ववाण ,
िे वभाषा, इत्यादिदभाः नामदभाः एतद्भाषा प्रदसद्धा।

सींस्कृतात् एव अदधका भारत यभाषा उि् भू तााः। ताविे व भारत-युरोप य-भाषावगीयााः अने कााः भाषााः
सींस्कृतप्रभावीं ि प्रिशव यस्मि।

व्याकरणेन सुसींस्कृता भाषा जनानाीं सींस्कारप्रिादयन भवदत।

अहो! एतत् अहम् न ज्ञातवत ।

सींस्कृतभाषाया: शब्दसम्पदि उत्कटा भवदत। एकस्य अथव स्य कृते बहुशब्दा: सस्मि सींस्कृते।

इयीं भाषा न केवलीं भारतस्य अदप तु दवश्वस्य प्राि नतमा भाषा इदत मन्यते।

आश्चयविदकतोऽस्मि!

वेिा:, उपदनशिा:, पुराणादन, इत्यादि सींस्कृते एव दवद्यमानम् अस्मस्त।


सींस्कृते दवज्ञानम् , वैदणज्यम् , वैद्यशास्त्रम् इत्यादि अदप दृषटुीं शक्यते।

सङ्गणकयन्त्रे भ्य: अदप बहु उदिता भाषा सींस्कृतभाषा अस्मस्त, इदत NASA िारा कदथतम् अस्मस्त।

जानादत, यत् सींस्कृतभाषया अिाकम् पुणवदवकास: भवदत। london नगरे james junior दवद्यालये
सींस्कृतपिनम् अदनवायवम् कृतम् अस्मस्त।

सींस्कृतमन्त्रोच्चारणम् मन:शास्मिम् ििादत। मस्मस्तष्कस्य िलनम् अदप वधवनम् करोदत।

आम् । मस्मस्तष्कवैज्ञादनक: James Hartzell िारा एतस्मिन् दवषये सम्शोधनम् कृतम् , तत्, Sanskrit effect
इदत उच्यते।

परिु आधुदनक काले सींस्कृतस्य दकम् उपयोग:?

सम्प्रदत अदप केषु दित् ग्रामेषु सींस्कृतेन िै दनक वाताव मापा: दियिे।

आम् आम् , अहम् मिु र् नाम ग्रामस्य दवषये श्रु तवत ।

मध्यप्रिे शे अदप दिरर नाम ग्रामे अदप सींस्कृतेन वाताव मापा: दियिे।

अल्पाक्षरै ाः अनि, गाम्भ यव , गहनाथवयुक्तादन ध्येयवाक्यादन अिान् दनरिरीं प्रेरयस्मि। सूत्र, मन्त्र, सूस्मक्त,
सुभादषतरूपेण प्रेरणावाक्यादन सस्मि।

तादन पठ्यमानााः जनााः नूतनोत्साहीं , िै तन्यीं, स्फूदतिं ि प्राप्नुवस्मि ।

दकम् सींस्कृतभाषादशक्षणेन ज वनमूल्यादन प्राप्यते ?

खलु । सींस्कृस्तसुभादषतादन सींस्कृतभाषादशक्षणस्य प्रमुख अम्शम्। तत् अिादभ: सिािारम् दशक्षयदत।

प्रकृदतत: दकम् दकम् वयम् अदधगिु म् शक्नु म: तत् तत् सुभादशते षु दवस्तरे न वदणवतम् अस्मस्त।

एवम् सींस्कृते बहुदवशया: सस्मि? मया किादप न दिस्मितम्।

सींस्कृतम् कवलम् भाषा नास्मस्त, बहु दवद्या अस्मस्त अस्याम् भाषायाम्।

इिान म् अहम् दिियादम, यत् सींस्कृतम् एव दिनोदम इदत।

बहु उिमम्।

भवत भ्य: मागविशव नाथवम् कृतज्ञतोऽस्मि।

एवम् सवे जना: ज्ञातव्यम्, यत् सींस्कृतभाषाया: सम्रक्षणम् अिाकम् कतवव्य: अस्मस्त!

You might also like