You are on page 1of 53

दिक्साधनम्

दिरीशभट्टः दि
भूदमका
त्रुट्यादिप्रलयान्तकालकलना मानप्रभेिः क्रमा-
च्चारश्च द्युसिाां दिधा च िणितां प्रश्नास्तथा सोत्तराः ।
भूणधष्ण्यग्रहसां स्थितेश्च कथनां यन्‍तत्रादि यत्रोच्यते
णसद्धान्तः स उिाहृतोऽत्र िणितस्कन्धप्रिन्धे िुधः ॥
णसद्धान्तणशरोमणिः – ग्रहिणिताध्यायः – मध्यमाणधकारः – कालमानाध्यायः – ६

इदत श्रीमता भास्कराचायेि णसद्धान्तस्कन्धस्य लक्षिां प्रदतपादितम् । एवां


दिग्देशकालानाां साधनां ज्यौदतषस्य णसद्धान्तस्कन्धस्य एव दवभािः भवदत ।
सामान्यतः सवेषु णसद्धान्तग्रन्थेषु ‘दत्रप्रश्नाणधकारः ’ इदत एको अणधकारः भवदत यत्र त्रयािाां =
दिग्देशकालानाां सम्बस्थन्धन्यः ये ये प्रश्नाः भवस्थन्त तेषाां समाधानादन दववेणचतादन सस्थन्त ।

यथोक्तां श्रीमता भास्कराचायेि –

जिुदवििोऽिः दकल कालतन्‍तत्रां दिग्देशकालाविमोऽत्र यस्थमिनन् ।


दत्रप्रश्ननादि प्रचुरोस्थक्तधादि ब्रुवऽे णधकारां तमशेषसारम् ॥
इदत ॥ (णसद्धान्तणशरोमणिः – दत्रप्रश्नाणधकारः – १)
अत्र मया इिानीां दिक्साधनदवषये दकणित् प्रस्तूयते →
दिक् शब्दस्य पयाियपिादन
• अमरकोशे अमरणसांहेन दिक् शब्दस्य पयाियपिादन इत्थां दनरूदपतादन –

दिशस्तु ककु भः काष्ठा आशाश्च हररतश्च ताः ।

प्राच्यवाचीप्रतीच्यस्ताः पूविि णक्षिपणश्चमाः ॥

उत्तरा दििुिीची स्यादिशां तु दत्रषु दिग्भवे ।

इदत । (अमरकोशः – प्रथमकाण्डम् – दिग्वििः )


ककु भः , काष्ठाः , आशाः , हररतः एतादन दिक्शब्दस्य समानाथिकपिादन भवस्थन्त ।
• पूवाि, आग्नेया, िणक्षिा, नरृत्या, पणश्चमा, वायव्या, उत्तरा, ईशान्या चेदत क्रमशः अष्टौ
दिशः भवस्थन्त । तेषु पूवाि, िणक्षिा, पणश्चमा, उत्तरा – एताः चतस्रः दिशः इदत, तथा
आग्नेया, नरृत्या, वायव्या, ईशान्या चेदत चतस्रः दवदिशः इदत दवभािः कृ तः । तत्र
चतस्रः दवदिशः याः भवस्थन्त ताः कोिशब्देनादप व्यपदिश्यन्ते । यथा – आग्नेयकोिः ,
नरृत्यकोिः , वायव्यकोिः , ईशान्यकोिः ।
वृत्ते आहत्य ३६० अांशाः भवस्थन्त । दिशस्तु अष्टौ । अतः प्रत्येकां दिशः व्यादतः ४५ अांशदमता भवदत ।
३६०
= ४५˚ = प्रत्येकां दिशः व्यादतः ।

तत्र क्रमानुितयोः ियोः दिशोः दवदिशोवाि मध्ये ९० अांशदमतां कोिीयमन्तरां भवदत ।

क्रमानुितयोः ियोः ियोः दिशोरन्तराणि – क्रमानुितयोः ियोः ियोः दवदिशोरन्तराणि –


पूविि णक्षियोरन्तरम् = ९०˚ आग्नेयनरृत्ययोरन्तरम् = ९०˚
िणक्षिपणश्चमयोरन्तरम् = ९०˚ नरृत्यवायव्ययोरन्तरम् = ९०˚
पणश्चमोत्तरयोरन्तरम् = ९०˚ वायव्यशान्ययोरन्तरम् = ९०˚
उत्तरपूवय
ि ोरन्तरम् = ९०˚ ईशान्याग्नेययोरन्तरम् = ९०˚
दकन्तु क्रमानुितयोः ियोः दिस्थग्वदिशोः कोिीयमन्तरां ४५˚ दमतां भवदत । यथा –
पूव-ि आग्नेययोः कोिीयमन्तरम् = ४५˚
आग्नेय-िणक्षियोः कोिीयमन्तरम् = ४५˚
िणक्षि-नरृत्ययोः कोिीयमन्तरम् = ४५˚
नरृत्य-पणश्चमयोः कोिीयमन्तरम् = ४५˚
पणश्चम-वायव्ययोः कोिीयमन्तरम् = ४५˚
वायव्य-उत्तरयोः कोिीयमन्तरम् = ४५˚
उत्तर-ईशान्ययोः कोिीयमन्तरम् = ४५˚
ईशान्य-पूवयि ोः कोिीयमन्तरम् = ४५˚
सवेषाां योिः = ४५˚ + ४५˚ + ४५˚ + ४५˚ + ४५˚ + ४५˚ + ४५˚+ ४५˚ = ३६०˚
एतिेव अधोदनदििष्टणचत्रे व्यक्तीदक्रयते →
दिग्व्यवस्थिदतः
दििणधपाः

