You are on page 1of 323

1

प्राचार्यस्र् सन्दे शः

अस्माकं सम्माननीर्स्र् प्रधानसङ्गठनस्र् अनुभविनां संस्कृतशशक्षकाणां दलेन सह


दशिगयस्र् संस्कृतस्र् अध्र्र्नसामग्री सज्जीकरणे मम अपारं प्रसन्नता भितत।

2
प्राचार्यस्र् सन्दे शः

केन्द्रीयविद्यालयसङ्गठनस्य अनुभविनाां सांस्कृतशिक्षकाणाां दलेन सह


दिमिगगछात्रेभ्यः सांस्कृतविषयस्य अध्ययनसामग्री सज्जीकरणे अहां परमाां
प्रसन्द्नताम ् अनुभिाशम | मम दृढः विश्िासः अस्स्त यत ् एषा अध्ययनसामग्री
अस्माकां के.वि.सां.चेन्द्नै क्षेत्रस्य प्रत्येकस्य छात्रस्य आिश्यकताां परू ययष्ययत |

अवप च छात्रस्य CBSE BOARD परीक्षायाः सज्जताां मैत्रीपूणरग ीत्या अतीि सुलभां
कारययष्ययत | अस्माकां शिक्षकदलेन न केिलां छात्राणाां साहाय्यतार्गम ् , अवप तु
दिमकक्षायाः सांस्कृतम ् अध्यापयताां शिक्षकाणाां साहाय्यतार्गमवप अध्ययन-
सामग्रीणाां पररकल्पनाय प्रयत्नः विहहतः |

निीनतमस्य प्रश्नपत्रप्रारूपस्य अनुसारां सिे भागाःकार्यपत्रसहितााःसज्जीकृताः सस्न्द्त |


छात्राणाां सिगस्तरानक
ु ू लनाय पस्
ु तकस्य अस्न्द्तमे भागे कायनचन आदिगप्रश्नपत्राणण
उत्तरसहहतायन एिां कायनचन प्रश्नपत्राणण विना उत्तराणण अवप समाविष्टायन सस्न्द्त |

अस्याः अध्ययनसामग्रयाः सांपादनाय मह्यम ् अिकािां, मागगदिगनां, प्रेरणाां च


दत्तिद्भ्याम ् सम्माननीयायै उपायक्
ु त-पदे रतायै श्रीमत्यै टी.रुक्मणी महोदयायै ,
माननीयाय सहायक-आयुक्ताय श्रीमते पी.आई.टी.राजा महोदयाय च सप्रणामां
धन्द्यिादां व्याहराशम |

आशासे र्त ् एषा अध्र्र्न सामग्री छात्राणाां कृते अधिकाङ्कप्राप्त्र्ै एकां सस


ु ािनम ्
एवां अध्र्ापकानामपप पाठने उपर्ोकरी भपवष्र्तत |

अस्य उत्तमप्रयत्नस्य सफलतासांपादने सहायताां कृतिद्भ्यः सांसाधकेभ्यः सदस्येभ्यः


च मम हाहदगकाः धन्द्यिादाः ||

सिेभ्यः िुभािांसाः
डॉ. वे. कल्याणरामन ् प्राचायगः
के. पव . पेरम्बलरू

3
KENDRIYA VIDYALAYA SANGATHAN - CHENNAI REGION
संसाधकााः सदस्ााः च
SANSKRIT STUDY MATIRIALS .CLASS X. SANSKRIT.(शेमुषी भागाः 2 )
2022- 23)

Sr Name of Sanskrit Teacher KV Name MEMBERS/


No RESOURCE
1 MR.SADAGOPAN KV 1 AFS Tambaram RESOURCE
PERSON
2 MR.M.NARASIMHAN KV ANNA NAGAR RESOURCE
PERSON
3 SHRI A S VENKATESAN KV AFS Avadi RESOURCE
PERSON
4 MR. M. MANIKANTAN KV2 Tambaram RESOURCE
PERSON
5 SHRI K RAGHUNATHAN KV AFS Avadi RESOURCE
PERSON
6 MR. N. THYAGA KV2 Tambaram MEMBER
VARADHARAJAN
7 MRS. K REKHA KV.Coimbatore MEMBER
8 MRS..PARMILA DEVI KV2 Kalpakkam MEMBER
9 MR.DEVESH KUMAR KV.Mandapam Camp MEMBER
10 MR.BHOODEV SINGH KV.RAMESWARAM MEMBER
NOHWAR
11 MRS. ANCHI KV NO.1 KALPAKKAM MEMBER
12 MR. PARDEEP KUMAR KV VIRUDHUNAGAR MEMBER
13 MR. ANKIT YADAV KV NO.1 MEMBER
TIRUCHIRAPPALLI
14 MRS. KAVITA KUMARI KV MINAMBAKKAM MEMBER
15 DR. D. SRINIVASAN KV OCF Avadi MEMBER
16 MR,V.RAMESH KV ASHOK NAGAR MEMBER
17 MR.S.RANGANATHAN KV ANNA NAGAR MEMBER
18 MR. SHUBHAM JAIN Kv Vijayanarayanam MEMBER
19 MR.GHADGE SHRIKANT NO.1 Port Blair MEMBER
VARUNRAJ
20 MR. MAGADUM SURAJ NO.II, PORT BLAIR MEMBER
JINPAL
21 MR B .S. SRIRAM KV NO 1 (S1)JIPMER MEMBER
CAMPUS .PONDY

4
केन्रीर् विद्यालर् संगठनम ्
(चेन्नै संभाग:)
KENDRIYA VIDYALAYA SANGATHAN
(CHENNAI REGION.)

अध्र्र्नसामग्री २०२२-२३
STUDY MATERIAL 2022-23

कक्षा - दशमी / CLASS X

संस्कृतम ्- SANSKRIT

5
विषय -अनक्र
ु मणणका

क्रम.सां. विषयाः पट
ु सांख्या

1. विषय-अनुक्रमणणका 6- 9

2. अपहठत अिबोधनम ् 10-23

3. पत्र -लेखनम ्(रचना) 24-34

4. चचत्र िणगनम ् 35-39

5. अनुिादाः 40-43

6. व्याकरणम ् 44-90

7. पहठत-अिबोधनम ् 91-212

8 प्रश्नपत्र-प्रारूपम ् 213-216

9. आदिग प्रश्नपत्रम ् 217-278

10. अभ्यास प्रश्नपत्रम ् 279-322

6
पाठ्र्क्रमाः -
क्रम.सां. विषय िस्तु अांिाः
1 अपहठत अिबोधनम ् एक पदम ्
पूणि
ग ाक्यम ्
भावषक कायगम ्

2 पत्र लेखनम ् ररक्तस्र्ानायन


3 चचत्र िणगनम ् सांस्कृत िाक्यायन
4 अनुिादाः सांस्कृत पदै ः
व्याकरणम ् - सस्न्द्ध:
समासाः
प्रत्ययाः
िाच्यम ्
अव्ययायन
समय लेखनम ्
अिुद्चध
5 पहठत-अिबोधनम ् सांिोधनम
पाठाः्
6 आदिग प्रश्नपत्रम ् (3) उत्तर सहहतायन
7 अभ्यास प्रश्नपत्रम ्(3) उत्तराणण पवना
( अभ्यासाय)
7
शेमष
ु ी भागाः 2

क्रम.सां. पाठ्य विषयाः पाठानाां नामायन

1 प्रर्मः पाठः िुचच पयागिरणम ्

2 द्वितीयः पाठः बुद्चधबगलिती


सदा

3 चतुर्ःग पाठः शििु लालनम ्

4 पञ्चमः पाठः जननी


तल्
ु यित्सला

5 षष्ठः पाठः सुभावषतायन

6 सप्तमःपाठः सौहादं
प्रकृतेःिोभा

7 अष्ठमः पाठः विचचत्रः साक्षी

8 निमःपाठः सूक्तयः

9 द्िादिः पाठः अन्द्योक्तयः

8
व्याकरणम ् विषयाः
सस्न्द्धः व्यञ्जन सस्न्द्धः
(प्रर्म िणागत ् तत
ृ ीय िणग पररितगनम ् )
(प्रर्म िणागत ् तत
ृ ीय िणग पररितगनम ्)
विसगगसस्न्द्धः(विसगगस्य उत्िम ्, रत्िम ् ,
लोपः, विसगगस्य स्र्ाने स् , ि् ष् )

समासाः तत्पुरुष समासः ,बहुव्रीहह समासः


द्वन्दद्व समासः ,अव्ययीभाि समासः
प्रत्ययाः टाप ्, ङीप ् , मतुप ् , तल ्, त्ि , ठक्

िाच्यम ् कतग ृ , कमग , भाि िाच्यायन

समयाः एक िादनात ् द्िादि वादन पयगन्द्तम ्


( सपाद, साधग, पादोन )
अव्ययपदायन उच्चैः,श्िः,च , ह्यः, अद्य , यत्र-तत्र ,
इदानीम ् इत्यादयः
अिुद्चध िचन-शलांग-पुरुष-लकार-पवभक्तर्ाः
सांशोिनम ्

9
1 . अपठठत - अिबोधनम ्

10
ध्र्ान रखने र्ोग्र् बात़ें

1. गदर्ांश को ध्र्ानपि ू क
य 2. एकपदे न उत्तरत के 3. भाविककार्यम ् के
दो-तीन बार पढ़ें , ताकक उत्तर एक शब्द म़ें द़ें प्रश्नों के अंतगयत सही
समझ म़ें आ जाए कक तथा पूणि
य ाक्र्ेन उत्तरत उत्तर चुनने म़ें अपठठत
उसम़ें क्र्ा बतार्ा गर्ा है के उत्तर पूरे िाक्र् म़ें द़ें गदर्ांश की सहार्ता ली
| । जानी चाठहए।

5. संबंधधत प्रश्नों के 6. शीियक का चन ु ाि


4. इस बात का ध्र्ान
उत्तर गदर्ांश से ल़ें । वििर् िस्तु (गदर्ांश) से
रख़ें कक प्रश्न का उत्तर
प्रश्नों के उत्तर सटीक ि संबदध, संक्षक्षप्त ि
गदर्ांश म़ें से ही हो |
सारगशभयत होने चाठहए। रोचक हो ।

11
अपठठतािबोधनम ्

1. अधोशलखखतम ् अनुच्छे दं पठठत्िा प्रदत्तप्रश्नानाम ् उत्तराखण संस्कृतेन शलखत- 10

एकस्स्मन ् गह
ृ े एका िीणा आसीत ्। यदा कदा यः कोऽवप तत्र गच्छयत स: िीणाां
िादययत स्म। परन्द्तु िीणािब्दः सम्यक् नास्फुरत ्। तस्याः िब्दां श्रत्ु िा सिे
कणगपीडाम ् अनुभिस्न्द्त स्म। कदाचचत ् क्रोधेन गह
ृ मुख्यः ताां िीणाां बहहः
यनष्कास्य स्र्ावपतिान ्। एकः शभक्षुकः ताां िीणाां प्राप्य गह
ृ स्य िरण्डे उपविश्य
ताां िाहदतिान ्। िीणाया: मनोहरिब्दे न जनाः तत्र एकत्रत्रताः अभिन ्।
पररिारसदस्याः अवप चककता अभिन ्। यर्ेयां िीणा तर्ा जीिनिीणा। तस्याः
स्िरसांयोजनार्गम ् अस्माशभः यत्नः कतगव्यः। सत्कमगसाधनां विना, रागद्वे षपररहारां
विना कौिलशिक्षणां विना च जीिनिीणायाः स्िरः सिेषाम ् आकषगणे समर्ो न
स्यात ्। अतः सिवः मानिैः तदर्गमेि यत्नः कतगव्यः।

I. एकपदे न उत्तरत - (केिलं प्रश्नद्वर्म ्)

i एकस्स्मन ् गह
ृ े का आसीत ्?

ii िीणाया: मनोहरिब्दे न के एकत्रत्रताः अभिन ्? 1x2=2

iii क्रोधेन गह
ृ मख्
ु यः काां बहहः यनष्कास्य स्र्ावपतिान ्?

II.पण
ू ि
य ाक्र्ेन उत्तरत – (केिलं प्रश्नद्वर्म ्)

i कस्याः स्िरसांयोजनार्गम ् अस्माशभः यत्नः कतगव्यः?

ii गह
ृ स्य िरण्डे उपविश्य कः िीणाां िाहदतिान ्?

iii के चककता अभिन ्? 2x2=4

III.र्थातनदे शम ् उत्तरत – (केिलं प्रश्नत्रर्म ्)

12
य ृ दं ककं भिेत ्?
i ‘स्थावपतिान ्’ इतत किर्ापदस्र् कतप

(अ) िीणा (ब) गह


ृ मख्
ु यः (स) शभक्षुकः (द) जनाः

ii तस्र्ा: स्िरसंर्ोजनाथयम ् अत्र तस्र्ाः इतत सियनामपदं कस्र्ै प्रर्ुक्तम ्?

(अ) जीिनिीणायै (ब) िीणायै (स) कणगपीडायै (द) सिवः 1x3=3

iii ‘आकर्णर्य’ इतत पदस्र् ककं पर्ायर्पदं गद्यांशे प्रर्क्त


ु म ्?

(अ) उपविश्य (ब) यनष्कास्य (स) श्रुत्िा (द) प्राप्य

iv ‘सिे’ इतत पदस्र् ककं किर्ापदम ् अनुच्छे दे प्रर्क्त


ु म् ? 1x1=1

(अ) कतगव्यः (ब)िाहदतिान ् (स) स्यात ् (द) अनभ


ु िस्न्द्त स्म

IV. अस्र् अनुच्छे दस्र् कृते समुधचतं शीियकं संस्कृतेन शलखत -

1. उत्तराखण -

I. एकपदे न उत्तरत - (केिलं प्रश्नद्वर्म ्)

i िीणा

ii जनाः

iii पररिारसदस्याः

II.पण
ू ि
य ाक्र्ेन उत्तरत – (केिलं प्रश्नद्वर्म ्)

i िीणाया: स्िरसांयोजनार्गम ् अस्माशभः यत्नः कतगव्यः ।

ii गह
ृ स्य िरण्डे उपविश्य एक शभक्षुकः िीणा िाहदतिान ् ।

iii पररिारसदस्याः चककता अभिन ् ।

III.र्थातनदे शम ् उत्तरत – (केिलं प्रश्नत्रर्म ्)

13
i (ब) गह
ृ मख्
ु र्:

ii (ब) िीणार्ै

iii (स) श्रुत्िा

iv (द) अनभ
ु िन्न्त स्म

IV. सत्कमय साधनम ्/ िीणार्ा: कथा

कार्यपत्रक

2. अधोशलखखतम ् अनच्
ु छे दं पठठत्िा प्रदत्तप्रश्नानाम ् उत्तराखण संस्कृतेन शलखत 10

ऐश्वयगमारोग्यम ् भौयतकां सुखम ् आहद ककस्चचदवप िस्तु धनेन विना लब्धुां


नैि िक्यते। यज्ाः दानम ् उत्सिाः गह
ृ स्र्सचचालनां िा सिगमवप कायगजातां
धनेनैि सांपद्यते। न केिलमस्स्मन्द्नेि अवपतु िेदेऽवप वित्तस्य माहात्म्यां
दृश्यते। धनेनैि बलां, पास्ण्डत्यां प्रभुत्िचच लभ्यन्द्ते। यस्य समीपे धनां ितगते
तस्य जीिनयात्रा सुचारुरूपेण चलयत ककन्द्तु यस्य समीपे धनां नास्स्त तस्य
जीिनयात्रा तु दःु खकरी दृश्यते। धनेन सिागणण कष्टायन दरू ी भिस्न्द्त
।कचर्तम ् अवप –“धमगष्टका कमगष्टका टका एिां परमां पदम ्। यस्य गह
ृ े टका
नास्स्त हा! टका टकटकायते॥“ अर्ागत ् अस्स्मन ् सांसारे धनमेि धमगः अस्स्त,
धनमेि कमग अस्स्त। एिां सांसारे सिोच्चपदां धनम ् अस्स्त । परां यस्य

14
नरस्य समीपे धनां न भियत सः अहयनगिां अन्द्यां प्रयत दब
ु ल
ग ः भूत्िा केिलां
वििितया पश्ययत एि| अतः कचर्तम ् -धनमेि सिं ितगते।
1x2=2
I.एकपदे न उत्तरत- (केिलं प्रश्नद्वर्म ्)

i धनेन कायन दरू ी भिस्न्द्त?

......................................

ii सांसारे सिोच्च पदां ककम ् अस्स्त?

.....................................

iii ककस्चचदवप िस्तु केन विना लब्धांु नैि िक्यते?


2x2=4
......................................

II. पूणि
य ाक्र्ेन उत्तरत- (केिलं प्रश्नद्वर्म ्)

i धनेन ककां ककां सांपद्यते?

...........................................

ii अस्स्मन ् सांसारे ककां धमगः अस्स्त?

..............................................

iii यस्य नरस्य समीपे धनां न भियत सः ककां करोयत?

..............................................

III. र्थातनदे शम ् उत्तरत - (केिलं प्रश्नत्रर्म ्)


1x3=3
i ‘माहात्म्र्म ्’ इतत कतप
य ृ दस्र् किर्ापदं ककम ्?

(क) िक्यते (ख) दृश्यते (ग)अस्स्त (घ)भियत

15
ii िेदाः अवप धनस्र् महत्त्िं गार्न्न्त । अन्स्मन ् िाक्र्े कतप
य ृ दं ककम ्? 1x1=1

(क) िेदाः (ख) धनस्य (ग) महत्त्िम ् (घ) अवप

iii अन्स्मन ् अनुच्छे दे ‘दरू े ’ पदस्र् ककं विलोमपदम ् प्रर्ुक्तम ्?

(क) धमगः (ख) धने (ग) लब्धुां (घ) समीपे

iv धनेन सिायखण कष्टातन दरू ीभिन्न्त । अत्र विशेिणपदं ककमन्स्त?

(क) सिागणण (ग) कष्टायन (ख) धनेन (घ) भिस्न्द्त

IV. अस्र् अनुच्छे दस्र् कृते समुधचतं शीियकं संस्कृतेन शलखत -

.........................................

एकः टोवपकाविक्रेता अनेकिणागः टोवपकाः विक्रीणायत स्म। एकस्स्मन ् हदने


श्रान्द्तः स एकस्य िक्ष
ृ स्य िीतलच्छायायाम ् उपाविित ् । िनैः-िनैः यनरा
तां स्िििे अकरोत ्। सः पट
ु कां शिरस्तले यनधाय अस्िपत ्। िक्ष
ृ े स्स्र्ताः
िानराः विविधिणगयक्
ु ताः टोवपकाः पट
ु के दृष््िा अधः अिातरन ्। िनैः-िनैः
ते पट
ु कात ् टोवपकाः यनष्कास्य शिरशस धारययत्िा िक्ष
ृ म ् आरोहन ्। प्रबद्
ु धः
टोवपकाविक्रेता यदा उपरर पश्ययत तदा रक्तनीलिणागः टोवपकाः धारयतः
3.
िानरान ् पश्ययत। “हा दै ि! नष्टाः मे सिागः टोवपकाः!” इयत विलपन ् सः
आत्मनः शिरशस धाररताां टोवपकाम ् अवप िेगेन भूमौ क्षक्षपयत कर्ययत च-
“रे दष्ु टाः! सिागः टोवपकाः तु गह
ृ ीताः। एताम ् अवप नयत।" प्रकृत्या
अनुकरणिीलाः िानराः अवप स्ि-स्िटोवपकाः भूमौ प्रक्षक्षप्तिन्द्तः।
आश्चयगचककतः सः सिागः टोवपकाः विचचत्य स्िपुटके स्र्ापययत्िा प्रसन्द्नः
सन ् गह
ृ ां प्रयत अचलत ्।
1. एकपदे न उत्तरत-
(i) टोवपकाविक्रेता काः विक्रीणायत स्म?
उत्तरम ् ………………………………………………………………………

16
(ii) प्रकृत्या िानराः कीदृिाः भिस्न्द्त ?
उत्तरम ् ………………………………………………………………………

II. पण
ू ि
य ाक्र्ेन उत्तरत-
(i) प्रबद्
ु धः टोवपकाविक्रेता िक्ष
ृ े कान ् अपश्यत ्?
उत्तरम ्
……………………………………………………………………………………………………………..…………….
(ii) श्रान्द्तः टोवपकाविक्रेता ककम ् अकरोत ् ?
उत्तरम ्
……………………………………………………………………………………………………………..…………….
III. भाविककार्यम ्-
(i) ‘अधः' इयत पदस्य ककां विपयगयपदम ् अनुच्छे दे प्रयुक्तम ् ?
उत्तरम ् …………………………………………………………………
(ii) 'क्षक्षपयत' इयत कक्रयायाः कतप
ग ृ दां ककम ् ?
उत्तरम ् …………………………………………………………………
ु रणिीलाः' इयत वििेषणपदस्य ककां वििेष्यपदां अनुच्छे दे
(iii) 'अनक
आगतम ् ?
उत्तरम ् …………………………………………………………………
IV. अस्य अनुच्छे दस्य समुचचतां िीषगकां शलखत।
उत्तरम ् ………………………………

4.
अस्माकं वप्रर्ं भारतम ् 'आर्ायितय: "भारतिियम ्" ठहन्दस्
ु तान' 'इन्र्णिर्ा' इतत
चतुशभयः नामशभ: प्रशसद्धम ् परन्तु सम्प्रतत जनै: अस्र् नाम 'भारतम ्' इत्र्ेि
स्िीकृतम ्। भारतं कश्मीरात ् कन्र्ाकुमारीपर्यन्तं सवु िस्तत
ृ ं राजते। अस्र्
मक
ु ु ट इि नगाधधराज: ठहमालर्: उत्तरस्र्ां ठदशश शोभते। दक्षक्षणे चास्र्

17
ठहन्दमहासागर: विद्यते। अद्यत्िे भारते अष्टाविंशतत: राज्र्ातन सन्न्त, तातन
सिायर्णर्वप प्रादे शशकविधानसभाशभ: सञ्चाल्र्न्ते। ठदल्लीनगरं भारतस्र्
राजधानी केन्रं चान्स्त। भारते विविधा: जातर्: सम्प्रदार्ा:, धमाय: भािाश्च।
परं सिे भारतीर्ा: परस्परं प्रेम्णा व्र्िहरन्न्त। अत्रत्र्ा: गङगाठदनद्यः सकलं
जगत पन
ु न्न्त। अत्रैि अितीणाय: श्रीराम:, श्रीकृष्णः, महात्माबद्ध
ु ः, महािीरः,
शङ्कराठदमहामानिा:। अत्रैि रघु:, चन्रगुप्त:, अशोकः, वििमाठदत्र्:,
प्रभत
ृ र्: महान्त: शासका: अभिन ्। आधुतनककाले गााँधी:, जिाहरलाल:,
सभ
ु ाि:, चन्रशेखर:, मालिीर्ादर्: महापरु
ु िा: अजार्न्त। स्िकार्ैश्च
भारतस्र् महत्त्िं िधधयतिन्त:। राष्ट्रभक्तक्त: अस्माकं प्रथमं कत्तयव्र्म ् अन्स्त।
अस्माशभः सिैरवप भारतस्र् सेिा मनसा, िाचा कमयणा च करणीर्ा।

I.एकपदे न उत्तरत (केिलं प्रश्नद्वर्मेि)।

(i) भारतम ् कततशभः नामशभ: प्रशसद्धम ् अन्स्त?

(ii) भारतस्र् राजधानी ककम ् अन्स्त?

(ii) भारतस्र् मक
ु ु ट इि कः अन्स्त?

II.पण
ू ि
य ाक्र्ेन उत्तरत (केिलं प्रश्नद्वर्मेि)।

(i) सिे भारतीर्ा: कीदृशः व्र्िहरन्न्त?

(ii) आधतु नककाले के महापरु


ु िा: अजार्न्त?

(iii) अस्माशभः केन प्रकारे ण भारतस्र् सेिा करणीर्ा ?

III. अस्र् अनुच्छे दस्र् कृते समुधचतं शीियकं शलखत।

IV. भाविककार्यम ् (केिलं प्रश्नत्रर्मेि)।

(i) अन्स्मन ् गद्यांशे ‘ठहमालर्:’ ककं विशेिणपदं प्रर्ुक्तम ्?

18
(क) उत्तरस्र्ाम ् (ख) विशाल: (ग) महासागर: (घ) नगाधधराज:

(ii) अन्स्मन ् गद्यांशे ‘व्र्िहरन्न्त’ इतत किर्ापदस्र् कतप


य ृ दस्र् ककम ्?

(क) सिे (ख) भारतीर्ा: (ग) अत्रैि (घ) परस्परम ्

(iii) ‘अकत्तयव्र्म ्’ इतत पदस्र् अत्र ककं विपर्यर्पदं प्रर्ुक्तम ्?

(क) करणीर्म ् (ख) कत्तयव्र्म ् (ग) महत्त्िम ् (घ) परस्परम ्

(iv) अनुच्छे दे ‘अस्माशभः सिैरवप’ इतत कतप


य ृ दस्र् किर्ापदं ककम ्?

(क) करणीर्ा (ख) अजार्न्त (ग) विद्यते (घ) शोभते

उत्तराखण

I.एकपदे न उत्तरत (केिलं प्रश्नद्वर्मेि)।

(i) चतुशभयः ।

(ii) ठदल्लीनगरम ् ।

(ii) नगाधधराज: ठहमालर्: ।

II.पण
ू ि
य ाक्र्ेन उत्तरत (केिलं प्रश्नद्वर्मेि)।

(i) सिे भारतीर्ा: परस्परं प्रेम्णा व्र्िहरन्न्त।

(ii) आधुतनककाले गांधी:, जिाहरलाल:, सभ


ु ाि:, चन्रशेखर:,
मालिीर्ादर्: महापुरुिा: अजार्न्त।

(iii) अस्माशभः सिैरवप भारतस्र् सेिा मनसा, िाचा कमयणा च करणीर्ा।

III. अस्र् अनुच्छे दस्र् कृते समुधचतं शीियकं शलखत।

वप्रर्ं मे भारतम ्

19
IV. भाविककार्यम ् (केिलं प्रश्नत्रर्मेि)।

(i) (घ) नगाधधराज:

(ii) (ख) भारतीर्ा:

(iii) (ख) कत्तयव्र्म ्

5 (iv) (क) करणीर्ा

सांसारे सज्जनाः तर्ैि दज


ु न
ग ाः अवप ितगन्द्ते। सज्जनानाां सांगयतः सत्सङ्गयतः
दज
ु न
ग ानाां सांगयतश्च कुसङ्गयतः भियत। सामास्जकः प्राणी सङ्गयतां विना
स्र्ातुां न िक्नोयत। अतः मनुष्याय सङ्गयतः अयनिायाग एि। सत्सङ्गत्या
मनुष्यः सदै ि उन्द्नयतां करोयत। कुसङ्गत्या तु सः पतनमागे नूनां पतयत।
गुणां विना कोऽवप मानिः सन्द्मानिः न भियत। सत्सांगेन सज्जनः सन्द्मागगम ्
अनुसरयत, गण
ु ानशभनन्द्दयत। सत्सङ्गस्य प्रभािेन मनुष्येषु िनैः िनैः
गुणाः प्रविश्यस्न्द्त अिगुणाश्च बहहः यनगगच्छस्न्द्त। सङ्गस्य प्रभािः सिगत्र
दृश्यते। उक्तचच-‘कोटोऽवप सुमनः सङ्गात ् आरोहयत सताां शिरः’ सत्सांगत्या
मनष्ु यः समाजे मानां प्राप्नोयत ककन्द्तु कुसांगतौ पयतत्िा तु मनष्ु यः अपयिः
यनन्द्दाम ् अपमानमेि प्राप्तनोयत।
अतः सिगदा सत्सङ्गतौ एि िस्तव्यम ्।

I एकपदे न उत्तरत -1x2=2 (केिलां प्रश्नद्ियम ्)

(i) केषाां सङ्गयतः सत्सङ्गयतः भियत?


(ii) सङ्गयतः कस्मै अयनिायाग एि अस्स्त?
(iii) कुत्र सज्जनाः दज
ु न
ग ाः च ितगन्द्ते?

20
II पूणि
य ाक्र्ेन उत्तरत – 2x2=4 (केिलां प्रश्नद्ियम ्)

(i) सत्सङ्गेन मनुष्यः ककां ककां करोयत ?


(ii) कुसङ्गतौ पयतत्िा मनुष्यः ककां प्राप्नोयत?

(iii) कया मनुष्यः सदै ि उन्द्नयतां करोयत?

iii र्थातनदे शम ् उत्तरत – 1x3=3 (केिलां प्रश्नत्रयम ्)

(i) ‘आरोहतत’ इतत किर्ापदस्र् कतप


य ृ दं गदर्ांशात ् धचत्िा शलखत ्?
(क) सांगात ् (ख) अनस
ु रयत (ग) सम
ु नः (घ) कीट:
(ii) सः पतनमागे नूनं पततत अत्र ‘सः’ इतत सियनामपदं कस्मै प्रर्ुक्तम ्?
(क) कीटाय (ख) गुणाय (ग) मनुष्याय (घ) प्रभािाय
(iii) ‘कुमागयम ्’ इत्र्स्र् विलोमपदं धचत्िा शलखत?
(क) सन्द्मागगम ् (ख) नूनम ् (ग) िस्तव्यम ् (घ) सत्सांगयतः

(iv) ‘प्राणी’ इतत पदस्र् विशेिणपदं ककम ्?


(क) सामास्जकः (ख) मनष्ु यः (ग) दज
ु न
ग ः (घ) कीट:
(IV) अस्र् अनच्
ु छे दस्र् कृते समधु चतं शीियकं संस्कृतेन शलखत -1x1=1

उत्तराखण

I एकपदे न उत्तरत-

(i) सज्जनानाम ्
(ii) मनुष्याय
(iii) सांसारे

II पण
ू ि
य ाक्र्ेन उत्तरत -
(i) सत्सङ्गेन मनष्ु यः सदै ि उन्द्नयतां करोयत। सत्सङ्गस्य प्रभािेण
मनष्ु येषु िनैः िनैः गण
ु ाः प्रविश्यस्न्द्त अिगण
ु ाः च बहहः यनगगच्छस्न्द्त।

21
(ii) कुसङ्गतौ पयतत्िा मनुष्यः अपयिः यनन्द्दाम ् अपमानम ् एि
प्राप्नोयत।

(iii) सत्सङ्गत्या मनष्ु यः सदै ि उन्द्नयतां करोयत |

iii र्थातनदे शम ् उत्तरत-

(घ) कीट:

(ग) मनष्ु याय

(क) सन्द्मागगम ्

(क) सामास्जकः

(IV) शीियकं
6.
“सत्सङ्गस्य प्रभािः। सत्सङ्गतौ एि िस्तव्यम ्।“

मानिस्य बौद्चधकविकासाय ज्ानिधगनाय च पुस्तकालयानाां महत्त्िपूणं


स्र्ानां ितगते। पुस्तकालयेषु विविधपुस्तकानाां सङ्ग्रहो भियत। अत्र
विविधभाषाणाां पत्र-पत्रत्रकादयोऽवप प्रयतहदनां आयास्न्द्त। अस्माकां
पुस्तकालयः नगरस्य रमणीये स्र्ाने ितगते। अस्स्मन ् दिसहस्राणण
पुस्तकायन सस्न्द्त। अस्माकां पुस्तकालये हहन्द्दी-आङ्ग्ल-सांस्कृतभाषाणाां
पत्र-पत्रत्रकाः प्रयतहदनां आयास्न्द्त। अस्य समीपे एकः िाचनालयः ितगते।
यत्र बहिः जनाः, छात्राः, यि
ु तयश्च प्रयतहदनां आगत्य स्िाध्यायां कुिगस्न्द्त।
अस्माकां पुस्तकालयस्य भिनां वििालां रमणीयचच ितगते। अस्य
पुस्तकालयस्य सिे जनाः प्रिांसा कुिगस्न्द्त। अस्माकां ज्ानिधगनाय अस्य
महती भशू मका ितगत।े अयम ् एकः आदिगः पुस्तकालयः विद्यते।

I. एकपदे न उत्तरत- 1x2=2 (केिलं प्रश्नदिर्म ्)

(i) पुस्तकालयेषु केषाां सङ्ग्रहो भियत?

22
..........................................................

(ii) कस्य समीपे िाचनालयः ितगते?


............................................................
(iii) अस्माकां पुस्तकालये कयत पुस्तकायन सस्न्द्त?
.............................................................
II. पण
ू ि
य ाक्र्ेन उत्तरत- 2x2=4 (केिलं प्रश्नदिर्म ्)
(i) ककमर्ं पस्
ु तकालयानाां महत्त्िपण
ू ग स्र्ानां ितगते?
................................................................................
(ii) अस्माकां पुस्तकालयः कुत्र ितगते?
................................................................................
(iii) अस्य पुस्तकालयस्य के प्रिांसा कुिगस्न्द्त?
....................................................................................
III. र्थातनदे शम ् उत्तरत - 1x3=3 (केिलं प्रश्नत्रर्म ्)
(I) 'पत्र-पत्रत्रकाः' इयत कतप
ग ृ दस्य गद्याांिे कक्रयापदां ककमस्स्त?
(क) सस्न्द्त (ख) आयास्न्द्त (ग) कुिगस्न्द्त (घ) ितगते

(II) 'आदिगः' इयत वििेषणपदस्य गद्याांिात ् वििेष्यपदां चचत्िा शलखत।


(क) विद्यालयः (ख) िाचनालयः (ग) भिनम ् (घ) पुस्तकालयः

(III) 'जनस्य' इत्यस्य समानार्गकपदां गद्याांिात ् चचत्िा शलखत।


(क) िाचनालस्य (ख) मानिस्य (ग) पुस्तकालयस्य (घ) गह
ृ स्य

(IV) 'यनन्द्दाम ्' इत्यस्य विलोमपदां गद्याांिात ् चचत्िा शलखत।


(क) प्रिांसाम ् (ख) वििालम ् (ग) दःु खम ् (घ) हषगम ्
IV. अस्र् अनुच्छे दस्र् कृते समुधचतं शीियकं संस्कृतेन शलखत - 1x1=1
....................................................

23
2 . रचनात्मकं लेखनम ्

24
सङ्केतधाररतम ् औपचाररकम ् / अनौपचाररकपत्रम ्

पत्र लेखनम ्

पत्र के दो प्रकार

औपचाररक पत्रम ् अनौपचाररक पत्रम ्

कार्ायलर्ीर् पत्र िैर्न्क्तक पत्र

25
ध्र्ान रखने र्ोग्र् बात़ें

औपचाररक पत्र
अपररधचत जनों को,
जैस-े कार्ायलर्ों, जब शब्दों के अथय
दक पूरा पत्र पढने ि
ु ानदारों और समझ आ जाएँ,
कम्पनी आठद के कार्य समझने के बाद इस तरह से पत्र
तभी पत्र के
अथिा तनर्ुन्क्त हे तु मंजि
ू ा के शब्दों पतू तय पण
ू त
य र्ा
ररक्तस्थानों की
शलखे जाते हैं। को पढना ि शुदध होगी।
पूततय करनी
अनौपचाररक पत्र सदै ि समझना चाठहए।
चाठहए।
पररधचत जनों को ही
शलखे जाते हैं। अतः र्े
अपेक्षाकृत सरल होते
हैं।

26
छात्रा: स्िर्ं
सङ्केतरूपे मञ्जूिा दत्ता
मञ्जिू ागतपदसहार्तर्ा
भितत। मञ्जूिातः समुधचत -
पत्रपूततिं कुियन्तु |
पदातन धचत्िा पत्रं पूरणीर्म ्।
सहार्ताथयम ् उत्तराखण
पत्राणाम ् अन्ते दत्तातन |

परीक्षार्ां 'नाम' इततस्थाने क ख ग इतत पत्रे सरलातन


लेखनीर्म ्। ककन्तु र्ठद प्रश्ने लघूतन च
पत्रलेखकस्र् नाम दत्तम ् अन्स्त तदा तदै ि िाक्र्ातन
लेखनीर्म ् | लेखनीर्ातन |

ररक्तस्थान भरने के सरल तनर्म

27
1. विशेिण- विशेष्र् के अनुसार -

जो शलंग, िचन, विभक्तक्त विशेिण म़ें हो उसी के अनस


ु ार विशेष्र् चन
ु ़ें ।

2. कताय, किर्ा, कमय के अनुसार -

िाक्र् म़ें कताय, कमय, किर्ा की समझ के अनुसार ररक्तस्थान भऱें ।

3. कताय-किर्ा के परु
ु ि ि िचन के अनस
ु ार -

कताय न्जस पुरुि ि िचन का होता है किर्ा भी उसी पुरुि ि िचन की


चुऩें ।

4. समर् सच
ू क शब्दों के अनस
ु ार -

ििय, महीना, पक्ष, सप्ताह, िार, समर् आठद के अनुसार ररक्तस्थान भऱें ।

❖ औपचाररक पत्र के भाग -

1. पत्र प्राप्त करने िाले अधधकारी का पदनाम ि पता

2. वििर्

3. सम्बोधन

4. वििर्िस्तु

5. समापन

6. शलखने िाले का नाम / ठदनांक

28
❖ अनौपचाररक पत्र के भाग -

1. भेजने िाले का पता एिम ् ठदनांक

2. सम्बोधन

3. अशभिादन

1 4. वििर्िस्तु

5. पत्र प्राप्त करने िाले के साथ प्रेिक का सम्बन्ध / पत्र शलखने िाले
का नाम

अनौपचाररक पत्र - सम्बोधन ि अशभिादन

• अपने से बडों के शलए

सम्बोधन अशभिादन सम्बन्ध


आदरणीर्ः सादर चरणस्पशय भितः पत्र
ु ः / पुत्री
/आदरणीर्ा/पूजनी नमो नमः भित्र्ाः पुत्रः / पुत्री
र्ः / पज
ू नीर्

• शमत्र के शलए
वप्रर् शमत्र / सखी नमो नमः भितः शमत्रम ्/भित्र्ाः सखी

• अपने से छोटों के शलए


वप्रर् अनज
ु / वप्रर् शभ
ु ाशशिः / भितः अग्रजः / अग्रजा
(नाम) स्नेहाशशिः

29
संकेताधाररतम ् - अनौपचाररकपत्रम ्

भिती वप्रर्ंिदा । भिती विद्यालर्स्र् छात्राशभः सह शैक्षक्षक भ्रमणार्


भुिनेश्वरं गन्तुम ् इच्छतत । एतदथयम ् अनुमततं धनराशश ं च प्राप्तुं वपतरं
प्रतत शलखखतं पत्रं मञ्जि
ू ार्ाः प्रदत्तपदै ः परू तर्त्िा पन
ु ः शलखत – 5

छात्रािास:
2
केन्रीर्ः विद्यालर्ः

1. ................................

ततधथः ............................

माननीर्ाः वपति
ृ र्ायः,

सादरं 2. ...........

भितः पत्रं प्राप्तम ् । मम 3. ........ परीक्षा समाप्ता । परीक्षापत्राखण अतीि


शोभनातन जातातन । र्ाित ् परीक्षा-पररणामः आगच्छतत ताित ् आगाशम
मासस्र् 4. ..... विद्यालर्स्र् अध्र्ावपकाः अस्मान ् शैक्षक्षक- भ्रमणार् 5.
........ नेष्र्न्न्त । अहम ् अवप 6. ......... सह गन्तुम ् इच्छाशम। एतदथिं
मर्ा 7. ...................... एकसहस्रं रूप्र्काखण दातव्र्ातन सन्न्त । र्ठद
भिताम ् अनुमततः स्र्ात ् तठहय अहमवप स्िज्ञानिधयनार् अन्स्मन ् र्ात्रार्ाम ्
8. .......... | अहम ् प्राथयर्ाशम र्त ् स्िानुमततं प्रदार् 9. ........ उपर्क्त
ुय ां
राशश ं च प्रेिर्न्तु भिन्तः मातच
ृ रणर्ोः मम प्रणामाः तनिेदनीर्ाः ।
भिताम ् वप्रर्ा पुत्री

10. .............................

30
मञ्जूिा–(प्रथमसप्ताहे , शीघ्राततशीघ्रम ् , प्रणमाशम , भुिनेश्वरम ् ,
ताशभः , ठदल्लीत: , वप्रर्ंिदा, कक्षाध्र्ावपकार्ै, प्रथमसत्रीर्ा,
गच्छे र्म ् )

उत्तराखण – 1. ठदल्लीतः 2. प्रणमाशम 3. प्रथमसत्रीर्ा 4. प्रथमसप्ताहे


5. भि
ु नेश्वरं 6. ताशभः 7. कक्षाध्र्ावपकार्ै 8. गच्छे र्म ्

9. शीघ्राततशीघ्रम ् 10. वप्रर्ंिदा

2. कार्यपत्रक
3
भिान ् सरु े शः। स्िशमत्रं प्रतत शलखखतम ् पत्रं मञ्जि
ू ापदसहार्तर्ा परू तर्त्िा
पुनः शलखत – 5

मन्दाककनी – छात्रािासात ्

ठदल्लीतः

ततधथः ..............................

वप्रर् शमत्र 1. .............................

सस्नेहं नमस्ते

अत्र सििं कुशलम ् । भिान ् अवप कुशली इतत मन्र्े गतसप्ताहे अस्माकं

2.................संस्कृतसम्भािणशशविरम ् 3................. आसीत ् ।


दशठदनातन र्ाित ् िर्ं संस्कृतसम्भािणस्र् 4. ............................ अकुमय
। तत्र एकस्र्ाः लघन
ु ाठटकार्ाः 5. ........................... अभित ् । अहं
तु विदि
ू कस्र् 6. ............................ कृतिान ् । सिे जनाः हशसत्िा

31
7. ............. अकुियन ् । अहम ् इदानीं सियदा संस्कृतेनैि 8.
........................... | भिान ् अवप संस्कृतेन 9. ................... अभ्र्ासं
करोतु । वपतरौ 10. ........................ मम प्रणामांजशलं तनिेदर्तु ।

भितः शमत्रम ्

सरु े शः

मञ्जूिा - (अभ्र्ासम ्, अशभनर्म ् , मंचनम ्, दे िदत्त !, प्रतत,


करतलध्ितनम ्, आर्ोन्जतम ्, िदाशम, सम्भािणस्र्,
विद्यालर्े)

4 3. संकेताधाररतम ् – औपचाररकपत्रम ्

भित्र्ाः नाम शशल्पी । भिती केन्रीर् विद्यालर्े दशम्र्ां कक्षार्ां पठतत।


शल्
ु कदर्णिक्षमाथयम ् प्राचार्िं प्रतत शलखखतं पत्रं मञ्जि
ू ातः शब्दान ् धचत्िा
शलखत – 5

सेिार्ाम ्

श्रीमान ् प्राचार्य महोदर्:

केन्रीर् विद्यालर्ः

नि ठदल्ली

वििर् – शल्
ु कदर्णिक्षमाथयम ् प्राथयना – पत्रम ्

महोदर् ,

सविन्ं तनिेदनं अन्स्त 1. ................... गते ठदिसे अहम ्2. ...........


प्राप्तः , तदा मम समक्षं अकस्मादे ि 3. ............ न आसीत ् | ततो अहं
विद्यालर्स्र् 4........... तनगह
ृ ीतः। भिता तदबलम्ब्र् अहं

32
5. .........................दन्र्णितः । मम 6................... सदै ि
प्रत्र्शभज्ञानपत्रं 7. ............................. ततष्ठतत स्म परं

8. .............................. नििस्त्रपररधानात ् तत ् गह
ृ े एि विस्मत
ृ म ्।
प्रथमोऽर्म ् मम 9. ........................... क्षन्तव्र्ः शुल्कदर्णिं तनरस्तं

10. .......................... इतत मे तनिेदनम ् ।

सधन्र्िादः

भिदीर्ा आज्ञाकाररणी शशष्र्ा

शशल्पी

ठदनांक ......................................

मञ्जूिा- दोि:, करणीर्म ्, शरीरशशक्षाप्रमुखेन, गुठटकार्ाम ्,


र्त ्, विद्यालर्म ्, प्रत्र्शभज्ञानपत्रं, समीपे, ह्यः,
दशरूप्र्कशुल्कदर्णिेन

उत्तराखण - 1. र्त ् 2. विद्यालर्म ् 3 . प्रत्र्शभज्ञानपत्रं 4.


शरीरशशक्षाप्रमख
ु ेन 5. दशरूप्र्कशल्
ु कदर्णिेन 6. समीपे 7.
गुठटकार्ाम ् 8. ह्यः 9. दोि: 10. करणीर्म ्।

5 कार्यपत्रक

भितः नाम रमेशः । तनजभधगनीवििाहे सन्म्मशलताथिं प्राचार्यम ् प्रतत


शलखखतं पत्रं मञ्जूिार्ाम ् प्रदत्तपदै ः पूरर्त – 5

33
सेिार्ाम ्

1. ....................... प्राचार्य महोदर्:

केन्रीर् विद्यालर्ः

चेन्नई नगरम ्

वििर्- अिकाशप्रदानाथयम ् आिदे नपत्रम ् ।

महोदर्:

सविनर्म ् तनिेदनम ् अन्स्त र्त ् अहम ् 2. ......................... विद्यालर्े


3. .......................... कक्षार्ां पठाशम। मम 4. .......................
वििाहः परश्वः भविष्र्तत । िरर्ात्रा तु 5. ....................... आगशमष्र्तत
। अतएि अहम ् 6. ................................ आगन्तुम ् न

7. ............... कृपर्ा माम ् 8. ............................ अिकाशं स्िीकृत्र्


9..................................... भिन्तः ।

सधन्र्िादः।

भित: 10. ..................... शशष्र्ः

रमेशः

दशमकक्षा

ठदनांक : ..........................

मञ्जूिा -(अनग्र
ु हीष्र्न्न्त, श्रीमान ् , भितः, दशम्र्ां, ठदनत्रर्स्र्,
भधगन्र्ाः, चर्णिीगढतः, शक्नोशम, विद्यालर्ं, आज्ञाकारी )

34
3. धचत्रिणयनस्र् विभागः
प्रश्न 1 प्रदत्तं धचत्रं दृष््िा मञ्जूिार्ां प्रदत्तशब्दानां सहार्तर्ा पञ्च िाक्र्ातन
संस्कृतेन शलखत -

मञ्जूिा – (खेलन्न्त, िीिाक्षेत्रे , उपविशतत, िक्ष


ृ ाः, बालाः, फुटबॉलिीिा,
पश्र्न्न्त, गह
ृ म ् दृश्र्ते, पादकन्दक
ु े न, वपतभ्
ृ र्ाम ्, काक: )

1. इदम ् धचत्रम ् िीिाक्षेत्रस्र् अन्स्त।


2. अत्र एकम ् सुन्दरम ् गह
ृ म ् अवप दृश्र्ते।
3. अत्र अनेके िक्ष
ृ ाः सन्न्त।
4. िीिकाः पादकन्दक
ु े न खेलन्न्त।
5. दिौ बालौ वपतभ्
ृ र्ाम ् सह फुटबॉलिीिां पश्र्तः|

कार्य - पत्रक

प्रश्न 2 प्रदत्तं धचत्रं दृष््िा मञ्जूिार्ां प्रदत्तशब्दानां सहार्तर्ा पञ्च िाक्र्ातन


संस्कृतेन शलखत –

35
मञ्जूिा – (छात्राः, भिनम ्, मेघाः, हसन्न्त, घठटका, विदर्ालर्स्र् , सूर्:य ,
हसन्न्त )

....................................................................................................

....................................................................................................

....................................................................................................

...................................................................................................

----------------------------------------------------------------------------------

प्रश्न 5 प्रदत्तं धचत्रं दृष््िा मञ्जूिार्ां प्रदत्तशब्दानां सहार्तर्ा पञ्च िाक्र्ातन


संस्कृतेन शलखत

36
मंजूिा- छात्राः, िनस्र्, मठहला, रोपर्न्न्त, पियताः, पादपान ्, आकाशे, शसञ्चतत, मेघाः,
दृश्र्न्ते ।
उदाहरणम ् –

1. इदं धचत्रं िनस्र् अन्स्त ।

2. धचत्रे एका मठहला अन्स्त ।

3. अत्र छात्राः पादपान ् रोपर्न्न्त ।

4. आकाशे मेघाः सन्न्त ।

5. एतन्स्मन ् धचत्रे पियता: अवप दृश्र्न्ते ।

6. िने बहिः िक्ष


ृ ा: सन्न्त ।

7. एकः बालकः पादपान ् शसञ्चतत ।

8. मठहलाः छात्रान ् तनठदय शतत ।

प्रश्न 6 प्रदत्तं धचत्रं दृष््िा मञ्जूिार्ां प्रदत्तशब्दानां सहार्तर्ा पञ्च िाक्र्ातन


संस्कृतेन शलखत

मञ्जूिा – (िाठटकार्ाम ् ,पशिः ,परस्परं ,िक्ष


ृ ः ,तिागस्र् ,जलम ् ,समीपे ,आगत्र्
,वपबन्न्त ,पक्षक्षणः ,अवप ,भल्लक
ु ः , कुरङ्गः )

37
....................................................................................................

....................................................................................................

....................................................................................................

...................................................................................................

----------------------------------------------------------------------------------

प्रश्न .7. अधोशलखखतं धचत्रं दृष््िा मञ्जि


ू ार्ां प्रदत्तपदानां सहार्तर्ा पञ्च िाक्र्ातन
शलखत।

(मंजुिा :—पुस्तकालर्स्र्, बालकौ, बाशलकाः, अध्र्र्नं, पुस्तकातन)


उत्तराखण
(1) इदं धचत्रं पुस्तकालर्स्र् अन्स्त ।(र्ह धचत्र पुस्तकालर् का है ।)
(2) अन्स्मन ् धचत्रे पस्
ु तकातन सन्न्त । (इस धचत्र म़ें पस्
ु तक़ें हैं।)
(3) धचत्रे दौ बालकौ स्तः । (धचत्र म़ें दो बालक हैं।)
(4) धचत्रे बाशलकाः अवप सन्न्त ।(धचत्र म़ें लडककर्ां भी हैं।)
(5) धचत्रे सिे प्रसन्नाः सन्न्त ।(धचत्र म़ें सभी प्रसन्न हैं।)

38
प्रश्न 8. अधोशलखखतं धचत्रं दृष््िा मञ्जूिार्ां प्रदत्तपदानां सहार्तर्ा पञ्च िाक्र्ातन
शलखत।

मञ्जूिा –[ उड्िीर्ते, नरम ्, कूपात ्, पार्र्तत, काकः, गगने खगाः, जलं, िक्ष
ृ स्र्,
एका मठहला, रज्ज्िा, प्रतीक्षते, तनष्कासर्तत, उपरर, दिेमठहले। ]

उत्तराखण -

(i) अन्स्मन ् धचत्रे ग्रामस्र् दृश्र्म ् अन्स्त।


(ii) एका मठहला रज्ज्िा कूपात ् जलम ् तनष्कासर्तत। धचत्राधाररतं िणयनम ्
(iii) मठहला नरम ् जलं पार्र्तत।
(iv) दिे मठहले पंक्तौ प्रतीक्षेते
(v) गगने खगाः उड्िीर्न्ते।

39
4 . अनि
ु ाद विभागः
पाठ्र्बबन्दन
ू ां वििरणम ् :-
i)ठहन्दी भािार्ा: िाक्र्ातन संस्कृतेन अनूदर् लेखनार् आिश्र्क-पदानां
पररशीलनं कुमय: -
ii) िाक्र्तनमायणे कतप
य ृ दस्र् पुरुि तथा िाचनानुसारम ् किर्ापदस्र् प्रर्ोग: भितु ।

कतप
य ृ दातन किर्ापदातन
एकिचनम ् दवििचनम ् बहुिचनम ् पुरुि: एकिचनम ् दवििचनम ्
बहुिचनम ्
स: (=िह ) तौ (=िे दोनों ) ते (=िे सब )
सा ते ता:
तत ् ते तातन
प्रथम: पततत पतत: पतन्न्त

त्िम ् (=तम
ु ) र्ि
ु ाम ् (=तम
ु ) र्र्
ू म ् (=तम
ु सब)
मध्र्म: पतशस पतथ: पतथ

अहम ् (=मैं ) आिाम ् (हम दोनों ) िर्म ् ( हम सब)


उत्तम: पताशम पताि: पताम:

1.बालक विदर्ालर् जाता है । - बालकः विदर्ालर्ं गच्छतत।

2.मन्न्दर के चारों ओर भक्त है । - मन्न्दरं पररतः भक्ताः सन्न्त।

3.ईश्िर तीनों लोकों म़ें व्र्ाप्त है । - ईश्िरः बत्रलोकं व्र्ाप्नोतत।

40
4.वििेक आज घर जार्ेगा। -- वििेकः अदर् गह
ृ ं गशमष्र्शस ।

5.र्ह राम की ककताब है । -- इदं रामस्र् पुस्तकमअन्स्त


् ।

6.प्रर्ाग म़ें गंगा-र्मन


ु ा का संगम है । -- प्रर्ागे गंगार्मन
ु र्ोः संगमः अन्स्त ।

7.ताजमहल र्मन
ु ा ककनारे पर न्स्थत है । -- ताजमहलः र्मन
ु ा तटे न्स्थतः अन्स्त

8.सच और मीठा बोलो । -- सत्र्ं मधुरं च िद ।

9.हम सब भारत के नागररक हैं | - िर्ं भारतस्र् नागररका: सन्न्त |

10..हम दोनों ने आज चलधचत्र दे खा I -आिां अदर् चलधचत्रम ् अपश्र्ाि I

उदाहरणातन :-

बालक विदर्ालर् को जाते हैं| - बालका:विदर्ालर्ं गच्छन्न्त |

( कतप
य ृ द–बालक-बालका: ) (विदर्ालर् को - दवितीर्ाथय:- विदर्ालर्ं)

( जाते हैं – किर्ापद – गच्छन्न्त ) - एिं ठहन्दी िाक्र्ानाम ् अनुिाद:

करणीर्: |

एिमेि अन्स्मन ् प्रश्ने ठहन्दी पदानाम ् आधारे ण संस्कृतपदातन रचतर्त्िा


साथयक-संस्कृत-िाक्र्ातन रचर्त ।

लडकी घर से पानी लाती है । - बाशलका गह


ृ ात ् जलम ् आनर्तत ।
क्र्ा मैं अन्दर आ सकता हूं ? - ककम ् अहम ् अन्त: आगन्तुम ् शक्नोशम ?
िे सब पानी पीने केशलए िहां जाते हैं ।- ते जलं पातुम ् तत्र गच्छन्न्त ।
बादलों से पानी धगरता है । - मेघेभ्र्: जलं पततत ।
गंगा ठहमालर् से तनकलती है । - गंगा ठहमालर्ात ् तनस्सरतत ।
हम सब कल गांि को जाएंगे । - िर्ं श्ि: ग्रामं गशमष्र्ाम: |

41
11. आजकल तुम कहाँ रहते हो ? Where do you stay now a days ?