इन्द्रो वदनः दपतृपदतनैरृतो वरुिो मरुत् ।


कु िेर ईशः पतयः पूवाििीनाां दिशाां क्रमात् ॥
अमरकोशः – प्रथमां काण्डम् – दिग्वििः

• अधोदनदििष्टे कोष्ठके दिशाां सां स्कृ तनामादन, आङ्ग्लनामादन, दििणधपाश्च सङ्गृहीताः →


दिशः
क्र.सां . दििीशाः
सां स्कृ तनामादन आङ्ग्लनामादन
1. पूवाि East इन्द्रः
2. आग्नेया (पूवििणक्षिा) East South अदग्नः
3. िणक्षिा South दपतृपदतः
4. नरृत्या (िणक्षिपणश्चमा) South West दनरृिदतः
5. पणश्चमा West वरुिः
6. वायव्या (पणश्चमोत्तरा) West North अदनलः
7. उत्तरा North कु िेरः
8. ईशान्या (उत्तरपूवाि) North East णशवः
समिानादन अथवा दिक्स्वस्थस्तकादन
• खस्वस्थस्तकात् पातालस्वस्थस्तकािा नवत्यां शदमतया दत्रज्यया खिोले यि् महित्तृ ां कल्प्यते तिेव खिोलीयणक्षदतजम् इत्युच्यते । इिां
प्रायेि िशिकस्य भूपष्ठ
ृ ीयणक्षदतजात् अणभन्नमेव भवदत ।

• खिोलीयणक्षदतजस्य चतसृषु दिक्षु चत्वारर समिानादन वतिन्ते - पूवस


ि मिानां , िणक्षिसमिानां , पणश्चमसमिानम्,
उत्तरसमिानिेदत । पूवस
ि मिानमेव पूवस्व
ि स्थस्तकम् । िणक्षिसमिानमेव िणक्षिस्वस्थस्तकम् । पणश्चमसमिानमेव
पणश्चमस्वस्थस्तकम् । उत्तरसमिानमेव उत्तरस्वस्थस्तकम् । तादन दनखरतया पूव-ि िणक्षि-पणश्चम-उत्तरदिस्थबिन्दवः भवस्थन्त । तििेव
आग्नेय-नर्ित्य-वायव्य-ईशान्याख्यानाां दवदिशामदप दनखरिानादन (यथाथििानादन) क्रमेि आग्नेय-नर्ित्य-वायव्य-ईशान्याख्यानाां
दवदिशाां स्वस्थस्तकादन ज्ञेयादन ।

• खिोले ऊर्ध्ािधरदिणश िशिकस्य शीषिस्य यथाथित उपरर दवद्यमानो दिन्दुः खस्वस्थस्तकम् अथवा खमध्यम् इत्युच्यते ।

• खिोले ऊर्ध्ािधरदिणश िशिकस्य चरियोः यथाथितः अधः दवद्यमानः दिन्दुः पातालस्वस्थस्तकम् इत्युच्यते ।
यथाथितः (दनखरतया) पूवदि िस्थबिन्दुः = पूवस्व
ि स्थस्तकम् ।
यथाथितः (दनखरतया) िणक्षिदिस्थबिन्दुः = िणक्षिस्वस्थस्तकम् ।
यथाथितः (दनखरतया) पणश्चमदिस्थबिन्दुः = पणश्चमस्वस्थस्तकम् ।
यथाथितः (दनखरतया) उत्तरदिस्थबिन्दुः = उत्तरस्वस्थस्तकम् ।
यथाथितः (दनखरतया) आग्नेयदिस्थबिन्दुः = आग्नेयस्वस्थस्तकम् ।
यथाथितः (दनखरतया) नरृत्यदिस्थबिन्दुः = नरृत्यस्वस्थस्तकम् ।
यथाथितः (दनखरतया) वायव्यदिस्थबिन्दुः = वायव्यस्वस्थस्तकम् ।
यथाथितः ईशान्यदिस्थबिन्दुः = ईशान्यस्वस्थस्तकम् ।
यथाथितः खमध्यम् = खस्वस्थस्तकम् ।
यथाथितः पातालदिन्दुः = पातालस्वस्थस्तकम् ।
एवम् अष्टौ दिशः इत्यदप व्यवहारो भवदत । तथा पूवािद्यष्टणभः दिस्थग्भः साकम् ऊर्ध्िम् अधश्च
सां योज्य आहत्य िश दिशः इत्यदप व्यवहारो भवदत । भूतसङ्ख्यापद्धत्याां दिक् इत्यनेन १० इदत
सङ्ख्या स्वीदक्रयते । (भूतसङ्ख्यापद्धत्याां िशदिशः इदत व्यवहारः ।)
अत्र दिक्साधनप्रकरिे पूवािद्यष्टानामेव दिशाां साधनक्रमः दनरूदपतः ।
भारतीयप्राचीनणसद्धान्तग्रन्थेषु भूमौ वृत्तां दवणलख्य तन्मध्ये िािशाङ्गुलशङ्ुां सां िाप्य तस्य
छायाप्रवेशदनििमदिन्दू ज्ञात्वा तिाधारेि पूवािद्यष्टानाां दिशाां साधनप्रकारः प्रपणितः ।
तादृशप्रकारेि दिक्साधनां कथां कतुुं शक्यते इदत अत्र िूलरूपेि मया दवदवच्यते ॥
सूयणि सद्धान्तोक्तः
दिक्साधनक्रमः