अदर्त्िे त्िं कुत्र िसशस ?

12. पररश्रमी सदै ि सफल होता है | Labourios ( hard working ) people


always succeed. पररश्रमी ( उदर्मी ) सदै ि सफलः भितत |

13. हे छात्रो ! सदा सत्र् बोलो | Students ! Always speak the truth.

हे छात्राः ! सदा सत्र्ं िदत |

14. हम़ें िद
ृ धजनों का सम्मान करना चाठहए |

We should respect the elderly.

िर्ं िद
ृ धजनानां सम्मानं कुर्ायम |

15. गंगा का जल पवित्र होता है | The water of Ganga is pure.

गङ्गार्ाः जलं पवित्रं भितत |

16. शमत्र की सहार्ता करनी चाठहए | A friend should be helped.

शमत्रस्र् सहार्ता कतयव्र्ा |

17. उसने क्र्ा कहा ? What did he say ?

सः ककम ् अिदत ् |

18. खाते हुए नहीं बोलना चाठहए | One should not speak while eating.

खादन ् न िक्तव्र्म ् |

19. कल मै शशमला नगर जाऊँगी | Tomorrow I will go to Shimla.

श्िः अहं शशमला नगरं गशमष्र्ाशम |

42
20. पररश्रम से ही काम सफल होते हैं | Works are achieved only
through hard work.

उदर्मेन एि कार्ायखण शसदध्र्न्न्त |

21. हम सब कल नगर जाएँगे | We will go to city tomorrow.

िर्ं श्िः नगरं गशमष्र्ामः |

22. िे सब कल मन्त्री को दे खे | They saw the Minister yesterday.

ते / ताः ह्र्ः मन्न्त्रणम ् / अमात्र्म ् / सधचिम ् अपश्र्न ् |

23. सच ही जीतता है | Truth only wins.

सत्र्मेि जर्ते |

24. आदमी को झूठ नहीीँ बोलना चाठहए | One should not speak false.

अ ) नरः / मनष्ु र्ः असत्र्ं न िदे त ् OR असत्र्ं न िक्तव्र्म ्

25. तुम क्र्ा करना चाहते हो ? What do you want to do ?

त्िं ककं कतम


ुय ् इच्छसस ?

43
5. अनप्र
ु ्क्
ु तव्र्ाकरणम ्

44
व्र्ञ्जन सन्न्ध:
1. िगीर् -प्रथमाक्षाराणां तत
ृ ीर्िणे पररितयनम ्।
पि
ू ि
य णयः ( प्रर्मपदस्य अस्न्द्तमिणगः ) = कस्यावप िगगस्य प्रर्माक्षरम ्
परिणयः ( द्वितीयपदस्य प्रर्मिणगः ) = कोऽवप स्िरः / कस्यावप िगगस्य
तत
ृ ीर्/चतुर्य िणागः / य / र / ल / ि / ह
संधधः ( पररितगनम ् ) = िगगप्रर्माक्षरस्य तत
ृ ीयाक्षरे पररितगनम ् |
यर्ा - जगत ् + ईि:=जगदीि:
2. िगीय -प्रर्मिणगस्य पचचमिणे पररितगनम ्।
पूिि
य णयः ( प्रर्मपदस्य अस्न्द्तमिणगः ) = कस्यावप िगगस्य प्रर्माक्षरम ्
परिणयः ( द्वितीयपदस्य प्रर्मिणगः ) = कस्यावप िगगस्य 5 िणगः एि
संधधः ( पररितगनम ् ) = िगगप्रर्माक्षरस्य तस्य िगगस्य पचचमाक्षरे एि
पररितगनम ् |
यर्ा - तत ् + मयम ् = तन्द्मयम ्

शमचश्रत-उदाहरणायन :-
1) सद्ग्रन्द्र्ानाां सचचयः कत्तगव्य:।
2) भित ्+मनोरर्ां परू ययत्िा आत्मानम ् अनह
ु ीतां कतम
ुग ् इच्छाशम।
3) षड्दिगनम ् अिगन्द्तव्यम ् ।
4) िाक् + मयम ् तपः महत्त्िपूणं भियत ।
5) कक्षायाम ् िाक् +ईि: श्रेष्ठ: छात्र: अस्स्त।
6) विद्याभस्न्द्त सत ्+गुणा:।
7) हदक् +गज: कुत्र िसयत।
8) प्रत्येकम ् अयनस्य अिचध: षण्मासा:।
9) षड्दोषा: पुरुषेण हातव्या:।
10) यहदच्छशस तदच्
ु यताम ्।

45
11) िाक् +अर्ौ इि पािगती परमेश्िरौ।
12) षडेते पाठका: गुणा: सस्न्द्त।
13) सन्द्तोष: एि सत ्+यनधानम ्।

विसगग सस्न्द्धः

1 विसगयस्र् उत्त्िं

विसगागत ् पूिि
ग णगः विसगगः विसगागत ् पर

अ : अ, िगीय व्यचजन-तत
ृ ीय, [ ग ् ज ् ड् द् ब ् ]

चतुर्ग [ घ ् झ ् ढ् ध ् भ ् ]

पचचम िणागः [ङ् ञ ् ण ् न ् म ्]

अिगीय व्यचजनायन [ य ् र् ल ् ि ् ह् ]

पररणामः = विसगग स्र्ाने ओ, अ स्र्ाने S (अिग्रहः)

उदाहरणम ् –

रामः + अपठत ् = रामोsपठत ्

बालः + िदयत = बालो िदयत

विसगगः विसगागत ् परिणगः पररणामः

सः / एषः अ विसगग स्र्ाने ओ, अ स्र्ाने S (अिग्रहः)

उदाहरणम ् –

सः + अस्स्त = सोsस्स्त

एषः + अवप = एषोsवप

46
2. विसगयस्र् रत्िं

विसगागत ् पूिि
ग णगः विसगगः विसगागत ् परिणगः

अ - आ विहाय अन्द्ये स्िराः : स्िराः [ अ…… औ ]

िगीय व्यचजन -तत


ृ ीय, [ ग ् ज ् ड् द् ब ् ]

चतर्
ु ग [ घ ् झ ् ढ् ध ् भ ् ]

पचचम िणागः [ङ् ञ ् ण ् न ् म ्]

अिगीय व्यचजनायन [ य ् र् ल ् ि ् ह् ]

पररणामः = विसगग स्र्ाने र्

उदाहरणम ् –

शििुः + हसयत = शििुहगसयत

कविः + आगतः = कविरागतः

विसगगः विसगागत ् परिणगः

अव्यय सम्बन्द्ध विसगगः : स्िराः [ अ…… औ ]

[ पन
ु ः, प्रातः…] िगीय व्यचजन -तत
ृ ीय, [ ग ् ज ् ड् द् ब ् ]

चतुर्ग [ घ ् झ ् ढ् ध ् भ ् ]

पचचम िणागः [ङ् ञ ् ण ् न ् म ्]

अिगीय व्यचजनायन [ य ् र् ल ् ि ् ह् ]

पररणामः= विसगग स्र्ाने र्

उदाहरणम ् –

47
बहहः + अस्स्त = बहहरस्स्त

3 विसगयस्र् लोपः

विसगगः विसगागत ् परिणगः पररणामः

सः / एषः अ - विहाय सिे िणागः विसगगलोपः

उदाहरणम ् –

सः + आनययत = स आनययत

एषः +िदयत = एष िदयत

विसगागत ् पूिि
ग णगः विसगगः विसगागत ् परिणगः पररणामः

अ : अ - विहाय सिे स्िराः विसगगलोपः

उदाहरणम ् –

बालः + एि = बाल एि

दे िः + आगच्छयत = दे ि आगच्छयत

विसगागत ् पूिि
ग णगः विसगगः विसगागत ् परिणगः

आ : स्िराः [ अ…… औ ]

िगीय व्यचजन -तत


ृ ीय, [ ग ् ज ् ड् द् ब ् ]

चतुर्ग [ घ ् झ ् ढ् ध ् भ ् ]

पचचम िणागः [ङ् ञ ् ण ् न ् म ्]

अिगीय व्यचजनायन [ य ् र् ल ् ि ् ह्]

48
पररणामः= विसगगलोपः

उदाहरणम ् –

छात्राः + उपवििस्न्द्त = छात्रा उपवििस्न्द्त

कन्द्याः + गायस्न्द्त = कन्द्या गायस्न्द्त

4. विसगय स्थाने स ् श ् ि ्

विसगगः विसगागत ् परिणगः पररणामः

: स ् त ् र् ् स्

: ि ् च ् छ् ि्

: ष ् ् ठ् ष्

उदाहरणम ् –

धयनकः + तत्र = धयनकस्तत्र

िीराः + चत्िारः = िीराश्चत्िारः

दीपः + षष्ठः = दीपष्षष्ठः

रे खाङ्ककतपदानां सन्न्धं सन्न्धच्छे दं िा कुरुत -

१ प्रकृततः + एि िरणम ् =

२ दशनैः + अमन
ु ा जनग्रसनम ् =

३ ग्रामः + तत्र भियत =

४ राजशसंहः + नाम राजपुत्रः =

49
५ िने व्र्ाघ्रः + नष्टः =

६ शग
ृ ालः + हसन ् आह =

७ ककां नामधेय: भितोः + गुरुः =

८ िर्सः + तु न ककांचचदन्द्तरम ् =

९ सः +अर्ं पररकरः =

१० कविः + अवप पुराणः व्रतयनचधः =

११ को िा भियत =

१२ भिेतोििंशस्र् कताग =

१३ प्रिासोsर्ं =

१४ दारुणश्च =

१५ स दीन इतत जानायत =

१६ कृिको हिायततरे केण गह


ृ मागात ् =

१७ िानरा हसन्न्त =

१८ खग एि िनराजः भविष्ययत =

१९ करुणापरो गह
ृ ी आश्रयां प्रायच्छत ् =

२० वपता ककां तपस्तेपे =

50
समासः

“ समसनां नाम समास:। अर्ागत ् यत्र द्वित्रत्रपदायन एकीकक्रयन्द्ते तत्र समास: इयत
व्यिहियते।

1) सुबन्द्तानाां पदानामेि समास: सम्पद्यते।


2) समासे पूिप
ग दम ्, उत्तरपदम ् इयत व्यिहार: सम्पद्यते।
3) आहदमां पदां पि
ू प
ग दत्िेन अन्द्यत्सिं द्वित्रत्रपदान्द्यवप शमशलत्िा उत्तर पदत्िेनैि
व्यिहियते।

अर्ागत ् द्वि-त्रयाणाां िब्दानाां विभस्क्तनाां यनष्कासनपि


ू क
ग ां एकत्रीकरणां समास: इयत।

अर्ागत ् दो या दो से अचधक िब्दों को विभस्क्तयों को हटाकर एक िब्द बना दे ना समास है।

जैसे , सांस्कृतस्य छात्र: - सांस्कृतच्छात्राः


(सांस्कृत का छात्र)- सांस्कृतछात्र

यत्र समासात ् पूिं प्रत्येकां पदम ् अवप विभस्क्तयुक्तम ् भियत तत ् विग्रहपदम ्


इयत कथ्यते।
समस्तपदे तु पि
ू गपदस्य केिलां मल
ू रूपां स्िीकक्रयते|उत्तरपदमेि विभस्क्तयक्
ु तां भियत |
पदार्गप्राधान्द्यानुसारां समास: चतुविगध: भियत।
१.अव्ययीभाि: (पूिग पद का अर्ग प्रधान है )
२.तत्पुरुष: (उत्तर पद का अर्ग प्रधान है )
३.द्िन्द्द्ि: (दोनों पदों का अर्ग प्रधान है )
४.बहुव्रीहह: (कोई अन्द्य पदार्ग प्रधान है )

पूिप
य दाथयप्रधानः अव्र्र्ीभािसमासः-
अव्ययीभािसमासे पि
ू प
ग दम ् अव्ययां अर्िा उपसगगः भियत |
अव्ययीभािसमासपदां नपुांसकशलङ्गे भियत | अव्ययीभािसमास-अनुगुणां

51
विग्रहिाक्ये विद्यमानायन अनयतक्रम्य , अभाि , पश्चात ्/अनुरूपां ,समीपम ् ,
सह/सहहतां इयत एतायन पदायन क्रमेण यर्ा , यनर् , अनु , उप , स इयत
पररितगन्द्ते | हद्वरुक्ते पदे प्रयत इत्यस्य प्रयोगः | पुनः समासे ते पूिप
ग दत्िेन
प्रयुज्यन्द्ते |

मयतम ् अनयतक्रम्य = र्थामतत


समयम ् अनयतक्रम्य = र्थासमर्म ्
बाधानाम ् अभािः = तनबायधम ्
विघ्नानाम ् अभािः = तनवियघ्नम ्
रर्स्य पश्चात ् = अनरु थम ्
मग
ृ स्य पश्चात ् = अनम
ु ग
ृ म्
रूपस्य योग्यम ् = अनुरूपम ्
पदस्य योग्यम ् = अनुपदम ्
नगरस्य समीपम ् = उपनगरम ्
यमुनायाः समीपम ् = उपर्मुनम ्
क्रोधेन सहहतम ् = सिोधम ्
गिेण सहहतम ् = सगियम ्
मासां मासां = प्रततमासम ्
िक्ष
ृ ां िक्ष
ृ ां = प्रततिक्ष
ृ म्
उत्तरपदाथय: प्रधान: भितत – तत्परु
ु ि: समास:
( पाठ्यक्रमे विभस्क्ततत्पुरुष: एि)
कुछ विशिष्ट िब्दों के सार् द्वितीया आहद तत्परु
ु ष समास होते हैं।

52
विभस्क्त: विशिष्टिब्दा: उदाहरणायन

द्वितीया चश्रत-अतीत-पयतत-गत-प्राप्त- कृष्णचश्रत: - कृष्णां चश्रत:


आपन्द्न-गाशम-बुभुक्षु-
नरकपयतत:- नरकम ् पयतत:

तत
ृ ीया पूि-ग सदृि:-सम-ऊन-कलह- मासपूिम
ग ् – मासेन पूिम
ग ्
यनपन
ु -शमश्र विद्यासम: - विद्यया सम:

चतुर्ी बशल-हहत-सुख-रक्षक्षत भूतबशल: - भूताय बशल:

गोरक्षक्षतम ् – गिे रक्षक्षतम ्

पचचमी मक्
ु त-पयतत-भय-भीत-भीयत: भयमक्
ु त: - भयात ् मक्
ु त:

िक्ष
ृ पयतत: - िक्ष
ृ ात ् पयतत:

षष्ठी षष्ठीविभक्त्यन्द्तां पदां अन्द्यपदै : महानगरमध्ये – महानगराणाां


मध्येजीिनरक्षा –जीिनस्य
रक्षा

सप्तमी कुिल-प्रिीण-यनपुण-दक्ष:-पटु: लेखनकुिल: - लेखने कुिल:

सांस्कृतपटु: - सांस्कृते पटु:

उभर्पदाथयप्रधानः – दिन्दिसमासः| समासे व्यिहृतानाां सिेषाां पदानाां


अर्ागनाां प्राधान्द्यम ् | पदद्ियां चेत ् समस्तपदां द्वििचने , त्रीणण अर्िा
अचधकायन पदायन चेत ् समस्तपदां बहुिचने भियत | उत्तरपदस्य शलङ्गम ्
एि समस्तपदस्य शलङ्गम ् भियत |

53
रामः च लक्ष्मणः च = रामलक्ष्मणौ
कृष्णः च अजन
ुग ः च = कृष्णाजुन
ग ौ
पत्रां च फलां च पुष्पां च = पत्रफलपुष्पाणण

अन्र्पदाथयप्रधानः बहुव्रीठहसमास: | समस्तपद-अयतररक्त पदस्य अर्गस्य


प्राधान्द्यां भियत | बहुव्रीहहसमासपदां अन्द्यस्य पदस्य वििेषणां भियत |

अर्ागत ्- 1. “भयाकुलचचत्त: (व्याघ्र:) = भयाकुलां चचत्तां यस्य स:।

2. गह
ृ ीतकरजीवित:(व्याघ्र:) =गह
ृ ीतां करे जीवितां येन स:।

3. जम्बक
ु कृतोत्साहात ् (व्याघ्रात ्) =

जम्बुकेन कृत:उत्साह:यस्मात ् तस्मात ् ।

4. प्रत्युत्पन्द्नमयत:(बुद्चधमती) = प्रत्युत्पन्द्ना मयत: यस्या: सा।


5. कृपारग हृदया (सुरशभ:) = कृपया आरं हृदयां यस्या: सा।
6. अकारणद्िेवष (मन:) = अकारणां द्िेषां यत ् तत ् ।
7. उदीररतोSर्ग: (कोSवप जीि:) = उदीररतम ् अर्ं येन स:।
8. वििालकाय: (गज:) = वििाल: काय: यस्य स:।
9. करुणापर: (काक:) = करुणा एि परम ् यस्य स:।
10. कृष्णिणग: (काक:) = कृष्णां िणं यस्य स:।

अत्र समासरूपेण विद्यमानपदायन स्ि स्ि अर्ं विहाय कोष्ठकान्द्तगगत


पदां प्रयत वििेषणताम ् एि भजन्द्ते । अत: एि इमायन पदायन बहुव्रीहह
समासान्द्तगगतायन।

54
शमचश्रत-अभ्यासः -

तनमयलम ् = मलानाम ् अभाि:


उपग्रामम ् = ग्रामस्र् समीपे
प्रततगह
ृ म् = गह
ृ ं गह
ृ ं प्रतत
हररततरूणाम ् = हररता: च र्े तरि: तेिाम ्
वपतुः गह
ृ म् = वपतुगह
यृ म ्
गलबदधशग
ृ ालक: = गले बदध: शग
ृ ाल: र्स्र् स:
प्रत्र्ुत्पन्नमतत: = प्रत्र्ुत्पन्ना मतत: र्स्र्ाः सा
गह
ृ ीतकरजीवित: = गह
ृ ीतं करे जीवितं र्ेन स:
सरु ाधधप: = सरु ाणाम ् अधधप:
समानशीलव्र्सनेिु = समानं शीलं व्र्सनं र्ेिां तेिु

प्रत्र्र्ाः
प्रत्ययस्य पररभाषा – धातो: प्रायतपाहदकस्य िा पश्चात ् यस्य प्रयोगः कक्रयते
सः प्रत्ययः इयत कथ्यते। ( धातु अर्िा । प्रायतपहदक (िब्द) के पश्चात ्
स्जसका प्रयोग ककया जाता है िह प्रत्यय कहा जाता है ।)
प्रत्यानाां भेदाः – प्रत्ययानाां मुख्यरूपेण त्रयो भेदाः सस्न्द्त । ते क्रमि: इमे
सस्न्द्त- (प्रत्ययों के मख्
ु य रूप से तीन भेद हैं । जो क्रमिः ये हैं-)

(1) कृत ् प्रत्ययाः


(2) तद्चधतप्रत्ययाः
(3) स्त्रीप्रत्ययाः

55
तद्चधतप्रत्ययाः –
येषाां प्रत्ययानाां प्रयोग: सांज्ासिगनामाहदिब्दानाां पश्चात ् कक्रयते ते
तद्चधतप्रत्ययाः कथ्यन्द्ते। यर्ा – स्जन प्रत्ययों का प्रयोग सांज्ा, सिगनाम
आहद िब्दों के पश्चात ् ककया जाता है िे तद्चधत प्रत्यय कहे जाते हैं । जैसे-
धन + मतप
ु ् = धनिान ्
स्त्रीप्रत्ययाः-
येषाां प्रत्ययानाां प्रयोगः पाँुस्ल्लङ्गिब्दान ् स्त्रीशलङ्ग पररितगययतुां कक्रयते ते
स्त्रीप्रत्ययाः कथ्यन्द्ते । यर्ा– (स्जन प्रत्ययों का प्रयोग पाँुस्ल्लङ्ग िब्दों को
स्त्रीशलङ्ग में पररियतगत करने के शलये ककया जाता है िे स्त्री प्रत्यय कहे
जाते हैं। जैसे-)
कुमार + ङीप ् = कुमारी
अज + टाप ् = अजा

अज + टाप ् = अजा
क) तदधधत-प्रत्र्र्ा: -
1) मतुप ् = तेन र्ुक्त इतत अथे ( प्रत्ययस्य रूपां पदे न सह - िान ् …….. /
मान ् ...... भियत )
* अकारान्द्त-िब्दै : सह पशांु लांगे - िान ् िन्द्तौ िन्द्त:, स्त्रीशलांगे –िती
ित्यौ ित्य:, नपुांसके- ित ् िती िस्न्द्त|
* “अ” शभन्द्न-अन्द्य-स्िरान्द्त-िब्दै : सह –पुां–मान ् मन्द्तौ मन्द्त:,स्त्री –मती
मत्यौ मत्य:,नपांस
ु - मत ् मती मस्न्द्त|
यर्ा :- धन + मतप
ु ् = पांशु लांगे - धनिान ् ( भित ् िब्दित ्
रूपाणण ) , स्त्री – धनिती ( नदी िब्दित ् )
िस्क्त + मतुप ् = पुां – िस्क्तमान ् ( भित ् िब्दित ् रूपाणण ) ,
स्त्री – िस्क्तमती ( नदी िब्दित ् )
2) ठक् = सम्बन्ध-अथे ( ठक् केनावप पदे न सह युज्यमाने “इक” इयत
पररितगते । पुनः ठक् प्रत्यययुक्तां पदां अन्द्यपदस्य वििेषणम ् भियत |

56
* ठक् प्रययस्य प्रयोगेन िब्दस्य प्रर्मस्िरः िवृ धां प्राप्नोयत ।
यर्ा :- अ/आ = आ , इ / ई / ए = ऐ ,
उ /ऊ / ओ = औ , ऋ/ऋ = आर् ।
यर्ा :- समाज + ठक् = सामास्जक:/ सामास्जकी / सामास्जकम ् –
बालक / नदी / पष्ु प िब्दित ् रूपाणण )
3) त्ि = धमग ( abstract noun ) ( प्रत्ययस्य रूपां पदे न सह “ त्िम ् ”
भियत । पष्ु प- नपुांसकशलांगित ् रूपाणण भिस्न्द्त ।
यर्ा :- मानि + त्ि = मानित्िम ् , महत ् + त्ि =
महत्त्िम ् , पिु + त्ि = पिुत्िम ् ।
4) तल ् = धमय ( abstract ) (प्रत्ययस्य रूपां पदे न सह “ ता” भियत | लता-
स्त्रीशलांगित ् रूपाणण भिस्न्द्त ।
यर्ा :- मानि + तल ् = मानिता , क्रूर + तल ् = क्रूरता ।
ख) स्त्री-प्रत्र्र्ौ -
1) टाप ् ( प्रत्ययस्य रूपां पदे न सह “ आ ” भियत ।
*अक-अन्द्त-पशांु लांग-िब्दानाम ् कृते “इका” भियत। लताित ् रूपाणण
भिस्न्द्त ।
यर्ा :- बाल + टाप ् = बाला , बालक + टाप ् = बाशलका , मष
ू क + टाप ्
= मूवषका ।
2) डीप ् ( प्रत्ययस्य रूपां पदे न सह“ई” भियत । नदीित ् रूपाणण भिस्न्द्त ।
यर्ा :- नद + ड़ीप ् = नदी , मख
ु + ड़ीप ् = मुखी |

57
प्रकृयत-प्रत्यय कायगपत्रम ्

प्र. यनम्नशलणखत प्रश्नान ् सांयोज्य/ विभज्य िा शलखत ।

1) प्रातकालस्र् शोभा रमणी्ा | 1. रमण+ईर्ा 2. रमणीर्+टाप ् 3. रमणीर्+्व


2) स्सिरत्वं लाघवां मज
ृ ा | 1. स्स्र्र+मतुप ् 2. स्स्र्र+टाप ् 3. स्स्र्र+्व
3) सवेषाां म्कृते महत ्+त्व पवद्र्ते | 1. मि्वां 2. मि्वे 3. मित्त्वां
4) सशक्षिका कक्षामध्र्े पाठर्तत |1. शशक्षक्षका+्व 2. शशक्षक+टाप ् 3. शशक्षक्षका+तल ्
5) गुणिान ् जनः यिः प्राप्नोयत I 1. गुण + ित ृ 2. गण
ु + मतुप ् 3.
गण
ु + टाप ्
6) जम्बक
ु ः – स्िाशमन ् ! यत्रास्ते सा धूताय तत्र गम्यताम ् । 1. धूतग + तल ् 2.
धूतग + टाप ् 3. धत
ू ग + त्ि
7) चररत्रिान ् जनः एि सिोत्तमः भियत । 1. चररत्र + क्तितु 2. चररत्र + मतुप
3. चररत्र + तव्यत ्
8) सा एका बुद्चधमती महहला अस्स्त । 1. एक+ टाप ् 2. एक + आ 3. एका+
ङीप ्
9) न्स्थरत्िं लाघिां मज
ृ ा ।1. स्स्र्र +मतुप ् 2. स्स्र्र +टाप ् 3. स्स्र्र +त्ि
10) शन्क्त + मतप
ु ् जनः सिं रक्षयत। 1. शन्क्तमान ् 2. िस्क्तमानः
3. िस्क्तिान ् 4. िस्क्तयत ्
11) श्रदधािान ् लभते ज्ानम ्। 1. श्रदधा+मतुप ् 2. श्रद्धा+ित ्
3. श्रद्धा+ितुप ् 4. श्राद्ध+मतुप ्
12) धनस्य महत्त्िं सिे जानस्न्द्त। 1. महा+त्िम ् 2. मह+त्ि 3.महत ्+त्ि 4.
महत ्+ित ृ
13) सिेषामेि मत्कृते महत ् + त्ि विद्यते | 1. महत्ता 2. महत्िम ् 3. महत्त्िम ्

58
14) तस्य भायाग बुन्ध्द + मतुप ् पुत्रद्वयोपेता वपतुगह
गृ ां प्रयत चशलता | 1. बस्ु ध्दमान ्
2. बस्ु ध्दमयत 3. बुस्ध्दमत ्
15) रानी क्रीडायाम ् कुशल + टाप ् अस्स्त | 1. कुिला 2. कुिलतम ् 3. कुिलत्ि
16) ननु भगिान ् िाल्मीककः । 1. भग + िान ् 2. भग + मतुप ् 3. भग +
टाप ् 4. भग + त्ि
17) जननी तुल्र्ित्सल + टाप ् अस्स्त। 1. तल्
ु यित्सलः 2. तुल्यित्सलम ् 3.
तल्
ु यित्सला 4. तल्
ु यित्सलाः
18) श्री + मतुप ् सुभाषचन्दराः चण्डीगढनगरे अतनवसत ् | 1. श्रीमती 2. श्रीमत ् 3.
श्रीमान ्
19) गुरोाः गुरुत्वं वणयतर्तुां न शक्र्ते । 1. गुरो + ्वम ् 2. गुरु + क्त 3. गुरु
+ ्व
20) सवेषु समानता स्र्ात ् । 1. समान + त 2. समान + तल ् 3. समान +
टाप ्

59
अव्र्र्पदातन

सदृशं बत्रिु शलङ्गेिु सिायसु च विभन्क्तिु ।

िचनेिु च सिेिु र्न्न व्र्ेतत तदव्र्र्म ्॥

न्जन शब्दों का शलंग, िचन, कारक और काल के अनुसार रूप नहीं बदलता, उन्ह़ें
अव्र्र् कहते हैं । इन शब्दों के शलंग, विभन्क्त, लकार, पुरुि और िचन नहीं होते ।
इनका शब्द रूप र्ा धातु रूप नहीं चलता |

अव्र्र् (सदा एक जैसा रहने िाला)


शलङ्ग से रठहत

विभन्क्त से रठहत

िचन से रठहत

60
कालबोधकातन
स्थानबोधकातन
र्दा (जब), तदा (तब), सदा (हमेशा),
अत्र (र्हाँ), तत्र (िहाँ), अन्र्त्र (कहीं और), एकदा (एक बार), अधन
ु ा (अब), अदर्
सियत्र (सब जगह), र्त्र (जहाँ) (आज), श्िः (आने िाला कल), ह्र्ः (बीता
हुआ कल), इदानीम ् , साम्प्रतम ् सम्प्रतत
(अब)

अव्र्र्ानां
िगीकरणम ्

अन्र्ातन
प्रश्नबोधकातन
च (और), अवप (भी), र्ठद (र्ठद), तठहय
ककम ् (क्र्ा), कुत्र (कहाँ), कदा (कब), (तो), र्था (जैसा), तथा (िैसा), सम्र्क्
कुतः (कहाँ से), कथम ् (कैसे), ककमथयम ् (ठीक से), एि (ही) , सहसा (अचानक)
(ककसशलए) ,उच्चैः ,र्ाित ् - ताित ् , शनैः , इतस्ततः
( इधर - उधर )

अव्र्र्पदातन

1. उच्चैः ऊँचे / जोर से HIGH/ LOUDER

2. च और AND

3. श्वः आने िाला कल TOMORROW

4. ह्यः बीता हुआ कल YESTERDAY

5. अद्य आज TODAY

6. र्दा जब WHEN

61
7. तदा तब THEN

8. कदा कब WHEN

9. सहसा अचानक SUDDENLY

10. िथ
ृ ा बेकार USELESS

11. शनैः धीरे SLOWLY

12. अवप भी ALSO

13. कुतः कहाँ से FROM WHERE

14. इतस्ततः इधर- उधर HERE AND THERE

15. अत्र – तत्र र्हाँ – िहाँ HERE - THERE

16. र्त्र – तत्र जहाँ - कहाँ WHERE - THERE

17. इदानीम ् ,अधन


ु ा ,सम्प्रतत, साम्प्रतम ् अब NOW

18. र्ठद – तठहय र्ठद – तो IF – THEN

19. र्ाित ् – ताित ् जब तक – तब तक WHEN – TILL

उच्चैः – HIGH/ LOUDER

• मेघाः उच्चैः गजयन्न्त |


• सा उच्चैः हसतत |
• िने शसंहः उच्चैः गजयतत |

62
शनैः - SLOWLY

• कच्छपः शनैः-शनैः चलतत ।


• सीता शनैः-शनैः गार्तत ।

श्िः - TOMORROW

• अहं श्वः ठदल्ली नगरं गशमष्र्ाशम ।


• सः श्वः नूतनं पुस्तकं पठठष्र्तत |
• विद्यालर्े श्वः अिकाश: भविष्र्तत |

ह्र्ः - YESTERDAY

• ह्यः मम गह
ृ े उत्सिः आसीत ् ।
• ताः ह्यः िीिां रष्टुं अगच्छन ् |

इदानीम ् ,अधुना ,सम्प्रतत, साम्प्रतम ् - NOW

• इदानीम ् अहं संस्कृत पठाशम ।


• अधन
ु ा गल्पं न करणीर्म ् ।
• इदानीम ् मोहनः गह
ृ े नान्स्त ।
• िर्म ् अधुना पठामः।

अत्र – तत्र - HERE - THERE

• अत्र आगच्छ ।
• अत्र एकः व्र्ाघ्रः अन्स्त |
• तत्र गच्छ |

63
र्त्र – तत्र - WHERE – THERE

• र्त्र बालकाः तत्र कोलाहलः।


• र्त्र र्त्र धूमः तत्र तत्र अन्ग्नः ।

इतस्तत: - HERE AND THERE

• कुक्कुरः इतस्तत: भ्रमतत ।


• िने पशिः इतस्तत: भ्रमन्न्त |

िथ
ृ ा – USELESS

• िथ
ृ ा कलहम ् मा कुरु ।
• जलं विना जीिनं िथ
ृ ा भितत ।

र्दा – तदा – WHEN- THEN

• र्दा अहं गशमष्र्ाशम तदा सः आगशमष्र्तत ।


• र्दा िन्ृ ष्टः भितत तदा मर्ूरः नत्ृ र्तत ।

कुत्र – WHERE

• त्िं कुत्र गच्छशस ?


• सः कुत्र अगच्छत ्?

सहसा – SUDDENLY

• सहसा विदधीत न किर्ाम ् ।


• बाशलका सहसा अहसत ् |

64
अभ्र्ासप्रश्नाः

1. उधचतम ् अव्र्र्पदं धचत्िा िाक्र्ातन परू र्त -


1. पुत्र! अधुना त्िां .............. आगच्छशस? (कुत्र, कुतः, कदा)

2. ते बालकाः .............. इतस्ततः भ्रमस्न्द्त । (मष


ृ ा, िर्
ृ ा, कुतः)

3. .............. अहम ् भ्रमणाय गशमष्याशम । (श्ि:,ह्यः, कुतः)

4. ................... त्िां कुत्र गच्छशस ? (कुतः, कदा, साम्प्रतम ्) |

5. ............. ियम ् खो-खो खेलम ् अक्रीडाम। (अद्य, ह्यः, श्ि:)

6.अधुना ियम ् क्रीडामः, त्िम ्.............. क्रीड। (एि, अवप, मा)

7. .......... अहम ् जन्द्ति


ु ालाम ् अगच्छम ् । (अद्य, ह्यः, श्ि:)

8.बालकः ............... पठयत । (अधुना, कदा , यदा)

9.सः ................ िदयत । ( उच्चैः, सिगदा , सदा)

10. ................. सत्यां िद । (सदा , कदा, कदावप)

उत्तराणण – 1.कुतः 2.िर्


ृ ा 3.श्ि: 4.साम्प्रतम ् 5.ह्यः 6.अवप 7.ह्यः
8.अधुना 9.उच्चैः 10.सदा

2. उधचतम ् अव्र्र्पदं धचत्िा िाक्र्ातन परू र्त –

उच्चैः, तत्र, ताित ्, अद्य, यहद, तदा, अत्र, च, कदा, तत्र

1. ...................... सोमिारः अस्स्त।

65
2. याित ् अहम ् आगच्छाशम ............... त्िां तत्रैि यतष्ठ ।

3. ................. सः गच्छयत तहहग अहम ् अवप गच्छाशम ।

4. गह
ृ े शििुः ................... क्रन्द्दयत।

5. यत्र िषाग ................. जलम ् |

6. यदा अधमगः भियत .................. ईश्िरः आगच्छयत |

7. .................... एकः शसांहः अस्स्त |

8. ................ बालकाः क्रीडस्न्द्त |

9. भिान ् विद्यालयां ...................गशमष्ययत ?

10. बालकाः बाशलकाः ....................क्रीडतः |

उत्तराखण - 1.अद्य 2.ताित ् 3.यहद 4.उच्चैः 5.तत्र 6.तदा 7.तत्र 8.अत्र


9.कदा 10.च

कार्य-पत्रकम ्-1
मञ्जि
ू ार्ां प्रदत्तैः उधचतैः अव्र्र्पदै ः अधोशलखखतिाक्र्ेिु ररक्तस्थानातन परू र्त.

मञ्जूिा- अवप, एि, िर्


ृ ा, विना, इदानीम ्, पुरा, विना, नूनम ्, इतस्ततः, ह्यः,
इतस्ततः

(i) ………………………… अस्माकम ् विद्यालये मम मात्रा सह अनज


ु ा ……………………
आगच्छत ्।

(ii) दे िेिस्य गह
ृ े तस्य वपता …………………… व्यिहारकुिलः।

(iii) िने पििः …………………… भ्रमस्न्द्त।

66
(iv) परीक्षाम ् …………………… मूल्याांकनम ् न भियत।

(v) अस्माशभः समयः …………………… न यापनीयः।

(vi) भिान ् …………………… भ्रशमत्िा समयां व्यर्ं मा कुरुत।

(vii) धनम ् …………………… जीिनां कहठनम ् ।

(viii) …………………… अहां परीक्षायाां सिोच्चां स्र्ानां प्राप्स्याशम।

(ix) …………………… नैयतकमूल्यानाां न्द्यूनता जाता।

(x) …………………… िातािरणां हरीयतमायुक्तां स्िच्छां च आसीत ्।

कार्य-पत्रकम ्-2
मञ्जूिार्ां प्रदत्तैः उधचतैः अव्र्र्पदै ः अधोशलखखतिाक्र्ेिु ररक्तस्थानातन पूरर्त.

मञ्जूिा- श्िः, यत ्, ह्यः, मा, कदा, बहहः, मा, ककमर्गम ्, याित ्, कुतः।

(i) सः …………………… गन्द्तुम ् इच्छयत ?

(ii) अत्र …………………… शलख।

(iii) ता: …………………… क्रीडाां रष्टुम ् अगच्छन ्।

(iv) सिे …………………… एकां लेख लेणखष्यस्न्द्त।

(v) सा कर्ययत …………………… अहां गन्द्तुां न इच्छाशम।

(vi) स: …………………… िाराणसीां गशमष्ययत।

67
(vii) त्िम ् …………………… समागतोऽशस ।

(viii) ग्रामात ् …………………… एकां सन्द्


ु दरम ् उद्यानम ् अस्स्त।

(ix) …………………… परोपकारः कक्रयते …………………… िरीरस्य उपयोगः।

(x) ध्ियनां …………………… कुरु।


िाच्र्म ् ( voice)

एकस्र् एि भािस्र् / अथयस्र् दविप्रकारे ण कथनम ् िाच्र्मुच्र्ते |


कति
य ृ ाच्र्म ् , कमयिाच्र्म ् च | अकमयकधातूनां प्रर्ोगे कमयिाच्र्म ् एि
भाििाच्र्म ् इतत उच्र्ते |

कताग कमग कक्रया

िाक्यायन - बालकः पाठां पठयत। बालकः पाठां पठयत

बालकेन पाठः पठ्यते। बालकेन पाठः पठ्यते

बालकेन पठ्यते। बालकेन -------- पठ्यते

यर्ा - बालकः पाठां पठयत।

अत्र कतप
ग ृ दम ्(subject) ककम ् अस्स्त? बालकः (प्रर्माविभस्क्तः)

कक्रयापदां (verb) ककम ् अस्स्त?पठयत (कतप


ग ृ दस्य पुरुष एिां िचनानस
ु रां भियत)

कमगपदां ककम ् अस्स्त?पाठम ् (दवितीर्ाविभन्क्तः)

अतः एतत ् िाक्र्ं कति


य ृ ाच्र्िाक्र्ं भितत।( Where the subject of the
sentence is in प्रथमाविभन्क्तः,

68
And the verb follows by its number and the person the subject,

And the object is in दवितीर्ाविभन्क्तः) The sentence is in Active


voice.

यर्ा - बालकेन पाठः पठ्यते।

अत्र कतप
ग ृ दम ् ककम ् अस्स्त?
बालकेन (तत
ृ ीयाविभस्क्तः)
कक्रयापदां ककम ् अस्स्त?
पठ्यते (कमगपदस्यपरु
ु ष -एिां िचनानस
ु रां भियत)
कमगपदां ककम ् अस्स्त?
पाठः (प्रथमाविभन्क्तः)
अतः एतत ् िाक्र्ं कमयिाच्र्िाक्र्ं भितत।( Where the subject of the
sentence is in तत
ृ ीर्ाविभन्क्तः,
And the verb follows by its number and the person the object,
And the object is in प्रथमाविभन्क्तः) The sentence is in Passive
voice.

बालकेन पठ्यते।
अत्र कतप
ग ृ दम ् ककम ् अस्स्त?
बालकेन (तत
ृ ीयाविभस्क्तः)
कक्रयापदां ककम ् अस्स्त?
पठ्यते (एकिचने एि भविष्ययत)
कमगपदां ककम ् अस्स्त?
अत्र कमगपदां नास्स्त।

69
अतः एतत ् िाक्र्ं भाििाच्र्िाक्र्ं भितत।( Where the subject of the
sentence is in तत
ृ ीर्ाविभन्क्तः,

And the verb is in third person singular,

And there is no object in the sentence. So The sentence is in


Impersonal voice.

*******************************************************

अकारान्त-पन्ु ल्लङ्गशब्दः- बालक

एकिचनम ् दवििचनम ् बहुिचनम ्

प्रथमाविभन्क्तः-(कताय) बालकः बालकौ बालकाः

दवितीर्ाविभन्क्तः-(कमय) बालकम ् बालकौ बालकान ्

तत
ृ ीर्ाविभन्क्तः- बालकेन बालकाभ्र्ाम ् बालकैः

पाठः, प्रश्नः, िक्ष


ृ ः, ग्रामः, दे शः, मागयः, अभ्र्ासः, व्र्ार्मः, आरक्षकः, प्राचार्यः,
शशक्षकः, पुत्रः, सत
ु ः, जनकः, कार्ायलर्ः आठद

इकारान्त-पुन्ल्लङ्गशब्दः

प्रथमाविभन्क्तः- कविः किी किर्ः

दवितीर्ाविभन्क्तः- कविम ् किी किीन ्

तत
ृ ीर्ाविभन्क्तः- कविना कविभ्र्ाम ् कविशभः

ऋविः, मतु नः, कवपः, हररः, धगररः,अन्ग्नः आठद

70
उकारान्त-पुन्ल्लङ्गशब्दः

प्रथमाविभन्क्तः- गुरुः गुरू गुरिः

दवितीर्ाविभन्क्तः- गुरुम ् गुरू गुरून ्

तत
ृ ीर्ाविभन्क्तः- गुरुणा गुरुभ्र्ाम ् गुरुशभः

भानःु , सन
ू ःु , शशशःु , शत्रःु , ररपःु आठद

ऋकारान्त-पन्ु ल्लङ्गशब्दाः- वपत ृ

प्रथमाविभन्क्तः- वपता वपतरौ वपतरः

दवितीर्ाविभन्क्तः- वपतरम ् वपतरौ वपतॄन ्

तत
ृ ीर्ाविभन्क्तः- वपत्रा वपतभ्
ृ र्ाम ् वपतशृ भः

भत,य ृ कत,य ृ िक्त,ृ दात ृ आठद

आकारान्त-स्त्रीशलङ्गशब्दः

प्रथमाविभन्क्तः- लता लते लताः

दवितीर्ाविभन्क्तः- लताम ् लते लताः

तत
ृ ीर्ाविभन्क्तः- लतर्ा लताभ्र्ाम ् लताशभः

कन्र्ा, सत
ु ा, पाठशाला, भोजनशाला, प्रर्ोगशाला, शशक्षक्षका, आचार्ाय, सन्ध्र्ा,
कथा, कविता, िाठटका आठद

71
ऋकारान्त-स्त्रीशलङ्गशब्दः- मातॄ

प्रथमाविभन्क्तः- माता मातरौ मातरः

दवितीर्ाविभन्क्तः- मातरम ् मातरौ मातॄः

तत
ृ ीर्ाविभन्क्तः- मात्रा मातभ्
ृ र्ाम ् मातशृ भः

अकरान्त-नपंस
ु कशलङ्गशब्दः- “फल”

प्रथमाविभन्क्तः- फलम ् फले फलातन

दवितीर्ाविभन्क्तः- फलम ् फले फलातन

तत
ृ ीर्ाविभन्क्तः- फलेन फलाभ्र्ाम ् फलैः

धचत्रम ्, उत्तरम ्, उपिनम ्, गीतम ्, गह


ृ म ्, िनम ्, जलम ्,

सियनामश्ब्दः “अस्मद”

प्रथमाविभन्क्तः- अहम ् आिाम ् िर्म ्

दवितीर्ाविभन्क्तः- माम ् आिाम ् अस्मान ्

तत
ृ ीर्ाविभन्क्तः- मर्ा आिाभ्र्ाम ् अस्माशभः

सियनामश्ब्दः “अस्मद”

प्रथमाविभन्क्तः- त्िम ् र्ि


ु ाम ् र्र्
ू म्

दवितीर्ाविभन्क्तः- त्िाम ् र्ुिाम ् र्ष्ु मान ्

तत
ृ ीर्ाविभन्क्तः- त्िर्ा र्ुिाभ्र्ाम ् र्ुष्माशभः

72
सियनामश्ब्दः “तद” पुन्ल्लङ्गे

प्रथमाविभन्क्तः- सः तौ ते

दवितीर्ाविभन्क्तः- तम ् तौ तान ्

तत
ृ ीर्ाविभन्क्तः- तेन ताभ्र्ाम ् तैः

सियनामश्ब्दः “तद” स्त्रीशलङ्गे

प्रथमाविभन्क्तः- सा ते ताः

दवितीर्ाविभन्क्तः- ताम ् ते ताः

तत
ृ ीर्ाविभन्क्तः- तर्ा ताभ्र्ाम ् ताशभः

सियनामश्ब्दः “तद” नपुंसकशलङ्गे

प्रथमाविभन्क्तः- तत ् ते तातन

दवितीर्ाविभन्क्तः- तत ् ते तातन

तत
ृ ीर्ाविभन्क्तः- तेन ताभ्र्ाम ् ताशभः

कमयिाच्र्े किर्ापदातन- (verb in Passive voice) ( केिलं ल्लकारे )

धातुः + र्ते = एकिचनम ् र्था = पठ् + र्ते = पठ्र्ते

धातुः + र्ेते = दवििचनम ् र्था = पठ् + र्ेते = पठ्र्ेते

धातःु + र्न्ते = बहुिचनम ् र्था = पठ् + र्न्ते= पठ्र्न्ते

73
धातुः एकिचनम ् दवििचनम ् बहुिचनम ्

पठ् पठ्र्ते पठ्र्ेते पठ्र्न्ते


शलख ् शलख्र्ते शलख्र्ेते शलख्र्न्ते
खाद खादर्ते(खादर्ते) खादर्ेते खादर्न्ते
िीड् िीड्र्ते िीड्र्ेते िीड्र्न्ते
धाि ् धाव्र्ते धाव्र्ेते धाव्र्न्ते
हस ् हस्र्ते हस्र्ेते हस्र्न्ते
नम ् नम्र्ते नम्र्ेते नम्र्न्ते
गम ् गम्र्ते गम्र्ेते गम्र्न्ते
आ+गम ् आगम्र्ते आगम्र्ेते आगम्र्न्ते
पा(वपब ्) पीर्ते पीर्ेते पीर्न्ते
नी (नर् ्) नीर्ते नीर्ेते नीर्न्ते
आ+नी (नर् ्) आनीर्ते आनीर्ेते आनीर्न्ते
भू (भि ्) भर्
ू ते भर्
ू े ते भर्
ू न्ते
श्रु श्रूर्ते श्रूर्ेते श्रूर्न्ते
कथ ् (कथर् ्) कथ्र्ते कथ्र्ेते कथ्र्न्ते
शसञ्च ् शसञ्च्र्ते शसञ्च्र्ेते शसञ्च्र्न्ते
स्म ् (स्मर्) स्मर्यते स्मर्ेते स्मर्यन्ते
कृ (कर्) किर्ते किर्ेते किर्न्ते

िाच्र्स्र् तनर्मानग
ु ुणम ् उधचतं विकल्पं धचनुत-

i. --------------- पाठां पठयत।

क) बालकः ख) बालकाः ग) बालकेन घ) बालकौ

ii. ----------------- पाठः पठ्यते।

74
क) बाशलकया ख) बाशलका ग) बाशलके घ) बाशलकाः

iii. कविना कविता -------------।

क) शलख्यन्द्ते ख) शलख्येते ग) शलख्यते घ) शलखयत

iv. --------------- भोजनां पच्यते।

क) माता ख) मातरम ् ग) मात्रा घ) मातरः

v. --------------- गह
ृ ां गम्यते।

क) अहम ् ख) मया ग) मम घ) ियम ्

vi. त्िया ककां ----------------?

क) कक्रयेते ख) कक्रयन्द्ते ग) कक्रयते घ) करोवष

vii. सा पष्ु पम ् -----------------।

क) आनययत ख) आनयशस ग) आनयाशम घ) आनयस्न्द्त

viii. सः जलां ---------------।

क) वपबाशम ख) वपबयत ग) पीयते घ) पीयन्द्ते

ix. ------------ जलां आनीयते।

क) तेन ख) सः ग) ते घ) सा

x. ---------------- गीतां गीयते।

क) तया ख) सा ग) ताः घ) अहम ्

xi. तया --------------------- पठ्यते।

क) गीता ख) गीताः ग) गीते घ) गीतौ

75
xii.महहलाः जलम ् -------------------------।

क) आनययत ख) आनयतः ग) आनयस्न्द्त घ) आनीयते

xiii. सः चचत्रां ------------------------------------------।

क) रचयशस ख) रचयाशम ग) रचययत घ) रचयस्न्द्त

xiv. शििःु दग्ु धां --------------------------------------।

क) वपबयत ख) वपबशस ग) पीयते घ) वपबामः

xv. ----------------- दग्ु धां पीयते।

क) शििःु ख) शििन
ु ा ग) शििम
ु ् घ) शिििः

xvi. छात्रैः कर्ा ---------------------------------------।

क) श्रूयते ख) श्रूयेते ग) श्रूयन्द्ते घ) िण्ृ िस्न्द्त

xvii. -----------------घटना स्मयगत।े

क) ताः ख) तया ग) ताम ् घ) तस्यै

xviii. तैः पादपाः -------------------------------।

क) शसचचस्न्द्त ख) शसचच्यन्द्ते ग) शसचचयत घ) शसचच्येते

xix. शिष्यैः -------------------------------।

क) नमस्न्द्त ख) नम्यन्द्ते ग) नम्यते घ) नमामः

xx. शिष्यैः आचायागः-------------------------------।

क) नमस्न्द्त ख) नम्यन्द्ते ग) नम्यते घ) नमामः

xxi. तया ----------------------------------।

76
क) गीयते ख) गाययत ग) गीयन्द्ते घ) गीयेते

xxii. िानरः फलायन ------------------------।

क) खादस्न्द्त ख) खादयत ग) खादाशम घ) खाद्यन्द्ते

xxiii. िानरे ण फलायन ------------------------।

क) खाद्यन्द्ते ख) खादयत ग) खादस्न्द्त घ) खाद्यते

xxiv. छात्राः क्रीडाक्षेत्रे -----------------------------------------।

क) क्रीड्यते ख) क्रीडस्न्द्त ग) क्रीडशस घ) क्रीडयत

xxv. छात्रैः क्रीडाक्षेत्रे -----------------------------------------।

क) क्रीड्यते ख) क्रीडस्न्द्त ग) क्रीडशस घ) क्रीड्यन्द्ते

xxvi. मालाकारे ण ----------------------------- रच्यन्द्ते।

क) माला ख) मालाः ग) मालाम ् घ) माले

*********************************************************

उत्तराखण

i. क) बालकः ii. क) बाशलकया iii. ग) शलख्यते iv. ग) मात्रा

v. ख) मया vi. क) कक्रयेते vii. क) आनययत viii. ख) वपबयत

ix. क) तेन x. क) तया xi. गीता xii. ग) आनयस्न्द्त xiii. ग) रचययत xiv.

क) वपबयत xv. ख) शििन


ु ा xvi. क) श्रय
ू ते xvii. ख) तया

xviii. ख) शसचच्यन्द्ते xix. ग) नम्यते xx. ख) नम्यन्द्ते xxi. क) गीयते

77
xxii. ख) खादयत xxiii. क) खाद्यन्द्ते xxiv. ख) क्रीडस्न्द्त xxv. क) क्रीड्यते
xxvi. ख) मालाः

************************************************************

संिादः

1. लता – त्िां कुत्र ----------------------------?

माला - अहम ् ------------------ गच्छाशम।

लता – तत्र --------------- ककमर्ं गम्यते।

माला- ----------------- फलायन क्रेतांु गच्छाशम।

लता - मया- अवप --------------क्रेतव्यायन, आगच्छतु चलािः॥

आपणम ्, गच्छशस, फलायन, अहम ्, त्िया

2. राकेिः – त्िां ककां-------------------------?


हदनेिः – मया सांस्कृतां ----------------------------------।
राकेिः- -------------------पद्यपाठः गद्यपाठः िा पठ्यते?
हदनेिः- अहां पद्यपाठां -------------------------- ।
राकेिः – त्िया सस्िरां ------------------------------पठ्यते िा?
हदनेिः आम ्, अहां सस्िरां पद्यपाठां पठाशम।

त्िया , पद्यपाठः , पठाशम, पठ्यते, करोवष

78
3.
कला – माले! ---------------------- कुत्र अशस?
माला - अहां पाकिालायाां --------------------।
कला – ककां ----------------- भोजनां पच्यते?
माला- मया तत ् कतुं ------------------------, परन्द्तु इदानीां भज्
ु यते।
कला- ककां त्िां पाककायगम ् अवप -----------------------------?
माला – तत ् ------------------------ यदाकदाचचत ् कक्रयते एि।
त्िया, िक्यते , अस्स्म, त्िम ्, करोवष, मया

4. सुरेिः – त्िां स्यूते ककां -----------------------?


रमेिः –-------------------िाकाः, फलायन, आनीयन्द्ते।
सुरेिः – ति हस्ते ककां अस्स्त?
रमेिः – अद्यतन-समाचारां पत्रम ् अस्स्त।
सुरेिः – त्िया प्रयतहदनां ------------------------क्रीयते िा?
रमेिः – आम ्, --------------------प्रयतहदनां प्रातः ककस्चचत ् दरू ां चलाशम।
सरु े िः- एिां चेत ् त्िया गमनसमये समाचारपत्रां --------------------- ?
रमेिः – सत्यम ्, गमनसमये अहां समाचारपत्रम ्------------------------------- ।
समाचारपत्रां, आनीयते, क्रीणाशम, मया , अहां, आनयशस,

5.वपता – पुत्र! अत्र स्स्र्त्िा ककां त्िां ----------------------?


पुत्रः – वपतः! मया एते -------------------दृश्यन्द्ते।
ु ! त्िया पादपान ् दृष््िा ककां चचन्द्त्यते?
वपता - पत्र
पत्र
ु ः - कीदृिाः परोपकाररणः एते िक्ष
ृ ाः इयत अहां ---------------।
वपता – ककां त्िां िक्ष
ृ ाणाां महत्त्िां जानाशस?
पुत्रः – आम ्, --------------------िक्ष
ृ ाणाां महत्त्िां सम्यक् ज्ायते एि॥

79
मया, चचन्द्तयाशम, पादपाः, पश्यशस

उत्तराणण
1. गच्छशस, आपणम ्, त्िया, अहम ्, फलायन
2. करोवष , पठ्यते, त्िया, पठाशम, पद्यपाठः
3. त्िम ्, अस्स्म, त्िया, िक्यते , करोवष, मया
4. आनयशस, मया , समाचारपत्रां, अहां , आनीयते, क्रीणाशम
5. पश्यशस, पादपाः, चचन्द्तयाशम, मया,
*******************************************************

80
1. O’ clock - बजे - पण य ादनम ्
ू ि

एकिादनम ् चतुिागदनम ्

TIME समर् संस्कृते समर्लेखनम ्

01:00 O ‘ clock एक बजे एकिादनम ्

02: 00 O ‘ clock दो बजे द्वििादनम ्

03:00 O ‘ clock तीन बजे त्रत्रिादनम ्

04:00 O ‘ clock चार बजे चति


ु ागदनम ्

05: 00 O ‘ clock पाांच बजे पचचिादनम ्

06: 00 O ‘ clock छः बजे षड्िादनम ्

07:00 O ‘ clock सात बजे सप्तिादनम ्

08:00 O ‘ clock आठ बजे अष्टिादनम ्

09: 00 O ‘ clock नौ बजे नििादनम ्

10: 00 O ‘ clock दस बजे दििादनम ्

81
11: 00 O ‘ clock ग्यारह बजे एकादििादनम ्

12: 00 O ‘ clock बारह बजे द्िादििादनम ्

2. [ 00 :15 ] Quarter Past सिा सपाद

सपादअष्टिादनम ् सपादएकादििादनम ् सपादएकिादनम ्

01:15 O ‘ clock सिा एक बजे सपादै किादनम ्

02: 15 O ‘ clock सिा दो बजे सपादद्वििादनम ्

03: 15 O ‘ clock सिा तीन बजे सपादत्रत्रिादनम ्

04: 15 O ‘ clock सिा चार बजे सपादचतुिागदनम ्

05: 15 O ‘ clock सिा पाांच बजे सपादपचचिादनम ्

06: 15 O ‘ clock सिा छः बजे सपादषड्िादनम ्

07: 15 O ‘ clock सिा सात बजे सपादसप्तिादनम ्

08: 15 O ‘ clock सिा आठ बजे सपादाष्टिादनम ्

09: 15 O ‘ clock सिा नौ बजे सपादनििादनम ्

10: 15 O ‘ clock सिा दस बजे सपाददििादनम ्

82
11: 15 O ‘ clock सिा ग्यारह बजे सपादै कादििादनम ्

12: 15 O ‘ clock सिा बारह बजे सपादद्िादििादनम ्

3. [00 : 30] Half an hour past साढे - साधय

साधगसप्तिादनम ् साधगद्िादििादनम ्

01:30 O ’ clock साढे एक बजे साधवकिादनम ्

02: 30 O ’ clock साढे दो बजे साधगद्वििादनम ्

03: 30 O ’ clock साढे तीन बजे साधगत्रत्रिादनम ्

04: 30 O ’ clock साढे चार बजे साधगचतुिागदनम ्

05: 30 O ’ clock साढे पाांच बजे साधगपचचिादनम ्

06: 30 O ’ clock साढे छः बजे साधगषड्िादनम ्

07: 30 O ’ clock साढे सात बजे साधगसप्तिादनम ्

08: 30 O ’ clock साढे आठ बजे साधागष्टिादनम ्

09: 30 O ’ clock साढे नौ बजे साधगनििादनम ्

83
10: 30 O ’ clock साढे दस बजे साधगदििादनम ्

11: 30 O ’ clock साढे ग्यारह बजे साधवकादििादनम ्

12: 30 O ’ clock साढे बारह बजे साधगद्िादििादनम ्

4. [00 : 45] पौने पादोन

पादोनद्वििादनम ् पादोनपचचिादनम ् पादोनसप्तिादनम ्

01:45 O ’ clock पौने दो बजे पादोनद्वििादनम ्

02: 45 O ’ clock पौने तीन बजे पादोनत्रत्रिादनम ्

03: 45 O ’ clock पौने चार बजे पादोनचतुिागदनम ्

04: 45 O ’ clock पौने पाांच बजे पादोनपचचिादनम ्

05: 45 O ’ clock पौने छः बजे पादोनषड्िादनम ्

06: 45 O ’ clock पौने सात बजे पादोनसप्तिादनम ्

07: 45 O ’ clock पौने आठ बजे पादोनाष्टिादनम ्

08: 45 O ’ clock पौने नौ बजे पादोननििादनम ्

84
09: 45 O ’ clock पौने दस बजे पादोनदििादनम ्

10: 45 O ’ clock पौने ग्यारह बजे पादोनैकादििादनम ्

11: 45 O ’ clock पौने बारह बजे पादोनद्िादििादनम ्

12: 45 O ’ clock पौने एक बजे पादोनैकिादनम ्

अभ्र्ास प्रश्न

1. मन्द्जुषायाः समयां दृष््िा ररक्तस्र्ानेषु िब्दे षु समयां शलखत –

( क ) सः यनत्यां प्रातः ...................... भ्रमणाय गच्छयत . [ 05 :00 AM ]

( ख )विकासः सायां .......................विद्यालयात ् आगच्छयत . [ 03 : 15 PM ]

( ग ) हरीिः रात्रौ .........................स्िवपयत . [ 10 : 00 PM ]

( घ ) अयनलः सायां ...................उद्याने क्रीडयत . [ 04 : 45 PM ]

( ङ ) विद्यालये मुख्यायतचर्ः प्रातः ..................आगशमष्ययत . [ 09:30 AM ]

[ उत्तराखण ]

(क) पचचिादने (ख ) सपादत्रत्रिादने (ग ) दििादने ( घ ) पादोनपचचिादने ( ङ )


साधगनििादने

2. मन्द्जुषायाः समयां दृष््िा ररक्तस्र्ानेषु अङ्केषु समयां शलखत –

( क ) सुरेन्द्रः....................िादने समाचारान ् आकणगययत . [ प्रातः साधागष्ट]

( ख ) दे ि िमाग .................िादने उवत्तष्ठयत . [ प्रातः सपादपचच ]

85
( ग ) त्िम ् .....................िादने ियनाय गच्छशस . [ रात्रौ पादोनदि ]

( घ ) गोपालदासः......................िादने दे िालयां गच्छयत . [प्रातः पादोनष् ]

( ङ ) ......................िादने अहां विद्यालयात ् आगच्छाशम . [ मध्याहने सपादद्वि ]

[ उत्तराखण ]

(क) 08: 30 (ख ) 05:15 (ग ) 09:45 ( घ ) 05: 45 ( ङ ) 02 : 15

अभ्र्ासकार्यम ्

1. मोहन: …......……… (8:00) विद्यालयां गच्छयत ।

2. लता .........…………. (5:00) ग्रामां गच्छयत ।

3. सः....................... (9 :45) ियनां करोयत।

4. मम माता रात्रौ ................... (8 :45) भोजनां पचयत|

5. वििेकः …….............… (3:45) पत्रां शलखयत ।

6. अयनलः सायां ..................... (5 :30) उद्याने क्रीडयत।

7. उमा ….................…….(5:15) कायं करोयत ।

8. दे ि: ……..........….(10:30) गीतां गाययत ।

9. महे िः प्रातः............................. (4 :15) उवत्तष्ठयत।

10.मम वपता........................... (8 :15) कायागलयां गच्छयत।

86
उत्तराखण -

1. मोहन: अष्टिादने विद्यालयां गच्छयत ।

2. लता पञ्चिादने ग्रामां गच्छयत ।

3. सः पादोनदशिादने ियनां करोयत।

4. मम माता रात्रौ पादोननििादने भोजनां पचयत|

5. वििेकः पादोनचति
ु ायदने पत्रां शलखयत ।

6. अयनलः सायां साधयपञ्चिादने उद्याने क्रीडयत।

7. उमा सपादपञ्चिादने कायं करोयत ।

8. दे ि: साधयदशिादने पत्रां शलखयत |

9. महे िः प्रातः सपादचतुिायदने उवत्तष्ठयत।

10.मम वपता सपादअष्टिादने कायागलयां गच्छयत।

अशुदधध-संशोधनम ्
छात्रः कस्यावप िाक्ये विद्यमानां दोषयक्
ु तां पदां दोषरहहतम ् कतुं सक्षमः भिेत ् इयत
अस्य प्रश्नस्य उद्दे श्यम ् अस्स्त | अिुद्चधसांिोधने पचच अांिाः अिगन्द्तव्याः |
िचन- दृष््या िुद्धीकरणम ् , शलङ्ग- दृष््या िुद्धीकरणम ् , पुरुष- दृष््या
िद्
ु धीकरणम ् , लकार- दृष््या िद्
ु धीकरणम ् एिां विभस्क्त- दृष््या िद्
ु धीकरणम ् |

1. ते बाशलके पुस्तकायन पठन्न्तI ( िचनम ् ) उत्तरम ् = पठतः


2. एकः अजा तण्डुलान ् भक्षययतI ( शलङ्गम ् ) उत्तरम ् = एका

87
3. छात्रः विद्यालर्ेन गह
ृ ां आयायतI ( विभक्तक्तः ) उत्तरम ् = विद्यालयात ्
4. ियां पूजाां कृत्िा भोजनां कुियन्न्त I( पुरुिः ) उत्तरम ् = कुमगः
5. अश्वः श्वः तीव्रां अधाित ् I ( लकारः ) उत्तरम ् = धाविष्ययत
प्रश्नः- अधोशलखखत-िाक्र्ेिु रे खाङ्ककत-अशुध्दपदार् उधचतं पदं धचत्िा
िाक्र्ातन पन
ु ः शलखत-

1 स्थूलः नाययका मनोहरां नत्ृ ययतI (स्र्ूलां, स्र्ूली, स्र्ूला)


2 यूयां शमशलत्िा नत्ृ यस्य अभ्यासां कुियन्न्तI (कुरुर्ः, कुमगः, कुरुर्)
3 नद्याः तटे चत्िारर िक्ष
ृ ाः सस्न्द्तI (चत्िारः, चतस्रः, चत्िारी)
4 मन्द्चोपरर त्रर्ः शिक्षक्षकाः गीतां गायस्न्द्तI (यतस्रः, त्रीणण, त्रत्र)
5 उत्पीहठकायाां जलपरू रतौ चषकौ सन्न्तI (अस्स्त, आसीत ्, स्तः)
6 श्वः सः एकामेि रोठटका खाहदष्ययतI (रोहटके, रोहटकाः, रोहटकाां)
7 अद्य सोमिासरः आसीत ्I (अस्स्त, भविष्ययत, अितगत ्)
8 विद्यालयात ् आगत्य भिान ् आपणां गच्छI (गच्छत,ु गच्छशस, गशमष्यशस)
9 त्िां भोजनाय पाकिालाां र्ाततI (यात,ु यास्न्द्त, याशस)
10 तिागस्र् पररतः शिलाः सस्न्द्तI (तडागां, तडागः, तडागेन)
11 कृष्णः कोककला मधरु ां कूजयतI (कृष्णा, कृष्णां, कृष्ण)
12 इदानीम ् आिाां शमत्रौ स्िःI (शमत्राणण, शमत्रे, शमत्रम ्)
13 चत्िारर बलीिदागः क्षेत्रां कषगस्न्द्तI (चतरु ः, चतस्रः, चत्िारः)
14 भारतम ् अस्माकां दे शम ् अस्स्तI (दे ि, दे िः, दे िां)
15 शशक्षकं नमःI (शिक्षकाय, शिक्षकेन, शिक्षकः)
16 माता हस्तात ् प्राचायागय पत्रां शलखयतI (हस्तः, हस्ताभ्य:, हस्तेन)
17 गह
ृ कायं कृत्िा राचधका जन्तश
ु ाला गच्छयतI (जन्द्ति
ु ालाां, जन्द्ति
ु ालया,
जन्द्तुिालायाः)

88
18 शशक्षकः दृष्ट्िा छात्राः तूष्णीम ् उपवििस्न्द्तI (शिक्षकाय, शिक्षकां, शिक्षकाः)
19 अहां मस्न्द्दरां गत्िा दे विस्ततु त: करोशमI (दे विस्तुयत, दे विस्तुत्या,
दे विस्तयु तां)
20 िने रामः उिाच- हे सीताǃ (सीते, सीताः, सीताां)
21 अहां प्रातःकाले योगासनां करोततI (करोशम, करोवष, कुमगः)
22 भिान ् ककमर्ं प्रयासां करोविI (करोयत, कुरुतः, करोशम)
23 माम ् अध्यावपकायाः नाम िारदा अस्स्तI (अहां , ियां, मम)
24 अस्माकां सिेषाां िरीरे द्वौ हस्तौ भिन्न्तI (भियत, भितः, भविष्ययत)
25 एते घहटकाः सम्यक् समयां न सूचयस्न्द्तI (एषा, एतौ, एताः)
26 सिे नाययकाः अशभनयां कुिगस्न्द्तI (सिाग, सिागः, सिगः)
27 त्िां कुत्र प्रयास्यशस? (त्िां, ति, भिान ्)
28 भितः नाम कः? (का, के, ककम ्)
29 बाशलकाः बालकेभ्र्ः सह क्रीडस्न्द्तI (बालकां, बालकान ्, बालकैः)
30 पयगटकाः नौकार्ाः जलविहारां कुिगस्न्द्तI (नौका, नौकया, नौकाां)
31 भिता स्िास्थ्यां कर्म ् अस्स्त अधुना? (भिान ्, भितः, भिती)
32 अलां कलहम ्I (कलहे न, कलहात ्, कलहाय)
33 पुरा ग्रामे एकः पररश्रमी कृषकः भविष्र्ततI (अस्स्त, भियत, आसीत ्)
34 बवु द्धः त्रबना यनष्फ़लां जीिनम ्I (बवु धां, बद्
ु ध्या, बवु ध)
35 मधुरा िाणी सिेषाां वप्रर्ः भियतI (वप्रयां, वप्रय, वप्रया)

उत्तराखण-

1. स्र्ूला 2. कुरुर् 3. चत्िारः 4. यतस्रः 5. स्तः


6. रोहटकाां 7. अस्स्त 8. गच्छतु 9. याशस 10. तडागां
11. कृष्णा 12. शमत्रे 13. चत्िारः 14. दे िः 15. शिक्षकाय

89
16. हस्तेन 17. जन्द्तुिालाां 18. शिक्षकां 19. दे विस्तुयतां
20. सीते 21. करोशम 22. करोयत 23. मम
24. भितः 25. एताः 26. सिागः 27. त्िां
28. ककम ् 29. बालकैः 30. नौकया 31. भितः
32. कलहे न 33. आसीत ् 34. बद्
ु चधां 35. वप्रया

90
6.पठठत – अिबोधनम ्

91
(खर्णि-ग) – पठठतािबोधनम ्
प्रथम: पाठ:- शधु चपर्ायिरणम ् –
पदर्ांश:-1
दि
ु ह
य मत्र जीवितं जातं प्रकृततरे ि शरणम ् । शधु चपर्ायिरणम ्।।
महानगरमध्र्े चलदतनशं कालार्सचिं
मनः शोिर्त ् तनःु पेिर्द भ्रमतत सदा ििम ्।।
दद
ु ायन्तैदयशनैरमुना स्र्ान्नैि जनग्रसनम ्॥ शुधचपर्ायिरणम ् ॥

अ - एकपदे न उत्तरत -
क) ककं शोिर्त ् ?
ख) ककं दि
ु ह
य मत्र जातं ?
ग) कुत्र चलदतनशं कालार्सचिं भितत ?

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) दि
ु ह
य मत्र जीवितं जातं का एि शरणम ् ?
ख) कीदृशैः दशनैः जनग्रसनं न स्र्ात ् ?
ग) ककं पेिर्द भ्रमतत सदा ििम ् ?

इ - तनदे शानुसारम ् उत्तरत -


क) शरीरं - पदस्र् पर्ायर्ः कः अत्र प्रर्ुक्तः ?
ख) कदाधचत ् - पदस्र् विलोमः कः अत्र अन्स्त ?
ग) भ्रमतत सदा ििम ् - अत्र ककं किर्ापदमन्स्त ?

पदर्ांश:- 2
कज्जलमशलनं धूमं मञ्
ु जतत शतशकटीर्ानम ् ।
बाष्पर्ानमाला संधाितत वितरन्ती ध्िानम ्॥
र्ानानां पङ्क्तर्ो ह्र्नन्ताः कठठनं संसरणम ्॥ शधु चपर्ायिरणम ्॥

92
अ - एकपदे न उत्तरत -
क) ककं धूमं मुञ्चतत ?
ख) बाष्पर्ानमाला ककं वितरन्ती संधाितत ?
ग) केिां पङ्क्तर्ो ह्र्नन्ताः भिन्न्त ?

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) कीदृशं धूमं शतशकटीर्ानं मुञ्चतत ?
ख) कठठनं ककं जातं ?
ग) का ध्िानं वितरन्ती संधाितत ?

इ - तनदे शानस
ु ारम ् उत्तरत -
क) कज्जलमशलनं धम
ू ं - अनर्ोः पदर्ोः विशेिणपदं ककम ् ?
ख) सुलभं - पदस्र् विलोमः कः अत्र अन्स्त ?
ग) िाहनानां - पदस्र् समानाथयकं पदं ककमत्र अन्स्त ?

पदर्ांश:- 3
िार्ुमर्णिलं भश
ृ ं दवू ितं न ठह तनमयलं जलम ्।
कुन्त्सतिस्तुशमधश्रतं भक्ष्र्ं समलं धरातलम ्॥
करणीर्ं िठहरन्तजयगतत तु बहु शुदधीकरणम ् ॥ शुधच पर्ायिरणम ्॥

अ - एकपदे न उत्तरत -
क) धरातलं कीदृशम ् अन्स्त इतत कविः िदतत ?
ख) बठहरन्तजयगतत ककं करणीर्ं ?
ग) ककं अधधकं दवू ितं भितत ?

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) तनमयलं ककं नान्स्त इतत किेः अशभप्रार्ः ?
ख) कुत्र बहु शुदधीकरणं मुख्र्तर्ा करणीर्म ् ?

93
ग) पथ्
ृ िीतलं समलं अन्स्त अथिा विमलम ् ?

इ - तनदे शानुसारम ् उत्तरत -


क) तनमयलं जलम ् - अनर्ोः पदर्ोः विशेिणपदं ककम ् ?
ख) अन्तः - पदस्र् विलोमः कः अत्र अन्स्त ?
ग) नीरं - पदस्र् समानाथयकं पदं ककमत्र अन्स्त ?
पदर्ांश:- 4
कन्ञ्चत ् कालं नर् मामस्मान्नगरात ् बहुदरू म ्।
प्रपश्र्ाशम ग्रामान्ते तनझयर नदी- पर्ः पूरम ्॥
एकान्ते कान्तारे क्षणमवप मे स्र्ात ् सञ्चरणम ्। शधु च पर्ायिरणम ् ॥

अ - एकपदे न उत्तरत -
क) कन्ञ्चत ् कालं कुत्र नर् मामस्मान्नगरात ् इतत कविः िदतत ?
ख) ग्रामान्ते ककं पश्र्ाशम ?
ग) कान्तारे कथं क्षणमवप संचरणं स्र्ात ् ?

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) कं बहुदरू ं अस्मात ् नगरात ् नेतव्र्म ् ?
ख) कुत्र तनझयर नदी- पर्ः परम ् पश्र्तत कविः ?
ग) एकान्ते कुत्र क्षणमवप स्र्ात ् सञ्चरणम ् ?

इ - तनदे शानुसारम ् उत्तरत -


क) अस्मात ् नगरात ् - अनर्ोः पदर्ोः विशेष्र्पदं ककम ् ?
ख) अततसमीपं - पदस्र् विलोमः कः अत्र अन्स्त ?
ग) िने - पदस्र् समानाथयकं पदं ककमत्र अन्स्त ?

94
पदर्ांश:- 5
हररततरूणां लशलतलतानां माला रमणीर्ा।
कुसुमािशलः समीरचाशलता स्र्ान्मे िरणीर्ा ॥
निमाशलका रसालं शमशलता रुधचरं संगमनम ्। शधु चपरािरणम ्

अ - एकपदे न उत्तरत -
क) केिां माला रमणीर्ा ?
ख) का समीरचाशलता िरणीर्ा स्र्ात ् ?
ग) निमाशलका ककं शमशलता अन्स्त ?

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) लशलतलतानां माला कीदृशी अन्स्त ?
ख) कीदृशी कुसम
ु ानां आिशलः िरणीर्ा दृश्र्ते ?
ग) रुधचरं संगमनं ककम ् ?

इ - तनदे शानस
ु ारम ् उत्तरत -
क) रुधचरं संगमनं - अनर्ोः पदर्ोः विशेष्र्पदं ककम ् ?
ख) तनन्दनीर्ा - पदस्र् विलोमः कः अत्र अन्स्त ?
ग) रम्र्ा - पदस्र् समानाथयकं पदं ककमत्र अन्स्त
पदर्ांश:- 6
अतर् चल बन्धो! खगकुलकलरि-गुन्ञ्जतिनदे शम ्।
पुर-कलरि सम्भ्रशमतजनेभ्र्ो धत
ृ सख
ु सन्दे शम ्॥
चाकधचक्र्जालं नो कुर्ायज्जीवितरसहरणम ् । शुधचपर्ायिरणम ्॥

अ - एकपदे न उत्तरत -
क) कीदृशं दे शं चल इतत कविः कथर्तत ?
ख) केभ्र्ः धत
ृ सुखसंदेशं अन्स्त ?

95
ग) ककं जीवितरसहरणं न कुर्ायत ् ?

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) कीदृशेभ्र्ः जनेभ्र्ः सख
ु संदेशं िदतत सः ?
ख) कुत्र चल इतत कविः अस्मान ् कथर्तत ?
ग) चाकधचक्र्जालं ककं न कुर्ायत ् ?

इ - तनदे शानुसारम ् उत्तरत -


क) ”द:ु खसन्दे शम ्’ इत्र्स्र् विलोमपदम ् ककम ् ?
ख) नगर - इतत अथे अत्र ककं पदमन्स्त ?
ग) पक्षी - पदस्र् समानाथयकं पदं ककमत्र अन्स्त ?

पदर्ांश:- 7
प्रस्तरतले लतातरुगल्
ु मा नो भिन्तु वपष्टाः।
पािाणी सभ्र्ता तनसगे स्र्ान्न समाविष्टाः ॥
मानिार् जीिन कामर्े नो जीिन्मरणम ्। शधु च पर्ायिरणम ्॥

अ - एकपदे न उत्तरत -
क) कुत्र लतातरुगल्
ु मा वपष्टाः भिन्तु ?
ख) कीदृशी सभ्र्ता तनसगे स्र्ान्न समाविष्टाः ?
ग) कस्मै जीिन कामर्े नो जीिन्मरणम ् ?

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) मानिार् ककं कामर्े ककं न ?
ख) प्रस्तरतले लतातरुगुल्मा कथं न भिन्तु ?
ग) पािाणी सभ्र्ता कुत्र न समाविष्टाः स्र्ात ् ?

इ - तनदे शानुसारम ् उत्तरत -


क) जीिनं - पदस्र् विपरीताथयकाशब्दः कः ?

96
ख) प्रकृत्र्ां - इतत अथे अत्र ककं पदमन्स्त ?
ग) मानिार् जीिन कामर्े नो जीिन्मरणम ् - अत्र किर्ापदं ककम ् ?
******************************
उत्तराखण
पदर्ांश:-1
अ - एकपदे न उत्तरत –
क)मन:, ख)जीवितम ्, ग)महानगरमध्र्े
आ- पण
ू ि
य ाक्र्ेन उत्तरत –
क) दि
ु ह
य मत्र जीवितं जातं प्रकृतत: एि शरणम ्
ख) दद
ु ायन्तै: दशनैः जनग्रसनं न स्र्ात ् ।
ग) तन:ु पेिर्द भ्रमतत सदा ििम ्।
इ - तनदे शानुसारम ् उत्तरत –
क) तनु: ख) सदा ग) भ्रमतत

पदर्ांश:- 2
अ - एकपदे न उत्तरत -
क) शतशकटीर्ानम ् ख) ध्िानम ् ग) र्ानानां

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) कज्जलमशलनं धम
ू ं शतशकटीर्ानं मुञ्चतत ।
ख) कठठनं संसरणम ् जातम ्।
ग) बाष्पर्ानमाला ध्िानं वितरन्ती संधाितत ।

इ - तनदे शानुसारम ् उत्तरत -


क) कज्जलमशलम ् , ख) कठठनम ् ग) र्ानानाम ्

97
पदर्ांश:- 3
अ - एकपदे न उत्तरत -
क) समलम ्, ख) शुदधीकरणम ् ग) िार्ुमर्णिलम ्
आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) तनमयलं जलम ् नान्स्त इतत किेः अशभप्रार्ः।
ख) जगतत बठहरन्त: बहु शद ु धीकरणं मख्
ु र्तर्ा करणीर्म ्।
ग) पथ्
ृ िीतलं समलं अन्स्त ।

इ - तनदे शानस
ु ारम ् उत्तरत -
क) तनमयलम ् , ख) बठह: ग) जलम ्

पदर्ांश:- 4
अ - एकपदे न उत्तरत -
क) बहुदरू म ् ख) तनझयर नदी- पर्ः पूरम ् ग) एकान्ते

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) मां (कविम ्) बहुदरू ं अस्मात ् नगरात ् नेतव्र्म ् ।
ख) ग्रामान्ते तनझयर नदी- पर्ः परम ् पश्र्तत कविः ।
ग) एकान्ते कान्तारे क्षणमवप स्र्ात ् सञ्चरणम ् ।

इ - तनदे शानुसारम ् उत्तरत -


क) नगरात ्, ख) क्षणमवप ग) कान्तारे

पदर्ांश:- 5
अ - एकपदे न उत्तरत -
क) लशलतलतानाम ् ख) कुसुमािशलः ग) रसालम ्

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) लशलतलतानां माला रमणीर्ा अन्स्त ।

98
ख) समीरचाशलता कुसुमानां आिशलः िरणीर्ा दृश्र्ते ।
ग) निमाशलका रसालं शमशलता रुधचरं संगमनम ् अन्स्त।

इ - तनदे शानुसारम ् उत्तरत -


क) संगमनम ् ख) िरणीर्ा ग) रुधचरम ्

पदर्ांश:- 6

अ - एकपदे न उत्तरत -
क) खगकुलकलरि-गुन्ञ्जतिनदे शम ्
ख) पुर-कलरि सम्भ्रशमतजनेभ्र्ो
ग) चाकधचक्र्जालम ्

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) परु -कलरि सम्भ्रशमतजनेभ्र्ो सुखसंदेशं िदतत सः।
ख) खगकुलकलरि-गन्ु ञ्जतिनदे शम ् चल इतत कविः अस्मान ् कथर्तत ।
ग) चाकधचक्र्जालं जीवितरसहरणम ् न कुर्ायत ्।

इ - तनदे शानुसारम ् उत्तरत -


क) सुखसन्दे शम ् ख) पुरम ् ग) खग:

पदर्ांश:- 7
अ - एकपदे न उत्तरत -
क) प्रस्तरतले ख) पािाणी ग) मानिार्

आ- पण
ू ि
य ाक्र्ेन उत्तरत -
क) मानिार् जीिनं कामर्े जीिन्मरणम ् न।
ख) प्रस्तरतले लतातरुगल्
ु मा वपष्टाः न भिन्त।ु
ग) पािाणी सभ्र्ता तनसगे न समाविष्टाः स्र्ात ् ।

99
इ - तनदे शानुसारम ् उत्तरत -
क) मरणम ् ख) तनसगे ग) कामर्े

पाठ: - 2 , बद
ु धधबयलिती सदा - प्रश्नोत्तराखण
1. अस्स्त दे उलाख्यो ग्राम: । तत्र राजशसांह: नाम राजपत्र
ु : िसयत स्म । एकदा केनावप
आिश्यककायेण तस्य भायाग बद्
ु चधमती पत्र
ु द्ियोपेता वपतग
ु ह
गृ ां प्रयत चशलता । मागे
गहनकानने सा एकां व्याघ्रां ददिग । सा व्याघ्रमागच्छन्द्तां दृष््िा धाष््गयात ् पुत्रौ चपेटया
प्रहृत्य जगाद – “ कर्मेकैकिो व्याघ्रभक्षणाय कलहां कुरुर्: ? अयमेकस्तािद्विभज्य
भुज्यताम ् । पश्चाद् अन्द्यो द्वितीय: कस्श्चल्लक्ष्यते । ”

I. एकपदे न उत्तरत :-
1. ग्रामस्य नाम ककम ् ? ……………………
2. राजपत्र
ु स्य नाम ककम ् ? ……………………
3. भायाग कीदृिी आसीत ् ? ……………………
4. कुत्र सा व्याघ्रां ददिग ? ……………………
5. सा मागे गहनकानने कां ददिग ? ……………………
6. सा कां आगच्छन्द्तां दृष््िा धाष््गयात ् पुत्रौ चपेटया प्रहरयत ? ……………
7. बुद्चधमती पुत्रौ कर्ां प्रहरयत ? ……………………
8. पुत्रौ ककमर्ं कलहां कुरुत: ? ……………………
9. माता पुत्रौ कां विभज्य भुज्यताम ् इयत िदयत ? ……………………
10. कदा द्वितीय: व्याघ्र: लक्ष्यते ? ……………………
11. व्याघ्रभक्षणाय कौ कलहां कुरुत: ? ……………………
12. व्याघ्रभक्षणाय कौ कलहां कुरुत: ? ……………………
II. पूणि
य ाक्र्ेन उत्तरत :-
1. राजपुत्रस्य भायाग कुत्र चाशलता ? ..…………………..…………………

100
2. सा व्याघ्रमागच्छन्द्तां दृष््िा ककम ् अकरोत ् ? ……………………
3. सा पुत्रौ चपेटया प्रहृत्य ककां जगाद ? ……………
4. माता पुत्रौ प्रर्मां ककां कृत्िा भुज्यताम ् इयत िदयत ? …………………

III. तनदे शानुसारम ् उत्तरत :-


1. “ सा ” इयत कतप
ग ृ दस्य कक्रयापदां ककमस्स्त ? …………………
2. “ चशलता ” इयत कक्रयापदस्य कतप
ग ृ दां ककमस्स्त ? …………………
3. “ पत्नी ” इयत अर्े अत्र ककां पदां प्रयुक्तम ् ? ……………
4. “ भार्ाय ” इयत पदस्य वििेषणपदां ककमस्स्त ? ……
5. “ व्र्ाघ्रम ् आगच्छन्तम ् ” अत्र वििेष्यपदां ककमस्स्त ? ……
6. “ आिश्र्ककार्ेण ” इयत पदस्य वििेषणपदां ककमस्स्त ? ……
7. “ एकं व्र्ाघ्रम ् ” अत्र वििेष्यपदां ककमस्स्त ? ……………
8. “ कानने ” इयत पदस्य वििेषणपदां ककमस्स्त ? …………………
9. “ रक्षणार् ” इयत पदस्य विलोमपदां ककां प्रयक्
ु तम ् ? ……………

उत्तराखण :- पाठ: - 2 –
I. दे उलाख्य: , राजशसांह: , बद्
ु चधमती , गहनकानने , व्याघ्रां , व्याघ्रां , चपेटया ,
व्याघ्र- भक्षणाय , व्याघ्रां , पश्चात ् , पत्र
ु ौ।

101
II. वपतग
ु ह
गृ ां । धाष््गयात ् पुत्रौ चपेटया प्रहृत्य जगाद ।, “ कर्मेकैकिो
व्याघ्रभक्षणाय कलहां कुरुर्: ? ” इयत । अयमेकस्तािद्विभज्य . । III. ददिग ,
भायाग, भायाग, बुद्चधमती , व्याघ्रां , केनावप , व्याघ्रां , गहने , भक्षणाय ।

2. . इयत श्रुत्िा व्याघ्रमारी काचचहदयशमयत मत्िा व्याघ्रो भयाकुलचचत्तो नष्ट: ।


यनजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भाशमनी ।
अन्द्योsवप बुद्चधमााँल्लोके मुच्यते महतो भयात ् ॥
भयाकुलां व्याघ्रां दृष््िा कस्श्चत ् धूत:ग शग
ृ ाल: हसन्द्नाह – “ भिान ् कुत: भयात ्
पलाययत: ? ” ।

एकपदे न उत्तरत :-
1. क: भयाकुलचचत्त: पलाययत: ? ……………
2. व्याघ्रमारी का अस्स्त ? ……………
3. का व्याघ्रस्य भयात ् विमुक्ता ? ……………
4. भाशमनी कस्य भयात ् विमक्
ु ता ? ……………………
5. भाशमनी कर्ां व्याघ्रस्य भयात ् विमक्
ु ता ? ……………………
6. क: महत: भयात ् विमच्
ु यते ? ……………………
7. बद्
ु चधमान ् कुत्र भयात ् विमच्
ु यते ? ……………………
8. बुद्चधमान ् कीदृिात ् भयात ् विमुच्यते ? ……………………
9. भयाकुलां व्याघ्रां दृष््िा क: हसयत ? ……………………
10. श्रग
ृ ाल: कीदृिां व्याघ्रां पश्ययत ? ……………………
II. पूणि
य ाक्र्ेन उत्तरत :-
1. व्याघ्रां दृष््िा श्रग
ृ ाल: हसन ् ककम ् अिदत ् ? ……………………
2. कीदृि: श्रग
ृ ाल: व्याघ्रां पश्ययत ? ………………………………
3. लोके क: महत: भयात ् मुच्यते ? ………………………………
4. व्याघ्र: ककां मत्िा पलाययत: ? ………………………………

102
III. तनदे शानुसारम ् उत्तरत :-
1. “ व्र्ाघ्र: ” इयत कतप
ग ृ दस्य कक्रयापदां ककमस्स्त ? ……………
2. “ नष्ट: ” इयत कक्रयापदस्य कतप
ग ृ दां ककमस्स्त ? ……………
3. “ पलातर्त: ” इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ? ……………
4. “ व्र्ाघ्र: ” इयत पदस्य वििेषणपदां ककमस्स्त ? …………
5. “ महत: भर्ात ् ” अत्र वििेष्यपदां ककमस्स्त ? ……………
6. “ व्र्ाघ्रं ” इयत पदस्य वििेषणपदंां ककमस्स्त ? …………
7. “ सा भाशमनी ” अत्र वििेष्यपदां ककमस्स्त ? …………………
8. “ धैर्ायत ् ” इयत पदस्य विलोमपदां ककां प्रयक्
ु तम ् ? …………………
उत्तराखण :- पाठ: -
1. व्याघ्रस्य , यनज-बुद्ध्या , बुद्चधमान ् ,भयात ् ।
I. व्याघ्र: , बवु धमती भायाग , सा भाशमनी , व्याघ्रस्य , यनजबुद्ध्या , बद्
ु चधमान ् ,
लोके , महत: , श्रग
ृ ाल: , श्रग
ृ ाल: , भयाकुलां ।
II. ... “ भिान ् कुत: भयात ् पलाययत: ” ... । कस्श्चद् धूत:ग .... । .... बुद्चधमान ् ... ।
... व्याघ्रमारी काचचहदयशमयत III. नष्ट: , व्याघ्र: , नष्ट: , भयाकुलचचत्त: , भयात ् ,
भयाकुलां , भाशमनी , भयात ् ।

3. व्र्ाघ्र: :- गच्छ , गच्छ जम्बक


ु ! त्िमवप ककस्चचद् गूढप्रदे िम ् । यतो व्याघ्रमारीयत
या िास्त्रे श्रूयते तयाहां
हन्द्तुमारब्ध: परां गह
ृ ीतकरजीवितो नष्ट: िीघ्रां तदग्रत: ।
शग
ृ ाल: :- व्याघ्र ! त्िया महत्कौतुकम ् आिेहदतां यन्द्मानुषादवप त्रबभेवष ?
व्र्ाघ्र: :- प्रत्यक्षमेि मया सात्मपुत्रािेकैकिो मामत्तुां कलहायमानौ चपेटया
प्रहरन्द्ती दृष्टा ।
जम्बक
ु : :- स्िाशमन ्! यत्रास्ते सा धूताग तत्र गम्यताम ् । व्याघ्र !ति पुन: तत्र
गतस्य सा सम्मुखमपीक्षते यहद ,
तहहग त्िया अहां हन्द्तव्य: इयत ।

103
व्र्ाघ्र: :- श्रग
ृ ाल ! यहद त्िां माां मुक्त्िा याशस तदा िेलाप्यिेला स्यात ् ।

I. एकपदे न उत्तरत :-
1. “ गच्छ गच्छ ” इयत क: िदयत ? ……………
2. व्याघ्र: जम्बक
ु ां कुत्र गन्द्तुां िदयत ? ……………
3. िास्त्रे ककां श्रूयते ? ……………
4. कया व्याघ्र: हन्द्तुमारब्ध: ? ……………
5. क: िीघ्रां तदग्रत: नष्ट: ? ……………
6. व्याघ्रेण ककम ् आिेहदतम ् ? ……………
7. क: मानष
ु ात ् त्रबभेयत ? ………………
8. बद्
ु चधमती कस्ंमर्ं कलहायमानौ पत्र
ु ौ प्रहरयत ? ………………
9. “ त्िया अहां हन्द्तव्य: ” इयत क: कर्ययत ? ……………………
10. व्याघ्रेण सा कीदृिी दृष्टा ? ……………………
11. कुत्र व्याघ्रमारीयत इयत श्रूयते ?
II. पूणि
य ाक्र्ेन उत्तरत :-
ृ ाल: व्याघ्रां प्रयत ककां प्राह ?
1. श्रग ……………………..…………
ु ां प्रयत ककां कर्ययत ?
2. व्याघ्र: जम्बक ………………………………
3. व्याघ्रेण प्रत्यक्षमेि ककां दृष्टम ् ? …………………
III. तनदे शानुसारम ् उत्तरत :-
1. “ त्िम ् ” इयत कतप
ग ृ दस्य कक्रयापदां ककमस्स्त ? …
2. “ गच्छ ” इयत कक्रयापदस्य कतप
ग ृ दां ककमस्स्त ? …
3. “ खाठदतुम ् ” इयत अर्े अत्र ककां पदां प्रयुक्तम ् ? …
4. “ गढ
ू प्रदे शम ् ” इयत पदस्य वििेषणपदंां ककमस्स्त ? ……
5. “ ककन्ञ्चद गढ
ू प्रदे शम ् ” अत्र वििेष्यपदां ककमस्स्त ? ……
6. “ सात्मपत्र
ु ौ ” इयत पदस्य वििेषणपदंां ककमस्स्त ? ……
7. “ सात्मपुत्रौ कलहमानौ ” अत्र वििेष्यपदां ककमस्स्त ? …

104
8. “ परोक्षम ् ” इयत पदस्य विलोमपदां ककां प्रयुक्तम ् ?

. I. व्याघ्र: , गुप्तप्रदे िां , व्याघ्रमारीयत, तया बुवधमत्या , व्याघ्र: ,महत्कौतुकम ् , व्याघ्र: ,


मामत्तम
ु ् , जम्बुक: , पत्र
ु ौ प्रहरन्द्ती , िास्त्रे ।
II. ...“ व्याघ्र ! ...... त्रबभेवष ” इयत । ...गच्छ गच्छ .....गूढप्रदे िां । ... व्याघ्रेण ... दृष्टा ।
III. गच्छ , त्िां , अत्तम
ु ् , ककस्चचत ् , गूढप्रदे िम ् , कलहायमानौ , सात्मपुत्रौ , प्रत्यक्षम ् ।

4. 4.जम्बक
ु : :- यहद एिां तहहग माां यनजगले बद्ध्िा चल सत्िरम ् । स व्याघ्र: तर्ाकृत्िा
काननां ययौ ।
श्रग
ृ ालेन सहहतां पुनरायान्द्तां व्याघ्रां दरू ात ् दृष््िा बुद्चधमती
चचस्न्द्ततिती–जम्बक
ु कृतोत्साहाद्
व्याघ्रात ् कर्ां मुच्यताम ् ? परां प्रत्युत्पन्द्नमयत: सा
जम्बक
ु माक्षक्षपन्द्त्यङ्ल्या तजगयन्द्त्युिाच –
रे रे धूतग ! त्िया दत्तां मह्यां व्याघ्रत्रयां पुरा ।
विश्िास्याद्यैकमानीय कर्ां याशस िदाधन
ु ा ॥
इत्युक्त्िा धाविता तूणं व्याघ्रमारी भयङ्करा ।
व्याघ्रोsवप सहसा नष्ट: गलबद्ध श्रग
ृ ालक: ॥
एिां प्रकारे ण बुद्चधमती व्याघ्रजाद् भयात ् पुनरवप मुक्ताsभित ् | अत एि
उच्यते –
“ बुद्चधबगलिती तस्न्द्ि सिगकायेषु सिगदा ॥ ”
I. एकपदे न उत्तरत :-
1. जम्बक
ु : कां “ माां यनजगले बद्धं्िा चल ” इयत िदयत ? …
2. क: काननां ययौ ? …………………
3. व्याघ्र: केन सह पुन: आगच्छयत ? ……………
4. पुनरायान्द्तां व्याघ्रां दरू ात ् दृष््िा का चचस्न्द्ततिती ? ……
5. “ जम्बुककृतोत्साहाद् व्याघ्रात ् कर्ां मुच्यताम ् ?” इयत का चचन्द्तययत ?

105
6. क: जम्बक
ु कृतोत्साहाद् पुन: आगच्छयत ? ……………
7. सा जम्बुकां कर्ां / कया तजगययत ? ……………
8. सा “ रे रे धूतग ! ” इयत कां सम्बोधययत ? ……………
9. ु े न तस्यै ककां दत्तम ् ?
पुरा जम्बक ……………
10 अद्य जम्बुक: कयत आनीय पुन: गन्द्तुम ् इच्छयत ? …………………
11 का धाविता ? ……………………
12 क: नष्ट: ? …………………
13 कीदृि: व्याघ्र: सहसा नष्ट: ? .……………
II. पण
ू ि
य ाक्र्ेन उत्तरत :-
1. जम्बुक: व्याघ्रां ककां िदयत ? ……………………
2 सा बुद्चधमती ककां चचस्न्द्ततिती ? ……………………
3 सा जम्बक
ु ां कर्ां उिाच ? ……………………
4 बुद्चधमती कस्मात ् पुनरवप मुक्ताsभित ् ? ……………………
5 सा जम्बुकां ककम ् उक्त्िा धाविता ? ……………………
III. तनदे शानुसारम ् उत्तरत :-
1“ व्र्ाघ्र: ” इयत कतप
ग ृ दस्य कक्रयापदां ककमस्स्त ?
2 “ र्र्ौ ” इयत कक्रयापदस्य कतप
ग ृ दां ककमस्स्त ?
3 “ शीघ्रम ् ” इयत अर्े अत्र ककां पदां प्रयुक्तम ् ?
4 “ सा अङ्गुल्र्ा तजयर्न्ती ” अत्र वििेषणपदां ककमस्स्त ?
5 “ व्र्ाघ्रमारी ” इयत पदस्य वििेषणपदां ककमस्स्त ?
6“ व्र्ाघ्रजाद भर्ात ् ” अत्र वििेष्यपदां ककमस्स्त ?
ु ा ” इयत पदस्य विलोमपदां ककां प्रयक्
7“ अधन ु तम ् ?
8 “ पलातर्त: ” इयत अर्े अत्र ककां पदां प्रयुक्तम ्
9 “ र्ाशस ” इयत कक्रयापदस्य कतप
ग ृ दां ककम ् ?

106
उत्तराखण :- पाठ: -
I. व्याघ्रम ् , व्याघ्र: , श्रग
ृ ालेन , बुद्चधमती , बद्
ु चधमती भायाग , व्याघ्र: , अङ्गुल्या ,
जम्बक
ु म ् , व्याघ्रत्रयम ् , एकम ् , व्याघ्रमारी , व्याघ्र: , गलबद्धश्रग
ृ ालक: ।
II. “ यहद एिां ..... सत्िरम ् ” इयत । …. “ जम्बुककृतोत्साहाद् ...... मुच्यताम ् ” इयत । सा
जम्बक
ु माक्षक्षपन्द्त्यांगुल्या तजगयन्द्त्युिाच । ... व्याघ्रजात ् भयात ् ... । “ रे रे धूतग ! .........
िादाधुना ” इयत ... ।
III. ययौ , व्याघ्र: , सत्िरम ् / तण
ू म
ग ् , तजगयन्द्ती , भयङ्करा , भयात ् , परु ा , नष्ट: ,
त्िम ् ।

चतर्
ु :ग पाठ:- शििल
ु ालनम ्
(1) प्रर्मकायगपत्रम ्

Q.NO.14) १.यनम्नशलणखतां ना्याांिां पहठत्िा प्रश्नान ् उत्तरत-

(शसांहासनस्र्ः रामः। ततः प्रविितः विदष


ू केनोपहदश्यमानमागौ तापसौ कुिलिौ)

विदष
ू कः- इत इत आयौ!
कुिलिौ- (रामम ् उपसत्ृ य प्रणम्य च) अवप कुिलां महाराजस्य?
रामः - यष्ु मद्दिगनात ् कुिलशमि। भितोः ककां ियमत्र कुिलप्रश्नस्य
भाजनम ् एि, न पुनरयतचर्जनसमुचचतस्य कण्ठाश्लेषस्य। (पररष्िज्य)
अहो हृदयग्राही स्पिगः।
(आसनाधगमुपिेिययत)

107
एकपदे न उत्तरत-

१. कः शसांहासनस्र्ः अस्स्त?
२. कौ प्रविितः?
३. तापसौ कौ स्तः?
४. केन उपहदश्यमानमागौ प्रविितः?
५. विदष
ू कः लिकुिौ कर्ां सम्बोधययत?
६. लिकुिौ कां प्रणमतः?
७. कौ रामां प्रणमतः?
८. लिकुिलौ कस्य कुिलां पच्
ृ छस्न्द्त?
९. कः हृदयग्राही अस्स्त?
१०. रामस्य कृते कयोः स्पिगः हृदयग्राही अस्स्त?
११. रामः कौ पररष्िजयत?
१२. रामः कौ आसनाधगम ् उपिेिययत?
१३. क: लिकुिौ आसनाधगम ् उपिेिययत?
१४. रामः लिकुिौ कस्य अधगम ् उपिेिययत?
१५. स्पिगः कीदृिः अस्स्त?

पूणि
ग ाक्येन उत्तरत-

१. विदष
ू कः कौ “इतः इतः आयौ” इयत िदयत?
२. “अवप कुिलां महारजस्य” इयत कौ पच्
ृ छतः?

यर्ायनदे िम ् उत्तरत-

१. “ततः प्रविितः विदष


ू केनोपहदश्यमानमागौ तापसौ कुिलिौ”- अत्र कक्रयापदां
ककमस्स्त?
२.”अनन्द्तरम ् / पश्चात ्” -इत्यर्े अत्र ककां पदां प्रयुक्तम ्?
३. “विदष
ू केनोपहदश्यमानमागौ”- अस्य वििेष्यपदां ककमस्स्त?
108
४. “नत्िा” इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ( उपसत्ृ य / प्रणम्य / ततः )
५. “भितोः”इयत पदां कस्मै(काभ्याम ्) प्रयुक्तम ्? (कुिलिाभ्याम ्/विदष
ू काय/रामाय)
६. “त्यागी” इत्यस्य कः विलोमः अत्र प्रयक्
ु तः? ( अवप / भितोः / ग्राही)
७. “पात्रम ्” – इत्यस्य समानार्गकपदां ककम ्? ( कुिलम ् / भाजनम ् / रामम ्)
८. “समीपां गत्िा” इत्यर्े अत्र ककां पदां प्रयक्
ु तम ्? (प्रणम्य/उपसत्ृ य/पररष्िज्य)
९. “आसनाधगमुपिेिययत” – अत्र कक्रयापदां ककम ्?(अधगम ्/आसनाधगम ्/उपिेिययत)
१०.”हृदयग्राही स्पिगः” – अनयोः वििेषणपदां ककमस्स्त? ( स्पिगः / हृदयग्राही)

(2) द्वितीयकायगपत्रम ्

२. यनम्नशलणखतां ना्याांिां पहठत्िा प्रश्नान ् उत्तरत-

उभौ- राजासनां खल्िेतत ्, न युक्तमध्याशसतुम ्।


रामः- सव्यिधानां न चाररत्रलोपाय। तस्मादङ्क-व्यिहहतमध्यास्यताां शसांहासनम ्।
(अङ्कमप
ु िेिययत)
उभौ- (अयनच्छाां नाटयतः) राजन ्!
अलमयतदाक्षक्षण्येन।
रामः- अलमयतिालीनतया
भियत शििुजनो ियोऽनुरोधात ् गुणमहतामवप लालनीय एि।
व्रजयत हहमकरोऽवप बालभािात ् पिुपयत-मस्तक-केतकच्छदत्िम ्॥

एकपदे न उत्तरत-

१. कुत्र अध्याशसतांु न यक्


ु तम ्?
२. कर्म ् उपिेिनां चाररत्रलोपाय न भियत?
३. केन व्यिहहतां शसांहासनम ् अध्यास्यताम ्?
४. रामः कुिलिौ कुत्र उपिेिययत?

109
५. कौ अयनच्छाां नाटयतः?
६. कुिलिौ काां नाटयतः?
७. कुिलिौ ककमर्गम ् अयनच्छाां नाटयतः?
८. कः लालनीयः एि?
९. कस्य अनरु ोधात ् शििज
ु नः लालनीयः?
१०. केषाां कृते ियोऽनरु ोधात ् शििुजनः लालनीयः?
११. कः केतकच्छदत्िां व्रजयत?
१२. हहमकरः अवप कस्मात ् कारणात ् केतकच्छदत्िां व्रजयत?
१३. पिुपयतः कः अस्स्त?
१४. पिुपयत-मस्तक-केतकछ्छदत्िम ् कः व्रजयत?
१५. राजा कः अस्स्त?

पण
ू ि
ग ाक्येन उत्तरत-

१. रामः लिकुिौ कर्ां शसांहासनां अध्याशसतुां िदयत?