णशलातलेऽम्बुसांशुद्धे वज्रलेपऽे दप वा समे ।
तत्र शङ्क्वङ्गुलररष्टः समां मण्डलमादिशेत् ॥
तन्मध्ये िापयेच्छङ्ुां कल्पनािािशाङ्गुलम् ।
तच्छायाग्रां स्पृशिे ् यत्र वृत्ते पूवािपराधियोः ॥
तत्र दिन्दू दवधायोभौ वृत्ते पूवािपराणभधौ ।
तन्मध्ये दतदमना रेखा कतिव्या िणक्षिोत्तरा ॥
याम्योत्तरदिशोमिध्ये दतदमना पूवप
ि णश्चमा ।
दिङ्मध्यमत्स्ः सां साध्या दवदिशस्तििेव दह ॥
सूयणि सद्धान्तः – दत्रप्रश्नाणधकारः १-४ श्लोकाः
• जलवत् समीकृ तायाां भूमौ कु त्रादप दिन्दुमक
े ां दवणलख्य तां दिन्दुां के न्द्रां मत्वा मध्यानच्छायातया
अणधकिर्घ्ियक्ु तया अभीष्टदत्रज्यया वृत्तमेकां दवणलख्य तस्य वृत्तस्य के न्द्रदिन्दौ िािशाङ्गुलशङ्ुां
िापयेत् ।

• सूयोियकाले सूयािस्तकाले च िािशाङ्गुलशङ्ुच्छाया अनन्ता भवदत । [तत्र उत्तरिोलिः रदवः


पूवक
ि पाले भवदत चेत् िािशाङ्गुलशङ्ोः छाया पश्चादिन्दुतः नरृत्यकोिसमीपे दृश्यते,
पणश्चमकपाले भवदत चेत् आग्नेयकोिसमीपे भवदत । िणक्षििोलिः रदवः पूवक
ि पाले भवदत
चेत् शङ्ुच्छाया पश्चादिन्दुतः वायव्यकोिसमीपे दृश्यते, पश्चात्कपाले भवदत चेत्
ईशान्यकोिसमीपे दृश्यते ।]
पूवणि क्षदतजात् रदवः यथा अथा स्वाहोरात्रवृत्ते भ्रमन् उपरर िच्छदत तथा तथा अनन्तच्छायायाः
ह्रासः भवदत । रदवः यिा ऊर्ध्ियाम्योत्तरवृत्तितः भवदत तिा (मध्यानकाले) तदिवसीया
अत्यल्पा छाया भवदत । ततः यथा यथा रदवः अधः अधः पणश्चमणक्षदतजदिणश िच्छदत तथा
तथा अत्यल्पच्छायायाः क्रमशः वृदद्धः भवदत । एवां छायायाः वृदद्धह्रासौ ज्ञात्वा सुसमीकृ तभूमौ
दवरणचते वृत्ते पणश्चमपररधौ पूवक
ि पालिस्य रवेः (पूवािह्णे) यिा अस्थमिनन् दिन्दौ छाया दनििच्छदत
तिा तत्र दिन्दौ पूवस
ि ां ज्ञकः दिन्दुः कायिः । एवमेव पणश्चमकपालिस्य रवेः (अपराह्णे ) छाया यिा
वृत्तस्य पूवप
ि ररधौ यस्थमिनन् दिन्दौ दनििच्छदत तिा तत्र दिन्दौ अपरसां ज्ञकः दिन्दुः कायिः । एतौ
पूवािपरदिन्दू रेखया योज्यौ । सा एव मध्यमपूवािपररेखा ।
• तस्याः मध्यमपूवािपररेखायाः मत्स्ां कृ त्वा अधीकरिेन स्फुटयाम्योत्तररेखा णसद्ध्यदत ।
[स्फु टपूवािपररेखायाां मत्स्करिेन स्फु टयाम्योत्तररेखा णसद्ध्यदत । दकन्तु आिौ
स्फु टपूवािपररेखा न ज्ञायते, आिौ मध्यमपूवािपररेखा एव ज्ञाता । मध्यमपूवािपररेखा
स्फु टपूवािपररेखासमानान्तरा एव भवदत । अतः मध्यमपूवािपररेखायाां मत्स्करिेनादप
स्फु टयाम्योत्तररेखा एव णसद्ध्यदत । अतः मध्यमपूवािपररेखायाां मत्स्ां कृ त्वा
स्फु टयाम्योत्तररेखायाः आनयनां युदियुक्तमेव ।] ततः स्फु टयाम्योत्तररेखायाां मत्स्करिेन
मध्यमपूवािपररेखासमानान्तरा स्फु टपूवािपररेखा णसद्ध्यदत । क्रदमकयोः ियोः ियोः दिशोः
मत्स्करिेन आग्नेयादिदवदिशश्च णसद्ध्यस्थन्त ।
एवां सूयणि सद्धान्तग्रन्थे दिक्साधनक्रमः प्रदतपादितः ॥
सूयणि सद्धान्तोक्तरीत्या दिक्साधनम्
णसद्धान्तणशरोमिौ
भास्कराचायोक्ताः
दिक्साधनप्रकाराः →
णसद्धान्तणशरोमिौ दत्रप्रश्नाणधकारे भास्कराचायिः प्रकारत्रयेि दिक्साधनां
प्रदतपाियदत -
वृत्तऽे म्भः सुसमीकृ तणक्षदतिते के न्द्रिशङ्ोः क्रमा- तन्मत्स्ािथ याम्यसौम्यककु भौ सौम्या रुवुवे वा भवे-
िेकमिनािदप भाग्रतो भुजदमताां कोटीदमताां शङ्ुतः ।
द्भाग्रां यत्र दवशत्यपदत च यतस्तत्रापर्ौ दिशौ ।
न्यस्येद्यदष्टमृजुां तथा भुदव यथा यष्ट्यग्रयोः सां युदतः
तत्कालापमजीवयोस्तु दववराद्भाकििदमत्याहता-
कोदटः प्राच्यपरा भवेदिदत कृ ते िाहुश्च याम्योत्तरा ॥
ल्लम्बज्यातदमताङ्गुलरयनदिश्यन्द्री स्फु टा चाणलता ॥

णसद्धान्तणशरोमणिः – ग्रहिणिताध्यायः –
दत्रप्रश्नाणधकारः ८-९
भास्कराचायिः सूयणि सद्धान्तोक्तात् दकणििन्यप्रकारेि िािशाङ्गुलशङ्ुां िापदयत्वा
कथां दिक्साधनां कतुुं शक्यते इदत प्रदतपाियदत →

वृत्तऽे म्भः सुसमीकृ तणक्षदतिते के न्द्रिशङ्ोः क्रमा-

द्भाग्रां यत्र दवशत्यपदत च यतस्तत्रापर्ौ दिशौ ।

तत्कालापमजीवयोस्तु दववराद्भाकििदमत्याहता-

ल्लम्बज्यातदमताङ्गुलरयनदिश्यन्द्री स्फु टा चाणलता ॥

तन्मत्स्ािथ याम्यसौम्यककु भौ..................।


जलवत् समीकृ तायामवनौ वृत्तमेकां दवणलख्य तस्य वृत्तस्य के न्द्रे
िािशाङ्गुलशङ्ुां िापयेत् । तस्य शङ्ोः छाया पूवािह्णे वृत्तपररधेः यस्थमिनन् दिन्दौ
प्रदवशदत तत्र पणश्चमा दिक् ज्ञेया । तथा अपराह्णे वृत्तपररधेः यमिनात् दिन्दोः
शङ्ुच्छाया दनििच्छदत तत्र पूवाि दिक् ज्ञेया । दकन्तु
छायाप्रवेशदनििमकाणलकयोः सूयस्फ
ि ु टयोः भेिात् तयोः सूयस्फ
ि ु टयोः क्रान्त्ोः
यिन्तरां भवदत तिशात् एवां णचदनताभ्ाां पूवािपरदिस्थबिन्दुभ्ाां (छायादनििम-
प्रवेशदिन्दुभ्ाां) पूवािपरस्वस्थस्तके अन्तररते भवतः । तिन्तरां ज्ञातुम् एवां
प्रयासः करिीयः →
सूयोियादितः छायाप्रवेश-दनििमकालौ ज्ञात्वा तयोः कालयोः सूयस्फ
ि ु टौ सां साध्य ताभ्ाां सूयस्फ
ि ु टाभ्ाां

पृथक् क्रास्थन्तसाधनां कृ त्वा तयोः क्रान्त्ोरन्तरां कु याित् । क्रास्थन्तज्ययोरन्तरां भाकिेन = छायाकिेन

सङ्गुणितां लम्बज्याभक्तां कायिम।् तिानीम् अङ्गुलात्मकम् अन्तरां लभ्ते ।

क्रास्थन्तज्ययोरन्तरम् × छायाकििः
= अङ्गुलात्मकमन्तरम् ।
लम्बज्या
• तेनान्तरेि अमिनाणभः छायादनििमप्रवेशदिन्दुभ्ाां णचदनतौ पूवािपरदिशौ
रवेः अयनदिणश चाणलतौ कायौ । रदवः उत्तरायिे भवदत चेत्
उत्तरदिणश, िणक्षिायने भवदत चेत् िणक्षिदिणश चालनां
करिीयदमत्यणभप्रायः । तिानीां पूवािपरस्वस्थस्तके लभ्ेते ।
पूवािपरस्वस्थस्तकदिन्द्ोः योज्यमाना रेखा पूवािपररेखा । तन्मत्स्तः
याम्योत्तररेखा णसद्ध्यदत । क्रमानुितयोः ियोः ियोः दिशोः
मत्स्करिेन आग्नेयादिदवदिशश्च णसद्ध्यस्थन्त ।
अत्रोपपदत्तः