२. कुिलियोः कुत्र अध्याशसतुां युक्तां न भियत?
३. “अलमयतदाक्षक्षण्येन” इयत कौ कां िदतः?
४. “अलमयतिालीनतया” इयत कः कौ िदयत?
यर्ायनदे िम ् उत्तरत-

१. “उचचतम ्”-इत्यर्े अत्र ककां पदां प्रयक्


ु तम ् ? ( यक्
ु तम ् / अलम ् / सव्यिधानम ्)
२. “तस्मादङ्क-व्यिहहतमध्यास्यताां शसांहासनम ्”-कक्रयापदां ककम ्
( तस्मात ् / अध्यास्यताम ् / शसांहासनम ्)
३. “इच्छाम ्”- इत्यस्य कः विपयगयः अत्र अस्स्त? ( अयनच्छाम ् / अलम ् / भियत)
४. “अङ्कमुपिेिययत” – कक्रयापदमत्र ककमस्स्त? ( उपिेिययत / अङ्कम ्)
५. “प्राप्नोयत”-इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ( उपिेिययत/व्रजयत/भियत)

110
६. “चन्द्रः”-इत्यस्य समानार्गकपदां ककम ्? ( पिुपयतः / शििज
ु नः / हहमकरः)
७. “शिर”-इत्यस्य कः पयागयः अत्र प्रयुक्तः? ( मस्तकां / बालभाि: / अङ्क:)

(3) तत
ृ ीयकायगपत्रम ्

३. यनम्नशलणखतां ना्याांिां पहठत्िा प्रश्नान ् उत्तरत-

रामः- एष भितोः सौन्द्दयागिलोकजयनतेन कौतूहलेन पच्


ृ छाशम- क्षत्रत्रयकुल-
वपतामहयोः
सूयच
ग न्द्रयोः को िा भितोिंिस्य कताग ?
लिः- भगिन ् सह्स्रदीचधयतः ।
रामः- कर्मस्मत्समानाशभजनौ सांित्त
ृ ौ ?
ू कः- ककां द्ियोरप्येकमेि प्रयतिचनम ्?
विदष
लिः – भ्रातरािािाां सोदयौ ।
रामः- समरुपः िरीरसस्न्द्निेिः। ियसस्तु न ककस्चचदन्द्तरम ्।
लिः- आिाां यमलौ।
रामः- सम्प्रयत युज्यते । ककां नामधेयम ्?
लिः- आर्गस्य िन्द्दनायाां लि इत्यात्मानां श्राियाशम ( कुिां यनहदगश्य ) आयोो॓ऽवप
गुरुचरणिन्द्दनायाम ्.............।
कुिः- अहमवप कुि इत्यात्मानां श्राियाशम ।
रामः- अहो! उदात्तरम्यः समुदाचार:।
ककां नामधेयो भित्तोगरु
ुग ः?
लिः- ननु भगिान ् िाल्मीकक:।
रामः- केन सम्बन्द्धेन?
लिः – उपनयनोपदे िन
े ।

111
एकपदे न उत्तरत-
१. रामः केन लिकुिौ पच्
ृ छयत?
२. रामः कीदृिेन कौतूहलेन लिकुिौ पच्
ृ छयत?
३. रामः कयोः सौन्द्दयागिलोकजयनतेन कौतह
ू लेन लिकुिौ पच्
ृ छयत?
४. सहस्रदीचधयतः कः अस्स्त?
५. लिकुियोः िांिस्य कताग कः?
६. रामस्य िांिस्य कताग कः?
७. कौ समानाशभजनौ स्तः?
८. कुिलिौ कस्य समानाशभजनौ स्तः?
९. कौ सोदयौ भितः?
१०. कयोः ियसः ककस्चचत ् अन्द्तरां नास्स्त?
११. कौ यमलौ स्तः?
१२. कुिलियोः समद
ु ाचारः कीदृिः अस्स्त?
१३. लिकुियोः गरु ोः नामधेयम ् ककमस्स्त?
१४. कयोः गरु ोः नामधेयां भगिान ् िाल्मीककः?
१५. भगिान ् िाल्मीककः केन सम्बन्द्धेन कुिलियोः गुरुः भियत?
१६. कस्य सस्न्द्निेिः समरूपः?
१७. भगिान ् िाल्मीककः कस्य उपदे िेन कुिलियोः गुरुः भियत?

पण
ू ि
ग ाक्येन उत्तरत-

१. रामः कौतूहलेन लिकुिौ ककां पच्


ृ छयत?
२. लिः आयगस्य िन्द्दनायाां आत्मानां ककम ् इयत श्रािययत?
३. कुिः कदा आत्मानां “कुिः” इयत आत्मानां श्रािययत?

112
यर्ायनदे िम ् उत्तरत-

१. “भितोः” इयत काभ्याम ् प्रयुक्तम ्?


( कुिलिाभ्याम ् / रामलक्ष्मणाभ्याम ्/रामविदष
ू काभ्याम ्)
२. “दिगन” इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ( अिलोक / कौतूहल / नामधेयः)
३. “रवि” इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ( चन्द्र / सूयग / कुल )
४. “हहमकर” इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ( चन्द्र / सूयग / िांि )
५. “िांि” इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ( कुल / कत्ताग / सोदयौ)
६. “उत्तरम ्”- इत्यर्े अत्र ककां पदां प्रयक्
ु तम ्?(प्रयतिचनम ् / अन्द्तरम ् /आत्मानम ्)
ु ा” -इत्यर्े अत्र ककां पदां प्रयक्
७. “अधन ु तम ्? ( सम्प्रयत / सांित्त
ृ ौ / इयत )
८. “उदात्तरम्यः समुदाचारः” अनयोः वििेषणपदां ककम ्? ( उदात्तरम्यः/समुदाचारः)
(4) चतुर्क
ग ायगपत्रम ्

४. यनम्नशलणखतां ना्याांिां पहठत्िा प्रश्नान ् उत्तरत-


रामः –अहमत्रभितोः जनकां नामतः िेहदतुशमच्छाशम।
लिः- नहह जानाम्यस्य नामधेयम ्। न कस्श्चदस्स्मन ् तपोिने तस्य नाम
व्यिहरयत।
रामः- अहो माहात्म्यम ्।
कुिः - जानाम्यहां तस्य नामधेयम ्।
रामः - कथ्यताम ्।
कुिः – यनरनक्र
ु ोिः नाम-----
रामः- ियस्य, अपूिं खलु नामधेयम ्।
विदष
ू कः- (विचचन्द्त्य) एिां ताित ् पच्
ृ छाशम। यनरनक्र
ु ोि इयत क: एिां भणयत?
कुिः – अम्बा।
ू कः- ककां कुवपता एिां भणयत, उत प्रकृयतस्र्ा?
विदष
कुिः- यद्याियोबागलभािजयनतां ककस्चचदविनयां पश्ययत तदा एिम ् अचधक्षक्षपयत-
यनरनुक्रोिस्य पुत्रौ, मा चापलम ् इयत।

113
विदष
ू कः- एतयोयगहद वपतुयनगरनक्र
ु ोि इयत नामधेयम ् एतयोजगननी तेनािमायनता
यनिागशसता
एतेन िचनेन दारकौ यनभगत्सगययत।
रामः- (स्िगतम ्) चधङ् मामेिम्भत
ू म ्। सा तपस्स्िनी मत्कृतेनापराधेन स्िापत्यमेिां
मन्द्यग
ु भवरक्षरै यनभगत्सगययत॥

एकपदे न उत्तरत-
१. रामः कां िेहदतम
ु ् इच्छयत?
२. रामः कयोः जनकां िेहदतम
ु ् इच्छयत?
३. रामः कुिलियोः जनकां कर्ां िेहदतुम ् इच्छयत?
४. कः जनकस्य नामधेयां न जानायत?
५. कुत्र लिस्य जनकस्य नामधेयां कस्श्चत ् न व्यिहरयत?
६. कः कुिलियोः जनकस्य नामधेयम ् जानायत?
७. कः रामस्य ियस्यः अस्स्त?
८. कः बालभािजयनतः अस्स्त?
९. का कुिलिौ अचधक्षक्षपयत?
१०. माता (सीता) यनरनक्र
ु ोिस्य पत्र
ु ौ इयत कौ िदयत?
११. रामः विदष
ू कां कर्ां सम्बोधययत?

पूणि
ग ाक्येन उत्तरत-

१. माता कुिलिौ कदा अचधक्षपयत?


२. माता सीता कुिलिौ कर्म ् अचधक्षक्षपयत?
३. यनरनक्र
ु ोिस्य पुत्रौ इयत केन कारणेन (ककमर्गम ्) यनभगत्सगययत?
४. “चधङ् मामेिम्भूतम ्” इयत कः िदयत?
५. “ककां कुवपता एिां भणयत” इयत कः कां पच्
ृ छयत?

114
यर्ायनदे िम ् उत्तरत-

१. “अहां अत्र भित ः” – अत्र “भितोः” पदम ् कस्मै प्रयुक्तम ्?


( कुिलिाभ्याम ् / रामविदष
ू काभ्याम ्)
२. “वपतरम ्” इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ( जनकम ् / जननीम ्)
३. “न कस्श्चदस्स्मन ् तपोिने तस्य नाम व्यिहरयत” – अत्र कक्रयापदां ककम ्?
( तपोिने / व्यिहरयत / नाम )
४. “जानाम्यहां तस्य नामधेयम ्” – “जानाशम” इत्यस्य कतप
ग ृ दां ककम ्?
( तस्य / नामधेयम ् / अहम ्)
५. “चचन्द्तययत्िा”- इत्यर्े ककां पदां प्रयुक्तम ्? ( विचचन्द्त्य / स्िगतम ् / िेहदतुम ्)
६. “ज्ातुम ्” - इत्यर्े अत्र ककां पदम ् प्रयुक्तम ्? ( एिम ् / अपूिम
ग ् / िेहदतुम ्)
७. “इत्र्म ्” - इत्यस्य कः पयागयः अत्र प्रयक्
ु तः? ( मा / एिम ् / खलु )
८. “शमत्र” – इत्यस्य समानार्गकां पदां ककम ्? ( ियस्य / इयत / विचचन्द्त्य )
९. “ईदृिम ्” – इत्यस्य समानार्गकां पदां ककम ्? ( एिां भत
ू म ् / इत्र्म ् / एिम ् )
१०. “पत्र
ु ौ” – इत्यस्य समानार्गकपदां ककम ् अत्र प्रयक्
ु तम ्?(दारकौ / पत्र
ु ौ / सोदयौ)
११. “प्रकािम ्” – इत्यस्य कः विपयगयः अत्र प्रयुक्तः? ( स्िगतम ् /आत्मगतम ् )
१२. “अक्षरै ः” इत्यस्य वििेषणपदां ककम ्? ( मन्द्युगभवः/एिम ्/स्िपत्यम ्)
१३.“यद्याियोबागलभािजयनतां ककस्चचदविनयां”-“अविनयम ्” इत्यस्य वििेषणपदां ककम ्?
( आियोः / ककस्चचत ् / अविनयम ्)
१४. “अर्िा” – इत्यर्े ककां पदां प्रयुक्तम ्? ( िा / उत / अन्द्यर्ा)
१५. “सा तपस्स्िनी --------- मन्द्युगभवरक्षरै यनभगत्सगययत” अत्र कतप
ग ृ दां ककम ्?
( सा / तपस्स्िनी / मन्द्यग
ु भवः )
(5) पचचमकायगपत्रम ्

५. यनम्नशलणखतां ना्याांिां पहठत्िा प्रश्नान ् उत्तरत-

(सबाष्पमिलोकययत)

115
रामः- अयतदीघगः प्रिासोऽयां दारुणश्च। (विदष
ू कमिलोक्य जनास्न्द्तकम ्)
कुतूहलेनाविष्टो मातरमनयोनागमतो िेहदतशु मच्छाशम। न युक्तां च
स्त्रीगतमनुयोक्तुम ्,
वििेषतस्तपोिने। तत ् कोऽत्राभ्यप
ु ायः?
विदष
ू कः- (जनास्न्द्तकम ्) अहां पन ृ छाशम। (प्रकािम ्) ककां नामधेया
ु ः पच्
यि
ु योजगननी?
लिः – तस्याः द्िे नामनी।
विदष
ू कः- कर्शमि?
लिः – तपोिनिाशसनो दे िीयत नाम्नाह्ियस्न्द्त, भगिान ् िाल्मीककिगधूररयत।
रामः- अवप च इतस्तािद् ियस्य! मुहूतम
ग ात्रम ्।
विदष
ू कः – (उपसत्ृ य) आज्ापयतु भिान ्।
रामः- अवप कुमारयोरनयोरस्माकां च सिगर्ा समरूपः कुटुम्बित्त
ृ ान्द्तः?

एकपदे न उत्तरत-
१. कः सबाष्पम ् अिलोकययत?
२. रामः कर्म ् अिलोकययत?
३. कः अयतदीघगः?
४. प्रिासः कीदृिः ?
५. रामः कम ् अिलोकययत?
६. रामः केन आविष्टः अस्स्त?
७. रामः काां नामतः िेहदतम
ु ् इच्छयत?
८. कः पन
ु ः कुिलिौ पच्
ृ छयत?
९. तपोिनिाशसनः सीताां कर्ां आह्ियस्न्द्त?
१०. भगिान ् िाल्मीककः सीताः कर्म ् आह्िययत?
११. कस्याः द्िे नामनी स्तः ?
१२. मुहूतम
ग ात्रम ् इयत कः िदयत?
१३. कः समरूपः अस्स्त?

116
१४. “आज्ापयतु भिान ्” इयत कः िदयत?
१५. िधरू रयत कः सीताम ् आह्िययत?

पण
ू ि
ग ाक्येन उत्तरत-
ू क: जनास्न्द्तकां ककां िदयत?
१. विदष
२. कुमारयोः रामस्य च कीदृिः कुटुम्बित्त
ृ ान्द्तः अस्स्त?
३. जनाः सीताां कुत्र कर्ां च आह्ियस्न्द्त?

यर्ायनदे िम ् उत्तरत-
१. “पश्ययत”-इत्यस्य कः पयागयः अत्र प्रयुक्तः?(अिलोकययत/आह्िययत/इच्छयत)
२. “अयतदीघगः प्रिासोऽयः दारुणश्च” – वििेष्यपदम ् अत्र ककम ्?
(अयतदीघगः / दारुणः / प्रिासः)
३. “दृष््िा” इत्यर्े ककां पदां प्रयक्
ु तम ्? ( उपसत्ृ य / अिलोक्य / सिगर्ा)
४. “उचचतम ्” - इत्यर्े अत्र ककां पदां प्रयक्
ु तम ्? ( यक्
ु तम ् / िेहदतम
ु ् / पन
ु ः)
५. “समीपम ्”- इत्यस्य समानार्गकपदां ककम ् अत्र प्रयुक्तम ्? ( अस्न्द्तकम ् / न )
६. “अपसत्ृ य” इत्यस्य कः विपयगयः अत्र प्रयुक्तः? (विलोक्य/उपसत्ृ य/आलोक्य)
७. “आज्ापयतु भिान ्” – अत्र “भिान ्” पदां कस्मै प्रयुक्तम ्?
(रामाय / विदष
ू काय / कुिाय / लिाय)
८. “समरूपः” कस्य पदस्य वििेषणम ्? ( रामस्य / कुिस्य / कुटुम्बित्त
ृ ान्द्तस्य)

(6) षष्ठकायगपत्रम ्
६. यनम्नशलणखतां ना्याांिां पहठत्िा प्रश्नान ् उत्तरत-
(नेपथ्ये)
(इयती िेला सचजाता रामायणगानस्य यनयोगः ककमर्ं न विधीयते?)
उभौ- राजन ्! उपाध्यायदत
ू ोऽस्मान ् त्िरययत।
रामः- मयावप सम्माननीय एि मयु नयनयोगः। तर्ाहह-
भिन्द्तौ गायन्द्तौ कविरवप पुराणो व्रतयनचधः

117
चगराां सन्द्दभोऽयां प्रर्ममितीणो िसुमतीम ्।
कर्ा चेयां श्लाघ्या सरशसरुहनाभस्य यनयतां
पुनायत श्रोतारां रमययत च सोऽयां पररकरः॥
ियस्य! अपि
ू ोऽयां मानिानाां सरस्ित्यितारः, तदहां सहृ
ु ज्जनसाधारणां
श्रोतशु मच्छाशम। सस्न्द्नधीयन्द्ताां सभासदः, प्रेष्यतामस्मदस्न्द्तकां सौशमत्रत्रः,
अहमप्येतयोस्श्चरासनपररखेदां विहरणां कृत्िा अपनयाशम॥

एकपदे न उत्तरत-
१. का सचजाता?
२. कः न विधीयते?
३. कस्य यनयोगः न विधीयते?
४. कः कुिलिौ त्िरययत?
५. कस्य दत
ू ः कुिलिौ त्िरययत?
६. कः सम्माननीयः?
७. कस्य यनयोगः सम्माननीयः?
८. केन मुनेः यनयोगः सम्माननीयः?
९. कौ गायन्द्तौ स्तः?
१०. कः परु ाणव्रतयनचधः अस्स्त?
११. कः प्रर्मम ् अितीणगः?
१२. चगराां सन्द्दभगः प्रर्मां कुत्र अितीणगः?
१३. का च श्लाघ्या?
१४. कस्य कर्ा श्लाघ्या?
१५. कः रमययत?
१६. पररकरः कां रमययत?
१७. कः पवित्रां करोयत?
१८. पररकरः कां पवित्रां करोयत?
१९. कः अपूिःग भियत?

118
२०. कस्याः अितारः अपूिःग भियत?
२१. केषाां सरस्ित्याः अितारः अपूिःग भियत?
२२. सौशमत्रत्रः कः अस्स्त?
२३. रामः ककां अपनययत?
२४. रामः ककां कृत्िा पररखेदम ् अपनययत?
पण
ू ि
ग ाक्येन उत्तरत-
१. नेपथ्ये ककां श्रूयते?
ू कां ककां िदयत?
२. रामः विदष
३. पररकरः श्रोतारां ककां ककां च करोयत?

यनदे िानुसारम ् उत्तरत-


१. कविरवप पुराणो व्रतयनचधः” – अत्र कविः इत्यस्य वििेषणपदां ककमस्स्त?
( व्रतयनचधः / परु ाणः / अवप)
२. “सन्द्दभोऽयां प्रर्ममितीणगः” – अत्र वििेष्यपदां ककमस्स्त?
( प्रर्ममितीणगः / अयम ् / सन्द्दभगः)
३. “कर्ा श्लाघ्या” – अनयोः विषेषणपदां ककम ्?
४. “पुनायत श्रोतारां रमययत च सोऽयां पररकरः” – अत्र “पररकरः” इयत कतप
ग ृ दस्य
कक्रयापदां ककमस्स्त? ( पुनायत / च / श्रोतारम ्)

५. “अपूिोऽयां मानिानाां सरस्ित्यितारः” – अत्र “अपूिःग ” इयत वििेषणस्य वििेष्यां


ककम ्?
( अयम ् / मानिानाम ् / सरस्ित्यितारः)
६.“तदहां श्रोतशु मच्छाशम”- अत्र“इच्छाशम” इयत कक्रयायाः कताग कः?
( तत ् / जनसाधारणम ् /अहम ्)
७. “समीपम ्” -इत्यस्य समानार्गकां पदां ककम ्? ( अस्न्द्तकम ् / कृत्िा / श्रोतुम ् )
८. “अपनयाशम” इयत कक्रयापदस्य कतप
ग ृ दां ककम ्? ( अहम ् / सौशमत्रत्रः / विदष
ू कः)

119
९. “एतयोः” इयत पदां कस्मै प्रयुक्तम ्?
( कुिलिाभ्याम ् / सीतारामाभ्याम ् / विदष
ू करामाभ्याम ्)
१०. “समयः” इत्यस्य पयागयः कः ? ( िेला / इयती / यनयोगः)

उत्तराणण
(1) प्रर्मकायगपत्रम ्

एकपदे न उत्तरत-
१. राम:। २. लिकुिौ। ३. लिकुिौ। ४. विदष
ू केन ५. आयौ। ६.
रामम ्।
७. लिकुिौ। ८. रामस्य ९. स्पिग:। १०. लिकुियो:। ११. लिकुिौ। १२.
लिकुिौ।
१३. राम:। १४. शसांहासनस्य। १५. हृदयग्राही।
पण
ू ि
ग ाक्येन उत्तरत-
१. विदष
ू कः कौ “इतः इतः आयौ” इयत िदयत?
विदष
ू कः लिकुिौ “इतः इतः आयौ” इयत िदयत।
२. “अवप कुिलां महारजस्य” इयत कौ पच्
ृ छतः?
“अवप कुिलां महारजस्य” इयत लिकुिौ पच्
ृ छतः।

यर्ायनदे िम ् उत्तरत-
१. प्रविितः २.तत: ३. लिकुिौ ४.प्रणम्य ५. कुिलिाभ्याम ् ६. ग्राही
७. भाजनम ् ८. उपसत्ृ य ९. उपिेिययत १०. हृदयग्राही

(2) द्वितीयकायगपत्रम ्

एकपदे न उत्तरत

120
१.राजासनम ् २.सव्यिधानम ् ३.अङ्कव्यिहहतम ् ४.अङ्के ५.लिकुिौ
६.अयनच्छाम ्
७. अयतिालीनतया ८.शििज
ु न: ९. ियोऽनुरोधात ् १०. गण
ु महताम ११.हहमकर:
१२.बालभािात ् १३.शिि: १४. हहमकर: १५.श्रीराम:
पण
ू ि
ग ाक्येन उत्तरत-
१. रामः लिकुिौ अङ्क-व्यिहहतां शसांहासनां अध्याशसतुां िदयत।
२. कुिलियोः शसांहासनम ् अध्याशसतुां युक्तां न भियत।
३. “अलमयतदाक्षक्षण्येन” इयत लिकुिौ कां िदतः।
४. “अलमयतिालीनतया” इयत राम: लिकुिौ िदयत।
यर्ायनदे िम ् उत्तरत-

१.यक्
ु तम ् २. अध्यास्यताम ् ३. अयनच्छाम ् ४. उपिेिययत ५. व्रजयत ६. हहमकरः ७.
मस्तकम ्

(3) तत
ृ ीयकायगपत्रम ्

एकपदे न उत्तरत
१.कौतूहलेन २. सौन्द्दयागिलोकजयनतेन ३.कुिलियो: ४.सूय:ग ५. सह्स्रदीचधयतः ६.
सह्स्रदीचधयतः ७.कुिलिौ राम: च ८.रामस्य ९.कुिलिौ १०. कुिलियो: ११.कुिलिौ
१२.उदात्तरम्यः
१३.भगिान ् िाल्मीकक: १४. लिकुियोः १५. उपनयनोपदे िेन १६. िरीरसस्न्द्निेिः
१७.उपनयनस्य
पण
ू ि
ग ाक्येन उत्तरत-
१.राम: सौन्द्दयागिलोकजयनतेन कौतूहलेन लिकुिौ “क्षत्रत्रयकुल-वपतामहयोः
सूयच
ग न्द्रयोः को िा भितोिंिस्य कताग?” इयत पच्
ृ छयत।
२. लिः आयगस्य िन्द्दनायाां आत्मानां लि इयत श्रािययत?
३. कुिः गुरुचरणिन्द्दनायाम ् आत्मानां “कुिः” इयत आत्मानां श्रािययत।

121
यर्ायनदे िम ् उत्तरत-
१. कुिलिाभ्याम ् २.अिलोक ३.सूयग ४.चन्द्र ५. कुल ६.प्रयतिचनम ् ७. सम्प्रयत ८.
उदात्तरम्यः

(4) चतुर्क
ग ायगपत्रम ्

एकपदे न उत्तरत
१.जनकम ् २.कुिलियो: ३.नामत: ४.न कस्श्चत ् ५. तपोिने ६.कुि: ७.विदष
ू क:
८.अविनयम ् ९.अम्बा १०. कुिलिौ ११.ियस्य
पूणि
ग ाक्येन उत्तरत-
१. माता कुिलिौ यदा अनयोबागलभािजयनतां ककस्चचदविनयां पश्ययत तदा
अचधक्षपयत।
२. माता सीता कुिलिौ यनरनक्र
ु ोिस्य पुत्रौ इयत अचधक्षक्षपयत।
३.यदा अनयोबागलभािजयनतां ककस्चचदविनयां पश्ययत तदा कुिलिौ यनरनक्र
ु ोिस्य पत्र
ु ौ
इयत अचधक्षक्षपयत।
४. “चधङ् मामेिम्भूतम ्” इयत राम: िदयत।
५. “ककां कुवपता एिां भणयत” इयत विदष
ू क: कुिां पच्
ृ छयत।

यर्ायनदे िम ् उत्तरत-
१. कुिलिाभ्याम ् २. जनकम ् ३. व्यिहरयत ४. अहम ् ५. विचचन्द्त्य ६.िेहदतुम ्
७.एिम ्
८.ियस्य ९.एिां भत
ू म ् १०.दारकौ ११.स्िगतम ् १२. मन्द्यग
ु भवः १३.ककस्चचत ् १४.उत
१५.सा
(5) पचचमकायगपत्रम ्

एकपदे न उत्तरत

122
१.राम: २.सबाष्पम ् ३.प्रिास: ४.अयतदीघग: ५.विदष
ू कम ् ६.कुतूहलेन ७.मातरम ्
८.विदष
ू क: ९.दे िी १०.िधू: ११.तस्या:/ मातु: १२.राम: १३.कुटुम्बित्त
ृ ान्द्तः १४.विदष
ू क:
१५.िाल्मीकक:
पूणि
ग ाक्येन उत्तरत-
१. विदष
ू क: जनास्न्द्तकां अहां पन
ु ः पच्
ृ छाशम इयत िदयत।
२. कुमारयोः रामस्य च समरूपः कुटुम्बित्त
ृ ान्द्तः अस्स्त।
३. जनाः सीताां तपोिने तपोिनिाशसन: दे िी, भगिान ् िाल्मीकक: िधू: इयत च
आह्ियस्न्द्त।
यर्ायनदे िम ् उत्तरत-
१.अिलोकययत २.प्रिासः ३.अिलोक्य ४. युक्तम ् ५. अस्न्द्तकम ् ६. उपसत्ृ य ७.
रामाय
८. कुटुम्बित्त
ृ ान्द्तस्य
(6) षष्ठकायगपत्रम ्

एकपदे न उत्तरत
१.िेला २.यनयोग: ३. रामायणगानस्य ४.दत
ू : ५.उपाध्यायदत
ू : ६.मयु नयनयोगः ७.मन
ु े:
८.मया (रामेण) ९.लिकुिौ १०.कवि: ११.सन्द्दभग: १२. िसुमतीम ् १३.कर्ा १४.
सरशसरुहनाभस्य १५.पररकर: १६.श्रोतारम ् १७.पररकर: १८.श्रोतारम ् १९.
सरस्ित्यितारः २०.सरस्ित्या: २१.मानिानाम ्
२२.लक्ष्मण: २३.चचरासनपररखेदम ् २४. विहरणम ्
पूणि
ग ाक्येन उत्तरत-
१. नेपथ्ये इयती िेला सचजाता रामायणगानस्य यनयोगः ककमर्ं न विधीयते इयत
श्रूयते।
२. रामः विदष
ू कां “ियस्य! अपूिोऽयां मानिानाां सरस्ित्यितारः, तदहां
सहृ
ु ज्जनसाधारणां श्रोतशु मच्छाशम” इयत िदयत।
३. पररकरः श्रोतारां पन
ु ायत रमययत च।

123
यर्ायनदे िम ् उत्तरत-
१. व्रतयनचधः २. सन्द्दभगः ३. श्लाघ्या ४. पन
ु ायत ५. सरस्ित्यितारः ६.अहम ् ७.
अस्न्द्तकम ् ८.अहम ् ९. कुिलिाभ्याम ् १०.िेला

Q.NO.15) रे खाांककत पदमाधत्ृ य प्रश्नयनमागणंां कुरुत ।

1. कुिः – अहमवप कुि इत्यात्मानां श्राियाशम।

2.राम :– ियस्य, अपि


ू ग खलु नामधेयम ्।

3. अपूिोऽयां मानिानाां सरस्ित्यितारः।

4. पुनायत श्रोतारां रमययत च सोऽयां पररकरः।

5. रामः – अवप कुमारयोरनयोंः अस्माकां च सिगर्ा समरूपः कुटुम्बित्त


ृ ान्द्तः।

[ उत्तरम ्]

1. कुिः – अहमवप कः इत्यात्मानां श्राियाशम?

2.राम :– ियस्य कीदृि खलु नामधेयम ्?

3. अपूिोऽयां मानिानाां कस्याः अितारः?

4. पन
ु ायत कां रमययत च सोऽयां पररकरः?

5. रामः – अवप कुमारयोरनयोंः केषाां च सिगर्ा समरूपः कुटुम्बित्त


ृ ान्द्तः?

Q.NO.18) प्रसङ्गानक
ु ू लम ् उचचतार्ं

प्रश्न सांख्या-१.अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रसङ्गानक


ु ू लम ् उचचतार्ं चचत्िा
शलखत।

क) भितो: ककां ियमत्र कुिलप्रश्नस्य भाजनम ् एि?

124
1.जनम ् 2.वपता 3.पात्रम ् 4.िक्ष
ृ म्
ख)तस्मादङ्क-व्यिहहतम ् अध्यास्यताम ् शसांहासनम ्।
1.यतष्ठताम ् 2.आरोहताम ् 3.उपविश्यताम ्। 4.उपहदश्यताम ्
ग)हहमकर: अवप पिप
ु यत-मस्तकां व्रजयत।
1.चन्द्र: 2.राम: 3.ईश्िर: 4.हहमिान ्
घ)भगिन ्! सहस्रदीचधयत: अस्माकां िांिस्य कत्ताग।
1.राम: 2.सूय:ग 3.नक्षत्रम ् 4.सप्तषगय:
ङ)उदात्तरम्य: समद
ु ाचार:।
1.अनाचार: 2.सदाचार: 3.दव्ु यगिहार: 4.दव्ु यगिहार:
प्रश्न सांख्या-२.अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रसङ्गानक
ु ू लम ् उचचतार्ं चचत्िा
शलखत।

क) जानाशम अहां तस्य नामधेयम ्?


1.कुलम ् 2.नाम 3.कर्ाम ् 4.धनम ्
ख)ियस्य! अपि
ू ं खलु नामधेयम ्।
1.िय: 2.वपता 3.शमत्र 4.िस्त्रस्य
ग)एतयो: जननी यनिागशसता स्यात ्।
1.माता 2.जन्द्म 3.दे िता 4.सेविका
घ) हहमकर: अवप पिुपते: मस्तकां व्रजयत।
1.दे िस्य 2.शििस्य 3.पिो: 4.जन्द्तो:
ङ)माता दारकौ यनरनक्र
ु ोि इयत अचधक्षक्षपयत।
1.नक्षत्राणण 2.नेत्राणण 3.पुत्रौ 4.दरररौ
प्रश्नसांख्या-३.अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रसङ्गानुकूलम ् उचचतार्ं चचत्िा
शलखत।

क) सीता लिकुिौ यनरनुक्रोिस्य पुत्रौ इयत अचधक्षक्षपवत्त।

125
1.अनुक्रमस्य 2.अनरु ोधस्य 3.यनदग यस्य 4.कुवपतस्य
ख)उभयो: अवप एकमेि प्रयतिचनम ्।
1.वप्रयिचनम ् 2.प्रश्नम ् 3.उत्तरम ्। 4.दि
ु च
ग नम ्
ग)माता दारकौ यनभगत्सगययत।
1.भियत 2.तजगययत 3.पािययत 4.यनिसयत
घ)ककां कुवपता एिां भणयत?
1.भियत 2.कर्ययत 3.क्रीडयत 4.त्रबभ्ययत
ङ) हहमकर: अवप पिप
ु ते: मस्तकां व्रजयत।
1.पादम ् 2.हृदयम ् 3.शिर: 4.मचजूषाम ्

उत्तराणण

प्रश्नसांख्या-१
क) पात्रम ् ख) उपविश्यताम्ग) चन्द्र:घ) सय
ू :ग ङ) सदाचार:
प्रश्नसांख्या-२
क) नाम ख) शमत्र ग) माता घ) शििस्य ङ) पुत्रौ
प्रश्नसांख्या-३
क) यनदग यस्य ख) उत्तरम्ग) तजगययत घ) कर्ययत ङ) शिर:

126
पञ्चम: पाठ: - जननी तल्
ु र्ित्सला
(I) प्रर्म:अनुच्छे द: ( कस्श्चत ् कृषक:................................. नोस्त्र्त:। )
(क)एकपदे न उत्तरत।
1. क: क्षेत्रकषगणां करोयत?
2.कृषक: काभ्याां क्षेत्रकषगणां करोयत?
3.कृषक: बलीिदागभ्याां ककां करोयत?
4.तयो: एक: कर्ां दब
ु ल
ग :?
5.कयत बलीिदाग: दब
ु ल
ग ा: सस्न्द्त?
6.दब
ु ल
ग : कर्ां गन्द्तुां अिक्त:?
7. दब ग : ककां कतम
ु ल ुग ् अिक्त:?
8.स: ऋषभ: ककां ऊढ्िा गन्द्तुम ् अिक्त:?
9.हलमूढ्िा गन्द्तुमिक्त: स: कुत्र पपात?
10.क: क्षेत्रे पपात?
11.कृषक: कीदृि: आसीत ्?
12.क्रुद्ध: कृषक: ककम ् कतुं यत्नमकरोत ्?
13. क्रुद्ध: कृषक: कर्ां यत्नमकरोत ्?
14.क: न उस्त्र्त:?
(ख)पूणि
ग ाक्येन उत्तरत।.
1. स: दब
ु ल ृ भ: ककां कतम
ग : िष ुग ् अिक्त:?
2.क्रुद्ध: कृषीिल: ककम ् अकरोत ्?

(ग)भावषककायगम ्”
1.’िष
ृ भ:’ इत्यस्य पयागय: क:?
2.’दे हेन’ इत्यस्य पयागय: क:?
3.’िस्क्तहीन:’ इयत अर्े ककां पदां प्रयुक्तम ्?
4.’प्रयत्न:’ इयत अर्े ककां पदां प्रयुक्तम ्?
5. ’बलहीन:’ इयत अर्े ककां पदां प्रयुक्तम ्?

127
6.’उपविष्ट:’ इत्यस्य विलोम: क:?
7.’आगन्द्तुम ्’ इत्यस्य विलोम: क:?
8.’पपात’ इत्यस्य कतप
ग ृ दां ककम ्?
9.’ऋषभ: क्षेत्रे पपात” अत्र कतप
ग ृ दां ककम ्?
10.’क्रुद्ध: कृषीिल:’ अनयो: वििेषणां ककम ्?
11.अत्र ’तम ्’ इयत कस्मै प्रयक्
ु तम ्?

(II)द्वितीय:अनुच्छे द: ( भूमौ पयतते......................................प्रत्यिोचत ् । )

(क)एकपदे न उत्तरत।
1.िष
ृ भ: कुत्र पयतत:?
2. क: भूमौ पयतत:?
3.कां दृष््िा धेनो: अश्रणू ण आविरासन ्?
4.सरु शभ: का भियत?
5.सुरभे: काभ्याम ् अश्रूणण आविरासन ्?
6.सुराचधप: कस्या: अिस्र्ाां पश्ययत?
7.सुरभे: अिस्र्ाां क: पश्ययत?
8. सुरभे: अिस्र्ाां दृष््िा स: ककम ् अकरोत ्?
9.अत्र त्रत्रदिाचधपेन क: न दृश्यते?
10.सुरशभ: कां िोचयत?
11.कस्य दै न्द्यां दृष््िा सरु शभ: रोदयत?
12.पत्र
ु स्य दै न्द्यां दृष््िा का रोदयत?
13.िष
ृ भ: कीदृि: इयत जानन्द्नवप कृषक: तां पीडययत?
14. िष
ृ भ: दीन: इयत जानन्द्नवप क: तां पीडययत?
15.स: कर्ां भारम ् उद्िहयत?
16.स: इतरशमि ककां िोढुां न िक्नोयत?

128
(ख)पूणि
ग ाक्येन उत्तरत।.
1.ककमर्ं सुरभे: नेत्राभ्याम ् अश्रूणण आविरासन ्?
2.सुराचधप: ताां ककम ् इयत अपच्ृ छत ्?
3.कृषक: तां िष
ृ भां कर्ां पीडययत?
(ग)भावषककायगम ्
1.’पीडययत’ इत्यस्य कतप
ग ृ दम ् ककम ्?
2.’नयनाभ्याम ्’ इत्यर्े ककां पदां प्रयुक्तम ्?
3.’स्स्र्यत:’ इत्यर्े ककां पदां प्रयुक्तम ्?
4.’इन्द्र:’ इत्यर्े ककां पदां प्रयुक्तम ्?
5.’सुतस्य” इत्यर्े ककां पदां प्रयुक्तम ्?
6.’अहां पुत्रां िोचाशम’ अत्र अहां कस्मै प्रयुक्तम ्?
7.’िोचाशम’ अस्य कतप
ग ृ दां ककम ्?
8.’सल
ु भेन’ इत्यस्य विलोम: क:?
9.”वियनपातो न ि: कस्श्चद् दृश्यते’ अत्र ि: इयत कस्मै प्रयक्
ु तम ्?

(III)तत
ृ ीय: अनुच्छे द: (“भरे नूनम ्।..................................अयमन्द्येभ्यो दब
ु ल
ग :।)

(क)एकपदे न उत्तरत।
1.सा केन पष्ृ टा ?
2.इन्द्रे ण पष्ृ टा का प्रत्यिोचत ्?
3.पत्र
ु ेषु ककम ् अस्स्त?
4.कीदृिस्य पत्र
ु स्य अचधका कृपा भियत?
5.कयत अपत्यायन सस्न्द्त?
6.बहूयन कायन सस्न्द्त?
7.सुरशभ: कस्स्मन ् विशिष्य आत्मिेदनाम ् अनुभियत?
8. सुरशभ: दीने पुत्रे विशिष्य काम ् अनुभियत?
9.अयां केभ्य: दब
ु ल
ग :?

129
10.अयम ् अन्द्येभ्य: कीदृि:?

(ख)पण
ू ि
ग ाक्येन उत्तरत।.
1.सा ककम ् इयत इन्द्रे ण पष्ृ टा?
2.सा ककमर्ं दीने पत्र
ु े विशिष्य आत्मिेदनाम ् अनभ
ु ियत ?
(ग)भावषककायगम ्
1.एकत्र ’ इत्यस्य विलोम: क: ?
2.’असत्यम ्’ इत्यस्य विलोम: क:?
3.’सबल:’ इत्यस्य विलोम: क:?
4.’आत्मद:ु खम ्’ इत्यस्य पयागयपदां ककम ्?
5.’िक्र:’ इत्यर्े ककां पदां प्रयुक्तम ्?
6.’बहून्द्यपत्यायन मे सस्न्द्त’ अत्र मे इयत कस्मै प्रयुक्तम ्?

(IV) चतर्
ु :ग अनच्
ु छे द: (सिेष्िपत्येषु ………………………………कृपारग हृदया भिेत ्। )
(क)एकपदे न उत्तरत।
1.जननी केषु तुल्यित्सला?
2.का सिेषु अपत्येषु तुल्यित्सला ?
3. जननी सिेषु अपत्येषु कीदृिी भियत?
4.मात:ु अचधका कृपा कस्स्मन ् भियत?
5.दब
ु ल
ग े सुते कस्या: अचधका कृपा भियत?
6.कस्या: िचनां श्रत्ु िा आखण्डल: विस्स्मत:?
7. सरु भे: िचनां श्रत्ु िा क: विस्स्मत:?
8. सुरभे: िचनां श्रुत्िा आखण्डल: कीदृि: अभित ्?
9.कस्य हृदयम ् अरित ्?
10.आखण्डलस्य ककम ् अरित ्?
11.विस्स्मत: क:?
12.सिं कीदृिां जायते?

130
13.कदा चण्डिातेन सह प्रिषग: समजायत?
14.अचचरादे ि केन सह प्रिषग: समजायत?
15.अचचरादे ि चण्डिातेन कै: सह प्रिषग: समजायत?
16.तेन सिगत्र क: सचजात:?
17.कृषक: कीदृि: भत्ू िा गह
ृ म ् अगात ्?
18.स: कौ नीत्िा गह
ृ म ् अगात ्?

(ख)पूणि
ग ाक्येन उत्तरत।.
1.सुरभे: िचनां श्रुत्िा आखाण्डल: कीदृि: अभित ्?
2.आखण्डल: सुरशभां ककम ् उक्त्िा असान्द्त्ियत ्?
(ग)भावषककायगम ्
1.’स च तामेिम ् असान्द्त्ियत ्’ अत्र स: इयत कस्मै प्रयुक्तम ्?
2.’माता’ इत्यर्े ककां पदां प्रयक्
ु तम ्?
3.’समानम ्’ इत्यर्े ककां पदां प्रयक्
ु तम ्?
4.’चचरकालम ्’ इत्यस्य विलोम: क:?
5.’अविनयम ्’ इत्यस्य विलोम: क:?
6.’अरित ्’ अस्य कतप
ग ृ दां ककम ्?
7.’इन्द्र:’ इत्यस्य पयागय: क:?
8.’जननी तुल्यित्सला’ अनयो: वििेष्यां ककम ्?
9.’मेघगजगनै:’ इत्यस्य पयागय: क:?
10.’िस्ृ ष्ट:’ इत्यस्य पयागय: क:
उत्तराणण
प्रर्म:अनुच्छे द:
(क)एकपदे न उत्तरत।
1.कृषीिल: 2.बलीिदागभ्याम ् 3.क्षेत्रकषगणम ् 4.िरीरे ण 5.एक: 6.जिेन 7.जिेन
गन्द्तुम ् 8.हलम ् 9.क्षेत्रे 10.दब
ु ल
ग : िष
ृ भ: 11.क्रुद्ध: 12.तम ् उत्र्ापययतुम ्
13.बहुिारम ् 14.िष
ृ :

131
(ख)पूणि
ग ाक्येन उत्तरत।.
1. स: दब
ु ल
ग : िष
ृ भ: जिेन गन्द्तुम ् अिक्त:।
2.क्रुद्ध: कृषीिल: तमुत्र्ापययतुां बहुिारां यत्नमकरोत ्।
(ग)भावषककायगम ्”
1.िष
ृ : 2.िरीरे ण 3.दब
ु ल
ग : 4.यत्नम ् 5.दब
ु ल
ग : 6.उस्त्र्त: 7.गन्द्तम
ु ् 8.ऋषभ:
9.ऋषभ: 10.क्रुद्ध: 11. ऋषभाय
(II)द्वितीय:अनुच्छे द:

(क)एकपदे न उत्तरत।
1.भम
ू ौ 2.िष
ृ भ: 3.स्िपत्र
ु म ् 4.सिगधेनन
ू ाां माता 5.नेत्राभ्याम ् 6.सरु भे: 7.सरु ाचधप:
8.अपच्
ृ छत ् 9.वियनपात: 10.पत्र
ु म ् 11.पत्र
ु स्य 12.सरु शभ: 13.दीन: 14.कृषक:
15.कृच्रे ण 16.धुरम ्
(ख)पण
ू ि
ग ाक्येन उत्तरत।.
1.भूमौ पयतते स्िपुत्रां दृष््िा सुरभे: नेत्राभ्याम ् अश्रूणण आविरासन ्।
2.सुराचधप: ताां अयय िुभे ककमेिां रोहदवष इयत अपच्
ृ छत ्।
3.कृषक: तां िष
ृ भां बहुधा पीडययत।
(ग)भावषककायगम ्”
1.कृषक: 2.नेत्राभ्याम ् 3.अिस्र्ाम ् 4.सरु ाचधप: 5.पत्र
ु स्य 6.सरु भे: 7.अहम ् 8.कृच्रे ण
9.इन्द्राय
(III)तत
ृ ीय: अनुच्छे द:
(क)एकपदे न उत्तरत।
1.इन्द्रे ण 2.सुरशभ: 3.िात्सल्यम ् 4.दीनस्य 5.बहूयन 6.अपत्यायन 7.पुत्रे
8.आत्मिेदनाम ् 9.अन्द्येभ्य: 10.दब ु ल
ग :
(ख)पण
ू ि
ग ाक्येन उत्तरत।.
1.सहस्राचधकेषु पुत्रेषु सत्स्िवप ति अस्स्मन्द्नेि एि एतादृिां िात्सल्यां कर्म ् इयत
इन्द्रे ण पष्ृ टा।
2.सा दीने पत्र
ु े विशिष्य आत्मिेदनाम ् अनभ
ु ियत यत: स: अन्द्येभ्य: दब
ु ल
ग :।
(ग)भावषककायगम ्”

132
1.सिगत्र 2.सत्यम ् 3.दब
ु ल
ग : 4.आत्मिेदना 5.इन्द्र: 6.सुरभे:
(IV) चतुर्:ग अनुच्छे द:
(क)एकपदे न उत्तरत।
1.सिेषु अपत्येषु 2.जननी 3.तल्
ु यित्सला 4.दब
ु ल
ग े सत
ु े 5.मत:ु 6.सरु भे: 7.आखण्डल:
8.विस्स्मत: 9.आखण्डलस्य 10.हृदयम ् 11.आखण्डल:12.भरम ् 13.अचचरादे ि
14.चण्डिादे न 15.मेघरिै: 16.जलोपप्लाि: 17.कषगणविमख
ु : 18.िष
ृ भौ
(ख)पण
ू ि
ग ाक्येन उत्तरत।.
1.सुरभे: िचनां श्रुत्िा आखाण्डल: विस्स्मत: अभित ्।
2.आखण्डल: सुरशभां “गच्छ ित्से! सिं भरां जायेत” इयत उक्त्िा असान्द्त्ियत ्।
(ग)भावषककायगम ्”
1.इन्द्राय 2.जननी 3.तुल्यम ् 4.अचचरादे ि 5.सविनयम ् 6.हृदयम ् 7.आखण्डल:
8.जननी 9.मेघरिै: 10.प्रिषग:

षष्ठ: पाठ: -सभ


ु ावषतायन
पाठस्य साराांि:

सुष्ठु: भावषतम ् “सुभावषतम ्’ इयत। अस्स्मन ् पाठे मधुरै:िचनै: अस्माकां


जीिनस्य कृते कायनचचत ् िचनायन दत्तायन। एतायन िचनायन न केिलां मधुराणण अवपतु
सत्यप्रकािकायन सस्न्द्त। अत्र विविधपुस्तकात ् सङ्कशलतानाां दि श्लोकानाां सङ्ग्रह:
अस्स्त। अत्र आलस्यां एि द:ु खस्य कारणम ् , गणु णन: एि गण
ु ान ् जानस्न्द्त, अकारणद्िेवषां
मन: न कोऽवप पररतोषययतुां समर्ग: , बुद्धय: परै : यनहदग ष्टज्ानफला: भिस्न्द्त, क्रोधस्य
दष्ु प्रभाि: , शमत्रता समान-व्यिहारे षु प्राणणषु भिस्न्द्त, बहुगण
ु यक्
ु तान ् सेिेत , योजकानाां
दल
ु भ
ग ता , महताम ् एकरूपता , विश्िे कोऽवप यनरर्गक: न अस्स्त इत्याहदनाां िणगम ् अस्स्त।

Q.NO.13)अधोशलणखतान ् श्लोकान ् पहठत्िा प्रश्नान ् उत्तरत।

आलस्यां हह मनुष्याणाां िरीरस्र्ो महान ् ररपुः ।

133
नास्त्युद्यमसमो बन्द्धुः कृत्िा यां नािसीदयत ॥ 1 ॥
अ.एकपदे न उत्तरत।
i. आलस्यां केषाां ित्रु: अस्स्त?
ii.केन सम: बन्द्धु: न अस्स्त?
iii.आलस्यां कीदृि: ररप:ु अस्स्त?
iv.मनुष्याणाां ररपु: क: अस्स्त?
v.उद्यमसम: क: न अस्स्त?
vi.मनष्ु य: ककां कृत्िा अिसीदयत?
vii.महान ् ररप:ु क: अस्स्त?

आ.पण
ू ि
ग ाक्येन उत्तरत।
i.मनष्ु याणाां महान ् ररप:ु आलस्यां कुत्र अस्स्त?
ii.मनुष्य: ककां कृत्िा न अिसीदयत?
iii.मनुष्यस्य बन्द्धु: क: अस्स्त?
iv.मानि: उद्यमां कृत्िा ककम ् अनुभियत?

इ.यनदे िानस
ु ारम ् उत्तरत|
i. “महान ् ररपु:” – अत्र ककां वििेषणपदम ् अस्स्त?
ii.“यां कृत्िा नािसीदयत” – अत्र “यम ्’- इयत सिगनामपदां कस्मै प्रयुक्तम ्?
iii.“मानिानाम ्” इयत पदस्य पयागयपदां पद्याांिे ककां प्रयुक्तम ्?
iv. “महान ् ररपु:” – अनयो: पदयो: ककां वििेष्यणदम ् अस्स्त?

गुणी गण
ु ां िेवत्त न िेवत्त यनगण
ुग ो,
बली बलां िेवत्त न िेवत्त यनबगलः ।
वपको िसन्द्तस्य गण
ु ां न िायसः,
करी च शसांहस्य बलां न मूषकः ॥ 2 ॥

134
अ.एकपदे न उत्तरत।
i.गण
ु ां क: िेवत्त?
ii.िसन्द्तस्य गण
ु ां क: न िेवत्त?
iii.क: शसांहस्य बलां जानायत?
iv.गण
ु ी कां िेवत्त?
v.यनगण
ुग : कां न िेवत्त?
vi.क: शसांहस्य बलां न िेवत्त?
vii.िायस: कस्य गण
ु ां जानायत?
viii.बली ककां जानायत?
ix.क: बलां न जानायत?

आ.पण
ू ि
ग ाक्येन उत्तरत।
i.बलिान ् ककां िेवत्त?
ii.मष
ू क: कस्य बलां न जानायत?
iii.िायस: ककां न जानायत?
iv.करी कस्य बलां िेवत्त?
v.क: िसन्द्तस्य गुणां िेवत्त?

इ.यनदे िानस
ु ारम ् उत्तरत।
i.“बली बलां िेवत्त” – अत्र बली इयत कतप
ग ृ दस्य कक्रयापदां ककम ्?
ii.“गज:” इयत पदस्य पयागयपदां पद्याांिे ककां प्रयुक्तम ्?
iii.“आम ्” इयत पदस्य विलोमपदां पद्याांिे ककां प्रयुक्तम ्?
iv. “गुणी गण
ु ां िेवत्त” – अत्र कक्रयापदां ककम ्?
यनशमत्तमुद्हदश्य हह यः प्रकुप्ययत,
ध्रुिां स तस्यापगमे प्रसीदयत ।
अकारणद्िेवष मनस्तु यस्य िै,
कर्ां जनस्तां पररतोषययष्ययत ॥ 3॥

135
अ.एकपदे न उत्तरत।
i.मानि: ककम ् उद्हदश्य प्रकुप्ययत?
ii.मानि: कस्य अपगमे प्रसीदयत?
iii.अत्र कीदृिस्य मनस: विषये कचर्तम ्?
iv.क: अकारणद्िेवष मन: पररतोषययतुां समर्ग: न अस्स्त?
v.ककां मानि: यनशमत्तस्य अपगमे प्रसीदयत?

आ.पूणि
ग ाक्येन उत्तरत।
i.जन: कां पररतोषययतुां समर्ग: न अस्स्त?
ii.क्रुद्ध: मानि: कदा प्रसीदयत?
iii.यनशमत्तम ् उद्हदश्य मानि: ककां करोयत?
iv.कोपयनशमत्तस्य अपगमे मानि: ककां करोयत?
v.जन: अकारणद्िेवष मन: ककां कतुं समर्ग: न अस्स्त?

इ.यनदे िानुसारम ् उत्तरत।(केिलां प्रश्नद्ियम ्)


i.“कर्ां जनस्तां पररतोषययष्ययत” – अत्र कक्रयापदां ककम ्?
ii.“अकारणद्िेवष मन:” – अनयो: पदयो: वििेष्यपदां ककम ्?
ु म ्” – अस्य विलोमपदां पद्याांिे ककां प्रयक्
iii.“अध्रि ु तम ्?
ग ृ दां ककां प्रयक्
iv. श्लोकाांिे ’पररतोषययत’ इयत कक्रयापदस्य कतप ु तम ्?
v.“अकारणद्िेवष मन:” – अनयो: पदयो: वििेषणपदां ककम ्?

उदीररतोऽर्गः पिन
ु ावप गह्
ृ यते,
हयाश्च नागाश्च िहस्न्द्त बोचधताः ।
अनक्
ु तमप्यह
ू यत पस्ण्डतो जनः,
परे ङ्चगतज्ानफला हह बद्
ु धयः ।॥ 4 ॥

136
अ.एकपदे न उत्तरत।
i.उदीररत: अर्ग: केन गह्
ृ यते?
ii.कीदृिा: नागा: िहस्न्द्त?
iii.का: परें ङ्चगतज्ानफला: भिस्न्द्त?
iv.हया: कर्ां िहस्न्द्त?
v.पिुना क: गह्
ृ यते?
vi.पस्ण्डत: जन: ककम ् ऊहयत?

आ.पूणि
ग ाक्येन उत्तरत।
i.क: अनुक्तम ् अवप ऊहयत?
ii.के बोचधता: भारां िहस्न्द्त?
iii.पिन
ु ा कीदृि: अर्ग: गह्
ृ यते?
iv.बद्
ु धय: कीदृश्य: भिस्न्द्त?
v.कीदृि: जन: अनक्
ु तम ् अवप ऊहयत?

इ.यनदे िानुसारम ् उत्तरत।


i.“उदीररत: अर्ग:” – अनयो: पदयो: ककां वििेषणपदां अस्स्त?
ग ृ दां पद्याांिे ककां प्रयक्
ii.“ऊहयत” – इयत कक्रयापदस्य कतप ु तम ्?
iii.“उक्तम ्” – अस्य विलोमपदां पद्याांिे ककां प्रयक्
ु तम ्?
iv. “बोचधता:” – अस्य वििेषणपदस्य वििेष्यपदां अत्र ककां प्रयक्
ु तम ्?
v. “पस्ण्डत: जन:” – अस्य कतप
ग ृ दस्य कक्रयापदां ककम ्?