• अहोरात्रवृत्ते इष्टानाम् उन्नतघदटकानामग्रे पूवािह्णे सममण्डलेन याविन्तरां ताविेव अन्तरम्


अपराह्णे तावतीनामेव इष्टघटीनामग्रे भवदत । अतः तच्छायाग्रदिन्दुभ्ाां दिबज्ञानम्
उपपद्यते । परां तत्कालान्तरेि तिकि क्रान्त्न्तरां तेन अन्तररतां भवदत । तज्ज्ञानाथुं तस्थमिनन्
ृ ीयाग्राङ्गुलादन भवस्थन्त तेषामन्तरां कायिम् । तत्र
काले पूवािह्णे यादन कििवत्त
िणितलाघवाथुं तत्कालक्रान्त्ोरेव अन्तरां कृ त्वा ततः अग्रान्तरकरिाथिम् अनुपातः
कृ तः । तद्यथा →
• यदि ‘लम्बज्या’कोट्या ‘दत्रज्या’ कििः तदहि ‘क्रास्थन्तज्ययोरन्तररूप’कोट्या कः कििः ? इदत
आिौ अनुपातः दक्रयते ।

छायादनििमप्रवेशदिन्दुभ्ाां णचदनताभ्ाां मध्यमपूवािपरदिन्दुभ्ाां


स्फुटपूवािपरदिन्द्ोः (पूवािपरस्वस्थस्तकयोः ) ज्ञानाथुं त्रराणशकम्

कोदटः कििः
लम्बज्या दत्रज्या
क्रास्थन्तज्ययोरन्तरम् ?
त्रराणशकदमिां समीकरिरूपेि पररवत्यिते चेत् एवां रूपेि भवदत →

क्रास्थन्तज्ययोरन्तरम् × दत्रज्या
= अङ्गुलात्मकमन्तरम् अग्रान्तरम् ।
लम्बज्या
परम् एतिग्रान्तरां दत्रज्याव्यासाधे (दत्रज्याग्रे) अथाित् ३४३८ दमतव्यासाधे भवादत । दकन्तु
अमिनाकां कृ ते दत्रज्याग्रीयम् अग्रान्तरां नापेणक्षतम् । अमिनाकां कृ ते छायाकिािग्रितम् अग्रान्तरम्
अपेणक्षतम् । अतः दत्रज्याग्रितम् एवमनुपातणसद्धमग्रान्तरां छायाग्रे पररवतिनां
कतुिममिनाणभरन्योऽनुपातः करिीयः । तद्यथा →

क्रास्थन्तज्ययोरन्तरम्×दत्रज्या
दत्रज्याग्रे →
लम्बज्या

छायाकिािग्रे → ?

इदत ॥
तिानीम् अग्रान्तरानयनस्य समीकरिदमत्थां भवदत →

क्रास्थन्तज्ययोरन्तरम् × दत्रज्या
छायाकििः × ( )
लम्बज्या = छायाकिािग्रे अग्रान्तरम् ।
दत्रज्या

अतः →

छायाकििः × क्रास्थन्तज्ययोरन्तरम् × दत्रज्या


= छायाकिािग्रे अग्रान्तरम् ।
लम्बज्या × दत्रज्या

इदत समीकरिां णसद्ध्यदत ॥


अत्र समीकरिे वामपार्श्वे िुिकभाजकयोः साम्यात्तयोनािशे कृ ते सदत →

छायाकििः × क्रास्थन्तज्ययोरन्तरम् × दत्रज्या


= छायाकिािग्रे अग्रान्तरम् ।
लम्बज्या × दत्रज्या

इदत णसद्ध्यदत ॥
एवां भास्कराचायेि श्लोकोक्तम् →
“तत्कालापमजीवयोस्तु दववराद्भाकििदमत्याहताल्लम्बज्यातदमताङ्गुलः ”
इदत सूत्रां णसद्ध जातम् →

क्रास्थन्तज्ययोरन्तरम् × छायाकििः
= अङ्गुलात्मकमन्तरम् ।
लम्बज्या
अत्र अस्य अङ्गुलात्मकान्तरां सूयस्य
ि अयनदिणश दकमथुं चालनां
कतिव्यम् ? इत्यस्य उपपदत्तस्तु इत्थां भवदत →
यिा रदवः उत्तरायिराणशषु सिरन्नस्थस्त तिानीां तच्छाया िणक्षिस्याां दिणश पतदत । अतः
अमिनाणभः वृत्ते णचदनतः छायाप्रवेशदिन्दुः छायादनििमदिन्दुश्च यथाथिपव
ू दि िन्दुतः
(पूवस्त
ि स्थस्तकात्) यथाथिपणश्चमदिन्दुतः (पणश्चमस्वस्थस्तकात्) च दकणित् िणक्षिे भवतः । अतः
अमिनाणभरनुपातानीतरङ्गुलः तमिनािुत्तरदिणश यथाथिपव
ू दि िस्थबिन्दुः (पूवस्व
ि स्थस्तकदिन्दुः ) भवदत ।
अतः उत्तरायिे रदवः यिा भवदत तिा अमिनाणभः वृत्ते अदङ्तः पूवदि िस्थबिन्दुः
(छायादनििमदवन्दुः ) अनुपातेन आनीतः अङ्गुलः उत्तरतः चणलतश्चेत् पूवस्त
ि स्थस्तकदिन्दुः
(यथाथितः पूवदि िन्दुः ) समुपलभ्ते ।
तथा यिा रदवः िणक्षिायनराणशषु सिरन्नस्थस्त तिानीां तच्छाया उत्तरस्याां दिणश पतदत ।
अतः अमिनाणभः वृत्ते णचदनतः छायाप्रवेशदिन्दुः छायादनििमदिन्दुश्च यथाथिपव
ू दि िन्दुतः
(पूवस्त
ि स्थस्तकात्) यथाथिपणश्चमदिन्दुतः (पणश्चमस्वस्थस्तकात्) च दकणििुत्तरतः भवतः ।
अतः अमिनाणभरनुपातानीतरङ्गुलः तमिनािुत्तरदिणश यथाथिपव
ू दि िस्थबिन्दुः
(पूवस्व
ि स्थस्तकदिन्दुः ) भवदत । अतः िणक्षिायने रदवः यिा भवदत तिा अमिनाणभः वृत्ते
अदङ्तः पूवदि िस्थबिन्दुः (छायादनििमदवन्दुः ) अनुपातेन आनीतः अङ्गुलः िणक्षिदिणश
चणलतश्चेत् पूवस्त
ि स्थस्तकदिन्दुः (यथाथितः पूवदि िन्दुः ) समुपलभ्ते ।
यथाथिपव ू दि िन्दुः कु त्र भवतीदत ज्ञातां चेत् अन्यासाां दिशाां साधनक्रमः
अतीव सरलः । पूवत ि ः सम्मुखे एव (पूवत ि ः १८०˚दमतान्तरे)
पणश्चमदिन्दुः । पूवदि िन्दुतः पणश्चमदिन्दु पयिन्तां कृ ता रेखा पूवािपररेखा ।
पूवािपररेखा मत्स्िारा अधीदक्रयते चेत् याम्योत्तररेखा लभ्ते ।
याम्योत्तररेखायाः एकः प्रान्तः िणक्षिा दिक् , अपरः प्रान्तः उत्तरा
दिक् । (पूवदि िशः सव्यक्रमेि याम्योत्तररेखायाः यः प्रान्तः सः
िणक्षिदिस्थबिन्दुः , पूवत ि ः अपसव्यक्रमेि याम्योत्तररेखायाः यः प्रान्तः सः
उत्तरदिस्थबिन्दुः ।) क्रमानुितयोः ियोः ियोः दिशोः मत्स्करिेन
आग्नेयादिदवदिशः अदप णसद्ध्यस्थन्त ॥
एतावत्पयिन्तम् उक्तरीत्या दिक्साधनां कतुम
ि ् एकस्थमिनन् दिवसे छायाप्रवेशकाणलकदिन्दुः ,
छायादनििमकाणलकदिन्दुश्चदे त छायाग्रियम् आवश्यकम् । दकन्तु दिवसे एका एव छायाग्रा ज्ञाता
चेिदप दिक्साधनां कतुुं शक्यते इदत भास्कराचायिः प्रदतपाियदत →

एकमिनािदप भाग्रतो भुजदमताां कोटीदमताां शङ्ुतः ।


न्यस्येद्यदष्टमृजुां तथा भुदव यथा यष्ट्यग्रयोः सां युदतः
कोदटः प्राच्यपरा भवेदिदत कृ ते िाहुश्च याम्योत्तरा ॥
इदत॥
अभीष्टदिवसे यस्थमिनन् कस्थमिनन्नदप काले एकस्य एव छायाग्रस्य ज्ञानािदप दिक्साधनां कतुुं शक्यते ।
तद्यथा → अभीष्टकाले शङ्ोः भाग्रां = छायाग्रां णचनदयत्वा,

“दिक्सूत्रसम्पातितस्य शङ्ोश्छायाग्रपूवािपरसूत्रमध्यम् ।

िोिोः प्रभावििदवयोिमूलां कोदटनिरात्प्रािपरा ततः स्यात् ॥”

इत्युक्तरीत्या तस्याः छायायाः भुजां कोदटां चानीय भुजदमताां शलाकाां, कोदटदमताां च शलाकाां िृहीत्वा
शङ्ुमूलात् यथादिग्गताां कोदटशलाकाां, व्यस्तदिग्गताां भुजशलाकाां च यथा भुजकोदटशलाकाग्रयोः
सां युदतः स्यात्तथा भुदव न्यसेत् । एवां कृ तिेत् कोदटशलाकायाः प्रान्तौ पूवािपरदिशौ सूचयतः ।
भुजशलाकायाः प्रान्तौ याम्योत्तरदिशौ सूचयतः । क्रदमकयोः ियोः ियोः दिशोः मत्स्करिेन दवदिशः
अदप णसद्ध्यस्थन्त ।
रात्रौ रुवुववेधन
े दिक्साधनम्
• रात्रौ रुवुवनक्षत्रस्य वेधां कृ त्वा दिक्साधनम् अतीव सरलां भवदत । यथोक्तां भास्कराचायेि
णसद्धान्तणशरोमिौ दत्रप्रश्नाणधकारे दिक्साधनप्रकरिे - “रुवुवे वा भवेत्” इदत । प्रासािमण्डनेऽदप - “रात्रौ
दिक्साधनां कु याििीपसूत्ररुवुवक्यतः ” इदत ।