क्रोधो हह ित्रःु प्रर्मो नराणाां,


दे हस्स्र्तो दे हविनािनाय ।
यर्ास्स्र्तः काष्ठगतो हह िस्ह्नः,
स एि िस्ह्नदग हते िरीरम ् ॥5॥

137
अ.एकपदे न उत्तरत।
i.क: नराणाां ित्र:ु अस्स्त?
ii.क्रोध: कुत्र स्स्र्त: अस्स्त?
iii.िस्ह्न: कुत्र स्स्र्त: अस्स्त?
iv.क्रोध: कीदृि: ित्रु: अस्स्त?
v.क्रोध: केषाां ित्र:ु अस्स्त?
vi.क्रोध: कस्य विनािां करोयत?

आ.पूणि
ग ाक्येन उत्तरत।
i.क: दे हविनािां करोयत?
ii.काष्ठगत: िस्ह्न: कां दहते?
iii.मानिस्य प्रर्म: ित्र:ु क: अस्स्त?
iv.कुत्र स्स्र्त: अस्ग्न: काष्ठां दहते?
v.क्रोध: कां विनािययत?
vi.काष्ठगत: अस्ग्न: इि क: दे हविनािां करोयत?

इ.यनदे िानस
ु ारम ् उत्तरत।
ग ृ दां पद्याांिे ककां प्रयक्
i.“दहते” – अस्य कक्रयापदस्य कतप ु तम ्?
ii.“अस्न्द्तम:” – अस्य विलोमपदां पद्याांिे ककां प्रयक्
ु तम ्?
iii.“काष्ठगत: िस्ह्नः” अनयो: पदयो: वििेषणपदां ककम ्?
iv. “ित्रुः प्रर्मो”- अनयो: पदयो: वििेष्यपदां ककम ्?

मग
ृ ा मग
ृ ःै सङ्गमनव्र
ु जस्न्द्त,
गािश्च गोशभः तरु गास्तुरङ्गैः ।
मख
ू ागश्च मख
ू व: सचु धयः सध
ु ीशभः,
समान- िील-व्यसनेषु सख्यम ् ॥6 ॥

138
अ.एकपदे न उत्तरत।
i.मग
ृ ा: कै: सह भ्रमस्न्द्त?
ii.का: गोशभ: सङ्गम ् अनुव्रजस्न्द्त?
iii.तुरङ्गै: सह के अनुव्रजस्न्द्त?
iv.के मग
ृ ै: सह अनुव्रजस्न्द्त?
v.मूखाग: मूखव: सह ककां कुिगस्न्द्त?

आ.पूणि
ग ाक्येन उत्तरत।
i.सख्यां केषु भियत?
ii.सध
ु ीशभ: साकां के अनव्र
ु जस्न्द्त?
iii.समान-िील-व्यसनेषु ककां भियत?
iv.तरु गा: कै: सङ्गम ् अनव्र
ु जस्न्द्त?
v.कीदृिेषु िीलव्यसनेषु सख्यां भियत?

इ.यनदे िानस
ु ारम ् उत्तरत।
i.“मग ग ृ दस्य कक्रयापदां श्लोके ककां प्रयक्
ृ ा:” इयत कतप ु तम ्?
ii.“धेनशु भ:” – अस्य पयागयपदां पद्याांिे ककां प्रयक्
ु तम ्?
ू ाग:” – अस्य विलोमपदां पद्याांिे ककां प्रयुक्तम ्?
iii.“मख
ग ृ दां श्लोके ककां प्रयुक्तम ्?
iv. “अनुव्रजस्न्द्त” – अस्य कक्रयपदस्य कतप

सेवितव्यो महािक्ष
ृ ः फलच्छायासमस्न्द्ितः ।
यहद दै िात ् फलां नास्स्त छाया केन यनिायगते ॥ 7 ॥

139
अ.एकपदे न उत्तरत।
i.क: सेवितव्य:?
ii.कीदृि: िक्ष
ृ : सेवितव्य:?
iii.क: फलच्छायाभ्याां समस्न्द्ित: भियत?
iv.का न यनिायगत?

v.दै िात ् ककां न शमलयत?

आ.पूणि
ग ाक्येन उत्तरत।
i.कस्य छाया केनावप न यनिायगते?
ii.कस्मात ् फलां न भियत?
iii.महािक्ष
ृ : काभ्याां समस्न्द्ित: भिेत ्?

इ.यनदे िानुसारम ् उत्तरत।


i.“महािक्ष
ृ :” – अस्य वििेष्यपदस्य वििेषणपदां पद्याांिे ककम ् प्रयुक्तम ्?
ग ृ दां श्लोके ककां प्रयुक्तम ्?
ii.“यनिायगते” – अस्य कक्रयापदस्य कतप
iii.“आतप:” – अस्य विलोमपदां पद्याांिे ककां प्रयुक्तम ्?
ग ृ दस्य कक्रयापदां श्लोके ककां प्रयक्
iv. “फलम ्”- अस्य कतप ु तम ्?

अमन्द्त्रमक्षरां नास्स्त, नास्स्त मूलमनौषधम ् ।


अयोग्यः परु
ु षः नास्स्त योजकस्तत्र दल
ु भ
ग ः॥8॥
अ.एकपदे न उत्तरत।
i.कीदृिम ् अक्षरां न अस्स्त?
ii.कीदृिां मल
ू ां न अस्स्त?
iii.कीदृि: पुरुष: न अस्स्त?
iv.लोके अयोग्य: क: न अस्स्त?
v.अमन्द्त्रां ककां न अस्स्त?
vi.अनौषधां ककां न अस्स्त?

140
आ.पूणि
ग ाक्येन उत्तरत।
i.कै: मन्द्त्रानाां यनमागणां भियत?
ii.क: दल
ु भ
ग : अस्स्त?
iii.ककां , लोके अयोग्य: पुरुष: अस्स्त ?
iv.कुत्र योजक: दल
ु भ
ग : अस्स्त?

इ.यनदे िानुसारम ् उत्तरत।


ग ृ दस्य कक्रयापदां पद्याांिे ककां प्रयुक्तम ्?
i.“पुरुष:” अस्य कतप
ii.“सुलभ:” अस्य पदस्य पयागयपदां पद्याांिे ककां प्रयुक्तम ्?
iii.“अयोग्यः पुरुषः” – अनयो: पदयो: ककां वििेषणम ्?

सांपत्तौ च विपत्तौ च महतामेकरूपता ।


उदये सविता रक्तो रक्तश्चास्तमये तर्ा ॥ 9 ॥
अ.एकपदे न उत्तरत।
i.केषाम ् एकरूपताया: विषये अत्र कचर्तम ्?
ii.क: उदये रक्त: भियत?
iii.अस्तसमये सूय:ग कीदृि: भियत?
iv.उदयसमये सविता कीदृि: भियत?
v.क: अस्तसमये रक्त: भियत?
आ.पूणि
ग ाक्येन उत्तरत।
i.महन्द्त: सम्पतौ विपत्तौ च कीदृिा: भिस्न्द्त?
ii.महताां कृते अत्र कस्य उदाहरणां दत्तम ्?
iii.सविता रक्तिणग: कदा कदा भियत?
iv.महताम ् एकरूपता कुत्र भियत?
v.के सम्पत्तौ विपत्तौ च समानव्यिहारयुक्त: भिस्न्द्त?

141
इ.यनदे िानुसारम ् उत्तरत।
i.“अस्तसमये:- अस्य पदस्य विलोमपदां पद्याांिे ककम ् प्रयुक्तम ्?
ii.“सांपत्तौ” अस्य विलोमपदां श्लोके ककां प्रयुक्तम ्?
iii.“सविता रक्त:” अनयो: पदयो: वििेष्यपदां ककां प्रयुक्तम ्?

विचचत्रे खलु सांसारे नास्स्त ककस्चचस्न्द्नरर्गकम ् ।


अश्िश्चेद् धािने िीरः भारस्य िहने खरः ॥ 10 ॥
अ.एकपदे न उत्तरत।
i.अयां सांसार: कीदृि: अस्स्त?
ii.सांसारे ककां यनरर्गकम ् अस्स्त?
iii.धािने क: िीर: अस्स्त?
iv.क: विचचत्र: अस्स्त?
v.खर: कस्य िहने िीर: अस्स्त?

आ.पूणि
ग ाक्येन उत्तरत।
i.खर: कस्स्मन ् काये िीर: अस्स्त?
ii.सांसार: ककमर्ं विचचत्र: कचर्त:?
iii.अश्िखरौ कुत्र िीरौ स्त:?

इ.यनदे िानुसारम ् उत्तरत।


ग ृ दां श्लोके ककां प्रयुक्तम ्?
i.“अस्स्त” इयत कक्रयापदस्य कतप
ii.“गदग भ:” अस्य पयागयपदां श्लोके ककां प्रयुक्तम ्?
iii.“सार्गकम ्” अस्य विलोमपदां श्लोके ककां प्रयक्
ु तम ्?
ग ृ दस्य कक्रयापदां अत्र ककां प्रयुक्तम ्?
iv. “ककस्चचत ्” – अस्य कतप

142
उत्तराणण
श्लोक: (1)
अ.एकपदे न उत्तरत।
i.मनुष्याणाम ् ,ii.उद्यमेन ,iii.महान ्,iv.आलस्यम ्,v.बन्द्धु:,vi.आलस्यम ्,vii.आलस्यम ्
आ.पूणि
ग ाक्येन उत्तरत।
i.मनुष्याणाां महान ् ररप:ु आलस्यां िरीरे अस्स्त।
ii.मनुष्य: उद्यमां कृत्िा न अिसीदयत।
iii.मनुष्यस्य बन्द्धु: उद्यम: अस्स्त।
iv.मानि: उद्यमां कृत्िा सख
ु म ् अनभ
ु ियत।( न अिसीदयत)
इ.यनदे िानस
ु ारम ् उत्तरत|
i.महान ् ,ii.उद्यमाय,iii.मनष्ु याणाम ्,iv. ररप:ु
श्लोक: (2.)
अ.एकपदे न उत्तरत।
i.गण
ु ी,ii.वपक:,iii.करी,iv.गुणम ्,v.गण
ु म ्,vi.मष
ू क:,vii.िसन्द्तस्य,viii.बलम ्,ix.यनबगल:

आ.पूणि
ग ाक्येन उत्तरत।
i.बलिान ् बलम ् िेवत्त।
ii.मूषक: शसांहस्य बलां न जानायत।
iii.िायस: िसन्द्तस्य गण
ु ां न जानायत।
iv.करी शसांहस्य बलां िेवत्त।
v.वपक: िसन्द्तस्य गण
ु ां िेवत्त।
इ.यनदे िानुसारम ् उत्तरत।
i.िेवत्त,ii.करी,iii.न,iv.िेवत्त
श्लोक(3.)
अ.एकपदे न उत्तरत।
i.यनशमत्तम ्,ii.यनशमत्तस्य,iii.अकारणद्िेवष,iv.जन,v.आम ्

143
आ.पूणि
ग ाक्येन उत्तरत।
i.जन: तां पररतोषययतुां समर्ग: न अस्स्त यस्य मन: अकारणद्िेवष अस्स्त।
ii.क्रुद्ध: मानि: यनशमत्तस्य अपगमे प्रसीदयत।
iii.यनशमत्तम ् उद्हदश्य मानि: प्रकुप्ययत।
iv.कोपयनशमत्तस्य अपगमे मानि: प्रसीदयत।
v.जन: अकारणद्िेवष मन: पररतोषययतुां समर्ग: न अस्स्त।
इ.यनदे िानस
ु ारम ् उत्तरत।
i.पररतोषययष्ययत,ii.मन:, iii.ध्रि
ु म ् ,iv. जन: ,v.अकारणद्िेवष

श्लोक:(4.)
अ.एकपदे न उत्तरत।
i.पिन
ु ा,ii.बोचधता:,iii.बद्
ु धय:,iv.बोचधता:,v.अर्ग:,vi.अनक्
ु तम ्
आ.पूणि
ग ाक्येन उत्तरत।
i.पस्ण्डत: जन: अनुक्तम ् अवप ऊहयत।
ii.हया: नागा: च बोचधता: भारां िहस्न्द्त।
iii.पिुना उदीररत: अर्ग: गह्
ृ यते।
iv.बुद्धय: परे ङ्चगतज्ानफला: भिस्न्द्त।
v.कीदृि: जन: अनुक्तम ् अवप ऊहयत।
इ.यनदे िानुसारम ् उत्तरत।
i.उदीररत:, ii. पस्ण्डत: जन:,,iii.अनुक्तम ्,iv. हया: , नागा:,v.ऊहयत

श्लोक:(5.)
अ.एकपदे न उत्तरत।
i.क्रोध:,ii.दे हे,iii.काष्ठे ,iv.प्रर्म:,v.मनुष्याणाम ्,vi.दे हस्य
आ.पण
ू ि
ग ाक्येन उत्तरत।
i.क्रोध: दे हविनािां करोयत।

144
ii.काष्ठगत: िस्ह्न: काष्ठां दहते।
iii.मानिस्य प्रर्म: ित्र:ु क्रोध: अस्स्त।
iv.काष्ठे स्स्र्त: अस्ग्न: काष्ठां दहते।
v.क्रोध: िरररां विनािययत।
vi.काष्ठगत: अस्ग्न: इि क्रोध: दे हविनािां करोयत।
इ.यनदे िानुसारम ् उत्तरत।
i.िस्ह्न:, ii.प्रर्म:, iii.काष्ठगत: ,iv. ित्रःु

श्लोक:(6.)
अ.एकपदे न उत्तरत।
i.मग
ृ :ै ,ii.गाि:,iii.तरु गा:,iv.मग
ृ ा:,v.अनव्र
ु जस्न्द्त
आ.पण
ू ि
ग ाक्येन उत्तरत।
i.समानिीलव्यसनेषु सख्यां केषु भियत।
ii.सुधीशभ: साकां सुचधय: अनुव्रजस्न्द्त।
iii.समान-िील-व्यसनेषु सख्यां भियत।
iv.तुरगा: तरु ङ्गै: सङ्गम ् अनुव्रजस्न्द्त।
v.समानेषु िीलव्यसनेषु सख्यां भियत।
इ.यनदे िानुसारम ् उत्तरत।
i.अनुव्रजस्न्द्त,ii.गोशभ:,iii.सुचधय:,iv.मग
ृ ा:,गाि:,तुरगा:,मूखाग:,सुचधशभ
श्लोक:(7.)
अ.एकपदे न उत्तरत।
i.िक्ष
ृ : ,ii.महान ्,iii.महान ् िक्ष
ृ :,iv.छाय,v.फलम ्
आ.पण
ू ि
ग ाक्येन उत्तरत।
i.महािक्ष
ृ स्य छाया केनावप न यनिायगते।
ii.दै िात ् फलां न भियत।
iii.महािक्ष
ृ : फलच्छायाभ्याां समस्न्द्ित: भिेत।

145
इ.यनदे िानुसारम ् उत्तरत।
i.फलच्छायासमस्न्द्ित:,ii.छाया,iii.छाया,iv.अस्स्त

श्लोक:(8.)
अ.एकपदे न उत्तरत।
i.अमन्द्त्रम ्,ii.अनौषधम ्,iii.अयोग्य: ,iv.पुरुष:,v.अक्षरम ्,vi.मूलम ्
आ.पूणि
ग ाक्येन उत्तरत।
i.अक्षरै : मन्द्त्रानाां यनमागणां भियत:।
ii.योजक: दल
ु भ
ग : अस्स्त।
iii.आम ् , लोके अयोग्य: परु
ु ष: अस्स्त।
iv.तत्र(मन्द्त्र-योजनायाां , औषध-योजनायाां , योग्यता-योजनायाां) योजक: दल
ु भ
ग : अस्स्त।
इ.यनदे िानस
ु ारम ् उत्तरत।
i.अस्स्त,ii.दल
ु भ
ग :,iii.अयोग्यः
श्लोक:(9.)
अ.एकपदे न उत्तरत।
i.महताम ्,ii.सविता,iii.रक्त:,iv.रक्त:,v.सविता
आ.पूणि
ग ाक्येन उत्तरत।
i.महन्द्त: सम्पतौ विपत्तौ च समानव्यिहारयक्
ु ता: भिस्न्द्त।
ii.महताां कृते अत्र सवितु:/सूयस्
ग य उदाहरणां दत्तम ्।
iii.सविता रक्तिणग: उदये अस्तसमये च भियत।
iv.महताम ् एकरूपता सम्पत्तौ विपत्तौ च भियत।
v.महन्द्त: सम्पत्तौ विपत्तौ च समानव्यिहारयक्
ु त: भिन्द्त।
इ.यनदे िानस
ु ारम ् उत्तरत।
i.उदये,ii.विपत्तौ,iii.सविता

146
श्लोक:(10.)
अ.एकपदे न उत्तरत।
i.विचचत्र:,ii.न ककस्चचत ्,iii.अश्ि:,iv.सांसार:,v.भारस्य
आ.पूणि
ग ाक्येन उत्तरत।
i.खर: भारस्य िहने िीर: अस्स्त।
ii.सांसार: विचचत्र: कचर्त: यत: हह अत्र ककस्चचदवप यनरर्गकां न अस्स्त।
iii.अश्ि: धािने , खर: भारस्यिहने च िीरौ स्त:।
इ.यनदे िानस
ु ारम ् उत्तरत।
i.ककस्चचत ्,ii.खर:,iii.यनरर्गकम ् ,iv.अस्स्त।

Q.No.15)रे खाांककतपदायन आधत्ृ य प्रश्नयनमागणां कुरुत।


1.मनष्ु याणाम ् िरीरस्र्ः महान ् ित्रःु आलस्यम ् अस्स्त।
2.उद्यमेन समः बन्द्धुः न अस्स्त।
3. गुणी गुणां िेवत्त|,
4.बली बलां िेवत्त|
5.िसन्द्तस्य गुणां वपकः िेवत्त।
6.शसांहस्य बलां करी िेवत्त|
7.नर: यनशमत्तम ् उद्हदश्य प्रकुप्ययत |
8. पिुना अवप उदीररतः अर्गः गह्
ृ यते|
9. हया: नागाः च बोचधताः (भारम ्) िहस्न्द्त।
10.पस्ण्डतः जनः अनुक्तम ् अवप ऊहयत।
11.बद्
ु धयः हह परे ङ्चगतज्ानफलाः भिस्न्द्त ।
12. नराणाां दे हविनािाय प्रर्मः ित्रःु दे हस्स्र्तः क्रोधः हह । ।
13.मग
ृ ाः मग
ृ ैः सङ्गम ् अनव्र
ु जस्न्द्त |
14.गािः च गोशभः सङ्गम ् अनव्र
ु जस्न्द्त|
15.सुचधयः सुचधशभः सङ्गम ् अनुव्रजस्न्द्त ।

147
16.सख्यम ् समान- िील- व्यसनेषु (भियत) ।
17. फलच्छायासमस्न्द्ितः महािक्ष
ृ ः सेवितव्यः ।
18. अयोग्यः पुरुषः न अस्स्त|
19. महताम ् सांपत्तौ च विपत्तौ च एकरूपता भियत ।
20. सविता उदये रक्तः भियत ।
21.विचचत्रे सांसारे खलु ककस्चचत ् यनरर्गकम ् न अस्स्त।
22.अश्िः धािने िीरः अस्स्त।
23.भारस्य िहने खरः िीर: अस्स्त।

उत्तराणण – 1.केषाम ् 2.केन 3.क: 4.कम ् 5.कस्य 6.क: 7.ककम ् 8.केन 9.के 10.कीदृि:
11.कीदृश्य: 12.क: 13.कै: 14.काशभ: 15.कै: 16.केषु 17.क: 18.कीदृि: 19.केषाम ् 20.क:
21.कुत्र 22.कस्स्मन ् 23. कस्य

Q.NO. 16) मचजष


ू ात: समचु चतपदायन चचत्िा अधोशलणखत-श्लोकस्य अन्द्ियां परू ययत्िा
पन
ु : शलखत-
आलस्यां हह मनुष्याणाां िरीरस्र्ो महान ् ररपःु ।
नास्त्यद्
ु यमसमो बन्द्धःु कृत्िा यां नािसीदयत ॥ 1 ॥
अन्द्ियः - मनुष्याणाम ् (i)..............महान ् ित्रुः आलस्यम ् (अस्स्त)। (ii)................बन्द्धुः न
अस्स्त यां (iii).....................(मानिः) न (iv)......................।।
मचजूषा -
िरीरस्र्ः, अिसीदयत, उद्यमसमः, कृत्िा

गुणी गण
ु ां िेवत्त न िेवत्त यनगण
ुग ो,बली बलां िेवत्त न िेवत्त यनबगलः ।
वपको िसन्द्तस्य गण
ु ां न िायसः,करी च शसांहस्य बलां न मूषकः ॥ 2 ॥
अन्द्ियः –(i)………… गुणां िेवत्त, यनगण
ुग ः (गण
ु म ्) न(ii)…………., बली बलां िेवत्त,
यनबगलः(बलम ्) न िेवत्त । िसन्द्तस्य गुणां (iii)……………(िेवत्त) िायसः न (िेवत्त) ।
(iv)………….बलां करी (िेवत्त) मूषकः न (िेवत्त) ।

148
मचजूषा -
िेवत्त ,गुणी , शसांहस्य, वपकः

यनशमत्तमुद्हदश्य हह यः प्रकुप्ययत,
ध्रुिां स तस्यापगमे प्रसीदयत ।
अकारणद्िेवष मनस्तु यस्य िै,
कर्ां जनस्तां पररतोषययष्ययत ॥ 3॥

अन्द्ियः–यः(i) ………….उद्हदश्य प्रकुप्ययत सः तस्य (यनशमत्तस्य) (ii)……….ध्रुिां


(iii)…………। यस्य मनः (iv)……………..(अस्स्त) , तां जन कर्ां पररतोषययष्ययत।
मचजूषा -
अपगमे , अकारणद्िेवष, यनशमत्तम ् ,
प्रसीदयत

उदीररतोऽर्गः पिुनावप गह्


ृ यते,
हयाश्च नागाश्च िहस्न्द्त बोचधताः ।
अनुक्तमप्यूहयत पस्ण्डतो जनः,
परे ङ्चगतज्ानफला हह बुद्धयः ।॥ 4 ॥

अन्द्ियः - पिुना अवप (i)………….अर्गः गह्


ृ यते, हया: (ii)………..च बोचधताः (भारम ्)
िहस्न्द्त। पस्ण्डतः जनः (iii)………….अवप ऊहयत। (iv)………..हह परे ङ्चगतज्ानफलाः
(भिस्न्द्त)।
मचजूषा -
नागाः , उदीररतः, बद्
ु धयः, अनक्
ु तम ्

149
क्रोधो हह ित्रुः प्रर्मो नराणाां,
दे हस्स्र्तो दे हविनािनाय ।
यर्ास्स्र्तः काष्ठगतो हह िस्ह्नः,
स एि िस्ह्नदग हते िरीरम ् ॥5॥

अन्द्ियः - नराणाां (i)…………प्रर्मः ित्रुः दे हस्स्र्तः(ii)…………. हह । यर्ा


(iii)……….. स्स्र्तः िस्ह्न: हह काष्ठम ् एि दहते सः एि (िरीरस्र्: क्रोध:
एि)(iv)………. (दहते ) ।

मचजूषा -
क्रोधः, काष्ठगतः, िरीरम ्, दे हविनािाय

मग
ृ ा मग
ृ ःै सङ्गमनुव्रजस्न्द्त,
गािश्च गोशभः तरु गास्तुरङ्गैः ।
मूखागश्च मूखव: सुचधयः सुधीशभः,
समान- िील-व्यसनेषु सख्यम ् ॥6 ॥

अन्द्ियः – मग
ृ ाः(i)……….. सङ्गम ् गािः च गोशभः (सह) (ii)…………तुरङ्गैः (सह)
मूखाग : मूखव: (सह) सुचधयः सुचधशभः (iii)………..अनुव्रजस्न्द्त । (iv)………..समान-
िील- व्यसनेषु (भियत) ।

मचजूषा -
सख्यम ् , मग
ृ ैः , सङ्गम ् , तुरगाः

सेवितव्यो महािक्ष
ृ ः फलच्छायासमस्न्द्ितः ।
यहद दै िात ् फलां नास्स्त छाया केन यनिायगते ॥ 7 ॥

150
अन्द्ियः – फलच्छाया (i)……….. महािक्ष
ृ ः (ii)………….। दै िात ् यहद (iii)……….न
अस्स्त, (िक्ष
ृ स्य ) छाया केन(iv) ………..।
मचजूषा -
फलम ् , समस्न्द्ितः, सेवितव्यः,
यनिायगते

अमन्द्त्रमक्षरां नास्स्त, नास्स्त मूलमनौषधम ् ।


अयोग्यः पुरुषः नास्स्त योजकस्तत्र दल
ु भ
ग ः॥8॥

अन्द्ियः – अमन्द्त्रम ्(i) ……….न अस्स्त, अनौषधम ् (ii)………..न अस्स्त।


(iii)……….पुरुषः न अस्स्त, तत्र योजकः (iv)…………(अस्स्त) ।
मचजूषा -
मल
ू ां , अक्षरां , अयोग्यः , दल
ु भ
ग ः

सांपत्तौ च विपत्तौ च महतामेकरूपता ।


उदये सविता रक्तो रक्तश्चास्तमये तर्ा ॥ 9 ॥
अन्द्ियः - महताम ् (i)…………च विपत्तौ च(ii) ……………(भियत) । (यर्ा)
(iii)……उदये रक्तः (भियत) तर्ा (iv)………….च रक्तः (भियत) ।

मचजूषा -
अस्तमये , सविता ,एकरूपता , सांपत्तौ

विचचत्रे खलु सांसारे नास्स्त ककस्चचस्न्द्नरर्गकम ् ।


अश्िश्चेद् धािने िीरः भारस्य िहने खरः ॥ 10 ॥

151
अन्द्ियः–विचचत्रे (i)…………खलु ककस्चचत ् (ii)…………..न अस्स्त। अश्िः चेत ्
(iii)……िीरः (तहहग) भारस्य िहने(iv)………… (िीर: अस्स्त)।

मचजूषा -
सांसारे , धािने , यनरर्गकम ् , खरः

उत्तराणण-
1. िरीरस्र्ः, उद्यमसमः, कृत्िा, अिसीदयत
2. गण
ु ी, िेवत्त , वपक: , शसांहस्य
3. यनशमत्तम ् , अपगमे , प्रसीदयत , अकारणद्िेवष
4. उदीररतः, नागाः , अनुक्तम ् , बुद्धयः
5. दे हविनािाय , क्रोधः, काष्ठगतः, िरीरम ्
6. मग
ृ ैः , तुरगाः , सङ्गम ् , सख्यम ्
7. समस्न्द्ितः, सेवितव्यः, फलम ् , यनिायगते
8. अक्षरां , मूलां , अयोग्यः , दल
ु भ
ग ः
9. सांपत्तौ , एकरूपता , सविता , अस्तमये ,
10. सांसारे , यनरर्गकम ् , धािने , खरः

भिार्ग:
आलस्यां हह मनुष्याणाां िरीरस्र्ो महान ् ररपःु ।
नास्त्युद्यमसमो बन्द्धुः कृत्िा यां नािसीदयत ॥ 1 ॥
भािार्ग: - अस्य भाि: अस्स्त यत ् (i).............एि मानिानाां िरीरे स्स्र्त: (ii)............ररपु:
अस्स्त। एिां मानिानाां कृते (iii)..........सम: कोऽवप अन्द्य: बन्द्ध:ु अवप न अस्स्त। (iv).......
पररश्रमेण सह बन्द्धुताां कृत्िा द:ु खी न भियत।
मचजष
ू ा-

152
महान ् , मानि:, पररश्रमेण , आलस्यम ्

गण
ु ी गण
ु ां िेवत्त न िेवत्त यनगण
ुग ो,बली बलां िेवत्त न िेवत्त यनबगलः ।
वपको िसन्द्तस्य गण
ु ां न िायसः,करी च शसांहस्य बलां न मूषकः ॥ 2 ॥
भािार्ग:- अस्य भाि: अस्स्त यत ् (i)………..जन: एि गुणस्य महत्िाहद विषये जानायत ,
गुणविहीन: जन: गुणस्य विषये न जानायत। यर्ा , कोककल: एि(ii) ………..महत्िाहद
विषये जानायत, तत ् विशिष्ट-गुणहीन: (iii) ………िसन्द्तस्य विषये न जानायत। एिमेि
बलस्य विषये बलिान ् एि जानायत , बलहीन: प्राणी न जानायत। यर्ा गज: शसांहस्य
बलस्य विषये(iv)……, मूषक: कदावप न जानायत।

मचजूषा -
काक: , गण
ु िान ् , जानायत,
िसन्द्तस्य

यनशमत्तमुद्हदश्य हह यः प्रकुप्ययत,
ध्रि
ु ां स तस्यापगमे प्रसीदयत ।
अकारणद्िेवष मनस्तु यस्य िै,
कर्ां जनस्तां पररतोषययष्ययत ॥ 3॥
भािार्ग: - अस्य भाि: अस्स्त यत ् य: कोऽवप जन: ककमवप (i)………..अचधकृत्य कोपां
करोयत , स: एि जन: तस्य कारणस्य नष्टे सयत कोपां त्यक्त्िा (ii)………अनभ
ु ियत।
परन्द्तु अन्द्योऽवप जन: भियत य: (iii)………एि कोपां करोयत , तान ् जनान ् पररतोषययतांु
कर्ां (iv)……..भविष्यस्न्द्त जना:।

मचजष
ू ा-
अकारणम ् , कारणम ् , समर्ाग: ,
सांतोषम ्

153
उदीररतोऽर्गः पिुनावप गह्
ृ यते,
हयाश्च नागाश्च िहस्न्द्त बोचधताः ।
अनुक्तमप्यूहयत पस्ण्डतो जनः,
परे ङ्चगतज्ानफला हह बुद्धयः ।॥ 4 ॥
भािार्ग: - अस्य भाि: अस्स्त यत ् (i)………अन्द्येन जनेन कचर्तम ् अर्गम ् अिगच्छयत,
यर्ा, यदा अश्िा:(ii) ………च स्ि-स्िाशमना बोचधता: भिस्न्द्त ,तदा भारस्य(iii)
………कुिगस्न्द्त। विद्िान ् जन: न उक्तम ् अवप िचनां स्िबुद्ध्या जानायत ,यत: बुद्धय:
परै : सांकेतात ् उत्पन्द्ना: (iv)……..भिस्न्द्त।
मचजूषा -
गजा: , पि:ु , फलदाययका:, िहनां

क्रोधो हह ित्रुः प्रर्मो नराणाां,


दे हस्स्र्तो दे हविनािनाय ।
यर्ास्स्र्तः काष्ठगतो हह िस्ह्नः,
स एि िस्ह्नदग हते िरीरम ् ॥5॥
भािर्ग: - अस्य भाि: अस्स्त यत ् मानिानाां(i) …………. स्स्र्त: कोप: एि तेषाां दे हानाां
(ii)………..प्रर्म: ित्र:ु अस्स्त। यर्ा काष्ठे षु स्स्र्त: (iii) …………तमेि दहयत तर्ा
एि कोपरूप-अस्ग्न: अवप जनानाम ् (iv)…………दहयत।
मचजूषा -
िरीराणण ,िरीरे षु , विनािस्य , अस्ग्न:
,

मग
ृ ा मग
ृ ःै सङ्गमनव्र
ु जस्न्द्त,गािश्च गोशभः तरु गास्तरु ङ्गैः ।
मख
ू ागश्च मूखव: सचु धयः सध
ु ीशभः,समान- िील-व्यसनेषु सख्यम ् ॥6 ॥

154
भािार्ग: - अस्य भाि: अस्स्त यत ् सांसारे सिे (i)……….समान-व्यिहारयुक्तै: समान-
स्िभाियुक्तै: च जनै: सह (ii)……….कुिगस्न्द्त। यर्ा हहरणा: (iii) ………..सह , धेनि:
धेनुशभ: समम ्, अश्िा: अश्िै: साकम ् , बुद्चधहीना: बुद्चधहीनै: साधगम ् ,
(iv)……….विद्िद्शभ: सह एि अनुगच्छस्न्द्त।
मचजूषा -
हहरणै: , शमत्रताां , विद्िाांस: ,प्राणणन: ,

सेवितव्यो महािक्ष
ृ ः फलच्छायासमस्न्द्ितः ।
यहद दै िात ् फलां नास्स्त छाया केन यनिायगते ॥ 7 ॥
भािार्ग: - अस्य भाि: अस्स्त यत ् सांसारे (i)…………सदा फलै: छायया च युक्त:
(ii)……… एि आश्रययतव्य: । यतोहह अस्माकां (iii)…………फलां न शमलयत चेत ् अवप ,
छाया अिश्यमेि शमलयत। न कोऽवप(iv)………. रोद्धुां न िक्नोयत।
मचजूषा -
दभ
ु ागग्यििात ् ,मनुष्यै: , छायाां , महािक्ष
ृ :

अमन्द्त्रमक्षरां नास्स्त, नास्स्त मूलमनौषधम ् ।


अयोग्यः पुरुषः नास्स्त योजकस्तत्र दल
ु भ
ग ः॥8॥

भािार्ग: - अस्य भाि: अस्स्त यत ् अत्र एिम ् अक्षरम ् न अस्स्त, येन (i)…………न
िक्यते , एिां (ii)……….न अस्स्त ,येन औषधयनमागणां न िक्यते , एिां(iii)……….. न
अस्स्त , य: योग्य: न अस्स्त। सिेषु विषयेषु केिलां योजक: (iv) …….भियत।
मचजूषा -
मूलां , दल
ु भ
ग : , पुरुष: , मन्द्त्रयनमागणां

155
सांपत्तौ च विपत्तौ च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चास्तमये तर्ा ॥ 9 ॥

भािार्ग:- अस्य भाि: अस्स्त यत ् यर्ा (i)……….उदयसमये अस्तसमये च


(ii)………भियत। अर्ागत ् समान: एि भियत। तर्ा एि(iii) …………सम्पवत्तयक्
ु त-
समये एिां सम्पवत्तहीनसमये अवप (iv)………एि यतष्ठस्न्द्त। ते विपवत्तषु अवप स्िगण
ु ान ्
न त्यजस्न्द्त इयत।
मचजष
ू ा-
समाना: , सूय:ग , रक्तिणग: , महापुरुषा:

विचचत्रे खलु सांसारे नास्स्त ककस्चचस्न्द्नरर्गकम ् ।


अश्िश्चेद् धािने िीरः भारस्य िहने खरः ॥ 10 ॥

भािार्ग: - अस्य भाि: अस्स्त यत ् अयां (i)………..विचचत्र: अस्स्त। यत: हह अस्स्मन ्


ककस्चचत ् अवप िस्तु यनरर्गकम ् न अस्स्त। सिेषाां िस्तूनाां (ii)………..अत्र दृश्यते। यर्ा
अश्ि: (iii)……धावितुां समर्ग: अस्स्त, गधगभ: अयतभारमवप िोढुां (iv)……….अस्स्त।
अत: सिेषाां महत्त्िां विद्यते अत्र।
मचजूषा -
समर्ग: , सार्गकता , तीव्रगत्या , सांसार:

उत्तराणण –

1. आलस्यम ् :मानि , पररश्रमेण , महान ् ,


2. गण
ु िान ् , िसन्द्तस्य , काक: , जानायत
3. कारणम ् , सांतोषम ् , अकारणम ् , समर्ाग:
4. पि:ु , गजा: , िहनां , फलदाययका:

156
5. िरीरे षु , विनािस्य , अस्ग्न: , िरीराणण
6. प्राणणन: , शमत्रताां , हहरणै: , विद्िाांस:
7. मनुष्यै: , महािक्ष
ृ : , दभ
ु ागग्यििात ् , छायाां
8. मन्द्त्रयनमागणां , मूलां , पुरुष: , दल
ु गभ:
9. सूय:ग , रक्तिणग: , महापुरुषा : , समाना:
10.सांसार: , सार्गकता , तीव्रगत्या , समर्ग:

Q.NO.18) प्रसङ्गानस
ु ारां समचु चतपदायन चचत्िा शलखत ।
1.मनष्ु याणाम ् िरीरस्र्ः महान ् ित्रःु आलस्यम ् अस्स्त।
क) शमत्रम ् ख) ररपु: ग)द:ु खम ् घ)कल्याणम ्
2.बली बलां िेवत्त ।
क)बलिान ् ख) बाहुबली ग)बलम ् घ)बलहीन:
3.िसन्द्तस्य गुणां वपकः िेवत्त|
क)ऋतो: ख) ऋतरु ाजस्य ग)िरद: घ)ग्रीष्मस्य
4.शसांहस्य बलां करी िेवत्त ।
क)शसांह: ख) गज: ग)िानर: घ)अश्ि:
5.यः यनशमत्तम ् उद्हदश्य प्रकुप्ययत |
क)कायगम ् ख) कणगम ् ग)करणम ् घ)कारणम ्
6.पस्ण्डतः जनः अनक्
ु तम ् अवप ऊहयत।
क)दज
ु न
ग : ख) यनजगनम ् ग)विद्िान ् घ)खस्ण्डत:
7.नराणाां प्रर्मः ित्रःु दे हस्स्र्तः क्रोधः हह ।
क)मान: ख)माया ग)लोभ: घ)कोप:
8.यर्ा काष्ठगतः स्स्र्तः िस्ह्न: ।
क)अस्ग्न: ख) जलम ् ग)िाणी घ)िनम ्
9.तुरगाः तुरङ्गैः सङ्गम ् अनुव्रजस्न्द्त ।

157
क)गजा: ख) बका: ग)घोटका: घ)काका:
10.सुचधयः सुचधशभः सङ्गम ् अनुव्रजस्न्द्त ।
क)दज
ु न
ग : ख) यनजगनम ् ग)विद्िाांस: घ)खस्ण्डत:
11.सख्यम ् समान- िील- व्यसनेषु (भियत) ।
क)ित्रुता ख) शमत्रता ग)सहोदर: घ)सह
12.महताम ् सांपत्तौ च विपत्तौ च एकरूपता भियत|
क)सज्जनानाम ् ख) यनजगनानाम ् ग)दज
ु न
ग ानाम घ)जनानाम
् ्
13.सविता उदये रक्तः भियत|
क) प्रकाि: ख) चन्द्र: ग)यनिाकर: घ) सय
ू :ग
14.विचचत्रे सांसारे खलु ककस्चचत ् यनरर्गकम ् न अस्स्त।
क)विश्िे ख) रात्त्रौ ग)हदने घ)व्योमे

उत्तराणण

1.ररपु: 2.बलिान ् 3. ऋतुराजस्य 4.गज: 5.कारणम ् 6.विद्िान ् 7.कोप: 8.अस्ग्न:


9.घोटका: 10.विद्िाांस: 11.शमत्रता 12.सज्जनानाम ् 13.सूय:ग 14.विश्िे

------------------------------------------

158
सप्तम: पाठ: - सौहादं प्रकृते: ि भा

पाठस्य सार:

अयां पाठ: परस्परां स्नेह सौहादग पण


ू :ग भिेत ् इयत सांबोधययत।
अधन
ु ा सिे जना: आत्माशभमायनन: भिस्न्द्त। सिे परस्परां यतरस्कुिगस्न्द्त।
सिे स्िार्गपूरणे सांलग्ना: परे षाां कल्याणविषये नैि चचन्द्तयस्न्द्त।

अधोदत्त अनच्
ु छे दां पहठत्िा प्रश्नान ् उत्तरत-
1 प्रर्म: ना्याांि:

( िनस्य दृश्यां समीपे एिैका नदी िहयत।एक; ------------------------- दरु िस्र्या श्रान्द्त:
सिगजतन
ू ् दृष््िा पच्
ृ छयत।)

(अ) एकपदे न उत्तरत-


(क) का िहयत?
(ख) कां धुनोयत ?
(ग) कां आरूढ:?
(आ) पूणि
ग ाक्येन उत्तरत-

(क) क: पुन: िक्ष


ृ ोपरर आरोहयत?
(ख) क: इतस्तत: धाियत?
(ग) के कलरिां कुिगस्न्द्त?
(इ) यनदे िानस
ु ारम ् उत्तरत-

(क) “शसांह: इतस्तत: धाियत ” अस्स्मन ् िाक्ये कतप


ग ृ दां ककम ्?
(ख) “पक्षक्षण: ” इत्यस्य वििेषणपदां ककम ्?
(ग) “कवप:” अस्य पयागय पदां ककम ्?

159
2.द्वितीय: ना्याांि:

II. शसांह:- (क्रोधेन गजगन ्) भो:! अहां िनराज: .............मामेिां तुदस्न्द्त सिे शमशलत्िा?

काक:- अवप च काकचेष्ट: विद्यार्ी अि आदिगच्छात्र: मन्द्यते।

(अ) एकपदे न उत्तरत-


(क) ककां न जायते ?
(ख) क: रक्षक:?
(ग) ककां कचर्तम ्?

(आ) पूणि
ग ाक्येन उत्तरत-
(क) क: िस्तुत: िनराज:?
(ख) कां सिे तुदस्न्द्त?
(ग) काक: कदा दिेत ्?

(इ) यनदे िानुसारम ् उत्तरत-


(क) “कृष्णिणग:” अस्य विलोमपदां ककम ्?
(ख) “अनत
ृ ां िदशस ” इत्यत्र कतप
ग ृ दां ककम ्?
(ग) “अिसादयस्न्द्त ”अस्य पदस्य पयागय पदम ् ककम ्?

3.तत
ृ ीय:ना्याांि:

वपक: अलम ् अलम ् —-------------------------------

काक: —----------------------

गज: समीपत: एिागच्छन ्—---------------------------- योग्य: िनराजपदाय।

(अ) एकपदे न उत्तरत-

(क) पक्षक्षसम्रा् क:?


(ख) केन पोर्ययत्िा मारययष्ययत?

160
(ग) कान ् तुदन्द्तां मरययष्ययत?

(आ) पूणि
ग ाक्येन उत्तरत-
(क) क: करुणापर: ?
(ख) क: वििालकाय:?
(ग) क: िनराजपदाय योग्य:?

(इ) यनदे िानुसारम ् उत्तरत-


(क) ’ पालयाशम ’ इयत कक्रया पदस्य कतप
ग ृ दां ककम ्?
(ख) कोककल: अस्य पयागय पदां ककम ्?
(ग) बलिाली अस्य वििेष्य पदां ककम ्?

4. चतुर्:ग ना्याांि:

शसांह: - भो: गज! —------- एते िानरा:।

िानर: - —---------------------

बक: - अरे ! अरे ! माां —---------------- िनराजपदप्राप्तये योग्य:।

(अ) एकपदे न उत्तरत-


(क) कान ् चचन्द्तययत
(ख) काक: कस्स्मन ् बहुकालपयगन्द्तां यतष्ठयत?
(ग) क: ध्यानमग्न:

(आ) पूणि
ग ाक्येन उत्तरत-
(क) सिे केषाां रक्षायै क्षमा:?
(ख) अन्द्य: क: भवितुमहगयत?
(इ) यनदे िानुसारम ् उत्तरत-

161
(क) “ राजा भवितम
ु हगयत अत्र कतप
ग ृ दां ककम ्?
(ख) काननां अस्य पयागय पदां ककम ्?
(ग) ’रक्षोपयान ् कक्रयास्न्द्ितान ्” अत्र वििेषणपदां ककम ्?

5.पांचम: ना्याांि:

मयूर:-(िक्ष
ृ ोपररत:-सा्टहासपूिक
ग म ्) विरम विरम आत्म……………

तु सिं पक्षक्षकुलमेिािमायनतां जातम ्।

िानर:- (सगिगम ्) अत एि ……………… िन्द्यजीिा:।

मयूर:- मयूर:- अरे िानर ! ………. अन्द्यर्ाकतुं क्षम:।

काक:- (स व्यङ्ग्यम ्) अरे ………………. ियम ्।

मयूर:- यत: मम………………. अत: अहमेि योग्य:िनराजपदाय।

(अ) एकपदे न उत्तरत-

(क केन िराकान ् मीनान ् भक्षययत?


(ख) केषाां कुलां अिमायनतां जातम ्?
(ग) नत्ृ यां कस्या: आराधना ?
(आ) पण
ू ि
ग ाक्येन उत्तरत-
(क) कस्य कारणात ् सिं पक्षक्षकुलमेिािमायनतां जातम ्?
(ख) केन पक्षक्षराज: कृत:?

( इ) यनदे िानस
ु ारम ् उत्तरत-

(क) अहहभुक् अस्य पयागयपदां ककम ् ?


(ख) िराकान ् मीनान ् अत्र वििेषण पदां चचत्िा शलख?
(ग) सन्द्
ु दर: अस्य विलोमपदां ककम ् ?

162
6.षष्ठाः ना्याांि:

व्याघ्रचचत्रकौ- अरे ककां…………………………..चीयते।

शसांहा:- तूस्ष्णां भि ……………………..प्रचलयत।

बक:- सिगर्ा ……………………….. एि नास्स्त।

सिे पक्षक्षण:- ( उच्चै:) - आम ् आम ् …………… इयत ।

(अ) एकपदे न उत्तरत-

(क) कस्मै सुपात्रां चीयते?


(ख) के भक्षकां रक्षकपदयोग्यां न मन्द्यन्द्ते?
(ग) कान ् एष: रक्षक्षष्ययत?

(आ) पूणि
ग ाक्येन उत्तरत-

(क) के न मन्द्यन्द्ते?
(ख) केन बहुकालपयगन्द्तां िासनां कृतम ्?

(इ ) यनदे िानुसारम ् उत्तरत-

(क) भविष्ययत इयत पदस्य कताग क:?


(ख) एते िन्द्यजीिा: अत्र वििेष्यपदां ककम ्?
(ग) अयुक्तां पदम ् अस्य विलोम पदम ् ककम ्?

163
7.सप्तम;ना्याांि:

प्रकृयतमाता- (सस्नेहम ्) भो: भो: ………….. िनरक्षायै च प्रयतन्द्ताम ्।

(अ) एकपदे न उत्तरत-


(क) के के सन्द्तयत:?
(ख) के अन्द्योन्द्याचश्रता;?
(ग) केषाां जननी?

( आ ) पूणि
ग ाक्येन उत्तरत-
(क) सिे शमशलत्िा ककां कुरूध्िम ्?
(ख) सिे कस्यै प्रयतन्द्ताम ्?
(ग) सिे शमशलत्िा ककां कुिगस्न्द्त?

(इ ) यनदे िानस
ु ारम ् उत्तरत-
(क) जननी अस्य विलोम पदां ककम ्?
(ख) सिे प्रयतन्द्ताम ् अस्य कतप
ग ृ दां ककम ् ?
(ग) सिे प्र्क्क्रूयत मातरम ् प्रणमस्न्द्त अत्र कक्रयापदां ककम ् ?
****************************************

उत्तराणण
1. प्रर्मःना्याांि:

(अ) एकपदे न उत्तरत-


(क) नदी (ख) पुच्छम ् (ग)िक्ष
ृ म्

(आ) पूणि
ग ाक्येन उत्तरत-
(क) िनर: िक्ष
ृ ोपरर आरोहयत
(ख) शसांह: इतस्तत: धाियत?
(ग) पक्षक्षण: कलरिां कुिगस्न्द्त?

164
(इ) यनदे िानुसारम ् उत्तरत-
(क) शसांह: (ख) विविधा: (ग) िानर:

2.द्वितीय: ना्याांि:

(अ) एकपदे न उत्तरत-


अ) क) भयम ् ख) राजा ग) सत्यम ्

(आ) पूणि
ग ाक्येन उत्तरत-
आ) क) काक: िस्तुत: िनराज:। ख) माम ्/ शसांहां सिे तुदस्न्द्त

(इ) यनदे िानुसारम ् उत्तरत-


इ) क) गौराङ्ग: ख) अनत
ृ म् ग) तद
ु स्न्द्त

3.तत
ृ ीय:ना्याांि:

(अ) एकपदे न उत्तरत-

अ) (क) काक: (ख) स्ि िुण्डेन (ग) िन्द्यपिून ्

(आ) पूणि
ग ाक्येन उत्तरत-

आ) क) काक: करूणापर: अस्स्त। (ख ्) गज: वििालकाय: अस्स्त।

(ग) गज: िनराजपदाययोग्य: अस्स्त ।


(इ) यनदे िानुसारम ् उत्तरत-

इ) क) अहम ् (ख) वपक: (ग) अहम ्

165
4. चतुर्:ग ना्याांि:

अ) एकपदे न उत्तरत-
(क) उपायान ् (ख) शितले जले (ग) बक: ( अहम ्)
आ) पण
ू ि
ग ाक्येन उत्तरत-
(क) सिे िन्द्यजन्द्तूनाां रक्षायै क्षमा: (ख) अन्द्य: राजा भवितुमहगयत
(इ) यनदे िानुसारम ् उत्तरत-
(क) राजा (ख) िनम ् (ग) रक्षोपयान ्

5.पांचम: ना्याांि:

(अ) एकपदे न उत्तरत-


(क) व्याजेन (ख) पक्षक्षणाां (ग) प्रकृते:
(आ) पण
ू ि
ग ाक्येन उत्तरत-
(क) बकस्य कारणात ् सिं पक्षक्षकुलमेिािमायनतां जातम ्
(ख) विधात्रा पक्षक्षराज: कृत:
( इ) यनदे िानुसारम ् उत्तरत-

(क) सपग: (ख) िराकान ् (ग) असुन्द्दर:

6.षष्ठाः ना्याांि:

(अ) एकपदे न उत्तरत-


(क) िनराजपदाय (ख) िन्द्यजीिा: (ग) अस्मान ्
(आ) पूणि
ग ाक्येन उत्तरत-
(क) िन्द्यजीिा: न मन्द्यन्द्ते (ख) शसांहेन बहुकालपयगन्द्तां िासनां कृतम ्
इ) यनदे िानस
ु ारम ् उत्तरत-
(क) खग: (ख) एते (ग) युक्तम ्

166
7.सप्तम: ना्याांि

(अ) एकपदे न उत्तरत-

(क) सिे (ख) िन्द्यजीविन: (ग) सिेषाां

( आ ) पूणि
ग ाक्येन उत्तरत-
(क) सिे शमशलत्िा जीिनां रसमयां कुरूध्िम ्
(ख) सिे रक्षाययै प्रयतन्द्ताम ्
(ग)सिे शमशलत्िा गायस्न्द्त?

(इ ) यनदे िानस
ु ारम ् उत्तरत-

(क) वपता (ख) सिे (ग) प्रणमस्न्द्त

अष्टम:पाठ: - विचचत्रः साक्षी

(साराांिः)

कश्चन यनधगनः पररश्रमां कृत्िा धनम ् अजगययत।


सः तेन धनेन स्िपत्र
ु ां महाविद्यालये पहठतांु प्रेषययत।
सः पुत्रः छात्रािासे स्स्र्त्िा अध्ययनां करोयत।
एकदा सः रुग्णः भियत। वपता पुत्रस्य रुग्णताम ् आकण्यग तां रष्टुां गच्छयत।
सः धनाभािेन पादाभ्याां गच्छयत।
मागे एकस्य करुणापरस्य गह
ृ े रात्रौ यतष्ठयत।
सः तस्याां रात्रौ तस्स्मन ् गह
ृ े प्रविष्टां चौरां गह्
ृ णायत। परन्द्तु चौरः एि उच्चैः क्रोियत-
“चौरोऽयां चौरोऽयम ्” इयत।
प्रबद्
ु धः ग्रामिाशसनः तम ् अचर्यतां चौरां मत्िा भत्सगयस्न्द्त।

167
िस्तुतः ग्रामस्य आरक्षी एि चौरः अस्स्त।
रक्षापुरुषः तम ् अचर्यतां कारागह
ृ े स्र्ापययत। अन्द्यस्स्मन ् हदने सः आरक्षी तम ्
अचर्यतां न्द्यायालयां नययत।

न्द्यायाधीिःबांककमचन्द्रः उभयोः पक्षां िण


ृ ोयत।
सः न्द्यायाधीिः जानायत –“अयतचर्ः यनदोषी भियत” इयत, परन्द्तु प्रमाणाभािात ्
यनणगयां कतुं न िक्नोयत।
अचग्रमे हदने यदा उभािवप स्ि स्ि पक्षां स्र्ापयतः तदै ि तत्रत्यः एकः कमगचारी
न्द्यायाधीिां यनिेदययत-“राजमागगस्य समीपे केनावप हतस्य जनस्य मत
ृ िरीरम ् अस्स्त
इयत।

न्द्यायाधीिः आरक्षक्षणम ् अशभयक्


ु तम ्(अयतचर्म ्) च मत
ृ िरीरम ् आनेतम
ु ् आहदियत।
मागे आरक्षी अशभयुक्तां िदयत यत ् अस्स्मन ् चौयागशभयोगे त्िां िषगत्रयस्य कारादण्डां
लप्स्यते।
यदा अन्द्यस्स्मन ् हदने(अहयन) उभौ स्ि स्ि पक्षां न्द्यायाधीिस्य परु तः स्र्ापयतः तदा
ििः मागे आरक्षक्षणा यत ् उक्तां तस्य िणगनां करोयत (मत
ृ िरीरमेि साक्षी भियत)।
न्द्यायाधीिः आरक्षक्षणे कारादण्डां ददायत जनां च (अयतचर्म ्) ससम्मानां प्रेषययत॥

अभ्यासपत्रम ्- 1

कश्चन यनधगनो जनः भूरर पररश्रम्य ककस्चचद् वित्तमुपास्जगतिान ् । तेन वित्तेन स्िपुत्रम ्
एकस्स्मन ् महाविद्यालये प्रिेिम ् दापययतम
ु ् सफ़लो जातः । तत्तनयः तत्रैि छात्रिासे
यनिसन ् अध्ययने सम्लग्नः समभत
ू ्।
एकपदे न उत्तरत-

1. कः वित्तम ् अस्जगतिान ्? ---------------------------------------------------------


2. जनः कीदृिः अस्स्त? -----------------------------------------------------------
3. यनधगनः जनः कर्ां वित्तम ् अस्जगतिान ्?--------------------------------------------

168
4. सः ककयत ् वित्तम ् अस्जगतिान ्? --------------------------------------------------
5 कः स्िपुत्रां महाविद्यालये प्रिेिां दापययतुां सफलः जातः? ------------------------
6. यनधगनः जनः कां महाविद्यालये प्रिेिां दापययतुां सफलः जातः? -----------------
7. यनधगनः जनः स्िपत्र
ु ां कुत्र प्रिेिां दापययतुां सफलः जातः? ------------------------
8. कः छात्रािासे यनिसन ् अध्ययनां करोयत?------------------------------------------
9. तनयः कुत्र यनिसन ् अध्ययने सांलग्नः भियत?------------------------------------
10. कस्य तनयः छात्रािासे स्स्र्त्िा अध्ययने सांलग्नः भियत? --------------------

पूणि
ग ाक्येन उत्तरत-
1. यनधगनो जनः कर्ां वित्तमुपास्जगतिान ्? -----------------------------------------
--------------------------------------------------------------------------------------------

2. तेन वित्तेन स्िपत्र


ु म ् कुत्र प्रिेिम ् दापययतम
ु ् सफ़लो जातः?----------------------
-------------------------------------------------------------------------------------------

3. तत्तनयः कुत्र ् यनिसन ् अध्ययने सम्लग्नः समभत


ू ्? -----------------------------
---------------------------------------------------------------------------------------------
भावषकां कायगम ्

1. “कश्चन यनधगनो जनः ------------ वित्तमुपास्जगतिान ्” – अस्स्मन ् िाक्ये कक्रयापदां


ककमस्स्त? -------------------------------------------------------
2. “कश्चन यनधगनो जनः ---------------- वित्तमप
ु ास्जगतिान ्”- अस्स्मन ् िाक्ये कतप
ग ृ दां
ककमस्स्त? ---------------------------------------------------------
3. “यनज”- इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ------------------------------------
4. “अत्यचधकम ्” -इत्यर्े अत्र ककां पदां प्रयक्
ु तम ्? ----------------------------------
5. “धनेन” – इत्यर्े ककां पदां प्रयुक्तम ्? ---------------------------------------------
6. “धयनकः” -इत्यस्य कः विपयगयः अत्र प्रयुक्तः? ---------------------------------
7. “पुत्री” – इत्यस्य कः विपयगयः अत्र प्रयक्
ु तः? ----------------------------------

169
8. “जनः” -इत्यस्य की वििेषणपदमत्र प्रयुक्तम ्? ---------------------------------
9. “विफलः” इत्यस्य कः विपयगयः अत्र प्रयुक्तः? ---------------------------------

अभ्यासपत्रम ्- 2

एकदा स वपता तनज


ु स्य रुग्णतामाकण्यग व्याकुलो जातः पुत्रम ् रष्टुां च प्रस्स्र्तः ।
परमर्गकश्येन पीडडतः बसयानम ् विहाय पदायतरे ि प्राचलत ् । पदायतक्रमेण सांचलन ्
सायां समयः अवप असौ गन्द्तव्याद् दरू े आसीत ्। “यनिान्द्धकारे प्रसत
ृ े विजने प्रदे िे
पदयात्रा न िुभिाहा ”, एिां विचायग स पाश्िगस्स्र्ते ग्रामे रात्रत्रयनिासां कतुं ककस्चचद्
गह
ृ स्र्मुपागतः । करुणापरो गह
ृ ी तस्मै आश्रयां प्रायच्छत ्।

एकपदे न उत्तरत-

1. कस्य रुग्णताम ् आकण्यग वपता व्याकुलः जातः? ---------------------------------


2. वपता तनुजस्य काम ् आकण्यग व्याकुलः जातः? ---------------------------------
3. वपता कां रष्टुां प्रस्स्र्तः? --------------------------------------------------------
4. वपता केन पीडडतः अस्स्त? -----------------------------------------------------
5. वपता कस्मात ् दरू े अस्स्त? ------------------------------------------------------
6. कः प्रसत
ृ ः अस्स्त? ------------------------------------------------------------
7. का न िुभािहा? --------------------------------------------------------------
8. पदयात्रा कीदृिी न भियत? ----------------------------------------------------
9. पाश्िगस्स्र्तः कः अस्स्त? ---------------------------------------------------------
10. गह
ृ ी कीदृिः अस्स्त? ---------------------------------------------------------
11. कः तस्मै आश्रयां यच्छयत? -----------------------------------------------------
12. कः विजनः अस्स्त? -----------------------------------------------------------
पूणि
ग ाक्येन उत्तरत-
1. वपता ककम ् आकण्यग पुत्रां रष्टुां प्रस्स्र्तः? ----------------------------------------------
-----------------------------------------------------------------------------------------

170
2. वपता पुत्रां रष्टुां कर्ां प्राचलत ्? ------------------------------------------------------
3. वपता ककां विचाररतिान ्? ------------------------------------------------------------
ृ े विजने प्रदे िे पदयात्रा न िुभिाहा ”, इयत विचायग वपता ककां
4. “यनिान्द्धकारे प्रसत
कृतिान ्? ------------------------------------------------------------------------
भावषकां कायगम ्

1. “एकदा स वपता तनुजस्य --------------- जातः पुत्रम ् रष्टुां च प्रस्स्र्तः” -अत्र


“प्रस्स्र्तः” इत्यस्य कतप
ग ृ दां ककम ्? ---------------------------------
2. “पदायतक्रमेण --------- अवप असौ गन्द्तव्याद् दरू े आसीत ्”- अत्र “आसीत ्” इयत
कक्रयायाः कताग कः? -----------------------------------
3. “यनिान्द्धकारे प्रसत
ृ े विजने प्रदे िे पदयात्रा न िभ
ु िाहा” अत्र “िभ
ु ािहा” इत्यस्य
वििेष्यपदां ककम ्? ------------------------------------
4. “यनिान्द्धकारे प्रसत
ृ े विजने प्रदे िे पदयात्रा न िुभिाहा” अत्र “प्रदे िे” इत्यस्य
वििेषणपदां ककम ्? -----------------------------------
5. “ग्रामे” – इत्यस्य वििेषणपदां ककमत्र प्रयुक्तम ्? -----------------------------
6. “समीपस्स्र्ते” इत्यर्े अत्र ककां पदां प्रयक्
ु तम ्? --------------------------------
7. “गह
ृ ी” – इत्यस्य वििेष्यपदां ककम ्? --------------------------------------------
8. “करुणापरो गह
ृ ी तस्मै आश्रयां प्रायच्छत ्” – अस्स्मन ् िाक्ये “प्रायच्छत ्” इयत
कक्रयापदस्य कतप
ग ृ दम ् ककम ्? ---------------------------------------------

अभ्यासपत्रम ्- 3

विचचत्रा दै िगयतः। तस्यामेि रात्रौ तस्स्मन ् गह


ृ े कश्चन चौरः गह
ृ ाभ्यन्द्तरां प्रविष्टः।
तत्र यनहहतामेकाां मचजष
ू ाम ् आदाय पलाययतः। चौरस्य पादध्ियनना प्रबद्
ु धोऽयतचर्ः
चौरिङ्कया तमन्द्िधाित ् अगण
ृ ाच्च॥

171
एकपदे न उत्तरत-

1. का विचचत्रा अस्स्त? ------------------------------------------------------------


2. दै िगयतः कीदृिी अस्स्त? -------------------------------------------------------
3. कदा चौरः गह
ृ ाभ्यन्द्तरां प्रविष्टः? ------------------------------------------------
4. कः गह
ृ ाभ्यन्द्तरां प्रविष्टः? --------------------------------------------------------
5. चौरः रात्रौ कुत्र प्रविष्टः? --------------------------------------------------------
6. कः पलाययतः? ----------------------------------------------------------------
7. चौराः काम ् आदाय पलाययतः? -----------------------------------------------
8. कः प्रबद्
ु धः अस्स्त? ----------------------------------------------------------
9. अयतचर्ः कस्य पादध्ियनना प्रबद्
ु धः? --------------------------------------
10. अयतचर्ः केन प्रबद्
ु धः ? --------------------------------------------------
11. अयतचर्ः कम ् अन्द्िधाित ्? ------------------------------------------------
12. अयतचर्ः कस्य िङ्कया तम ् अन्द्िधाित ्? -------------------------------

पण
ू ि
ग ाक्येन उत्तरत-

1. अयतचर्ः कर्ां प्रबुद्धः ? ----------------------------------------------------------------


---------------------------------------------------------------------------------------
2. चौरः ककम ् आदाय पलाययतः? ---------------------------------------------------------
-----------------------------------------------------------------------------------------
भावषकां कायगम ्-

1. “विचचत्रा” कस्य वििेषणम ्? ----------------------------------------------


2. “कश्चन” – कस्य वििेषणम ्? ---------------------------------------------------
3. “यनहहताम ्” कस्य पदस्य वििेषणम ्? --------------------------------------------
4. “प्रबुद्धोऽयतचर्ः” – अनयोः वििेष्यपदां ककम ् ? -----------------------------------
5. “अगह्
ृ णात ्” इत्यस्य कतप
ग ृ दां ककम ् ? ----------------------------------------------

172
विचचत्रः साक्षी अभ्यासपत्रम ्- 4

चौरः एि उच्चैः क्रोशितुमारभत “चौरोऽयम ् चौरोऽयम ्” इयत। तस्य तारस्िरे ण


प्रबुद्धाः ग्रामिाशसनः स्िगह
ृ ाद् यनष्क्रम्य तत्रागच्छन ् िराकमयतचर्मेि च चौरां
मत्िाऽभत्सगयन ्। यद्यवप ग्रामस्य आरक्षी एि चौर आसीत ्। तत्क्षणमेि रक्षापुरुषः
तम ् अयतचर् ां चौरोऽयम ् इयत प्रख्याप्य कारागह
ृ े प्राक्षक्षपत ्।

एकपदे न उत्तरत-

1. कः क्रोशितुम ् आरभत? -----------------------------------


2. चौरः कर्ां क्रोशितुम ् आरभत? -----------------------------
3. कः “चौरोऽयम ् चौरोऽयम ्” इयत क्रोशितम
ु ् आरभत? ---------------------------
4. ग्रामिाशसनः कम ् चौरां अमन्द्यन ्? ------------------------------------------------
5. के प्रबद्
ु धाः? ----------------------------------------------------------------------
6. ग्रामिाशसनः केन प्रबद्
ु धाः? ----------------------------------------------------
7. ग्रामिाशसनः कस्य तारस्िरे ण प्रबुद्धाः? --------------------------------------
8. ग्रामिाशसनः कां चौरां मत्िा अभत्स्यगन ्? ---------------------------------------
9. ग्रामिाशसनः अयतचर् ां चौरां मत्िा ककम ् अकुिगन ्? --------------------------
10. िस्तत
ु तः कः चौरः आसीत ्? ----------------------------------------------
11. रक्षापुरुषः कां चौरोऽयम ् इयत प्रख्याप्य कारागह
ृ े प्रक्षक्षपत ्।? --------------
12. रक्षापुरुषः अयतचर् ां कुत्र प्राक्षक्षपत ्? ------------------------------------------
13. कः िराकः? -------------------------------------------------------------------
********************************************************
पण
ू ि
ग ाक्येन उत्तरत-

1) रक्षापुरुषः ककम ् अकरोत ्?


------------------------------------------------------------------------------------
2. ग्रामिाशसनः ककम ् अकुिगन ्?
--------------------------------------------------------------------------------------

173
3. ग्रामिाशसनः कर्ां प्रबुद्धाः?
----------------------------------------------------------------------------------------
4. कः ककम ् इयत च प्रख्यापययत? -------------------------------------------------
------------------------------------------------------------------------------------------
यर्ायनदग िम ् उत्तरत-

1. “आरभत” – इयत कक्रयापदस्य कतप


ग ृ दां ककम ्? --------------------------
2. “प्रबुद्धाः” – अस्य वििेष्यपदां ककम ् अत्र प्रयुक्तम ्? --------------------
3. “अभत्सगयन ्” -इयत कक्रयायाः कताग कः? ----------------------------------
4. “आगच्छन ्” – इयत कक्रयायाः कताग कः? ---------------------------------
5.”उच्चैः” – इत्यर्े अत्र ककां पदां प्रयक्
ु तम ्? ---------------------------------
6. “प्रविश्य” – इत्यस्य कः विपयगयः अत्र प्रयुक्तः ? ------------------------
7. “विचचन्द्त्य” -इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ------------------------------
8. “सुप्ताः” -इत्यस्य कः विलोमः अत्र प्रयक्
ु तः? -----------------------------

विचचत्रः साक्षी अभ्यासपत्रम ्- 5

अचग्रमे हदने स आरक्षी चौयागशभयोगे तां न्द्यायालयां नीतिान ्। न्द्यायाधीिो बांककमचन्द्रः


उभाभ्याां पर्
ृ क् पर्
ृ क् वििरणां श्रुतिान ्। सिं ित्त
ृ मिगत्य स तां यनदोषम ् अमन्द्यत।
आरक्षक्षणां च दोषभाजनम ्। ककन्द्तु प्रमाणाभिात ् स यनणेतांु नािक्नोत ्।

एकपदे न उत्तरत-

1. कः तम ् अयतचर् ां चौयागशभयोग न्द्यायालयां नीतिान ्? --------------------------


2. आरक्षी कां चौयागशभयोगे न्द्यायालयांनीतिान ्? -------------------------------
3. आरक्षी तां कुत्र नीतिान ्? ------------------------------------------------------
4. न्द्यायाधीिः कः आसीत ्? ------------------------------------------------------
5. न्द्यायाधीिः काभ्याां वििरणां श्रत
ु िान ्? ----------------------------------------
6. न्द्यायाधीिः कर्ां वििरणां श्रत
ु िान ्? -------------------------------------------

174
7. न्द्यायाधीिः पर् ृ क् ककां कृतिान ्? ---------------------------------------
ृ क् पर्
8. कः अयतचर् ां यनदोषम ् अमन्द्यत? ----------------------------------------------
9. न्द्यायाधीिः कां यनदोषम ् अमन्द्यत? ------------------------------------------
10.न्द्यायाधीिः अयतचर् ां कीदृिम ् अमन्द्यत? -------------------------------------
11. सः ककम ् अिगत्य अयतचर् ां यनदोषम ् अमन्द्यत? ---------------------------
12. सः (न्द्यायाधीिः) कां दोषभाजनम ् अमन्द्यत? -----------------------------
13. न्द्यायाधीिः ककां कतुं न अिक्नोत ्? ----------------------------------------
14. न्द्यायाधीिः कस्य अभािात ् यनणेतुम ् अिक्नोत ्? -----------------------
15. कः यनणेतुम ् न अिक्नोत ्? -----------------------------------------------

पण
ू ि
ग ाक्येन उत्तरत –

1. आरक्षी कदा कुत्र नीतिान ्? -----------------------------------------------------


------------------------------------------------------------------------------------------
2. न्द्यायाधीिः काभ्याां कर्ां च वििरणां श्रत
ु िान ्? --------------------------------
------------------------------------------------------------------------------------------
3. न्द्यायाधीिः कां दोषभाजनां कां च यनदोषम ् अमन्द्यत?
-----------------------------------------------------------------------------------------
4. न्द्यायाधीिः कस्मात ् कारणात ् कः दोषी इयत यनणेतुां न अिक्नोत ्?
-----------------------------------------------------------------------------------------
यनदे िानुसारम ् उत्तरत-

1. “नीतिान ्” – इयत कक्रयापदस्य कतप


ग ृ दां ककम ्? ------------------------------
2. “अचग्रमे” – इत्यस्य वििेष्यपदां ककम ् अत्र प्रयुक्तम ्? ----------------------
3. “न्द्यायाधीिः” – इत्यस्य कक्रयापदां ककम ् अत्र प्रयुक्तम ्? ------------------
4. “ज्ात्िा” इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ---------------------------------
5. “रात्रौ” – इत्यस्य कः विपयगयः अत्र प्रयक्
ु तः? ---------------------------
6. “गण
ु ” इत्यस्य विपरीतार्गकां पदां ककम ् अत्र प्रयुक्तम ्? -----------------------

175
ग ्” इत्यर्े ककां पदम ् अत्र प्रयुक्तम ्? ----------------------------------
7 “सांपूणम
8. “सिं ित्त
ृ ान्द्तम ्” – अनयोः वििेषणपदां ककम ्? -----------------------------

विचचत्रः साक्षी अभ्यासपत्रम ्- 6

ततोऽसौ तौ अचग्रमे हदने उपस्र्ातुम ् आहदष्टिान ्। अन्द्येद्यःु तौ न्द्यायालये स्ि –


स्ि- पक्षां पुनः स्र्ावपतिन्द्तौ। तदै ि कस्श्चद् तत्रत्यः कमगचारी समागत्य न्द्यिेदयत ्
यत ् इतः क्रोिद्ियान्द्तराले कस्श्चज्जनः केनावप हतः। तस्य मत
ृ िरीरां राजमागं
यनकषा ितगत।े आहदश्यताां ककां करणीयशमयत। न्द्यायाधीिः आरक्षक्षणां अशभयुक्तां च तां
ििां न्द्यायालये आनेतम
ु ाहदष्टिान ्॥

एकपदे न उत्तरत-

1. कः आहदष्टिान ्? -------------------------------------------------------------
2. कौ आदष्टिान ् ? ------------------------------------------------------------
3. ककां कतम
ुग ् आहदष्टिान ्? ----------------------------------------------------
4. कदा उपस्र्ातम
ु ् आदष्टिान ्? -------------------------------------------
5. तौ कुत्र स्ि स्ि पक्षां स्तावपतिन्द्तौ? -----------------------------------
6. तौ कस्य पक्षां स्तावपतिन्द्तौ? --------------------------------------------
7. कः न्द्यिेदयत ्? -----------------------------------------------------------
8. कुत्रत्यः कमगचारी न्द्यिेदयत ्? ------------------------------------------
9. राजमागं यनकषा ककां ितगते? ------------------------------------------
9. मत
ृ िरीरां कां यनकषा ितगते? --------------------------------------------
10. कः आहदष्टिान ्? -------------------------------------------------------
11. न्द्यायाधीिः कां कम ् (कौ) आहदष्टिान ्? ------------------------------
12. न्द्यायाधीिः तौ ककां कतम
ुग ् आहदष्टिान ्? -------------------------------
13. न्द्यायाधीिः कुत्र आनेतुम ् आहदष्टिान ्? --------------------------------
14. न्द्यायाधीिः न्द्यायालये ककम ् आनेतुम ् आदष्टिान ्? -------------------

176
पूणि
ग ाक्येन उत्तरत-

1. कमगचारी न्द्यायाधीिां ककां न्द्यिेदयत ्? ---------------------------------------------


-------------------------------------------------------------------------------------------
2. न्द्यायाधीिः तौ ककम ् आहदष्टिान ्? ---------------------------------------------
------------------------------------------------------------------------------------------
3. अन्द्येद्युः तौ ककां कृतिन्द्तौ? -----------------------------------------------------
------------------------------------------------------------------------------------------
4. आहदश्यताां ककां करणीयशमयत इयत कः कां पच्
ृ छयत? ---------------------------------
-----------------------------------------------------------------------------------------
यनदे िानस
ु ारम ् उत्तरत-

1. “अन्द्येद्युः तौ न्द्यायालये स्ि–स्ि- पक्षां पुनः स्र्ावपतिन्द्तौ” –अत्र कक्रयापदां ककम ्?


----------------------------------------------------
2. “तदै ि कस्श्चद् तत्रत्यः कमगचारी समागत्य न्द्यिेदयत ्” – अत्र कतप
ग ृ दां ककम ्?
-----------------------------------------------
3. “ तदै ि कस्श्चद् तत्रत्यः कमगचारी समागत्य न्द्यिेदयत ्” – “तत्रत्यः” इत्यस्य
वििेष्यपदां ककम ्? ------------------------------------
4. “ततः” – इत्यस्य विपयगयः कः अत्र प्रयुक्तः ? ---------------------------

5. “समीपे” इत्यर्े अत्र ककां पदां प्रयुक्तम ्? -----------------------------------


6. “नेतुम ्” इत्यस्य कः विलोमः अत्र प्रयक्
ु तः? --------------------------------

विचचत्रः साक्षी अभ्यासपत्रम ् -7

आदे िां प्राप्य उभौ प्राचलताम ्। तत्रोपेत्य काष्ठपटले यनहहतां पटाच्छाहदतां दे हां
स्कन्द्धेन िहन्द्तौ न्द्यायाचधकरणां प्रयत प्रस्स्र्तौ। आरक्षी सप
ु ष्ु टदे ह आसीत ्,
अशभयुक्तश्च अतीि कृिकायः। भारितः ििस्य स्कन्द्धेन िहनां तत्कृते दष्ु करम ्
आसीत ्। स भारिेदनया क्रन्द्दयत स्म। तस्य क्रन्द्दनां यनिम्य मुहदत आरक्षी तमुिाच-

177
“रे दष्ु ट !तस्स्मन ् हदने त्ियाऽहां चोररताया मचजूषाया ग्रहणाद् िाररतः । इदानीां
यनजकृत्यस्य फलां भुङ्क्ष्ि। अस्स्मन ् चौयागशभयोगे त्िां िषगत्रयस्य कारादण्डां लप्स्यसे”
इयत प्रोच्य उच्चैः अहसत ्। यर्ाकर्स्चचद् उभौ ििमानीय एकस्स्मन ् चत्िरे
स्र्ावपतिन्द्तौ।

एकपदे न उत्तरत
1. उभौ कुत्र प्रस्स्र्तौ? ----------------------------------
2. उभौ केन िहन्द्तौ न्द्यायाचधकरणां प्रयत प्रस्स्र्तौ--------------------- ?
3. उभौ स्कन्द्धेन ककां िहतः? -----------------------------
4. उभौ कीदृिां दे हां स्कन्द्धेन िहतः? ----------------------------------
5. दे हां कुत्र आसीत ्? ----------------------------------
6. आरक्षी कीदृिः आसीत ्? -----------------------------------------------------
7. कः सुपुष्टदे हः आसीत ्? -------------------------------------------------------
8. कृिकायः कः आसीत ् ? --------------------------------------------------------
9. अशभयक्
ु तः कीदृिः आसीत ्? -------------------------------------------------
10. उभौ ककां प्राप्य प्राचलताम ्? -----------------------------------------------
11. भारितः ििस्य िहनां कस्य कृते दष्ु करम ् आसीत ्? -----------------------
12. कीदृिस्य ििस्य िहनां अशभयुक्तस्य कृते दष्ु करम ् आसीत ्? -------------
13. ििस्य केन िहनां दष्ु करम ् आसीत ्? ------------------------------
14. सः कया क्रन्द्दयत स्म? ------------------------------------------------------
15. सः भारिेदनया ककां करोयत स्म? ---------------------------------------------
16. कः मुहदतः? --------------------------------------------------------------------
17. आरक्षी ककां यनिम्य महु दतः? ----------------------------------------------
18. कस्य क्रन्द्दनां यनिम्य महु दतः? -----------------------------------------
19. कः अहसत ्? ---------------------------------------------------------------
20. उभौ ििमानीय कुत्र स्र्ावपतिन्द्तौ? ---------------------------------------
21. दे हां केन आच्छाहदतम ् अस्स्त? -------------------------------------------

178
आ) पण
ू ि
ग ाक्येन उत्तरत-
1 जनस्य क्रन्द्दनां यनिम्य आरक्षी ककम ् उक्तिान ्?--------------------------------------
------------------------------------------------------------------------------------------------
-------------------------------------------------------------------------------------
2 उभौ कर्म ् न्द्यायाचधकरणां प्रयत प्रस्स्र्तौ ? -----------------------------------------
------------------------------------------------------------------------------------------
3 अशभयुक्तस्य कृते ककम ् दष्ु करम ् आसीत ् ? --------------------------------------
-----------------------------------------------------------------------------------------
भावषकां कायगम ् –

1. “स भारिेदनया क्रन्द्दयत स्म” अत्र कक्रयापदां ककम ् अस्त? ---------------------


2. “भारितः” – कस्य पदस्य वििेषणम ्? -------------------------------------------
3. “दे हम ्” -इत्यस्य वििेषणपदां ककम ्? ----------------------------------------------
4. “श्रुत्िा” इत्यर्े अत्र ककां पदां प्रयुक्तम ्? -----------------------------------------
5. “सुलभम ्” – इत्यस्य कः विपयगयः अत्र प्रयुक्तः? -----------------------------
6. “प्रसन्द्नः” -इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ------------------------------------
7. “अधुना” – इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ---------------------------------
8. “स्ि” – इत्यर्े अत्र ककां पदां प्रयक्
ु तम ् अस्स्त? ----------------------------
9. “आरक्षी सप
ु ष्ु टदे ह आसीत ्,” -अत्र कतप
ग ृ दां ककम ्? -----------------------
10. “उिाच” – इयत कक्रयापदस्य कतप
ग ृ दां ककमत्र प्रयुक्तम ्? -------------------
***********************************************************

विचचत्रः साक्षी – अभ्यासपत्रम ् - 8

न्द्यायाधीिेन पुनस्तौ घटनाया: विषये िक्तम


ु ाहदष्टौ। आरक्षक्षणण यनजपक्षां प्रस्तुतियत
आश्चयगमघटत स िि: प्रािारकमपसायग न्द्यायाधीिमशभिाद्य यनिेहदतिान ्
मान्द्यिर! एतेन आरक्षक्षणा अध्ियन यदक्
ु तां तद् िणगयाशम “त्ियाऽहां चोररताया:
मचजष
ू ाया: ग्रहनाद् िाररत: , अत: यनजकृत्यस्य फलां भुङ्क्ष्ि। अस्स्मन ् चौयागशभयोगे

179
त्िां िषगत्रयस्य कारादण्डां लप्स्यसे’ इयत। न्द्यायाधीि: आरक्षक्षणे कारादण्डमाहदश्य तां
जनां ससम्मानां मुक्तिान ्।
एकपदे न उत्तरत -
1) तौ केन आहदष्टौ ? --------------------------------------
2) केन अध्ियन उक्तम ् ? --------------------------------------
3) न्द्यायाधीिः कस्मै कारादण्डम ् आहदष्टिान ्? ----------------------
4. कः न्द्यायाधीिमशभिाद्य यनिेहदतिान ्? --------------------------
5 न्द्यायाधीिः आरक्षक्षणे ककां दत्तिान ्? -----------------------------
6. न्द्यायाधीिः कां मक्
ु तिान ्? ----------------------------------------
पूणि
ग ाक्येन उत्तरत-

1) आरक्षी अयतचर् ां चौयागशभयोगे कयत िषागणण कारादण्डां लप्स्यते इयत िदयत?


----------------------------------------------------------------------------------------

2) ििः न्द्यायाधीिां ककम ् उक्तिान ् ?


-------------------------------------------------------------------------------------------
3) तौ कस्याः विषये िक्तुम ् आहदष्टौ?
---------------------------------------------------------------------------------------------

यनदे िानुसारम ् उत्तरत-


1. “न्द्यायाधीि: आरक्षक्षणे कारादण्डमाहदश्य तां जनां ससम्मानां मुक्तिान ्” – अत्र
कक्रयापदां ककम ् अस्स्त? ------------------------------------------
2.“स िि:प्रािारकमपसायग न्द्यायाधीिमशभिाद्य यनिेहदतिान ्”–अत्र कतप
ग ृ दां ककमस्स्त?
------------------------------------------------------
3. “यनष्कास्य” – इत्यर्े अत्र ककां पदां प्रयुक्तम ्? -----------------------------
4. “मागे” -इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ------------------------------------
5. “चोररताया: मचजूषाया:”- अनयोः वििेषणपदां ककम ्? ---------------------
6. “तस्मात ् कारणात ्” -इत्यर्े अत्र ककां पदां प्रयुक्तम ्? ---------------------

180
उत्तराणण|

अभ्यासपत्रम ्- 1

एकपदे न उत्तरत-
१. जनः २. यनधगनः ३. पररश्रम्य ४. ककस्चचत ् ५. जनः ६. पत्र
ु म ् ७. महाविद्यालये ८.
पत्र
ु ः९. छात्रािासे १०. जनस्य (यनधगनस्य)
पण
ू ि
ग ाक्येन उत्तरत-
१. कश्चन यनधगनो जनः भुरर पररश्रम्य ककस्चचद् वित्तमुपास्जगतिान ्
२. तेन वित्तेन स्िपुत्रम ् एकस्स्मन ् महाविद्यालये प्रिेिम ् दापययतुम ् सफ़लो जातः।
३. तत्तनयः तत्रैि छात्रिासे यनिसन ् अध्ययने सम्लग्नः समभूत ्।
भावषकां कायगम ्
१. अस्जगतिान ् २. जनः ३. स्ि ४. भूरर ५. वित्तेन ६. यनधगनः ७. तनयः ८.
यनधगनः ९. सफलः
अभ्यासपत्रम ्- 2

एकपदे न उत्तरत
1. तनज
ु स्य 2. रुग्णताम ् 3. पुत्रम ्4. परमर्गकश्येन 5. गन्द्तव्याद् 6.यनिान्द्धकारः
7.पदयात्रा 8.िुभािहा 9. ग्रामः 10.करुणापरः11.गह
ृ ी 12. प्रदे िः

पूणि
ग ाक्येन उत्तरत-
1.एकदा स वपता तनज
ु स्य रुग्णतामाकण्यग व्याकुलो जातः पुत्रम ् रष्टुां च प्रस्स्र्तः ।
2. वपता परमर्गकश्येन पीडडतः बसयानम ् विहाय पदायतरे ि प्राचलत ् ।
3. यनिान्द्धकारे प्रसत
ृ े विजने प्रदे िे पदयात्रा न िभ
ु िाहा ”,
4. सः पाश्िगस्स्र्ते ग्रामे रात्रत्रयनिासां कतुं ककस्चचद् गह
ृ स्र्मुपागतः ।

भावषकां कायगम ्
1.वपता 2. असौ 3. पदयात्रा 4. विजने 5. पाश्िगस्स्र्ते 6. पाश्िगस्स्र्ते 7.करुणापरः
8. गह
ृ ी.

181
अभ्यासपत्रम ्- 3

एकपदे न उत्तरत-
1. दै िगयतः 2.विचचत्रा 3. रात्रौ 4. चौरः 5.गह
ृ ाभ्यन्द्तरम ् 6. चौरः 7. मचजूषाम ् 8.
अयतचर्ः 9. चौरस्य 10. पादध्ियनना 11.तम ् (चौरम ्) 12. चौरस्य
पूणि
ग ाक्येन उत्तरत-
1. चौरस्य पादध्ियनना प्रबुद्धः अयतचर्ः प्रबुद्धः।
2. चौरः तत्र यनहहतामेकाां मचजूषाम ् आदाय पलाययतः।

भावषकां कायगम ्
उत्तराणण 1. दै िगयतः 2. चौरः 3. मचजूषाम ् 4. अयतचर्ः 5. अयतचर्ः

अभ्यासपत्रम ्- 4

एकपदे न उत्तरत-

1.चौरः 2. उच्चैः 3. चौरः 4. अयतचर्म ् 5. ग्रामिाशसनः 6. तारस्िरे ण


7. तस्य (चौरस्य) 8. अयतचर्म ् 9. अभत्सगयन ् 10. आरक्षी 11. अयतचर्म ् 12.
कारागह
ृ े 13. अयतचर्ः

पूणि
ग ाक्येन उत्तरत-
1. रक्षापुरुषः तम ् अयतचर् ां चौरोऽयम ् इयत प्रख्याप्य कारागह
ृ े प्राक्षक्षपत ्।
2. मिाशसनः स्िगह
ृ ाद् यनष्क्रम्य तत्रागच्छन ् िराकमयतचर्मेि च चौरां
मत्िाऽभत्सगयन ्।
3. तस्य चौरस्य तारस्िरे ण ग्रामिाशसनः प्रबुद्धाः।
ु षः तम ् अयतचर् ां चौरोऽयम ् इयत प्रख्याप्ययत।
4. रक्षापरु
भावषकां कायगम ्
1. चौरः 2. ग्रामािाशसनः 3. ग्रामिाशसनः 4. ग्रामिाशसनः
5. तारस्िरे ण 6. यनष्क्रम्य 7. मत्िा 8. प्रबुद्धाः

182
अभ्यासपत्रम ्- 5

एकपदे न उत्तरत-

1. आरक्षी 2. तम ् (अयतचर्म ्) 3. न्द्यायालयम ् 4. बांककमचन्द्रः 5. उभाभ्याम ् 6.


पर्
ृ क् पर्
ृ क् 7. वििरणम ् 8. न्द्याधीिः 9. अयतचर्म ् 10. यनदोषम ् 11. ित्त
ृ म ् 12.
आरक्षक्षणम ् 13. यनणेतुम ् 14. प्रमाणस्य 15. न्द्यायाधीिः

पूणि
ग ाक्येन उत्तरत-
1. अचग्रमे हदने स आरक्षी चौयागशभयोगे तां न्द्यायालयां नीतिान ्।
2. न्द्यायाधीिो बांककमचन्द्रः उभाभ्याां पर्
ृ क् पर्
ृ क् वििरणां श्रुतिान ्।
3. सिं ित्त
ृ मिगत्य स तां यनदोषम ् अमन्द्यत। आरक्षक्षणां च दोषभाजनम ्।
4. न्द्यायाधीिः प्रमाणाभािात ् आरक्षी दोषी इयत यनणेतुां न अिक्नोत ्।
भावषकां कायगम ्
उत्तराणण 1. आरक्षी 2. हदने 3. श्रत
ु िान ् 4. अिगत्य 5. हदने 6. दोष
7. सिगम ्
अभ्यासपत्रम ्- 6

एकपदे न उत्तरत-
1. असौ 2. तौ (आरक्षी अशभयक्
ु तः च) 3. उपस्र्ातम
ु ् 4. अचग्रमे हदने
5. न्द्यायालये 6. स्ि स्ि 7. कमगचारी 8. मत
ृ िरीरम ् 9. राजमागगम ् 10.
न्द्यायाधीिः 11. आरक्षक्षणां अशभयुक्तां च 12 आनेतुम ् 13. न्द्यायालये
14. मत
ृ िरीरम ्
पूणि
ग ाक्येन उत्तरत-
1. तदै ि कस्श्चद् तत्रत्यः कमगचारी समागत्य न्द्यिेदयत ् यत ् इतः
क्रोिद्ियान्द्तराले कस्श्चज्जनः केनावप हतः। तस्य मत
ृ िरीरां राजमागं यनकषा
ितगते। आहदश्यताां ककां करणीयशमयत।
2. करणीयशमयत। न्द्यायाधीिः आरक्षक्षणां अशभयुक्तां च तां ििां न्द्यायालये
आनेतम
ु ाहदष्टिान ्॥ ततोऽसौ तौ अचग्रमे हदने उपस्र्ातम
ु ् आहदष्टिान ्। /
183
3. अन्द्येद्युः तौ न्द्यायालये स्ि – स्ि पक्षां पन
ु ः - स्र्ापपतवन्दतौ |
4. आहदश्यताां ककां करणीयशमयत इयत कमगचारी न्द्यायाधीिां पच्
ृ छयत।

भावषकां कायगम ्
उत्तराणण 1. स्र्ावपतिन्द्तौ 2. कमगचारी 3. कमगचारी 4. इतः 5. पाश्िग
6. आनेतम
ु ्

अभ्यासपत्रम ्- 7

एकपदे न उत्तरत-

1. न्द्यायाचधकरणम ् 2. स्कन्द्धेन 3. दे हम ् 4. पटाच्छाहदतम ्


5. काष्ठपटले 6. सुपुष्टदे हः 7. आरक्षी 8. अशभयुक्तः 9. कृिकायः 10. आदे िम ्
11. अशभयुक्तस्य 12. भारितः 13. स्कन्द्धेन 14. िेदनया 15. क्रन्द्दयत स्म
16.आरक्षी 17.क्रन्द्दनम ् 18.अशभयुक्तस्य 19.आरक्षी 20.चत्िरे 21. पटे न
पण
ू ि
ग ाक्येन उत्तरत-
1. तस्य क्रन्द्दनां यनिम्य मुहदत आरक्षी तमुिाच-“रे दष्ु ट !तस्स्मन ् हदने त्ियाऽहां
चोररताया मचजूषाया ग्रहणाद् िाररतः । इदानीां यनजकृत्यस्य फलां भुङ्क्ष्ि। अस्स्मन ्
चौयागशभयोगे त्िां िषगत्रयस्य कारादण्डां लप्स्यसे” इयत प्रोच्य उच्चैः अहसत ्।

2. तत्रोपेत्य काष्ठपटले यनहहतां पटाच्छाहदतां दे हां स्कन्द्धेन िहन्द्तौ न्द्यायाचधकरणां


प्रयत प्रस्स्र्तौ।
3. भारितः ििस्य स्कन्द्धेन िहनां तत्कृते दष्ु करम ् आसीत ्।

भावषकां कायगम ्
1. क्रन्द्दयत स्म 2. ििस्य 3. पटाच्छाहदतम ् 4. यनिम्य 5. दष्ु करम ्
6. मुहदतः 7. इदानीम ् 8. यनज 9. आरक्षी 10. आरक्षी

184
अभ्यासपत्रम ्- 8

एकपदे न उत्तरत-
1. न्द्यायाधीिेन 2. आरक्षक्षणा 3. आरक्षक्षणे 4 ििः 5. कारादण्डम ्
6. जनम ् (अशभयुक्तम ् / अयतचर्म ्)
पूणि
ग ाक्येन उत्तरत-
1. अस्स्मन ् चौयागशभयोगे त्िां िषगत्रयस्य कारादण्डां लप्स्यसे’ इयत।
2. स िि: प्रािारकमपसायग न्द्यायाधीिमशभिाद्य यनिेहदतिान ् मान्द्यिर! एतेन
आरक्षक्षणा अध्ियन यदक्
ु तां तद् िणगयाशम “त्ियाऽहां चोररताया: मचजूषाया: ग्रहनाद्
िाररत: , अत: यनजकृत्यस्य फलां भुङ्क्ष्ि। अस्स्मन ् चौयागशभयोगे त्िां िषगत्रयस्य
कारादण्डां लप्स्यसे’ इयत।
3. न्द्यायाधीिेन पुनस्तौ घटनाया: विषये िक्तुमाहदष्टौ।
भावषकां कायगम ्
1. मक्
ु तिान ् 2. िि: 3. अपसायग 4. अध्ियन 5. चोररतायाः 6. अतः

Q.NO.15) रे खाङ्ककत-पदमाधत्ृ य प्रश्नयनमागणां कुरुत-


(क) रात्री गह
ृ े कश्चन चौरः गह
ृ ाभ्यन्द्तरां प्रविष्टः।
(ख) अशभयुक्तः अतीि कृिकायः आसीत ्।
(ग) छात्रािासे यनिसन अध्ययने सांलग्नः समभूत ्।
(घ) न्द्यायाधीिः वििरणां श्रुतिान ्।
(ङ) ग्रामस्य आरक्षी एि चौरः आसीत ्।

उत्तराणण|

(क) रात्री गह
ृ े कश्चन चौरः कुत्र प्रविष्टः ?
(ख) अशभयुक्तः अतीि कीदृि: आसीत ् ?
(ग) छात्रािासे यनिसन कस्स्मन ् सांलग्नः समभूत ् ?
(घ) क: वििरणां श्रुतिान ् ?
185
(ङ) कस्य आरक्षी एि चौरः आसीत ् ?
Q.NO.17) अधोदत्तायन िाक्यायन घटनाक्रमानस
ु ारां पुन: शलखत

अभ्यासः- १
१. सः धनाभािेन पादाभ्यामेि गच्छयत।
२. सः पाश्िगस्स्र्ते ग्रामे कश्यचचत ् गह
ृ स्र्स्य गह
ृ े रात्रत्रयनिासां करोयत॥
३. “यनिान्द्धकारे प्रसत
ृ े विजने प्रदे िे पदयात्रा न िुभािहा इयत चचन्द्तययत।
४. वपता अस्िस्र्ां पुत्रां रष्टुां छात्रािासां गच्छयत।
५. कश्चन यनधगनः जनः पररश्रमेण धनम ् अजगययत।
६. तस्य छात्रािासगमनात्पि
ू म
ग ेि रात्रत्रः भियत।
७. सः पुत्रः अस्िस्र्ः भियत ।
८. सः स्िपुत्रां महाविद्यालये दापययत।
अभ्यासः- २

१. आरक्षी अयतचर् ां कारागारां प्रेषययत।


२. साक्षक्षणः मत
ृ िरीरस्य िचनां श्रुत्िा आरक्षक्षणः कृते कारागारदण्डां यच्छयत।
३. करुणापरः गह
ृ ी स्िगह
ृ े आश्रयां प्रयच्छयत।
४. आरक्षी अशभयक्
ु तां च न्द्यायाधीिस्य परु तः स्िमतां स्र्ापयतः।
५. कश्चन यनधगनः पररश्रमी स्िास्जगतेन वित्तेन स्िपुत्रां महाविद्यालये दापययत।
६. तस्स्मन ् गह
ृ े तस्य ग्रामस्य आरक्षी एि चौयं करोयत।
७. तत्रत्यः कमगचारी मत
ृ िरीरविषये न्द्यायाधीिां यनिेदययत।
८. सः स्िरुग्णां पुत्रां रष्टुां पादाभ्यामेि यनगगच्छयत।
अभ्यासः-३

१. सः अयतचर्ः चौरम ् अनध


ु ाियत।
२. चौरः एि उच्चैः चौरोऽयां चरोऽयां इयत क्रोियत।
३. चौरः गह
ृ े स्स्र्ताम ् एकाम ् मचजूषाम ् आदाय पलायनां करोयत।
४. सः आरक्षी तम ् अयतचर् ां कारागारे स्र्ापययत।

186
५. करुणापरः गह
ृ ी अयतर्ये रात्रौ आश्रयः ददायत।
६. रात्रौ कश्चन चौरः तत ् गह
ृ ां प्रविियत।
७. प्रबुद्धाः ग्रामिाशसनः तम ् अयतचर्मेि चौरां मत्िा भत्सगयस्न्द्त।
८. चौरस्य पादध्ियनना अयतचर्ः प्रबुद्धः भियत।
अभ्यासः-४

१. स्र्ानीयः कमगचारी मत
ृ िरीरस्य विषये न्द्यायाधीिां िदयत।
२. मत
ृ िरीरस्य आनयनसमये आरक्षी अशभयुक्तस्य पररहासां कृत्िा स्िकृत्यस्य फलां
भोक्तम
ु ् िदयत।
३. आरक्षी एिां अशभयुक्तः च न्द्यायालये स्ि स्ि मतां प्रस्तुतः।
४. अचग्रमे हदने पुनः उभािवप स्ि स्ि पक्षां प्रस्तत
ु ः।
५. अचग्रमे हदने आरक्षी तम ् अशभयक्
ु तम ् न्द्यायालयां नययत।
६. न्द्यायाधीिः आरक्षक्षणम ् अशभयुक्तां च मत
ृ िरीरम ् आनेतुम ् आहदियत।
७. न्द्यायाधीिः आरक्षी एि दोषी --------यनणेतुां न िक्नोयत।
८. पन
ु ः न्द्यायाचधिः आरक्षक्षणां अशभयक्
ु तां च स्ि स्ि पक्षां प्रस्तौतांु आहदियत।

उत्तराणण

अभ्यासः- १

१. कश्चन यनधगनः जनः पररश्रमेण धनम ् अजगययत।


२. सः स्िपुत्रां महाविद्यालये दापययत।
३. सः पुत्रः अस्िस्र्ः भियत ।
४. वपता अस्िस्र्ां पुत्रां रष्टुां छात्रािासां गच्छयत।
५. सः धनाभािेन पादाभ्यामेि गच्छयत।
६. तस्य छात्रािासगमनात्पि
ू म
ग ेि रात्रत्रः भियत।
७. “यनिान्द्धकारे प्रसत
ृ े विजने प्रदे िे पदयात्रा न िभ
ु ािहा इयत चचन्द्तययत।
८. सः पाश्िगस्स्र्ते ग्रामे कश्यचचत ् गह
ृ स्र्स्य गह
ृ े रात्रत्रयनिासां करोयत॥
187
अभ्यासः- २

१. कश्चन यनधगनः पररश्रमी स्िास्जगतेन वित्तेन स्िपुत्रां महाविद्यालये दापययत।


२. सः स्िरुग्णां पुत्रां रष्टुां पादाभ्यामेि यनगगच्छयत।
३. करुणापरः गह
ृ ी स्िगह
ृ े आश्रयां प्रयच्छयत।
४. तस्स्मन ् गह
ृ े तस्य ग्रामस्य आरक्षी एि चौयं करोयत।
५.आरक्षी अयतचर् ां कारागारां प्रेषययत।
६. आरक्षी अशभयुक्तां च न्द्यायाधीिस्य पुरतः स्िमतां स्र्ापयतः।
७. तत्रत्यः कमगचारी मत
ृ िरीरविषये न्द्यायाधीिां यनिेदययत।
८. साक्षक्षणः मत
ृ िरीरस्य िचनां श्रत्ु िा आरक्षक्षणः कृते कारागारदण्डां यच्छयत।

अभ्यासः-३

१. करुणापरः गह
ृ ी अयतर्ये रात्रौ आश्रयः ददायत।
२. रात्रौ कश्चन चौरः तत ् गह
ृ ां प्रविियत।
३. चौरः गह
ृ े स्स्र्ताम ् एकाम ् मचजष
ू ाम ् आदाय पलायनां करोयत।
४. चौरस्य पादध्ियनना अयतचर्ः प्रबुद्धः भियत।
५. सः अयतचर्ः चौरम ् अनुधाियत।
६. चौरः एि उच्चैः चौरोऽयां चरोऽयां इयत क्रोियत।
७. प्रबुद्धाः ग्रामिाशसनः तम ् अयतचर्मेि चौरां मत्िा भत्सगयस्न्द्त।
८. सः आरक्षी तम ् अयतचर् ां कारागारे स्र्ापययत।

अभ्यासः-४

१. अचग्रमे हदने आरक्षी तम ् अशभयुक्तम ् न्द्यायालयां नययत।


२. आरक्षी एिां अशभयुक्तः च न्द्यायालये स्ि स्ि मतां प्रस्तुतः।
३. न्द्यायाधीिः आरक्षी एि दोषी इयत …….. प्रमाणाभािात ् यनणेतुां न िक्नोयत।

188
४. अचग्रमे हदने पुनः उभािवप स्ि स्ि पक्षां प्रस्तत
ु ः।
५. स्र्ानीयः कमगचारी मत
ृ िरीरस्य विषये न्द्यायाधीिां िदयत।
६. न्द्यायाधीिः आरक्षक्षणम ् अशभयुक्तां च मत
ृ िरीरम ् आनेतुम ् आहदियत।
७. मत
ृ िरीरस्य आनयनसमये आरक्षी ………..कृत्िा स्िकृत्यस्य फलां भोक्तुम ् िदयत।
८. पन
ु ः न्द्यायाचधिः आरक्षक्षणां अशभयक्
ु तां च स्ि स्ि पक्षां प्रस्तौतांु आहदियत।

Q.NO.18) प्रसङ्गानुसारां िब्दार्ागन ् चचत्िा शलखत।

1. यनधगनः जनः वित्तम ् उपास्जगतिान ्।


धनम ्
2. पत्र
ु स्य रुग्णताम ् आकण्यग सः व्याकुलः जातः
श्रुत्िा
3 सः परमर्गकाश्येन प्दायतरे ि प्राचलत ्।
धनाभािेन
4, सः पदायतः एि प्राचलत ्।
पादाभ्याम ्
5. सः पाश्िगस्स्र्ते ग्रामे एकां गह
ृ स्र्म ् उपागच्छत ्।
समीपस्स्र्ते
6. चौरः गह
ृ ाभ्यन्द्तरे यनहहताम ् मचजूषाां आदाय अधाित ्।
स्र्ावपताम ्
7. आरक्षकस्य तारस्िरे ण ग्रामिाशसनः प्रबुद्धाः अभिन ्}
उच्चस्िरे ण
8. ग्रामिाशसन िराकम ् अयतचर्मेि चौरम ् अचचन्द्तयन ्
मन्द्दभाग्यम ्
9. ग्रामिाशसनः अयतचर् ां चौरां मत्िा अभत्सगयन ्।
विचचन्द्त्य / चचन्द्तययत्िा

189
10.आरक्षी अयतचर् ां चौरशमयत प्रख्याप्य कारागारे प्राक्षक्षपत ्।
दोषारोपणां कृत्िा / दोषमारोप्य / दोषी कृत्िा
11. न्द्यायधीिः सिं ित्त
ृ म ् श्रुतिान ्।
घटनाम ्
12. न्द्यायाधीिः आरक्षक्षरे ि दोषी इयत अिगत्य दण्डां प्रायच्छत ्।
ज्ात्िा / विज्ाय
13. इतः क्रोिद्ियान्द्तराले मागे ििः अस्स्त।
अस्मात ् स्र्ानात ्

14. कृिकायस्य अयतर्ेः कृते स्कन्द्धेन िरीरस्य िहनां दष्ु करम ् आसीत ् –
कहठनम ्
15.आरक्षक्षणा अध्ियन यदक्
ु तां तत्सिं ििः न्द्यायाधीिाय यनिेहदतिान ्।
मागे
16. रात्रौ विजने प्रदे िे पदयात्रा न िभ
ु ािहा।
यनजगने

नवमाः पाठाः- सूक्तर्ाः


श्लोक :1) वपता यच्छयत पत्र
ु ाय बाल्ये विद्याधनां महत ् ।
वपताऽस्य ककां तपस्तेपे इत्यस्ु क्तस्तत्कृतज्ता ॥

I. एकपदे न उत्तरत -:
1.क विद्याधनां यच्छयत :? -----------------
2.वपता कस्मै विद्याधनां यच्छयत ?
……………………
3.वपता पत्र
ु ाय बाल्ये कीदृिां विद्याधनां यच्छयत ? ……………………
4.वपता पत्र
ु ाय कदा महत ् विद्याधनां यच्छयत ?
……………………

190
5.क तेपे :तप :? ……………………
6.अस्य वपता ककां तेपे ? ……………………

II. पूणि
ग ाक्येन उत्तरत -:
1.वपताsस्य ककां तपस्तेपे इयत उस्क्त ककमस्स्त :?
…………….…………………
2.वपता पुत्राय ककम ् अकरोत ् ? ……………………………
III. यनदे िानुसारम ् उत्तरत -:
1. वपता “” इयत कतप
ग ृ दस्य कक्रयापदां ककमस्स्त ? ……………………
2. इयत कक्रयापदस्य कतप
ग ृ दां ककमस्स्त ” यच्छयत “?
……………………
3. इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ” िैििे “?
……………………
4.इयत पदस्य वििेषणपद ” विद्याधनम ् “ंां ककमस्स्त ?
……………………
5.अत्र वििेष्यपदां ककमस ् ” तत्कृतज्ता :इत्युस्क्त“यत ?
……………………
6. अत्र कक्रयापदां ककमस्स्त” तेपे :ककां तप “?
……………………
7. ” :जनक “ इयत अर्े श्लोके ककां पदां प्रयुक्तम ्
……………………
8. इयत पदस्य विलोमपदां ककां प्रयुक्तम ् ” स्िल्पम ् “ ?
……………………

191
श्लोक2:) अिक्रता यर्ा चचत्ते तर्ा िाचच भिेद् यहद ।
तदे िाहु॥ :समत्िशमयत तथ्यत :महात्मान :

I. एकपदे न उत्तरत -:
1.का चचत्ते भिेत ् ? ………………
2.यर्ा अिक्रता चचत्ते भियत तर्ा कस्याां अिक्रता भिेत ् ? ………………
3.िाचच अवप ककां भिेत ् ? ………………
4.महात्मान :चचत्ते िाचच च अिक्रता एि ककम ् इयत आहु :?
………………
5.के चचत्ते िाचच च अिक्रता एि समत्िम ् इयत आहु :? ………………

II. पूणि
ग ाक्येन उत्तरत -:
1.अिक्रता कुत्र भिेत ् इयत अिदन ् ?
………………………………
2. महात्मानकर्ां तदे ि : समत्िम ् इयत आहु:? ……………………………
3. समत्िां ककां कथ्यते ?
………………………………

III. यनदे िानुसारम ् उत्तरत -:


1. अिक्रता “” इयत कतप
ग ृ दस्य कक्रयापदां ककमस्स्त ?
……………………
2. ” :आहु “इयत कक्रयापदस्य कतप
ग ृ दां ककमस्स्त ?
……………………
3. ” :िस्तुत “इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ?
……………………
4.िाण्या “म ् इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ” ? ……………………
192
5. इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ” मनशस “?
……………………
6.इयत पदस्य विलोमपदां कक ” िक्रता “ंां प्रयुक्तम ्
……………………..
ु ा इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ”
7. “ऋजत
……………………

श्लोक .3: त्यक्त्िा धमगप्रदाां िाचां परुषाां योsभ्युदीरयेत ् ।


पररत्यज्य फलां पक्िां भुड़्कक्तेsपक्िां विमूढधी ॥ :

I. एकपदे न उत्तरत -:
1.विमूढधी काां त्यजयत :? ……………………
2.विमूढ्धी कीदृिीां िाचां त्यजयत :? ……………………
3.विमूढधी कीदृिीां िाचां अभ्युदीरययत :? ……………………
4.क पक्िां फलां पररत्यजयत :? ……………………
5.विमूढधीकीदृिां फलां भुड़्कक्ते :? ……………………

II. पूणि
ग ाक्येन उत्तरत -:
1.विमूढधी ककां त्यक्त्िा परुषाां िाचां अभ्यद
ु ीरययत :?………………………
2.विमूढधी ककां कृत्िा अपक्िां फलां खादयत :? ……………………………
3.क: विमूढधी कथ्यते :? ………………………………
III. यनदे िानुसारम ् उत्तरत -:
1.:विमढ
ू धी “” इयत कतप
ग ृ दस्य कक्रयापदां ककमस्स्त ?
……………………
2. इयत कक्रयापदस्य कतप
ग ृ दां ककमस्स्त ” भुड़्कक्ते “?
……………………

193
3. इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ” पररत्यज्य “?
……………………
4. अत्र वििेष्यपदां ककमस्स्त ” अपक्िां फलां “? ……………………
5. इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ” कहठनाम ् “? …………………
6. इयत अर्े श्लोके ककां पदां प्रयुक्तम”् िदे त ् “ ?
……………………
7. इयत पदस्य विलोमपदां ककां प्रयुक्तम ् ” पक्िां “? …………………

श्लोक .4:
पवद्वाांस एव लोकेस्स्मन ् चक्षुष्मन्दताः प्रकीततयतााः|
अन्दर्ेषाां वदने र्े तु ते चक्षुनायमनी मते ||
I. एकपदे न उत्तरत -:
1.अस्स्मन ् लोके के चक्षुष्मन प्रकीततयतााः ? ……………………
2.कुत्र विद्िाांस: एि चक्षुष्मन्द्त :प्रकीयतगता :? ……………………
3.विद्िाांस कथ्यन्द्ते :कीदृिा :? ……………………
4.केषाां िदने ये तु ते चक्षुनागमनी मते ? ……………………
5.अन्द्येषाां िदने ये तु ते के मते ? ………………

II. पूणि
ग ाक्येन उत्तरत -:
1.के चक्षुष्मन्द्त :कचर्ता :? ……………………………………
2.कुत्र द्िे नेत्रे चक्षुनागमनी मते ? ……………………………………

III. यनदे िानुसारम ् उत्तरत -:


1.विद्िाांस “ एि :प्रकीयतगता ....” अत्र कक्रयापदां ककमस्स्त ? ……………

194
2. इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ” मुखे “?
……………
3. अत्र वििेष्यपदां ककमस्स्त ” लोके अस्स्मन ् “?
……………
4. ” :नेत्रिन्द्त :“इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ?
……………
5. ” :मूखाग “इयत पदस्य विलोमपदां ककां प्रयुक्तम ् ?
……………

श्लोक.5: । :यत ् प्रोक्तां येन केनावप तस्य तत्त्िार्गयनणगय


॥ :कत्तुं िक्यो भिेद्येन स वििेक इतीररत

I. एकपदे न उत्तरत -:
1.केन यत ् प्रोक्तम ् ? ……………………
2.येन केनावप प्रोक्तस्य क भिेत ् :कतुं िक्य :? ……………………

II. पूणि
ग ाक्येन उत्तरत -:
1.कस्य तत्त्िार्गयनणगय :कतुं िक्य :? ……………………………………
2.क:वििेक : इयत ईररत :? ……………………………………

III. यनदे िानुसारम ् उत्तरत -:


1. अत्र कक्रयापदां ककमस्स्त” कत्तुं िक्यो भिेद्येन“? ……………………
2. “कधर्ताः ” :इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ? ……………………
3.स वििेक “ंःअत्र वििेष्यपद” ककमस्स्त ? ……………………
4. इयत पदस्य विलोमपदां ककां प्रयुक्तम ् ” अनुक्तम ् “? ……………………

195
श्लोक.6: िैर्व
य ान ् मन्दत्री सभार्ाम्प्तर्कातराः | स केनापप प्रकारे ण परै ाः न पररभूर्ते ||

I. एकपदे न उत्तरत -:
1.कीदृि भियत :मन्द्त्री सभायामप्यकातर :? ……………………
2.िाक्पटुधवयि
ग ान ् मन्द्त्री कुत्र अकातर भियत :? ……………………
3.क केनावप प्रकारे ण परै नग पररभूयते :? ……………………
4.िाक्पटु न पररभूयते :मन्द्त्री केनावप प्रकारे ण कै :?……………………

II. पूणि
ग ाक्येन उत्तरत -:
1.िाक्पटुधवयि
ग ान ् मन्द्त्री सभायाां कीदृशाः भवेत ् ? -------------------------
2.मन्द्त्री कर्ां परै न पररभूयते :? ……………………………
III. यनदे िानस
ु ारम ् उत्तरत -:
1 परै ः इयत कतप
ग ृ दस्य कक्रयापदां ककमस्स्त ? ……………………
2. पररभर्
ू ते इतत क्रक्रर्ापदस्र् कतप
य ृ दां क्रकमस्स्त ? ----------------------
3. ” :समर्ग “इयत अर्े श्लोके ककां पदां प्रयक्
ु तम ् ? ------------------
4. मन्दत्री इतत पदस्र् पवशेषणपदां क्रकमस्स्त ? --------------------
5. ”:मन्द्त्री सभायामप्यकातर“अत्र वििेष्यपदां ककमस्स्त ?
……………………
6. ” :कातर“ इयत पदस्य विलोमपदां ककां प्रयक्
ु तम ् ? ……………………
श्लोक.7: य इच्छत्यात्मन: श्रेय प्रभत
ू ायन सख
ु ायन च । :
न कुयागदहहतां कमग स परे भ्य कदावप च ॥ :

I. एकपदे न उत्तरत -:
1.जन इच्छयत :कस्य श्रेय :? ……………………
2.जन ककम ् इच्छयत :आत्मन :? ……………………
3.जन कीदृिायन सुखायन इच्छयत :? ...............................