• उत्तररुवुवनक्षत्रां यत्र भवदत तत्र उत्तरस्वस्थस्तकम् । िणक्षिरुवुवनक्षत्रां यत्र भवदत तत्र


िणक्षिस्वस्थस्तकम् । भूमेः उत्तरिोलिाः जनाः णक्षदतजात् अक्षाांशदमते उन्नते उत्तररुवुवनक्षत्रां पश्यस्थन्त ।
अतः उत्तरिोलिे शेषु, रात्रौ करे एकाां यदष्टां िृहीत्वा ताां यदष्टां उत्तररुवुवाणभमुखां िापयेत् । यष्ट्यग्रम्
उत्तरदिशां , यदष्टमूलां िणक्षिदिशां च सूचयदत । मत्स्ात् पूवािपरदिशौ, आग्नेयादिदवदिशश्च णसद्ध्यस्थन्त ।
एवां िणक्षििोलिे शेषु िणक्षिरुवुवनक्षत्रस्य वेधां कृ त्वा दिक्साधनां कायिम् । दकन्तु तत्र यदष्टमूलम्
उत्तरदिशां , यष्ट्यग्रां िणक्षिदिशां च सूचयदत ।
तत्र दनरक्षिे शे दवशेषः -
• दनरक्षिेशे उत्तररुवुवनक्षत्रां िणक्षिरुवुवनक्षत्रां च उभे अदप णक्षदतजासक्ते एव दृश्येते । अतः दनरक्षिेशे उभाभ्ामदप
रुवुवनक्षत्राभ्ाां दिक्साधनां कतुुं शक्यते । यथोक्तां श्रीमता भास्कराचायेि –

दनरक्षिेशे णक्षदतमण्डलोपिौ रुवुवौ नरः पश्यदत िणक्षिोत्तरौ ।


तिाणश्रतां खे जलयन्‍तत्रवत्तथा भ्रमद्भचक्रां दनजमस्तकोपरर ॥
उिणग्दशां यादत यथा यथा नरस्तथा तथा खान्नतमृक्षमण्डलम् ।
उिबरुवुवां पश्यदत चोन्नतां णक्षतेस्तिन्तरे योजनजाः पलाांशकाः ॥
इदत । (णसद्धान्तणशरोमणिः – िोलाध्यायः – भुवनकोशः – ४८, ४९ श्लोकौ)
• एवां दनरक्षिेशे उभे अदप रुवुवनक्षत्रे दृश्येते इदत हेतोः उभाभ्ामदप रुवुवनक्षत्राभ्ाां दिक्साधनां
कतुुं शक्यते । उत्तरिोलिेशष
े ु (दनरक्षिेशािुत्तरां दवद्यमानेषु िेशष
े )ु के वलम्
उत्तररुवुवनक्षत्रमेव दृश्यते । िणक्षिरुवुवनक्षत्रां न दृश्यते । अतः तेषु िेशष
े ु के वलम्
उत्तररुवुवनक्षत्रेिव दिक्साधनां करिीयम् । िणक्षििोलिेशष
े ु (दनरक्षिेशात् िणक्षिवदतििेशष
े )ु
के वलां िणक्षिरुवुवनक्षत्रमेव दृश्यते, उत्तररुवुवनक्षत्रां न दृश्यते इदत हेतोः तत्र के वलां
िणक्षिरुवुवनक्षत्रेिव दिक्साधनां कतुुं शक्यते ।
रुवुवनक्षत्रम्
रात्रौ नक्षत्रवेधिारा दिक्साधनम्
कृ दत्तकाश्रविः पुष्यणश्चत्रा स्वात्यायििन्तरम् ।
एतत्प्राच्यादिशो रूपां युिमात्रोदिते पुरः ॥