196
4.जन कीदृिां कमग न कुयागत ् :? ……………………
5.आत्मैषी जन अहहतां कमग न कुयागत ् :केभ्य :? ……………………

II. पूणि
ग ाक्येन उत्तरत -:
1.आत्मैषी जन ककां ककां इच्छयत :? ……………………………………
2.आत्मैषी जन ककां न :परे भ्य :कुयागत ् ?……………………………………
III. यनदे िानुसारम ् उत्तरत -:
1. :य “” इयत कतप
ग ृ दस्य कक्रयापदां ककमस्स्त ?
……………………..
2. इयत कक्रयापदस्य कतप
ग ृ दां ककमस्स्त ” कुयागत ् “?
……………………
3. ” :अन्द्येभ्य “इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ?
……………………
4.इयत पदस्य वििेषणपद ” सुखायन “ंां ककमस्स्त ?
……………………
5. अत्र वििेष्यपदां ककमस्स्त ” अहहतां कमग “? ……………………
6. द:ु खातन इतत पदस्र् अत्र क्रकां पवलोमपदां क्रकम ् ?
--------------------

श्लोक .8: । :इत्येतद् विदष


ु ाां िच :प्रर्मो धमग :आचार
तस्माद् रक्षेत ् सदाचारां प्राणेभ्योsवप वििेषत ॥ :

I. एकपदे न उत्तरत -:
1.आचार :धमग :कतम :? …………………
2.आचार :इयत एतत ् केषाां िच :धमग :प्रर्म :? ……………………

197
3.तस्मात ् ककां रक्षेत ् ?
……………………
4.सदाचारां केभ्य रक्षेत ् :अवप वििेषत :? ……………………

II.पूणि
ग ाक्येन उत्तरत -:
1.विदष
ु ाां िच ककमस्स्त :? …………………………………
2.वििेषत ककां रक्षेत ् :? …………………………………
III.यनदे िानुसारम ् उत्तरत -:
1.तस्माद् रक्षेत ् सदाचारां “”अत्र कक्रयापदां ककमस्स्त ? …………………
2. इयत अर्े श्लोके ककां पदां प्रयुक्तम ् ” पस्ण्डतानाम ् “? …………………
3. ” :आचार “इयत पदस्य वििेषणपदंां ककमस्स्त ? …………………
4. ” :एतत ् विदष
ु ाां िच “अत्र वििेष्यपदां ककमस्स्त ? …………………
5. इयत पदस्य विलोमपदां ककां प्रयक्
ु तम ् ” दरु ाचारम ् “? …………………

198
उत्तराणण
श्लोक :1)
I.एकपदे न उत्तरत -:
I. 1.वपता , 2.पुत्राय , 3.महत ् , 4.बाल्ये , 5.वपता , 6.तप । :
II.पूणि
ग ाक्येन उत्तरत
1 तत्कृतज्ता अस्स्त ।.......2बाल्ये महत ् विद्याधनां यच्छयत । ......
III.यनदे िानुसारम ् उत्तरत
1.यच्छयत , 2.वपता , 3.बाल्ये , 4.महत ् ,5.उस्क्त :, 6.तेपे , 7.वपता , 8.महत ् ।

श्लोक2:,
I.एकपदे न उत्तरत -:
1. अिक्रता , 2.चचत्ते , 3.अिक्रता , 4.समत्िम ् , 5.महात्मान । :
II.पण
ू ि
ग ाक्येन उत्तरत
1. । ...... यर्ा चचत्ते तर्ा िाचच च ......2. । ..... :तथ्यत ....3.तदे ि चचत्ते िाचच च )
( अिक्रता एि ।.........
III.यनदे िानुसारम ् उत्तरत
1.भिेत ् , 2.महात्मान :,3. तथ्यत :, 4.िाचच , 5.चचत्ते , 6.अिक्रता , 7.अिक्रता ।

श्लोक3:,
I.एकपदे न उत्तरत -:
1.िाचां ,2.धमगप्रदाां , 3.परुषाां , 4.विमूढधी:, 5.अपक्िां ।
II.पूणि
ग ाक्येन उत्तरत
1.……धमगप्रदाां िाचां …… । 2. । .... पक्िां फलां पररत्यज्य .....
3.य :धमगप्रदाां िाचां त्यक्त्िा परुषाां िदयत स : …।
III.यनदे िानुसारम ् उत्तरत

199
1.अभ्युधीरयेत ्, 2.विमढ
ू धी :, 3.त्यक्त्िा , 4.धमगप्रदाम ् , 5.फलम ् , 6.परुषाम ् ,
7.अभ्युदीरयंेतं्, 8.अपक्िम ् ।
श्लोक4:,
I .एकपदे न उत्तरत -:
1.विद्िाांस :, 2.अस्स्मन ् लोके , 3.चक्षुष्मन्द्त :, 4.अन्द्येषाां , 5.चक्षुनागमनी ।
II.पूणि
ग ाक्येन उत्तरत
1.विद्िाांस । .... :2.अन्द्येषाां िदने मते । ...
III.यनदे िानस
ु ारम ् उत्तरत
1.प्रकीयतगता :, 2.िदने , 3.लोके , 4.चक्षुष्मन्द्त :, 5.विद्िाांस । :

श्लोक5:
I. एकपदे न उत्तरत -:
1.येन केनावप, 2.तत्त्िार्गयनणगय :
II.पण
ू ि
ग ाक्येन उत्तरत
1.येन । ..... केन अवप प्रोक्तस्य
2. येन केनावप प्रोक्तस्य तत्त्िार्गस्य यनणगये िक्यभिेत्स :ंः । ....
III.यनदे िानुसारम ् उत्तरत
1.भिेत ् , 2.ईररत :, 3.वििेकंः, 4.प्रोक्तम ् ।

श्लोक6:

I. एकपदे न उत्तरत -:
1.िाक्पटु धैयि
ग ान ् / :, 2.सभायाम ् , 3.मन्द्त्री , 4.परै । :
II.पूणि
ग ाक्येन उत्तरत
1…अकातर। ... :2।....केनावप प्रकारे ण...
III.यनदे िानुसारम ् उत्तरत

200
1.पररभूयते ,2.परै : ,3.पटु :, 4.िाक्पटु धैयि
ग ान ् / :, 5.मन्द्त्री ,6.अकातर:
श्लोक7:
I. एकपदे न उत्तरत -:
1.आत्मन: , 2.श्रेय :, 3.प्रभूतायन , 4.अहहतां , 5.परे भ्य। :
II.पूणि
ग ाक्येन उत्तरत
1. ….. श्रेय । ... प्रभूतायन सुखायन च :2 । .... अहहतां कमग ....
III.यनदे िानुसारम ् उत्तरत
1.इच्छयत , 2.स :, 3.परे भ्य :, 4.प्रभूतायन ,5.कमग , 6.सुखायन ।

श्लोक8:,
I. एकपदे न उत्तरत -:
1. प्रर्म :, 2.विदष
ु ाां , 3.सदाचारां , 4.प्राणेभ्य । :
II.पण
ू ि
ग ाक्येन उत्तरत
1.आचार । :इयत एतद् विदष
ु ाां िच :प्रर्मो धमग :2. । ..... सदाचारां ...
III.यनदे िानुसारम ् उत्तरत
1.रक्षेत ् , 2.विदष
ु ाम ् , 3.प्रर्म :, 4.िच :, 5.सदाचारम ् ।

Q.16. अन्द्ियः
श्लोक .1: वपता यच्छयत पुत्राय बाल्ये विद्याधनां महत ् ।
वपताऽस्य ककां तपस्तेपे इत्युस्क्तस्तत्कृतज्ता ॥

अन्द्िय -: : वपता ............... बाल्ये महत ् .................यच्छयत । अस्य ( पत्र


ु स्य )
तत्कृतज्ता । :तेपे इयत उस्क्त ............... ककां ............
मचजूषा -:

201
विद्याधनां , तप :, वपता , पुत्राय

श्लोक.2: अिक्रता यर्ा चचत्ते तर्ा िाचच भिेद् यहद ।


तदे िाहु॥ :समत्िशमयत तथ्यत :महात्मान :
अन्द्िय यहद िाचच भिेद् ................. ( भियत ) अिक्रता ................ यर्ा -: :,
............... । :इयत आहु ...................... तत ् एि :तथ्यत
मचजूषा -:

तर्ा , महात्मान :, समत्िम ् , चचत्ते ।

श्लोक .3: त्यक्त्िाधमगप्रदाां िाचां परुषाां योsभ्यद


ु ीरयेत ् ।
पररत्यज्य फलां पक्िां भड़्क
ु क्तेsपक्िां विमढ
ू धी ॥ :

अन्द्िय -: : य:……………….िाचां त्यक्त्िा अभ्यद


ु ीरये ( िाचां ) ...................
)स भड़्क
ु क्ते । ( फलां ) अपक्िां ................... पक्िां फलां .................... ( :
मचजूषा -:
विमूढधी :, धमगप्रदाां , पररत्यज्य , परुषाां

श्लोक .4: । :प्रकीयतगता :विद्िाांसः एि लोकेऽस्स्मन ् चक्षुष्मन्द्त


अन्द्येषाां िदने ये तु ते चक्षुनागमनी मते ॥

अन्द्िय -: : अस्स्मन ् विद्िाांस .....................ंः एि । :प्रकीयतगता ........................


अन्द्येषाां मते । ........................ ते तु ( चक्षुषी ) ये ...........

202
मचजूषा -:
चक्षुष्मन्द्त :, लोके , चक्षुनागमनी , िदने

श्लोक.5: यत ् प्रोक्तां येन केनावप तस्य तत्त्िार्गयनणगय । :


॥ :कत्तुं िक्यो भिेद्येन स वििेक इतीररत

अन्द्िय -: : येन केन अवप यत ् येन कतुं ............................... तस्य ...................


.....................भिेत ् , स । :इयत ईररत .................... :
मचजूषा -:

तत्त्िार्गयनणगय :, िक्य :, वििेक :,


प्रोक्तम ्

श्लोक.6: । :िाक्पटुधवयि
ग ान ् मन्द्त्री सभायामप्यकातर
स केनावप प्रकारे ण परै नग पररभूयते ॥

अन्द्ियम( :य ) -: :न्द्त्री ( भियत ) :अवप अकातर .................. धवयि


ग ान ् ................
स न पररभूयते । ................ अवप प्रकारे ण .................. :

203
मचजूषा -:

केन , िाक्पटु :, परै :, सभायाम ् ।

श्लोक.7: य इच्छत्यात्मन: श्रेय प्रभत


ू ायन सख
ु ायन च । :
न कुयागदहहतां कमग स परे भ्य कदावप च ॥ :

अन्द्िय -: : य सुखायन च इच्छयत ........................ :श्रेय ................. :, स :


................... अहहतां कमग कदावप न । .......................

मचजूषा -:
परे भ्य :, आत्मन :, कुयागत ् , प्रभूतायन

श्लोक .8: । :इत्येतद् विदष


ु ाां िच :प्रर्मो धमग :आचार
तस्माद् रक्षेत ् सदाचारां प्राणेभ्योsवप वििेषत ॥ :

अन्द्िय -: : आचार :िच ................... इयत एतत ् :धमग .................... :, तस्मात ्


...................अवप सदाचारां वििेषत । ..................... :
मचजष
ू ा -:
विदष
ु ाां , प्राणेभ्य :, प्रर्म :, रक्षेत ्

उत्तराणण 1 -:, पुत्राय , विद्याधनां , वपता , तप । :


उत्तराणण 2 -:, चचत्ते , तर्ा , महात्मान :, समत्िम ् ।
उत्तराणण 3 -:, धमगप्रदाां , परुषाां , विमूढधी :, पररत्यज्य ।
उत्तराणण 4 -:, लोके ,चक्षुष्मन्द्त :, िदने , चक्षुनागमनी ।
उत्तराणण 5 -:, प्रोक्तां , तत्त्िार्गयनणगय :, िक्य :,वििेकंः

204
उत्तराणण 6 -:, िाक्पटु :,सभायाम ् , केन ,,परै :
उत्तराणण 7 -:, आत्मन :, प्रभूतायन , परे भ्य :, कुयागत ् ।
उत्तराणण 8 -:, प्रर्म :, विदष
ु ाां , प्राणेभ्य :, रक्षेत ् ।

द्िादि: पाठ:- अन्द्योक्तयः ।


Q.NO.16) मचजूषात: समुचचतपदायन चचत्िा श्लोकस्य अन्द्ियपूरणां कुरुत।

1 .श्लोकः – एकेन राजहां सेन या िोभा सरसो भिेत ् |


न सा बकसहस्रेण पररतस्तीरिाशसना ||1||
अन्द्ियः – एकेन ________ सरसः या ______ भिेत ् ______ पररतः (िोभा)
________ बकसहस्रेण न भियत ||

िोभा, तीरिाशसना, सा, राजहां सेन,

2.श्लोकः – भुक्ता मण
ृ ालपटली भिता यनपीतान्द्यम्बूयन यत्र नशलनायन यनषेवितायन |
रे राजहां स || िद तस्य सरोिरस्य कृत्येन केन भविताशस कृतोपकारः !2||

अन्द्ियः – रे राजहां स भिता ( सरोिरे ) यत्र !________ भुक्ता अम्बयू न


यनपीतायन _______ यनषेवितायन तस्य ,________ केन कृत्येन ( त्िां )
______ भविता || िद , अशस ( भविष्यशस )

सरोिरस्य, मण
ृ ालपटली, कृतोपकारः, नशलनायन

3. श्लोकः – तोयैरल्पैरवप करुणया भीमभानौ यनदाघे


मालाकार | व्यरचच भिता या तरोरस्य पस्ु ष्टः !
सा ककां िक्या जनययतुशमह प्रािष
ृ ेण्येन िाराां
धरासारानावप विककरता विश्ितो िाररदे न ||3||

205
अन्द्ियः ! हे मालाकार -________ यनदाघे अल्पैः तोयैः अवप भिता ______
अस्य तरोः या पस्ु ष्टः व्यरचच ) ,सा पुस्ष्टः िाराम ् (_______ विश्ितः
धारासारान ् अवप विककरता _________ इह जनययतुां ककम ् िक्या ?

िाररदे न, करुणया, भीमभानौ, प्रािष


ृ ेण्येन

4.श्लोकः – आपेहदरे ऽम्बरपर्ां पररतः पतङ्गाः


भङ्
ृ गा रसालमुकुलायन समाश्रयन्द्ते |
सङ्कोचमचचयत सरस्त्ियय दीनदीनो
मीनो नु हन्द्त कतमाां गयतमभ्युपैतु ||4||
अन्द्ियः – पतङ्गाः पररतः ________ आपेहदरे ,________ रसालमुकुलायन
समाश्रयन्द्ते सरः ,_______ सङ्कोचम ् अचचयत हन्द्त ,______ मीनः नु
कतमाां गयतम ् अभ्युपत
ै ु ||

अम्बरपर्ां, दीनदीनो, भङ्


ृ गा:, त्ियय

5.श्लोकः – एक एि खगो मानी िने िसयत चातकः |


वपपाशसतो िा शम्रयते याचते िा परु न्द्दरम ् ||5||

अन्द्ियः – एकः एि _____ खगः चातकः _______ िसयत ) ,सः(िा ________


शम्रयते िा _______ याचते िा ||

िने, वपपाशसत:, मानी, परु न्द्दरम ्

206
6.श्लोकः – आश्िास्य पिगतकुलां तपनोष्णतप्तम ्
उद्दामदािविधुराणण च काननायन |
नानानदीनदितायन च पूरययत्िा
ररक्तोऽसी यज्जलद || सैि तिोत्तमा श्रीः !6||

अन्द्ियः – हे जलद !__________ पिगतकुलां आश्िास्य उद्दामदािविधुराणण


________ च

(आश्िास्य नानानदीनदितायन (_________ च ति यत ् ररक्तः अशस सा एि


महत्त्िपूणं

_________श्रीः ||

काननायन, तपनोष्णतप्तम ्, उत्तमा, पूरययत्िा

5. श्लोकः – रे रे चातक क्षणां श्रूयताम ् ! सािधानमनसा शमत्र !


अम्भोदा बहिो हह सस्न्द्त गगने सिेऽवप नैतादृिाः |
केचचद् िस्ृ ष्टशभरारग यस्न्द्त िसुधाां गजगस्न्द्त केचचद् िर्
ृ ा
यां यां पश्यशस तस्य तस्य पुरतो मा ब्रूहह दीनां िचः ||7||

अन्द्ियः – रे रे शमत्र चातक !_________ क्षणां श्रूयताम ्, गगने हह बहबः


_______ सस्न्द्त , सिे अवप एतादृिाः न ,(सस्न्द्त)केचचत ् _______ िस्ृ ष्टशभः
आरग यस्न्द्तकेचचत ् िर्
ृ ा , गजगस्न्द्त ) ,तस्मात ् ( यां यां पश्यशस तस्य तस्य ( त्िां )
_____ दीनां िचः मा ब्रहू ह ||

पुरत:, अम्भोदा:, सािधानमनसा, िसुधाम ्

207
उत्तराणण:

1. राजहां सेन, िोभा, सा, तीरिाशसना


2. मण
ृ ालपटली , नशलनायन, सरोिरस्य, कृतोपकारः
3. भीमभानौ, करुणया, प्रािष
ृ ेण्येन, िाररदे न
4. अम्बरपर्ां , भङ्
ृ गा: , दीनदीनो, त्ियय
5. मानी, िने, वपपाशसत:, पुरन्द्दरम ्
6. तपनोष्णतप्तम ्, पूरययत्िा, काननायन, उत्तमा,
7. सािधानमनसा, अम्भोदा:, िसध
ु ाम ्, परु त:

भािार्गपूरणम ्
Q.NO.16) मचजूषात: समुचचतपदायन चचत्िा श्लोकस्य भािार्गपूरणां कुरुत।

श्लोकः – एकेन राजहांसेन या िोभा सरसो भिेत ् |


न सा बकसहस्रेण पररतस्तीरिाशसना ||1||
भािार्गः – एकः ________ एि सरसः िोभाां िधगययत यद्यवप सरसः तीरे |
_______ बकाः तरस्न्द्त तर्ावप सरसः तादृिी _______ न भवितुम ् अहगयत ||
तस्मात ् गण
ु स्य एि सिगत्र__________ विद्यते ||

मचजूषा:-

महत्त्िां , राजहां सः , िोभा, सहस्रां

श्लोकः – भुक्ता मण
ृ ालपटली भिता यनपीतान्द्यम्बूयन
यत्र नशलनायन यनषेवितायन |
रे राजहां स िद तस्य सरोिरस्य !
कृत्येन केन भविताशस कृतोपकारः ||2||

208
भािार्गः – कविः राजहांसां पच्
ृ छयत यत ् भिान ् _________ कमलपष्ु पाणाम ् समीपे
स्स्र्त्िा __________ च खाहदत्िा तत्रैि जलां पीत्िा सख
ु ां िसयत पुनः भिान ् कर्ां ,
तस्य________ कृते _________ प्रकटययतुां िक्नोवष तात्पयगशमदम ् अस्स्त यत ् ?
इयत ( प्रत्युपकारां कुमगः ) :यत्र ियां स्ितन्द्त्रताां अनुभिामः तस्य कृतार्ागः भिाम
||

मचजूषा:-

मण
ृ ालपटलां, स्िकृतज्ताां, सरोिरे , सरोिरस्य

श्लोकः – तोयैरल्पैरवप करुणया भीमभानौ यनदाघे


मालाकार | व्यरचच भिता या तरोरस्य पस्ु ष्टः !
सा ककां िक्या जनययतशु मह प्रािष
ृ ेण्येन िाराां
धरासारानावप विककरता विश्ितो िाररदे न ||3||

भािार्गः – धाराप्रिाहे न जलां विककरता ___________ जलदे न ( िषागकाशलकेन )


अवप िक्ष
ृ ाः पादपाः च तादृिीां_______ न लभन्द्ते यादृिी पस्ु ष्टः ,__________
मालाकारे ण दत्तेन अल्पेन अवप जलेन ते प्राप्नि
ु स्न्द्त तस्मात ् यस्य कस्यावप |
आिश्यकतायाम ् कृतम________
् अवप सहायम ् महत्त्िपण
ू ं भियत ||

मचजूषा:-

ग्रीष्मकाले, अल्पम ्, पुस्ष्टां , प्रािष


ृ ेण्येन

श्लोकः – आपेहदरे ऽम्बरपर्ां पररतः पतङ्गाः


भङ्
ृ गा रसालमुकुलायन समाश्रयन्द्ते |
सङ्कोचमचचयत सरस्त्ियय दीनदीनो

209
मीनो नु हन्द्त कतमाां गयतमभ्युपैतु ||4||

भािार्गः – कविः सरः िदयत यत ् _________ यनविगकारे अक्षीणे आकािे दयन्द्ते ,


________ अवप सदा आम्राणाां पुष्पाणण आचश्रत्य िसस्न्द्त त्िां सिगदा |_________
कृते आश्रयां ददाशस परां िषागयाः अभािेन यहद सांक्षक्षप्तः भियत अर्िा ,________
विना भियत तहहग मीनानाां कतमा गयतः भवितुमहगयत इयत ||

मचजूषा:-

मीनानाां, जलां, भङ्


ृ गाः, पक्षक्षणः

श्लोकः – एक एि खगो मानी िने िसयत चातकः |


वपपाशसतो िा शम्रयते याचते िा परु न्द्दरम ् ||5||

भािार्गः – स्िाशभमायननः जनाः कदावप __________ न त्यजस्न्द्त ते |


यर्ा | स्िप्राणापेक्षया मानम ् एि मख्
ु यां मन्द्यन्द्ते_______ एकः मानी चातकपक्षी
वपपाशसतः अवप साक्षात ् ________ जलाभािे शम्रयते अर्िा जलार्ं सः ________
एि प्रार्गययत न अन्द्यां कमवप ||

मचजष
ू ा:-

िने, इन्द्रम ्, स्िगौरिां, िषागयाः

श्लोकः – आश्िास्य पिगतकुलां तपनोष्णतप्तम ्


उद्दामदािविधरु ाणण च काननायन |
नानानदीनदितायन च पूरययत्िा
ररक्तोऽसी यज्जलद || सैि तिोत्तमा श्रीः !6||
भािार्गः – कविः िदयत यत ् __________ सिं दत्िा धनहीनाः भिस्न्द्त अवप श्रेष्ठाः
एि _______ उष्णेन तप्तान ् :मेघः स्ििषव :यर्ा जलद , _________ आश्िास्य
210
बह
ृ द् रम
ु रहहतायन िनायन च _________ नदीः सराांशस च पूरययत्िा जलां विना अवप
गम्भीरः एि दृश्यते ||

मचजूषा:-

पिगतान ्, उदारजनाः, आश्िास्य, िोभन्द्ते

श्लोकः – रे रे चातक क्षणां श्रूयताम ् ! सािधानमनसा शमत्र !


अम्भोदा बहिो हह सस्न्द्त गगने सिेऽवप नैतादृिाः |
केचचद् िस्ृ ष्टशभरारग यस्न्द्त िसुधाां गजगस्न्द्त केचचद् िर्
ृ ा
यां यां पश्यशस तस्य तस्य परु तो मा ब्रहू ह दीनां िचः ||7||

भािार्गः –_______ जलत्रबन्द्दशु भः एि जीिमान , रे शमत्र !________ आकािे !


बहिः मेघाः सस्न्द्त | परां सिे एि न समानाः न भिस्न्द्त | केचचद् एि मेघाः
िस्ृ ष्टशभ_______ आरग यस्न्द्त अन्द्ये च ------ िर्
ृ ा एि गजगस्न्द्त तस्मात ् त्िां
सिेषाां पुरतः दीनां िचः मा ब्रहू ह |

मचजष
ू ा:-

अम्भोदाः, चातक, मेघस्य, पचृ र्िीां

उत्तराणण

1. राजहां सः ,सहस्रां, िोभा, महत्त्िां


2.सरोिरे , मण
ृ ालपटलां, सरोिरस्य, स्िकृतज्ताां
3.प्रािष
ृ ेण्येन, पुस्ष्टां , ग्रीष्मकाले, अल्पम ्
4.पक्षक्षणः, भङ्
ृ गाः, मीनानाां, जलां
5.स्िगौरिां, िने, िषागयाः, इन्द्रम ्
6.उदारजनाः, िोभन्द्ते, पिगतान ्, आश्िास्य
7.मेघस्य, चातक, अम्भोदाः, पचृ र्िीां

211
प्रसङ्गानस
ु ारम ् अर्ं चचनत
ु ( अन्द्योक्तयः ) –

.1राजहां सेन सरसः या िोभा भिेत ् |

( सन्द्
ु दरता , कमलायन , तडागः )

.2भीमभानौ यनदाघे तरोः पुस्ष्टः भिता कृता |

( िषागसमये , िीतले , ग्रीष्मकाले )

.3भङ्
ृ गाः आम्रफलानाां पष्ु पेषु उपवििस्न्द्त |

( पििः , भ्रमराः , भीमः )

.4चातकः पुरन्द्दरां याचते |

( इन्द्रम ् , परु ीम ् , पुरस्कारां )

.5गगने अम्भोदाः बहिः सस्न्द्त |

( नद्यः , अम्भः , मेघाः )

.6केचचन ् मेघाः िसध


ु ाम ् िस्ृ ष्टशभः आरग यस्न्द्त |

( आकािम ् , पचृ र्िीम ् , िासक


ु ीम ् )

उत्तराणण

1. सुन्द्दरता 2. ग्रीष्मकाले 3. भ्रमराः 4. इन्द्रम ् 5. मेघाः 6. पचृ र्िीम ्

|| समाप्तम ् ||

212
|| प्रश्नपत्र प्रारूपम ् ||

213
प्रश्न पत्र प्रारूपम ् / संरचना

कक्षा- दशमी (2022-23)

संस्कृतम ् कोि संख्र्ा -122

प्रश्नप्रकारः प्रश्नानां संख्र्ा विभाग- प्रतत प्रश्नम ् आहत्र्ाङ्काः


संख्र्ा
अंक-भारः

अतत-लघूत्तरात्मकः1/2 2+2+2=6 3 ½ 3
अङ्कः

अतत-लघूत्तरात्मकः 1 2=2 1 1 2
अङ्कः

बहुविकल्पात्मकाः 1 3+4+4+3+3=17 5 1 17
अङ्कः

लघूत्तरात्मकः 1 2+2+2+1+4+4+3+3=21 8 1 21
अङ्कः

दीघोत्तरात्मकाः 1/2 10+8=18 2 ½ 9


अङ्कः

दीघोत्तरात्मकाः 1 5+5+2+2+2+4+4=24 7 1 24
अङ्कः

दीघोत्तरात्मकाः 2 2=2 1 2 4
अङ्कौ

214
आहत्र्ाङ्काः 80

अङ्क वििरणम ्

कक्षा- दशमी (2022-23)

संस्कृतम ् कोि संख्र्ा -122

वििर्ाः स्िरूपम ् अङ्काः वितरणम ् मूल्र् भारः

अपठठत – अिबोधनम ् (क) एक गदर्ांशः 10 अङ्काः 2+4+1+3 10

रचनात्मक कार्यम ् (ख) तनबन्धात्मकं 5 अङकाः ½ *10

1 पत्रम ् तनबन्धात्मकं 5 अङकाः 1*5

2 धचत्रिणयनम ् तनबन्धात्मकं 5 अङकाः 1*5 15

3 अनुिादाः पूणि
य ाक्र्ात्मकः 5 अङकाः 1*5

व्र्ाकरणम ् (ग)

215
सन्न्धः लघु उत्तरम ् 4 अङ्काः 1*4=4

समासः बहु विकल्पम ् 4 अङ्काः 1*4=4

प्रत्र्र्ाः बहु विकल्पम ् 4 अङ्काः 1*4=4 25

िाच्र्म ् बहु विकल्पम ् 3 अङ्काः 1*3=3

समर्ः लघु उत्तरम ् 4 अङ्काः 1*4=4

अव्र्र्पदातन लघु –उत्तरम ् 3 अङ्काः 1*3=3

संशोधनकार्यम ् बहु विकल्पम ् 3 अङ्काः 1*3=3

पठठत – अिबोधनम ् (घ)

गदर्ांशः लघ+
ु पूण+
य भाविक 5 अङ्काः 1+2+2

पदर्ांशः लघ+
ु पूण+
य भाविक 5 अङ्काः 1+2+2

ना्र्ांशः लघ+
ु पूण+
य भाविक 5 अङ्काः 1+2+2

प्रश्नतनमायणम ् पूणय िाक्र्म ् 4 अङ्काः 1*4=4

अन्िर्ः अथिा भािाथयः पण


ू ि
य ाक्र्म ् 4 अङ्काः 1*4=4 30

घटनािमः पूणि
य ाक्र्म ् 4 अङ्काः ½* 8=4

प्रसङ्गानक
ु ू लं अथयचर्नम ् लघु उत्तरम 3 अङ्काः 1*3=3

80 अङ्काः

216
आदिगप्रश्नपत्राणण

217
आदिगप्रश्नपत्रम ् -1
कक्षा –दिमी
केन्द्रीयविद्यालयसांगठनम ् चेन्द्नै सांभागः 2022-2023

सांस्कृतम ् (कोड सङ्ख्या-122)

होराः – 3 होराः पण
ू ागङ्काः – 80

सामान्द्ययनदे िाः-

1. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 13 पष्ृ टायन


मुरातायन सस्न्द्त।

2. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 18 प्रश्नाः सस्न्द्त।

3. अस्स्मन ् प्रश्नपत्रे चत्िाराः खण्डाः सस्न्द्त।

4. प्रत्येकां खण्डम ् अचधकृत्य उत्तराणण एकस्स्मन्द्स्र्ाने क्रमेण लेखनीयायन।

5. उत्तरलेखनात ् पूिं प्रश्नस्य क्रमाङ्कः अिश्यां लेखनीयः।

6. प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानस


ु ारम ् एि लेखनीयः।

7. सिेषाां प्रश्नानाम ् उत्तराणण सांस्कृतेन लेखनीयायन।

8. प्रश्नानाां यनदे िाः ध्यानेन अिश्यां पठनीयाः।

’क’ खण्डः : अपहठतािबोधनम ् 10 अङ्काः

’ख’ खण्डः : रचनात्मककायगम ् 15 अङ्काः

’ग’ खण्डः : अनुप्रयुक्तव्याकरणम ् 25 अङ्काः

’घ’ खण्डः : पहठतािबोधनम ् 30 अङ्काः

218
’क’ खण्डः
अपहठतािबोधनम ् (10 अङ्काः)

1. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत -

ितगमानकाले मानिः समस्यािते पयततोsस्स्त । एकत्र दे हस्य अनेके रोगाः ,


अन्द्यत्र मनसः चचन्द्ता:। कायगिफ
ै ल्येन नैराश्यां भियत । जीिनिैल्याः पररितगनां विना
मागागन्द्तरां नास्स्त । व्यायामाभािात ् िरीरस्य स्र्ौल्यां िधगते तारुण्यािस्र्ायाां च
मधुमह
े ः जायते । एतदे ि व्याचधः उच्यते । आचधव्याचधभ्याां पीडडतो मानि: यनराां न
लभते । मानि: अतप्ृ त्या सदा णखद्यते । अत: यर्ािस्क्त िारीररकश्रम: कत्तगव्यः ।
यत्र पद्भ्याां गन्द्तुां िक्यते तत्र िाहनेन न गन्द्तव्यम ् । अलां श्रमचचन्द्त्या । इदां िरीरां
पोवषतमवप पाशलतमवप च िोभते । स्िस्र्िरीरे णैि मानि: सोत्साहां गह
ृ स्र्जीिनस्य
सिगविधानाां समस्यानाां समाधाने कुिल: भियत। स: आध्यास्त्मकज्ानमवप लभते ।
उक्तचच ‘िरीरमाद्यां खलु धमगसाधनम ् ’ ।
अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) 1X2 = 2
(i) कस्य अभािात ् िरीरस्य स्र्ौल्यां िधगते ?
(ii) मानिः कया सदा णखद्यते ?
(iii) ितगमानकाले कः समस्यािते पयततोsस्स्त ?
आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 2X2=4

ै ल्येन ककां भियत ?


(i) कायगिफ
(ii) स्िस्र्िरीरे णैि मानिः कासाां समाधाने कुिल: भियत ?
(iii) मानिैः यर्ािस्क्त क: कतगव्य :?
इ. अस्य अनुच्छे दस्य कृते उपयुक्तां िीषगकां सांस्कृतेन शलखत- 1

ई. यर्ायनदे िम ् उत्तरत (केिलां प्रश्नद्ियम ्) 1 X 3 = 3

(i) ‘ खखदर्ते ’ इत्यस्याः कक्रयाया: कतप


ग ृ दां ककम ् ?
क) सन्द्तोषः ख) मानि : ग) मधम
ु ेह: घ) व्याचधः
(ii) ‘मानि :’ अस्य पदस्य वििेषणपदां ककां प्रयक्
ु तम ् ?

219
अ) पीडडतः ख) अनेके ग) नर: घ) सः
(iii) “ दे हस्र् ’ इत्यस्य पदस्य क: पयागयः अत्र प्रयुक्तः?
क) मानिस्य ख) द:ु खस्य ग) िरीरस्य घ) ह्स्तस्य
(iv) अनच्
ु छे दे ‘ अन्न्तमम ् ’ पदस्य क: विपयगयः आगत :?
क) अलम ् ख) आद्यम ् ग) इदम ् घ) इमम ्

“ख’’ खण्डः
रचनात्मकां कायगम ् (15 अङ्काः)
2. भितः नाम गोविन्द्दः । भिान ् एकः विज्ान-विद्यार्ी ितगते । भिता विज्ानस्य
नत
ू नप्रकाशितायन पस्
ु तकायन प्रेषययतांु रचना सागर (प्रा०) शल० प्रकािकां प्रयत शलणखते
पत्रे ररक्तस्र्ानायन मचजूषायाः सहायतया पूरययत्िा पत्रां पुनः शलखतु- ½ x10=5
महवषगः दयानन्द्दः आयगः विद्यालयः

सेिायाम,्
1)........................
2)………………………
निहदल्ली
विषयः- विज्ानस्य नत
ू नप्रकाशितायन (3)………………………प्रेषययतांु पत्रम।्
महोदय,
सादरां यनिेदनम ् अस्स्त यत ् अहां महवषग-दयानन्द्द-आयग-विद्यालये एकः
(4)…………………अस्स्म । मम विज्ानाध्यापकः ह्य: एि भिद्शभः(5) ………………………
विज्ानपुस्तकायन अपश्यत,् सः तेषाां पुस्तकानाम ् अतीि प्रिांसाां कृतिान।् अहमवप
तायन (6)………………… पहठतुम ् इच्छाशम l अतः भिताां सेिायाां (7)……………………अस्स्त
यत ् मम इदां पत्रां प्राप्य िीघ्रमेि तायन पुस्तकायन िी.पी.पी. द्िारा
(8)…...................| अहां पस्
ु तकायन प्राप्य सद्यः एि मल्
ू यां प्रेषययष्याशम ।
भिताम ् अतीि (9)................. भविष्ययत ।
भिताां िुभेच्छुकः (10)……………………

220
मचजूषा
यनिेदनां , रचना सागर (प्रा०) शल०, प्रकाशितायन, पुस्तकायन, कृपा,
पुस्तकायन, दे िन्द्
े रः, छात्रः, प्रेषणीयायन , श्रीमानप्रकािकमहोदय
् !

3. 3. प्रदत्तां चचत्रां दृष््िा मचजूषायाां प्रदत्तिब्दानाां सहायतया पचच िाक्यायन पञ्च


िाक्र्ातन शलखत- (1x5=5)

मचजष
ू ा
छात्राः, िनस्र्, मठहला, रोपर्न्न्त, पियताः, पादपान ्, आकाशे, शसञ्चतत,
मेघाः, दृश्र्न्ते, पियताः, शशरशस, आनर्तत,
अर्िा
मचजष
ू ाप्रदत्तिब्दानाांसाहाय्येन यनम्नशलणखतां विषयम ् अहहकृत्य न्द्यन
ू ायतन्द्यन
ू ां
पचचशभः सांस्कृतिाक्यैः एकम ् अनुच्छे दां शलखत- 1 x 5 = 5

"साक्षरतार्ाः लाभाः”
मचजूषा
अक्षरज्ानम,् जनानाम,् स्िहस्ताक्षरम,् आिेदनपत्रम,् यनयुस्क्तपत्रां , राशिपत्रम,्
पहठतुां िक्यते, कोऽवप, िस्चचत,ुां समर्गः, सिगकारसमचर्गतां जनान्द्दोलनां ितगते,
ज्ानपण
ू ग्र
ग न्द्र्ानाां पठने, चररत्रशिक्षणे , आदिगशिक्षाग्रहणे,

221
4. अधोशलखखतातन िाक्र्ातन संस्कृतभािर्ा अनूदर् शलखत
(केिलं िाक्र्पञ्चकम ्) 1x5=5

1. क्या मैं अन्द्दर आऊां?


May I come in?
2. हम सब सांस्कृत पढ़ते हैं ।
All of us study Sanskrit.
3. माता खाना पकाती है ।
Mother cooks food.
4. बच्चा कुत्ते से डरता है ।
The child is scared of dogs.
5. तम
ु सब कलम से शलखो ।
All of you write with pen.
6. कल विद्यालय का अिकाि रहेगा ।
Tomorrow the school remains Closed.
7. कल तुम कहााँ र्े ?
Where were you yesterday?
“ग” खण्डः
अनप्र
ु यक्
ु तव्याकरणम ् ( 25 अङ्काः)
5. अधोशलणखतिाक्येषु रे खाङ्ककतपदे षु सस्न्द्धां सस्न्द्धविच्छे दां िा कुरुत –
( केिलां प्रश्नचतष्ु टयम ्) 1x4=4
(1) ककां नामधेया युियोः + जननी ?
(2) सभ्यता यनसगे स्यान्द्न समाविष्टा |
(3) तर्ा िाचच भिेत+् यहद ।
(4) गािश्च गोशभः तरु ङ्गास्तुरङ्गै:।
(5) कः पुनरन्द्धो राज्ो विरुद्धः+ इयत आयेणािगम्यते ?

222
6. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां समासां विग्रहां िा प्रदत्तविकल्पेभ्यः चचत्िा
शलखत - ( केिलां प्रश्नचतष्ु टयम ्) 1x4=4
(1) नहह यनमगलां जलम ् ।
(क) मलस्य योग्यम ् (ख) मलस्य अभािः
(ग) मलस्य पश्चात ् (घ) मलेन सह
(2) बाष्पर्ानमाला सांधाियत ।
(क) बाष्पयानेषु माला (ख) बाष्पयानेभ्यः माला
(ग) बाष्पयानानाां माला (घ) बाष्पयानेषु माला
(3) तत्र राजशसांहः नाम राजपुत्रः िसयत स्म।
(क) राज्ः पुत्रः (ख) राज्े पुत्रः (ग)् राज्ा पुत्रः
(4) तस्स्मन्द्नेि काले व्र्ाघ्रधचत्रकौ अवप जलपानाय आगतौ ।
(क) व्याघ्रः चचत्रकौ च (ख) व्याघ्रौ चचत्रकौ च
(ग) व्याघ्रः चचत्रकाः च (घ) व्याघ्रः च चचत्रकःच
(5) गण
ु ां न िेवत्त तनगयता: गण
ु ाः र्स्मात ् सः ।
(क) यनगण
ुग ः (ख) यनगगतगण
ु ाः
(ग) यनगण
ुग म ् (घ) यनगगणम ्
7. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रकृयत-प्रत्ययौ सांयोज्य विभज्य िा उत्तरां
विकल्पेभ्यः चचत्िा शलखत- ( केिलां प्रश्नचतुष्टयम ्) 1x4=4

(1) जननी तुल्र्-ित्सला । .


(क) ित्सल + टाप ् (ख) ित्सल+त्ि
(ग) ित्सलः + टाप ् (घ) ित्सल+ङीप ्
(2) बद
ु धधमती पत्र
ु द्ियोपेता वपतग
ृ ह
ृ ां प्रयत चशलता
(क) बुद्चधमान+् ङीप ् (ख) बुद्चधमत+् टाप ्
(ग) बुद्चधमत+् ङीप ् (घ) बुद्चधमत ् +मतप
ु ्
(3) सिेषाां मत्कृते महत्िं विद्यते। |
(क) महत+् त्ि (ख) महान ् + त्ि
223
(ग) महत+् त्िम ् (घ) महत ् + तल ्
(4) श्रमक्लमवपपासोष्ण-िीतादीनाां सठहष्णु + तल ् ।
(क) सहहष्णुतल ् (ख) सहहष्णुत्िम`्
(ग) सहहष्णत
ु ा (घ) सहहष्णत
ु ार

(5) अयां जनः िेद+ठक् कायं करोयत |


(क) िैहदकः (ख) िैहदकी
(ग)् िैहदकम ् (घ) िैहदकाः
8. िाच्यानुसारम ् उचचतपदै ः ररक्तस्र्ानायन पूरययत्िा अधोशलणखतां सांिादां पुनः
शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3

ऐश्ियाग -ककां (1) ------- पुस्तकस्य पदानुिीलनीां अवप पश्यशस ?


(क) त्िम ् (ख) अहम ्
(ग) ते (घ ) ताः
िषाग - आम!् मया पदानुिीलनी अवप (2) ---------?
(क) दृश्यते (ख) पश्ययत
(ग) पश्याशम (घ) पश्यते
ऐश्ियाग - ककम ् अधन
ु ा त्िया (3) ---------- शलख्यन्द्ते?
(क) िब्दरूपाणण ( (ख) िब्दरूपाः
(ग) िब्दरूपैः (घ)िब्दरूपाणाम ्
िषाग - आम,् अहम ् अधन
ु ा िब्दरूपाणण -------------|
(क) शलखाशम (ख) शलखशस
(ग) शलखस्न्द्त (घ) शलखामः

9. कालबोधकिब्दै ः अधोशलणखतकायगक्रमां पूरयत- ( केिलां प्रश्नचतुष्टयम ्) 1x4=4


(क) सरु े ि: सायां ---------- 4:30 िादने क्रीडयत ।
(ख) िैभिः प्रातः ----------- 6:15 िादने जागयतग ।

224
(ग) अहां प्रातः ----------------7:00 िादने --- पाठिालाां गच्छाशम ।
(घ) सायां कवपलः-----------------7:30 िादने पूजाां करोयत| ,
(ङः) केिि: रात्रौ --------------8:45 िादने भोजनां करोयत ।

10. मचजष
ू ायाां प्रदत्तैः उचचतैः अव्ययपदै ः अधोशलणखतिाक्येषु ररक्तस्र्ानायन परू यत-
(केिलां प्रश्नत्रयम ्) 1x3=3

(क) -------------िषागकाल: अस्स्त।


(ख) विद्िाांसः ---------- आगशमष्यस्न्द्त l
(ग) समुरे िस्ृ ष्टः ---------------भियत।
(घ) भिान ् पुस्तकां --————- क्रीतिान ् ?
मांजष
ू ा-

अत्र , इदानीम ् ,कुतः िर्


ृ ा

11. अधोशलणखतिाक्येषु रे खाङ्ककत-अिुद्चधपदाय उचचतपदां चचत्िा िाक्यायन पुनः


शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3
(क) मुकेि: उन्द्नतम ् अस्स्त।
क) उन्द्नता (ख)उन्द्नतः
(ग) उन्द्नयतः (घ) उन्द्नताः
(ख) राम: फलां खादाशम ।
(क) खादशस (ख) खादस्न्द्त
(ग) खादयत (घ) खादाशम
(ग) राजेन्द्रः पाठां पाठयस्न्द्त|
(क)पाठययत (ख) पाठयाशम
(ग)पाठयशस (घ)पाठयताम ्

225
(घ) सुरेिमहोदयः श्िः न आगच्छत ् |
(क)आगशमष्ययत (ख)आगच्छयत
(ग)आगच्छन ् (घ) अिगच्छत ्

“घ” खण्डः
पहठतािबोधनम ् (30 अङ्काः)
12. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत- 5
कस्श्चत ् कृषकः बलीिदागभ्याां क्षेत्रकषगणम ् कुि॑न्द्नासीत।् तयोः बशलिदग यो: एकः
िरीरे ण दब
ु ल
ग ः जिेन गन्द्तम
ु िक्तचासीत।् अतः कृषकः तां दब
ु ल
ग ां िष
ृ भां तोदनेन
नद्
ु यमानः अितगत। सः ऋषभः हलमढ्
ू िा गन्द्तम
ु िक्त: क्षेत्रे पपात । क्रुद्ध:
कृषीिलः तमुत्र्ापययतुां बहुिारां प्रयत्नमकरोत ्, तर्ावप िष ृ ः नोस्त्र्तः ।भूमौ पयतते
स्िपुत्रां दृष््िा सिगधेनन
ू ाां मातुः सरु भेः नेत्राभ्यामश्रूणण आविरासन।् सुरभेररमामिस्र्ाां
दृष््िा सुराचधपः तामपच्
ृ छत“अयय
् िुभे ! ककमेिां रोहदवष? उच्यताम ् इयत ।
अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

(क) कः क्षेत्रकषगणां कुिगन्द्नासीत ् ?


(ख) कः क्रुद्ध: आसीत ् ?
(ग)कः हलमूढ्िा गन्द्तुमिक्त:क्षेत्रे पपात ?.
आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

(क) सुराचधपः ककम ् अपच्


ृ छत ् ?
(ख) मातुः सुरभेः नेत्राभ्यामश्रूणण ककमर्गम ् आविरासन ् ?
(ग) कृषकः कां नुद्यमानः अितगत ?
इ. यनदे िानुसारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

(क) “अनेकिारम,् इत्यस्य ककां पयागय पदां गद्याांिे प्रयुक्तम ् ?


ृ भम'-् इयत पदस्य ककां वििेषणपदां गद्याांिे प्रयुक्तम ् ?
(ख)“िष
(ग) “अपच्
ृ छत”-
् इयत पदस्य कतप
ग ृ दां ककम ् ?

226
13. अधोशलणखतां पद्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत- 5

य इच्छत्यात्मनः श्रेयः प्रभूतायन सख


ु ायन च ।
न कुयागदहहतां कमग स परे भ्यः कदावप च ॥
अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

(1) मनष्ु यः आत्मने ककयस्न्द्त सख


ु ायन इच्छयत?
(2) नरः केभ्यः अहहतां कमग न कुयागत?्
(3) कीदृिां कमग न करणीयम?्
आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

(क) कः परे भ्यः अहहतां कमग न कुयागत ् ?


(ख) परोपकारे ण कस्य श्रेयः भियत?
(ग) मनुष्यस्य जीिने मुख्यस्र्ानां कस्य भियत ?
इ. यनदे िानुसारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

(1) “यः“ इयत कतग ृ पदस्य कक्रयापदां ककम?्


(2) “अहहतां कमग“ अनयोः पदयोः ककां वििेष्यपदम?्
(3) “कल्याणम”् इत्यस्य पदस्य कः पयायः श्लोके प्रयुक्तम ् ?