अभीष्टरात्रौ कृ दत्तका-श्रवि-पुष्यनक्षत्रेषु अन्यतमस्य उियः भवदत चेत् दिक्साधनम् अतीव सुलभम् । रात्रौ
कृ दत्तकानक्षत्रस्य, श्रविनक्षत्रस्य, पुष्यनक्षत्रस्य च यत्रोियः भवदत सा प्राची दिक् भवदत । दत्रपादिकोपरर
नणलकायन्‍तत्रां सां िाप्य यत्र कृ दत्तकाश्रविपुष्यनक्षत्रािाम् उियः भवदत तत्र नणलकामुखां कृ त्वा वेधः कायिः ।
एवां वेधां कृ त्वा तस्याः नणलकायाः पृणथव्याां लम्बः कायिः । सा लम्बरेखा पृणथव्याां यत्र दिन्दौ सां लिदत
तमिनात् दिन्दुतः नक्षत्रदिणश (कृ दत्तका-श्रवि-पुष्यनक्षत्रेषु यस्य नक्षत्रस्य उियः अभीष्टकाले जातः तस्य
दिणश) एका सरलरेखा कायाि । तस्याः रेखायाः अग्रां पूवदि िशां सूचयदत । तमिनादिपरीता दिक् पणश्चमा
भवदत । मत्स्करिेन याम्योत्तरदिशौ, आग्नेयादिदवदिशश्च णसद्ध्यस्थन्त ।
चुम्बकयन्‍तत्रेि दिक्साधनम्
आधुदनककाले दिक्साधनाथुं चुम्बकयन्‍तत्रस्य (कु तुिनुमा) एव उपयोिः सवित्र िरीदृश्यते । चुम्बकयन्‍तत्रस्य दवषये
कमलाकरभट्टः णसद्धान्ततत्त्वदववेके दत्रप्रश्नाणधकारे इत्थां प्रदतपादितम् –
सच्चुम्बकािेव सुणशल्पदवज्ज्ञाः कु विस्थन्त दिबज्ञानदमतोऽन्यथा व ।
पूवािपरा याऽत्र कृ ता प्रकारज्ञेया िुधः सा सममण्डलीया ॥
इदत ।
अनेन ज्ञायते यत् कमलाकरभट्टस्य काले (१६१०-१६४० दक्रस्ताब्दे) दिबज्ञानाय शङ्ुयन्‍तत्रािदतररक्तस्य चुम्बकयन्‍तत्रस्य
उपयोिः अदप प्रचणलत आसीदिदत । चुम्बकस्य एकः प्रान्तः उत्तरस्वस्थस्तके , अपरः प्रान्तः िणक्षिस्वस्थस्तके च सिव
दतष्ठतः । मत्स्िारा तल्लम्बकरिेन पूवािपरदिशौ, क्रदमकयोः ियोः ियोः दिशोः परस्परमत्स्करिेन
आग्नेयादिदवदिशश्च णसद्ध्यस्थन्त ।
• आधुदनककाले चुम्बकम् उपयुज्य दनदमितादन दिक्सूचकयत्राणि
आपिेषु लभ्न्ते । चलिूरवाण्यामदप दिक्सूचकस्य अनुप्रयोिः
(Compass Application) समुपलभ्ते, चलिूरवाण्याः
अन्तः िादपतां चुम्बकमेव तिनुप्रयोििारा दिशाां दनिेशनां
करोदत ।
चुम्बकयन्‍तत्रम्
िूलदिबज्ञानम्
िूलतया सूयःि यस्याां दिणश उदितः सा एव पूवाि दिक् , यस्याां च दिणश
अस्तङ्गतः सा पणश्चमा दिक् इदत विामः ।
यथोक्तां भास्कराचायेि णसद्धान्तणशरोमिौ िोलाध्याये
भुवनकोशे →
यत्रोऽदितोऽकि ः दकल तत्र पूवाि
तत्रापरा यत्र ितः प्रदतष्ठाम् ।
तन्मत्स्तोऽन्ये च ततोऽणखलाना-
मुिस्थक्ितो मेरुररदत प्रणसद्धम् ॥
इदत ॥
(णसद्धान्तणशरोमणिः – िोलाध्यायः भुवनकोशः – ४५)
दकन्तु सूयस्य
ि अयनचलनवशात् (वादषिकभ्रमिवशात्) वषे दिवारमेव (दवषुवदिवसयोः = सायनमेषािौ
यस्थमिनन् दिवसे सूयःि भवदत तथा सायनतुलािौ यस्थमिनन् दिवसे सूयःि भवदत तयोः दिवसयोः ) एव सूयःि
दनखरतया पूवदि िन्दौ (पूवस्व
ि स्थस्तके ) उिेदत, तथा दनखरतया पणश्चमदिन्दौ (पणश्चमस्वस्थस्तके ) अस्तमेदत ।
अन्यदिवसेषु दनखरतया पूवदि िन्दौ सूयोियः तथा दनखरतया पणश्चमदिन्दौ सूयािस्तश्च न भवदत । उत्तरायिे
पूवस्व
ि स्थस्तकात् दकणििुत्तरतः सूयोियः , पणश्चमस्वस्थस्तकात् तावणद्भरेव अांशः िणक्षितः सूयािस्तश्च भवदत ।
िणक्षिायने पूवस्व
ि स्थस्तकात् दकणििणक्षितः सूयोियः , तथा पणश्चमस्वस्थस्तकात् तावणद्भरेव अांशः उत्तरतः
सूयािस्तः भवदत । अतः के वलां दवषुवदिवसयोरेव सूयःि यत्र उिेदत तत्र स्फु टा पूवाि दिक् , यत्र च प्रदतदतष्ठदत
तत्र स्फुटा पणश्चमा दिक् । अन्यदिवसेषु णसद्धान्तग्रन्थेषक्ू तरीत्या दिक्साधनां करिीयम् । तिेव
णसद्धान्तणशरोमिौ भास्कराचायेि दवषुवदिवसयोः यत्र सूयःि उिेदत तस्याः स्फु टपूवदि िशः तथा
अभीष्टदिवसस्य सूयोियदिन्दोः च अन्तरां ज्ञात्वा तेन अन्तरेि पूवदि िशः चालनां कृ त्वा स्फु टपूवदि िशम् आनीय
तिाधारेि अन्यदिशामदप आनयनक्रमः उक्तः ॥
धन्यवादः
Presented by -

दिरीशभट्टः दि ।
E-mail : bhatgirish1997@gmail.com
Mobile : +91 8277210178, 6361249486

You might also like