14. अधोशलणखतां ना्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत- 5

काक : - रे परभत
ृ !् अहां यहद ति सन्द्तयतां न पालयाशम तहहग कुत्र स्यःु वपकाः?
अतः अहम ् एि करुणापरः पक्षक्षसम्रा्काकः ।
गजः - समीपतः एिागच्छनअरे
् ! अरे ! सिाग िाताग श्रुण्िन्द्नेिाहां अत्रागच्छम।् अहां
वििालकायः, बलिाली, पराकमी च । शसांहः िा स्यातअर्िा
् अन्द्यः कोऽवप ।
िन्द्यपिून ् तु तुदन्द्तां जन्द्तुमहां स्ििुण्डेन पोर्ययत्िा मारययष्याशम । ककमन्द्यः
कोऽप्यस्स्त एतादृिः पराकमी ।अतः अहमेि योग्यः िनराजपदाय ।
िानरः - अरे ! अरे ! एिां िा (िीघ्रमेि गजस्यावप पच्
ु छां विधय
ू िक्ष
ृ स्योपरर
आरोहयत।)

227
(गजः तां िक्ष
ृ मेि स्ििुण्डेन आलोडययतुशमच्छयत परां िानरस्तु कूहदग त्िा अन्द्यां
िक्ष
ृ मारोहयत । एिां गजां िक्ष
ृ ात ् िक्ष
ृ ां प्रयत धािन्द्तां दृष््िा शसांहः अवप हसयत िदयत
च।)
शसांहः - भो : गज ! मामप्येिमेिातद
ु नएते
् िानराः ।
अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

(क) कः आत्मानां पक्षक्षसम्रा् मन्द्यते ?


(ख) काकः वपकां कर्ां सम्बोधययत ?
(ग) िानरः कुत्र आरोहयत ?
आ. पण
ू ि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

(क) शसांहः ककां िदयत ? .


(ख) काकः ककां िदयत ?
(ग) िक्ष
ृ ात ् िक्ष
ृ ां प्रयत कः धाियत ?
इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

(1) ना्याांिे "आरोहयत" इयत कक्रयायाः कतग ृ पदां ककम?्


(2) "िानराः” इयत कत्रुप
ग दस्य कक्रयापदां गद्याांिात ् चचत्िा शलखत । -
(3) ना्याांिे "दब ग म"् इत्यस्य ककां विलोमपदां प्रयक्
ु ल ु तम?्

15. रे खास्ग्कतपदायन आधत्ृ य प्रश्नयनमागणां कुरुत-( केिलां प्रश्नचतुष्टयम ्) 1x4=4


(क) सुराधधप: ताम ् अपच्
ृ छत ् l
(ख) व्यायामां कुिगत: विरुदधम ् भोजनम ् अवप पररपच्यते।
(ग)उद्याने पक्षक्षणां कलरिः चेतः प्रसादययत |
(घ)प्रीताभ्यः प्रकृयतभ्यः राजानः प्रयत वप्रयशमच्छस्न्द्त।
(ड)सः भारिेदनर्ा क्रन्द्दयत स्म ।

228
16. मचजूषातः समुचचतपदायन चचत्िा अधोशलणखतश्लोकस्य अन्द्ियां पूरययत्िा पुनः
शलखत- 1x4=4
आलस्र्ं ठह मनुष्र्ाणां शरीरस्थो महानररप
् ुः ।
नास्त्र्द
ु र्मसमो बन्धःु कृत्िा र्ं नािसीदतत ॥

अन्द्ियः- आलस्यां हह (1) ...........……… िरीरस्र्ः (2) .........………… ररपःु (अस्स्त) ।


(3) ....………………… बन्द्धुः न अस्स्त यां (4)…………………… (मानिः) न अिसीदयत ।

मञ्जूिा-
उद्यमसमः, कृत्िा, मनुष्याणाम ् , महान ्

अथिा
मञ्जूिार्ाः साहाय्र्ेन श्लोकस्र् भािाथे ररक्तस्थानातन पूरतर्त्िा पुनः शलखत -

गण
ु ी गुणां िेवत्त न िेवत्त यनगण
ुग ो, बली बलां िेवत्त न िेवत्त यनबगलः।
वपको िसन्द्तस्य गुणां न िायसः, करी च शसांहस्य बलां नमूषकः ॥
भािार्गः —
गुणिानजनः
् एि --------------- महत्िां जानायत । गण
ु हीनः गण
ु ानाां महत्त्िां न
अिगच्छयत । तर्ैि---------- जनः बलस्य महत्िां जानायत परन्द्तु दब
ु ल
ग ः बलस्य
महत्िां न अिगच्छयत । िसन्द्त-ऋतोः महत्िां कोककलः एि सम्यग ् -------------
िक्नोयत न तु काकः । एिमेि गजः शसांहस्य -----महत्िां जानायत । मूषकः तस्य
िौयगम ् अिगन्द्तुां न िक्नोयत ।
मञ्जूिा

अिगन्द्तुम,् बलिान ् , पराक्रमस्य, गुणानाम ्

229
17. अधोशलणखत कर्ाांिां समुचचत-क्रमेण शलखत- ½ x8=4

1. “त्िां व्याघ्रत्रयम ् आनेतुां, प्रयतज्ाय एकमेि आनीतिान।्


2. गलबद्धिग
ृ ालकः व्याघ्रः पुनः पलाययतः।
3. जम्बुककृतोत्साहः व्याघ्रः पुनः काननमआगच्छत
् l्
4. व्याघ्रः व्याघ्रमारी इयशमयत मत्िा पलाययतः।
5. व्याघ्रां दृष््िा सा पुत्रौ ताडयन्द्ती उिाच-'अधुना एकमेि व्याघ्रां विभज्य भुज्यताम ्
6. बुद्चधमती पुत्रद्ियेन उपेता वपतग
ृ ह
ृ ां प्रयत चशलता ।
7. मागे सा एकां व्याघ्रम ् अपश्यत ्।
8. प्रत्यत्ु पन्द्नमयतः सा श्र्गालां आक्षक्षपन्द्ती उिाच l

18. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रसङ्गानक


ु ू लां उचचतार्ं चचत्िा शलखत-

(केिलां प्रश्नत्रयम ्) 1x3=3

1. एकान्द्ते कान्तारे क्षणमवप सचचरणां स्यात।्


(क) िने (ख) जने
(ग) गहने (ग) ग्रामे
2. मा ब्रहू ह दीनम ् िचः
(क) बाला (ख) स्िच्छता
(ग) िद (घ) िाहकः
3. िर्सस्तु ककस्चचदनन्द्तरम ् ।
(क) िायसः (ख) ियस्यः
(ग) आयुषः (घ)व्यर्गः
4. यः इच्छत्यात्मनः श्रेयः प्रभूतातन सुखायन च ।
(क) बहूयन (ख) प्रभािपण
ू ागयन
(ग) पचचभत ू ायन (घ) व्यतीतायन

230
सांस्कृतम ् (उत्तरकुस्चचका) आदिगप्रश्नपत्रम ् -1

कक्षा : दिमी सम्पूणागङ्काः - 80

.1अधोशलणखतम ् अनच्
ु छे दां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण शलखत-

(I) एकपदे न उत्तरत- (1x2=2)

1)व्यायामस्य 2) अतप्ृ त्या 3) मानिः

(II) पण
ू ि
ग ाक्येन उत्तरत - (2x2=4)

1) कायगिैफल्येन नैराश्यां भियत ।

2) । स्िस्र्िरीरे णि
ै मानि: सोत्साहां गह
ृ स्र्जीिनस्य सिगविधानाां समस्यानाां
समाधाने कुिल: भियत

3) ितगमानकाले मानिः समस्यािते पयततोsस्स्त

(III) भावषककायगम ्- (1x3=3)

(1) मानि : 2. पीडडतः 3. िरीरस्य 4. आद्यम ्

4. व्यायामः / व्यायामस्य महत्त्िम ्

ककमवप उचचतां िीषगकम ्

खण्डः“ खः रचनात्मक-कायगम ् 15) अङ्काः(

2. पत्रलेखनम ्(1/2x10=5)

1). श्रीमानप्रकािकमहोदय
् 2). रचना सागर (प्रा०) शल० 3)पस्
ु तकायन
4)छात्र:5)प्रकाशितायन 6)पुस्तकायन 7)यनिेदनां 8)प्रेषणीयायन 9)कृपा 10)दे िेन्द्र:

3. चचत्रिणगनम ्-

अ) इदां चचत्रां िक्ष


ृ ारोपणस्य अस्स्त।

231
आ) अत्र बालबाशलकाः सस्न्द्त।

इ) ते पादपान ् आरोपयस्न्द्त।

ई) अत्र िक्ष
ृ ाः सस्न्द्त।

उ) अत्र शिक्षक्षका अस्स्त।

ऊ) अत्र पिगताः सस्न्द्त।

ऋ) आकािे मेघाः सस्न्द्त।

.3अधोप्रदत्तां चचत्रांदृष््िा मज्यूषायाः सहायतया िा सांस्कृते पचच िाक्यायन शलखत

कान्द्यवप उचचतायन व्याकारण रीत्या भािरीत्या िद्


ु धायन पचच िाक्यायन (1x5=5)

अथिा

जनः अक्षरज्ानेन स्ि हस्ताक्षरां कतुं िक्नोयत, सः पहठतुां िक्नोयत, सः पत्राणण


लेणखतांु िक्नोयत। सः पत्राणण पहठत्िा विषयम ् अिगन्द्तांु िक्नोयत। सः केनावप
िस्चचतः न भियत॥

4.अधोशलणखतायन िाक्यायन सांस्कृतभाषया अनूद्य शलखत) - केिलां िाक्यपचचकम ्


1x5=5

1)ककां अहां अन्द्त:आगच्छाशम ?

2)ियां सिे सांस्कृतां पठाम :

3)माता भोजनां पचयत

4)शिि:ु कुक्कुरात ् त्रबभेयत

.5)त्िां लेखन्द्या शलख.

6) .श्ि:विद्यालयस्य अिकाि: भविष्ययत

232
7) ह्य: त्िां कुत्र आसी:

5.अधोशलणखतिाक्येषु रे खाङ्ककत पदयो: सन्द्धम ् सस्न्द्धच्छे दां िा कुरुत) - केिलां प्रश्न


चतुष्ट यम ् 1x5=5

1. यि
ु योजगननी. 2) स्यात ् + न 3)भिेद्यहद. 4)गाि :+च. 5) विरुद्ध+इयत

6.अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां समासां विग्रहां ि प्रदत्तविकल्पेभ्यः


चचत्िाशलखत ` 1x4=4

1. मलस्य अभािः 2)बाष्पयानानाां माला 3)राज्:पुत्र: 4)व्याघ्र:च चचत्रक:च


5)यनगण
ुग :

7.अधोशलणखतिाक्येषुरेखाङ्ककतपदानाां प्रकृयत-प्रत्ययौ सांयोज्य विभज्य िा उचचतम ्


उत्तरां विकल्पेभ्यः चचत्िा शलखत) ~ केिलां प्रश्नचतुष्टयम ् 1x4=4

1. ित्सल+टाप ् 2)बद्
ु चधमत ्+ङीप ् 3)महत ्+त्ि. 4)सहहष्णत
ु ा. 5) िैहदकम ्

8.मचजूषायाां प्रदत्तः पदै : िाच्यपररितगनां कृत्िा अधोशलणखतां सांिादां पुनः शलखत)-


1x3=3

1)त्िम ् 2)दृश्यते 3)िब्दरूपाणण 4. शलखाशम

9.कालबोधकिब्दै :अधोशलणखत -हदनचरयां पूरयत - क्रेिलांप्रश्नचतुष्टम ्;- 1x4=4

क) साधग चतुिागदने ख) सपाद षड्िादने ग) सप्तिादने घ) साधग सप्त


िादने ,

(ङ) पादोन नििादने

10.मचजूषायाां प्रदत्तः उचचतै: अव्ययपदै ः अधोशलणखतिाक्येषु ररक्तस्र्ानायन पूरयत


-1/2x6=3

1.इदानीम ् 2.अत्र 3.िर्


ृ ा 4.कुतः 5.श्िः

233
11.अधोशलणखतिाक्येषु रे खाङ्ककतपदां अिुद्धम ् अस्स्त। िुद्धां पदां विकल्पेभ्यः
चचत्िा शलखत -(केिलां प्रश्चत्रयम ्) 1x3=3

क) उन्द्नत : ख)खादयत 3)पाठययत 4)आगशमष्ययत

12. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाां उत्तराणण सांस्कृतेनशलखत - (5)

अ .एकपदे न उत्तरत () केिलां प्रश्नद्ियम ्)

क. कृषक: ख) कृषक: ग )बलीिदग :

ब.पूणि
ग ाक्येन उत्तरत ।) केिलम ् प्रश्नद्ियम ्)

क) अयय िभ
ु े ककमेिां रोहदवष ?उच्यताम ् इयत

ख) भूमौ पयतते स्िपत्र


ु ांदृष््िा सुरभे:नेत्राभ्याां अश्रणू ण आविरासन ्

(ग) िष
ृ भम ्

स .प्रदत्तविकल्पेभ्यः उचचतम ् उत्तरां चचत्िा शलखत) - केिलां प्रश्नद्ियां)

1. बहुिारां 2)सुराचधप: 3)दब


ु ल
ग ां

13.अधोशलणखतां पद्याांिां पहठत्िा प्रश्ननाम ् उत्तराणणसांस्कृतेन शलखत (5)

अ .एकपदे न उत्तरत) - केिलां प्रश्नद्ियम ्

1)प्रभूतायन 2)परे भ्य: 3)अहहतां

ब .पण
ू ि
ग ाक्येन उत्तरत - )केिरलां प्रश्नमेकम ्

क. य:आत्मन:श्रेय:प्रभत
ू ायन सख
ु ायन इच्छयत स परे भ्य:अहहतां कमग न कुयागत ्

ख) आत्मन:

(ग) हहत कमगणः

234
स .यनदग िानुसारम ् उत्तरत) .- केिलां प्रश्नद्ियम ्)

1इच्छयत. 2) कमग 3)श्रेय:

.14अधोशलणखतां ना्टयाांिां पहठत्िा प्रदत्तप्रश्नानाां उत्तराणण सांस्कृतेन शलखत(-5)

अ .एकपदे न उत्तरत ।) केिलां प्रश्नद्ियम ् (

क ) काक: ख) परभत
ृ ् ग) िक्ष
ृ ां

ब .पण
ू ि
ग ाक्येन उत्तरत ।) केिलां प्रश्नद्ियम ्

क ) भो! गज मामप्येिमेिातुदन ् एते िानरा:

ख) रे परभत
ृ ्!अहां यहद ति सांतयतां न पालयाशम तहहग कुत्र स्य:ु वपका:?.

ग) िानरः

स .प्रदत्तविकलेभ्यः उचचतम ् उत्तरां चचत्िा शलखत)- केिलां प्रश्नद्ियम ्

क) िानर: 2) अतद
ु न ् 3) बलिाली.

15. रे खाङ्ककत -पदायन आधत्ृ य प्रश्नयनमागणां कुरुत) - केिलां प्रश्नचतुष्टयम ्

क) क: ख)कीदृिां/ककां ग)केषाम ् घ)के ङ)कया

16.मचजष
ू ातः समचु चतपदायन चचत्िा अधोशलणखत -श्लोकस्य : अन्द्ियां परू यत-

1)मनुष्याणाां 2)महान ्. 3)उद्यमसम: 4)कृत्िा

मचजूषायाः साहाय्येन श्लोकस्यभािार्े ररक्तस्र्ानायन परू ययत्िा पुनः शलखत-


1x4=4

1)गुणानाां 2)बलिान ् 3)अिगन्द्तुां 4)पराक्रमस्य

17.अधोशलणखत-कर्ाांिां समुचचत-क्रमेण शलखत 1/2x8=4

235
1 बुद्चधमती पुत्रद्ियेन2. मागे सा एकां3. व्याघ्रां दृष््िा सा पुत्रौ 4. व्याघ्रः 5
जम्बक
ु कृतोत्साहः6. प्रत्युत्पन्द्नमयतः सा श्र्गालां7“त्िां व्याघ्रत्रयम ् आनेत,ुां 8.
गलबद्धिग
ृ ालकः

18. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रसङ्गानक


ु ू लम ् उचचतार्ं चचत्िाशलखत -
)केिलां प्रश्नत्रयम ्( 1x3=3

1)िने 2) रुजत
ु ा 3) आयुष: 4)बहूयन

**************************************************

236
केन्द्रीयविद्यालयसांगठनम ् चेन्द्नै सांभागः 2022-2023

कक्ष्या – दिमी आदिगप्रश्नपत्रम ् -2

सांस्कृतम ् (कोड सङ्ख्या-122)

होराः – 3 होराः पूणागङ्काः – 80

सामान्द्ययनदे िाः-

1. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 13 पष्ृ टायन


मुरातायन सस्न्द्त।

2. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 18 प्रश्नाः सस्न्द्त।

3. अस्स्मन ् प्रश्नपत्रे चत्िाराः खण्डाः सस्न्द्त।

4. प्रत्येकां खण्डम ् अचधकृत्य उत्तराणण एकस्स्मन्द्स्र्ाने क्रमेण लेखनीयायन।

5. उत्तरलेखनात ् पि
ू ं प्रश्नस्य क्रमाङ्कः अिश्यां लेखनीयः।

6. प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम ् एि लेखनीयः।

7. सिेषाां प्रश्नानाम ् उत्तराणण सांस्कृतेन लेखनीयायन।

8. प्रश्नानाां यनदे िाः ध्यानेन अिश्यां पठनीयाः।

प्रश्नपत्रस्िरूपम ्

’क’ खण्डः : अपहठतािबोधनम ् 10 अङ्काः

’ख’ खण्डः : रचनात्मककायगम ् 15 अङ्काः

’ग’ खण्डः : अनुप्रयुक्तव्याकरणम ् 25 अङ्काः

’घ’ खण्डः : पहठतािबोधनम ् 30 अङ्काः

237
’क’ खण्डः - अपहठतािबोधनम ् (10 अङ्काः)
1. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत -
प्रात:काल: अतीि मधुर: काल: भियत। यदा स्िच्छे आकािे सूय:ग उदॆ यत तदा
अन्द्धकार: दरू ां गच्छयत। सिगत्र प्रकाि: प्रसरयत। पक्षक्षण: यत्र तत्र भ्रमस्न्द्त। मधुरेण
स्िरे ण मधुरां गीतां गायस्न्द्त। सरोिरे षु कमलायन विकसस्न्द्त। उद्यानेषु विशभन्द्नायन
पुष्पाणण विकसस्न्द्त च। तेषु भ्रमरा: सानन्द्दां विचरस्न्द्त। िीतल: िाय:ु िहयत। सम्पूणं
िातािरणां सग
ु न्द्धमयां भियत। भ्रमणिीला: प्रसन्द्ना: जना: उद्यानेषु भ्रमस्न्द्त। केचन
तत्रैि व्यायामां कुिगस्न्द्त। ते अतीि प्रसन्द्ना: सस्न्द्त। पिि: अवप प्रसन्द्ना: भिस्न्द्त।
धन्द्या एषा प्रभातिेला।
अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) 1 X2 = 2

(i) क: अतीि मधुर: काल: भियत?


(ii) सिगत्र क: प्रसरयत ?
(iii) पक्षक्षण: मधरु े ण स्िरे ण कीदृिां गीतां गायस्न्द्त?
आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 2X2=4

(i) उद्यानेषु कायन विकसस्न्द्त?


ू :ग उदॆ यत तदा ककां भियत?
(ii) यदा स्िच्छे आकािे सय
(iii) भ्रमणिीला: प्रसन्द्ना: जना: कुत्र भ्रमस्न्द्त?
इ. अस्य अनुच्छे दस्य कृते उपयुक्तां िीषगकां सांस्कृतेन शलखत- 1

ई. यर्ायनदे िम ् उत्तरत (केिलां प्रश्नद्ियम ्) 1 X 3 = 3


(i) “ गीतम ्” – इयत वििेष्यपदस्य वििेषणपदां ककम ् ?
(क) भ्रमणिील: (ख) मधुरम ् (ग) कमलायन (घ) पष्ु पाणण
(ii) “सन्द्तष्ु टा:” इयत पदस्य ककां पयागयपदां गद्याांिे प्रयक्
ु तम ् ?
(क) जना: (ख) पक्षक्षण: (ग) प्रसन्द्ना: (घ) धन्द्या:

238
(iii) “उदे यत” इयत कक्रयापदस्य कतप
ग ृ दां ककमस्स्त ?
(क) जनाः (ख) पक्षक्षण: (ग) पुष्पाणण (घ) सूय:ग
iv) “समीपम ्” इयत पदस्य ककां विलोमपदम ् अत्र प्रयुक्तम ्?
(क) दरू म ् (ख) प्रभात: (घा) गीतम ् (घ) सूय:ग

“ख’’ खण्डः रचनात्मकां कायगम ् (15 अङ्काः)

2. भितः नाम हदिाकर:। भिान ् रामजन्द्म-विद्यालय-छात्रािासे यनिसयत। भित:


माता रुग्णा अस्स्त।तत्समाचारां ज्ातुां वपतरां प्रयत पत्रां शलखयत। तत्पत्रे ररक्तस्र्ानायन
पूरययत्िा पुनः शलखत-
छात्रािासः
(i) -------------------।
मध्यप्रदे ि:
हदनाङ्कः-
___________
सेिायाम ्,
परम-आदरणीयाः वपतम
ृ हाभागा:!
(ii) ------------------------।
सेिायाां यनिेद्यते यत ् अत्र सिं(iii ) -------------------अस्स्त। भिताां सिेषाां
कुिलताां प्रयत उत्सुकोऽस्स्म। श्रूयते यत ् सांप्रयत (iv) -------------- स्िास्थ्यां सुष्ठु
नास्स्त। सा केन कारणेन (v) --------------- अस्स्त? कृपया पत्रे शलखतु भिान ्।
तस्या: यनरीक्षणां (vi) ---------------------- कृतां न िा? अर्िा तेन ककां
(vii)--------------------- ? एतदवप शलखतु भिान ्। अहां मातु: (viii) ------------------
------- प्रयत अतीि चचस्न्द्ततोऽस्स्म। कृपया ताां कस्यचचदवप श्रेष्ठचचककत्सकस्य (ix)
------------------नयतु भिान ्। यत: तस्या: उचचतां यनरीक्षणां भिेत ्।

भिदीयः(x)-------------सुत:

239
हदिाकर:।

समीपे, रामजन्द्म-विद्यालय:, चचककत्सकेन, स्िास्थ्यम ्, आज्ाकारी,


रुग्णा, सादरां प्रणामम ्, कचर्तम ्, कुिलम ्, मात:ु

3. प्रदत्तां चचत्रां दृष््िा मचजूषायाां प्रदत्तिब्दानाां सहायतया पचच िाक्यायन सांस्कृतेन


शलखत-

1x5 =5

मचजष
ू ा-

िक्ष
ृ ाः, िनस्य, शसांह:, मग
ृ ाः, धािस्न्द्त, कूदगस्न्द्त, पष्ु पाणण, भल्लक
ू :, ,
खगाः, विहरस्न्द्त, इतस्ततः, आकािे, जलम ्, जलप्रिाह:, वपबस्न्द्त।

अर्िा

मचजूषाप्रदत्तिब्दानाां साहाय्येन यनम्नशलणखतां विषयम ् अहहकृत्य न्द्यूनायतन्द्यूनां


पचचशभः सांस्कृतिाक्यैः एकम ् अनच्
ु छे दां शलखत- 1 x 5 = 5

“दीपािशल:”
240
मचजूषा-
दीपानाां आिशल:, रात्रौ, अमािास्या, अन्द्धकार:, श्रीराम:, अयोध्याम ्, प्रजा:,
प्रसन्द्ना:,आगत:, यनिाया:, दरू ीकृत:, शमष्टान्द्नायन, दीपान ्, ज्िालयाम:,सिगत्र

4. अधोशलखखतातन िाक्र्ातन संस्कृतभािर्ा अनूदर् शलखत-

(केिलं िाक्र्पञ्चकम ्) 1x5=5

1) बाग के चारों ओर िक्षृ हैं ।


There are trees around the garden .

2. गङ्गा भारत की जीिनदाययनी नदी है |


Ganges is the life-giving river of India.
3. साध-ु सांगयत मागगदिगन करती है |
Good association guides us properly.
4.मेरा भाई दसिीां कक्षा में पढता है|
My brother studies in tenth class.
5. हम दोनों खेलते है |
We both play.
6 प्रयतहदन व्यायाम करो I
Do physical exercise every day .
7. सांस्कृत सब भाषाओां की जननी है |
Samskrit is the mother of all languages.

241
“ग” खण्डः
अनप्र
ु यक्
ु तव्याकरणम ् ( 25 अङ्काः)
5. अधोशलणखतिाक्येषु रे खाङ्ककतपदे षु सस्न्द्धां सस्न्द्धविच्छे दां िा कुरुत –
( केिलां प्रश्नचतष्ु टयम ्) 1x4=4
i) यर्ाकर्स्चचत ् + उभौ ििम ् आनीतिन्द्तौ।
ii) क्रोधो हह नराणाां प्रर्म: ित्रु:।
iii) सरु भे:+इमाम ् अिस्र्ाां दृष््िा इन्द्रस्य हृदयम ् अरित ्।
iv) दद
ु ागन्द्तै: दिनै: जनग्रसनां स्यात ्+न नगरे ।
v) योजकस्तु दल
ु भ
ग :।

6. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां समासां विग्रहां िा प्रदत्तविकल्पेभ्यः चचत्िा


शलखत - ( केिलां प्रश्नचतष्ु टयम ्) 1x4=4
i) नगरे यानानाां पङ्क्तय: प्रदष
ू णां उत्पादययत।
(क) यानानाांपङ्स्क्त: (ख) यानपङ्स्क्त:
(ग) यानपङ्क्तय: (घ) यानापङ्क्त्य:
ii) लिकुिौ यर्ासमयम ् आगतौ।
(क) समयस्य यर्ा (ख) समयम ् अनयतक्रम्य
(ग) समयेन अयतक्रम्य (घ) समये अनयतक्रम्य
iii) बक: स्स्र्ता प्रज्ा यस्य स: इि जले चचरकालां स्र्ास्ययत ।
(क) स्स्र्ता प्रज्ा (ख) स्स्र्तप्रज्ा
(ख)स्स्र्तप्रज्: (घ) प्रज्स्र्:
iv) लि:च कुि: च रामसभायाां आगतौ।
(क) लिकुि: (ख) कुिलिा:
(ग) लिकुिौ (घ) लिकुिे
v) विधात्रा अहमेि पक्षक्षणाां राजा कृत: ।

242
(क) पक्षक्षराज: (ख) पक्षक्षराजा
(ग) पक्षीराजा (घ) पक्षीराज:

7. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रकृयत-प्रत्ययौ सांयोज्य विभज्य िा उत्तरां


विकल्पेभ्यः चचत्िा शलखत- ( केिलां प्रश्नचतुष्टयम ्) 1x4=4
i) सिगत्र पाषाणी सभ्यता न स्यात ्।
(क) पाषाण + टाप ् (ख) पाषाण + मतुप ्
(ग) पाषाण + ङीप ् (घ) पाषाणा + टाप ्
ii) बुद्चध+मतुप ् भायाग व्याघ्रभयात ् मुक्ता अभित ्।
(क) बुद्चधमान ् (ख) बुद्चधमती
(ग) बद्
ु चधमता (घ) बद्
ु चधमत ्

iii) यर्ासमयां सिेषाां प्राणणनाां महत ्+त्ि विद्यते ।


(क) महत्िा (ख) महिम ्
(ग) महत्त्िम ् (घ) महि
iv) लोके विद्यमानां लोक+ठक् भियत।
(क) लोकककम ् (ख) लाकककम ्
(ग) लौकककम ् (घ) लौकम ्
v) प्रकृते: रमणीयता मनोरमा भियत।

(क) रम+अनीयता (ख) रमणीय+तल ्

(ग) रमणीय+टाप ् (घ) रमाण+तल ्

243
8. िाच्यानुसारम ् उचचतपदै ः ररक्तस्र्ानायन पूरययत्िा अधोशलणखतां सांिादां पुनः
शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3

(i) शिक्षक:- वप्रयछात्र! त्िां ककां __________?

(क) करोशम (ख) करोवष

(ग) करोयत (घ) कुिगस्न्द्त

(ii) छात्र: – स्िाशमन ्! __________ पुस्तकां पठ्यते।

(क) अहम ् (ख) मया

(ग) त्िम ् (घ) त्िया

(iii) शिक्षक: – त्िया ककां __________ पठ्यते?

(क) पुस्तकेन (ख) पुस्तकाय

(ग) पस्
ु तकम ् (घ) पस्
ु तक:

(iv)छात्र:- स्िाशमन ्! अहां सांस्कृत-पुस्तकां __________।

(क) पठाशम (ख) पठयत

(ग) पठ्यते (घ) पठाम:

9. कालबोधकिब्दै ः अधोशलणखतकायगक्रमां पूरयत- ( केिलां प्रश्नचतुष्टयम ्) 1x4=4


(i) मोहन: ------------------- (6.00) िादने उवत्तष्ठयत।
(ii) स: -------------------- (8.15) िादने विद्यालयां गच्छयत।
(iii) तत्र ----------------------------- (2.30)िादन-पयगन्द्तां पठयत।

244
(iv) स: -------------------- (2.45) िादने गह
ृ ां प्रत्यागच्छयत।
(v) स: सायां ---------------------------- (5.00) िादन-पयगन्द्तां क्रीडयत।

10. मचजूषायाां प्रदत्तैः उचचतैः अव्ययपदै ः अधोशलणखतिाक्येषु ररक्तस्र्ानायन परू यत-


(केिलां प्रश्नत्रयम ्) 1x3=3

(i) ---------------------------------- िैज्ायनकयुग: भियत।


(ii) अयां कीटक: ------------------------------------------ गच्छयत।
(iii) मेघा: ---------------------------------------- गजगस्न्द्त।
(iv) स: ------------------------ एि आगशमष्ययत?

उच्चै:, इदानीम ्, श्ि:, िनै:

11. अधोशलणखतिाक्येषु रे खाङ्ककत-अिुद्चधपदाय उचचतपदां चचत्िा िाक्यायन पुनः


शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3
(i) यनधगन: भरू र पररश्रमां करोशम स्म।
(क) करोयत स्म (ख) करोवष स्म
(ग) कुिगस्न्द्त स्म (घ) कुरुर्: स्म

(ii) स: िाक्कील: नीयतमत ् अस्स्त।


(क) नीयतमन्द्त: (ख) नीयतमान ्
(ग) नीयतमता (घ) नीयतमत्यौ

(iii) त्िां विद्यालयां गच्छाशम।


(क) सः (ख) अहम ्

245
(ग) ते (घ) ताः
(iv) अहां ह्य: एकां पस्
ु तकम ् पहठष्याशम।
(क) अपठम ् (ख) पठाशम
(ग) पठतु (घ) पठस्न्द्त

“घ” खण्डः
पहठतािबोधनम ् (30 अङ्काः)
12. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत- 5

आदे िां प्राप्य उभौ प्राचलताम ्। तत्र उपेत्य काष्ठपटले यनहहतां पटाच्छाहदतां दे हां स्कन्द्धेन
िहन्द्तौ न्द्यायाचधकरणां प्रयत प्रस्स्र्तौ। आरक्षी सुपुष्टदे ह: आसीत ्, अशभयुक्त: च अतीि
कृिकाय:। भारित: ििस्य स्कन्द्धेन िहनां तत्कृते दष्ु करम ् आसीत ्। स: भारिेदनया
क्रन्द्दयत स्म। तस्य क्रन्द्दनां यनिम्य मुहदत: आरक्षी तमुिाच,”रे दष्ु ट! तस्स्मन ् हदने
त्िया अहां चोररताया: मचजूषाया: ग्रहणाद् िाररत:। इदानीां यनजकृत्यस्य फलां भुङ्क्ष्ि।
अस्स्मन ् चौयागशभयोगे त्िां िषगत्रयस्य कारादण्डां लप्स्यसे” इयत प्रोच्य उच्चै: अहसत ्।

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

क) कां प्राप्य उभौ प्राचलताम ्?


ख) क: सप
ु ष्ु टदे ह: आसीत ्?
ग) अशभयुक्त: कीदि
ू : आसीत ्?

आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) कस्य िहनां तत्कृते दष्ु करम ् आसीत ्?


ख) स: भारिेदनया ककां करोयत स्म?
ग) कस्य क्रन्द्दनां यनिम्य आरक्षी महु दत:?
इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

246
क) “िरीरम ्”- इत्यर्े अत्र ककां पदां प्रयुक्तम ्?
ख) “आरक्षी सुपुष्टदे ह:” अनयोः वििेषणपदां ककम ्?
ग) “क्रन्द्दयत स्म” इयत कक्रयायाः कताग कः?

13. अधोशलणखतां पद्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत- 5

मग
ृ ा: मग
ृ :ै सङ्गमनुव्रजस्न्द्त
गािश्च गोशभ: तरु गास्तरु ङ्गै:।
मूखागश्च मख
ू व: सचु धय: सुधीशभ:
समान-िील-व्यसनेषु सख्यम ् ॥
अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1
क) मग
ृ ा: कै: सङ्गमनुव्रजस्न्द्त?
ख) गाि: काशभ: सङ्गमनुव्रजस्न्द्त?
ग) तरु गा: कै: सङ्गमनव्र
ु जस्न्द्त?

आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) मख ू :व सह ककां अनव्र
ू ागश्च मख ु जस्न्द्त?
ख) के सुधीशभ: सह सङ्गम ् अनुव्रजस्न्द्त?
ग) समान-िील-व्यसनेषु ककां भियत?
इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) “मग
ृ ा:” इयत कतप
ग ृ दस्य कक्रयापदां ककम ्?
ख)“ पशि ” :इत्यस्य पदस्य क :पयागय :अत्र आगत:?
ग) “पन्र्णिता ” :इयत पदस्य ककां विलोमपदां अस्स्त?

247
14. अधोशलणखतां ना्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत-5

व्याघ्रचचत्रकौ- अरे ! ककां िनराजपदाय सुपात्रां चीयते। एतदर्ं आिामेि योग्यौ।


यस्य कस्यावप चयनां कुिगन्द्तु सिगसम्मत्या।
शसांह:- तूष्णीां भि भो:! युिामवप मत्सदृिौ भक्षकौ न तु रक्षकौ। एते
िन्द्यजीिा: भक्षकां रक्षकपदयोग्यां न मन्द्यन्द्ते। अत एि
विचारविमिग: प्रचलयत।
बक:- सिगर्ा सम्यग ् उक्तां शसांहमहोदयेन। िस्तत
ु : एि शसांहेन
बहुकालपयगन्द्तां िासनां कृतम ्। परमधनु ा तु कोऽवप पक्षी एि
राजेयत यनश्चेतव्यम ्। अत्र तु सांिीयतलेिस्यावप अिकाि: एि
नास्स्त।
अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1
क) िनराजपदाय ककां चीयते?
ख) यस्य कस्यावप ककां करणीयम ्?
ग) अत एि क: प्रचलयत?

आ. पण
ू ि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
क) के भक्षकां रक्षकपदयोग्यां न मन्द्यन्द्ते?
ख) सिगर्ा कर्म ् उक्तां शसांहमहोदयेन?
ग) िस्तुत: एि केन बहुकालपयगन्द्तां िासनां कृतम ्?

इ. यनदे िानुसारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2


क) “इदानीम ्”-इत्यर्े अत्र ककां पदां प्रयुक्तम ् ?
ख) “एते िन्द्यजीिा:”-अनयो: वििेष्यपदां ककम ्?
ग) “अयोग्यौ”- इत्यस्य कः विपयगयः अत्र प्रयुक्तः?

248
15. रे खास्ग्कतपदायन आधत्ृ य प्रश्नयनमागणां कुरुत-( केिलां प्रश्नचतष्
ु टयम ्) 1x4=4
क) कवि: मानिस्य जीिनस्य कामनाां करोयत।
ख) कृषीिल: क्रुद्ध: अभित ्।
ग) व्याघ्र: िग
ृ ालेन सहहतां पुन: आगच्छत ्।
घ) न्द्यायाधीि: अयतचर् ां ससम्मानां मुक्तिान ्।
ङ) मनुष्य: आत्मन: श्रेय: इच्छयत।

16. मचजष
ू ातः समचु चतपदायन चचत्िा अधोशलणखतश्लोकस्य अन्द्ियां परू ययत्िा पन
ु ः
शलखत- 1x4=4
आचार: प्रर्मो धमग: इत्येतद् विदष
ु ाां िच:।
तस्माद् रक्षेत ् सदाचारां प्राणेभ्योऽवप वििेषत:॥
अन्द्ियः –------------------- (i) प्रर्मो धमग: इयत एतत ् -----------(ii) िच:,
तस्मात ् --------------(iii ) अवप सदाचारां -------------(iv ) रक्षेत ् ॥
मचजष
ू ा
प्राणेभ्य:, आचार:, वििेषत:, विदष
ु ाम ्

अर्िा
मचजूषायाः साहाय्येन श्लोकस्य भािार्े ररक्तस्र्ानायन परू ययत्िा पुनः शलखत-
1x4=4
विचचत्रे खलु सांसारे नास्स्त ककस्चचत ् यनरर्गकम ्।
अश्िश्चेद् धािने िीर: भारस्य िहने खर:॥

भािाथयः – अस्स्मन ् विचचत्रे -------------- (i ) ककस्चचदवप िस्तु -------------- (ii )


नास्स्त। यत: यदा धािनस्य कायं भियत तदा --------------------- (iii)
प्रयोग: कक्रयते ,परन्द्तु यदा भारिहनस्य ---------------- (iv) कक्रयते
तदा खर: उपयोगी भियत॥

249
मचजूषा

सांसारे , अश्िस्य, कायगम ्, यनरर्गकम ्

17. अधोशलणखत कर्ाांिां समुचचत-क्रमेण शलखत- ½ x8=4

क) ग्रामिाशसन: िराकां अयतचर्मेि चौरां मत्िा अभत्सगयन ्।


ख) चौरस्य पादध्ियनना अयतचर्: प्रबुद्ध:।
ग) चौर: एि उच्चै: क्रोशितुम ् आरभत।
घ) स: पत्र
ु ां रष्टुां पदायतरे ि प्राचलत ्।
ङ) कश्चन यनधगन: वित्तम ् उपास्जगतिान ्।
च) स: पुत्र: तत्रैि छात्रािासे यनिसयत स्म।
छ) तेन धनेन महाविद्यालये स्िपुत्रस्य प्रिेिां प्रावपतिान ्।
ज) एकदा स: पुत्र: रुग्ण: अभित ्।

18. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रसङ्गानक


ु ू लां उचचतार्ं चचत्िा शलखत-
(केिलां प्रश्नत्रयम ्) 1x3=3
i) समुरे िस्ृ ष्ट: िथ
ृ ा भियत ।
(क ) लाभ: (ख) तीव्र:
(ग) व्यर्गम ् (घ) प्रयासेन

ii) सः ऋिभः क्षेत्रे पपात।


(क) काक: (ख) िष
ृ भ:
(ग) िग
ृ ाल: (घ) शसांह:

iii) बुद्चधमती व्याघ्रां िीक्ष्र् िदयत।


(क) पहठत्िा (ख) गीत्िा
(ग) अपसत्ृ य (घ) दृष््िा

250
iv) स: यनधगन: भूरर पररश्रमां कृतिान ् ।
(क) ककस्चचत ् (ख) दीघगम ्
(ग) अचधकम ् (घ) लघु

251
केन्द्रीयविद्यालयसांगठनम ् चेन्द्नै सांभागः 2022-2023
कक्ष्या – दिमी
सांस्कृतम ् (कोड सङ्ख्या-122)
होराः – 3 होराः पूणागङ्काः – 80
उत्तरकुस्चचका (ANSWER KEY)- 2

’क’ खण्डः - अपहठतािबोधनम ् (10 अङ्काः)


1. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत -
अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) 1 X2 = 2
(i) प्रात:काल: (ii) प्रकाि: (iii) मधुरम ्
आ. पण
ू ि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 2X2=4
(i) उद्यानेषु विशभन्द्नायन पुष्पाणण विकसस्न्द्त।
(ii) यदा स्िच्छे आकािे सय
ू :ग उदॆ यत तदा अन्द्धकार: दरू ां गच्छयत।
(iii) भ्रमणिीला: प्रसन्द्ना: जना: उद्यानेषु भ्रमस्न्द्त।
इ. उपयुक्तां िीषगकां - 1
ई. यर्ायनदे िम ् उत्तरत (केिलां प्रश्नद्ियम ्) 1 X 3 = 3
(i) (ख) मधुरम ् (ii)(ग) प्रसन्द्ना: (iii) (घ) सूय:ग iv)(क) दरू म ्

“ख’’ खण्डः रचनात्मकां कायगम ् (15 अङ्काः)

2. भितः नाम हदिाकर:। भिान ् रामजन्द्म-विद्यालय-छात्रािासे यनिसयत। भित:


माता रुग्णा अस्स्त।तत्समाचारां ज्ातुां वपतरां प्रयत पत्रां शलखयत। तत्पत्रे ररक्तस्र्ानायन
पूरययत्िा पुनः शलखत-
(i) रामजन्द्म-विद्यालय: (ii) सादरां प्रणामम ् (iii ) कुिलम ् (iv) मातु

252
(v) रुग्णा (vi) चचककत्सकेन (vii) कचर्तम ् (viii) स्िास्थ्यम ्
(ix) समीपे (x) आज्ाकारी

3. प्रदत्तां चचत्रां दृष््िा मचजूषायाां प्रदत्तिब्दानाां सहायतया पचच िाक्यायन सांस्कृतेन


शलखत - 1 x 5 = 5
अर्गित ् व्याकरणिुद्ध्द-पचच-सांस्कृतिाक्यायन।
अर्िा
मचजूषाप्रदत्तिब्दानाां साहाय्येन यनम्नशलणखतां विषयम ् अहहकृत्य न्द्यूनायतन्द्यूनां
पचचशभः सांस्कृतिाक्यैः एकम ् अनुच्छे दां शलखत- 1 x 5 = 5
अर्गित ् व्याकरणिद्
ु ध्द-पचच-सांस्कृतिाक्यायन।

4. अधोशलणखतायन िाक्यायन सांस्कृतभाषया अनूद्य शलखत-


(केिलां िाक्यपचचकम ्) 1x5=5
1. उद्यानां पररत: िक्ष
ृ ा: सस्न्द्त।
2. गङ्गा भारतस्य जीिनदाययनी नदी भियत।
3. साध-ु सांगयत: मागगदिगनां करोयत |
4. मम भ्राता दिमी-कक्षायाां पठयत।
5. आिाम ् क्रीडाि:।
6 प्रयतहदनां व्यायामां करोतु I
7. सांस्कृतां सिागसाां भाषाणाां जनानी भियत।

“ग” खण्डः
अनुप्रयुक्तव्याकरणम ् ( 25 अङ्काः)
5. अधोशलणखतिाक्येषु रे खाङ्ककतपदे षु सस्न्द्धां सस्न्द्धविच्छे दां िा कुरुत –
( केिलां प्रश्नचतुष्टयम ्) 1x4=4
i) यर्ाकर्स्चचदभ
ु ौ ii) क्रोध: हह iii) सरु भेररमाम ् iv) स्यान्द्न v) योजक: तु

253
6. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां समासां विग्रहां िा प्रदत्तविकल्पेभ्यः चचत्िा
शलखत - ( केिलां प्रश्नचतुष्टयम ्) 1x4=4
i)(ग) यानपङ्क्तय: ii)(ख) समयम ् अनयतक्रम्य iii) क)स्स्र्तप्रज्:
iv)(ग) लिकुिौ v) (क) पक्षक्षराज:

7. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रकृयत-प्रत्ययौ सांयोज्य विभज्य िा उत्तरां


विकल्पेभ्यः चचत्िा शलखत- ( केिलां प्रश्नचतुष्टयम ्) 1x4=4
i)(ग) पाषाण + ङीप ् ii) (ख) बुद्चधमती iii) (ग) महत्त्िम ्
iv)(ग) लौकककम ् v) (ख) रमणीय+तल ्
8. िाच्यानस
ु ारम ् उचचतपदै ः ररक्तस्र्ानायन परू ययत्िा अधोशलणखतां सांिादां पन
ु ः
शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3

(i) (ख) करोवष (ii)(ख) मया (iii)(ग) पस्


ु तकम ् (iv)(क) पठाशम

9. कालबोधकिब्दै ः अधोशलणखतकायगक्रमां परू यत- ( केिलां प्रश्नचतष्ु टयम ्) 1x4=4


(i) षड्िादने (ii) सपाद-अष्टिादने (iii) साधग-द्वििादन-पयगन्द्तां
(iv) पादोन-त्रत्रिादने (v) पचच-िादन-पयगन्द्तां

10. मचजूषायाां प्रदत्तैः उचचतैः अव्ययपदै ः अधोशलणखतिाक्येषु ररक्तस्र्ानायन परू यत-


(केिलां प्रश्नत्रयम ्) 1x3=3
(i) इदानीम ् (ii) िनै: (iii) उच्चै: (iv) श्ि:

11. अधोशलणखतिाक्येषु रे खाङ्ककत-अिद्


ु चधपदाय उचचतपदां चचत्िा िाक्यायन पन
ु ः
शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3
(i)(क) करोयत स्म (ii)(ख) नीयतमान ् (iii)(ख) अहम ् (iv)(क) अपठम ्

254
“घ” खण्डः
पहठतािबोधनम ् (30 अङ्काः)
12. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत-
अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1
क) आदे िम ् ख) आरक्षी ग) अतीि कृिकाय:

आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
क) भारित: ििस्य स्कन्द्धेन िहनां तत्कृते दष्ु करम ् आसीत ्।
ख) स: भारिेदनया क्रन्द्दयत स्म।
ग) तस्य अशभयुक्तस्य क्रन्द्दनां यनिम्य आरक्षी महु दत:।

इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
क) दे हम ् ख) सुपुष्टदे ह: ग) स:/अशभयक्
ु त:

13. अधोशलणखतां पद्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत-

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1


क) मग
ृ ै: ख) गोशभ: ग) तरु ङ्गै:

आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
क) मख
ू ागश्च मख
ू :व सह सङ्गम ् अनव्र
ु जस्न्द्त।
ख) सुचधय: सुधीशभ: सह सङ्गम ् अनुव्रजस्न्द्त।
ग) समान-िील-व्यसनेषु सख्यां भियत।
इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
क) अनुव्रजस्न्द्त ख) मग
ृ ा: ग) मूखाग:

255
14. अधोशलणखतां ना्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत-

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1


क) सुपात्रम ् ख) चयनम ् ग) विचारविमिग:
आ. पण
ू ि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
क) एते िन्द्यजीिा: भक्षकां रक्षकपदयोग्यां न मन्द्यन्द्ते।
ख) सिगर्ा सम्यग ् उक्तां शसांहमहोदयेन।
ग) िस्तुत: एि शसांहेन बहुकालपयगन्द्तां िासनां कृतम ्।
इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
क) अधुना ख) िन्द्यजीिा: ग) योग्यौ

15. रे खास्ग्कतपदायन आधत्ृ य प्रश्नयनमागणां कुरुत-( केिलां प्रश्नचतष्ु टयम ्) 1x4=4


क) कस्य ख) क: ग) केन घ) कम ् ङ) ककम ्

16. मचजूषातः समुचचतपदायन चचत्िा अधोशलणखतश्लोकस्य अन्द्ियां पूरययत्िा पुनः


शलखत- 1x4=4
अन्द्ियः (i) आचार: (ii) विदष
ु ाम ् (iii ) प्राणेभ्य: (iv ) वििेषत:
अर्िा
मचजूषायाः साहाय्येन श्लोकस्य भािार्े ररक्तस्र्ानायन परू ययत्िा पुनः शलखत-
1x4=4
भािाथयः – (i )सांसारे (ii )यनरर्गकम ् (iii) अश्िस्य (iv)कायगम ्

17. अधोशलणखत कर्ाांिां समुचचत-क्रमेण शलखत- ½ x8=4


ङ) कश्चन यनधगन: वित्तम ् उपास्जगतिान ्।
छ) तेन धनेन महाविद्यालये स्िपत्र
ु स्य प्रिेिां प्रावपतिान ्।
च) स: पुत्र: तत्रैि छात्रािासे यनिसयत स्म।
ज) एकदा स: पुत्र: रुग्ण: अभित ्।

256
घ) स: पुत्रां रष्टुां पदायतरे ि प्राचलत ्।
ख) चौरस्य पादध्ियनना अयतचर्: प्रबुद्ध:।
ग) चौर: एि उच्चै: क्रोशितुम ् आरभत।
क) ग्रामिाशसन: िराकां अयतचर्मेि चौरां मत्िा अभत्सगयन ्।

18. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रसङ्गानक


ु ू लां उचचतार्ं चचत्िा शलखत-
(केिलां प्रश्नत्रयम ्) 1x3=3
i)(ग) व्यर्गम ् ii)(ख) िष
ृ भ: iii)(घ) दृष््िा iv)(ग) अचधकम ्

257
केन्रीर् विद्यालर्: - चेन्नई संभाग:
आदशय-प्रश्नपत्रम ् (3)- 2022-23
कक्षा: दशमी
वििर्: संस्कृतम ्

समर्:-3 होराः
पूणािंका:-80

सामान्द्ययनदे िा:-

1. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 9 पष्ृ ठायन मुहरतायन सस्न्द्त ।

2. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 18 प्रश्नाः सस्न्द्त ।

3. अस्स्मन ् प्रश्नपत्रे चत्िारः खण्डाः सस्न्द्त।

4. प्रत्येकां खण्डम ् अचधकृत्य उत्तराणण एकस्स्मन ् स्र्ाने क्रमेण लेखनीयायन।

5. उत्तरलेखनात ् पि
ू ं प्रश्नस्य क्रमाङ्कः अिश्यां लेखनीयः

6. प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम ् एि लेखनीयः ।

7. सिेषाां प्रश्नानाम ् उत्तराणण सांस्कृतेन लेखनीयायन ।

8. प्रश्नानाां यनदे िाः ध्यानेन अिश्यां पठनीयाः ।

258
1. खर्णि- क अपठठत-अिबोधनम ् 10अङ्का:
2. खर्णि- ख रचनात्मक-कार्यम ् 15(अङ्का:
3. खर्णि- ग अनुप्रर्क्त
ु -व्र्ाकरणम ् 25 (अङ्का:
4. खर्णि- घ पठठत-अिबोधनम ् 30अङ्का:

खर्णि:- कपठठतांश-अिबोधनम ् 10 अंका:

1. अधोशलणखतम ् अनुच्छे दां पहठत्िा प्रदत्तान ् प्रश्नान ् सांस्कृतेन उत्तरत ।

दे िाटनस्य बहिः लाभाः सस्न्द्त। एतेन ियां सिेषाां दे िानाां राजनैयतक,


सामास्जक, साांस्कृयतकां च रूपां ज्ातुां समर्ागः भिामः। अद्यतनीयो व्यापारः अवप
प्रायिः अन्द्ताराष्रीयः व्यापारः सचजातः कस्स्मन ् दे िे कदा ककां च सल
ु भम ् एतस्य
ज्ानां सिगर्ा अयनिायगम ्। बहिः एतादृिाः अपररपक्िाः पदार्ागः सस्न्द्त,येषाां प्रास्प्तः
पदार्ागनाां यनमागणायअयनिायाग अस्स्त। अतः तान ् पदार्ागन ् –प्राप्तांु दे िाटनां कतगव्यमेि।
दे िाटनेन जनानाां ज्ानां पूणं भियत तस्स्मन ् पररपक्िता स्स्र्रता च आगच्छतः दे िाटनेन
जनाः प्रफुल्लताम ् आत्मसन्द्तोषचच अनुभिस्न्द्त ।आभ्याां तेषाम ् उन्द्नयतः िधगते|

अ. एकपदे न उत्तरत|(केिलां प्रश्नद्ियम)् 1x2=2


(i) दे िाटनस्य कयत लाभाः सस्न्द्त?

(ii) अद्यतनीयो व्यापारः कीदृिः सचजातः?

(iii) केषाां पदार्ागनाां प्रास्प्तः अयनिायाग अस्स्त?

आ. पण
ू ि
ग ाक्येन उत्तरत|(केिलां प्रश्नद्ियम)् [2X2=4]

(i) दे िाटनेन ियां ककां ज्ातुां समर्ागः भिामः?

(ii) अपररपक्िानाां पदार्ागनाां प्रास्प्तः कर्म ् अयनिायाग अस्स्त?

259
(iii)दे िाटनेन कस्स्मन ् पररपक्िता स्स्र्रता च आगच्छत:?

इ. अस्य गद्याांिस्य उचचतां िीषगकां शलखत। [1]

ई. यनदे िानुसारम ् उत्तरत| (केिलां प्रश्नत्रयम ्) [1X3=3]

(i) 'अपररपक्िाः पदार्ागः' इयत पदयोः वििेषणां ककम ्?

(क) पदार्ागः (ख) अपररपक्िाः (ग) पदार्गः (घ)अपररपक्िः


(ii)दे िाटनस्य बहिः लाभाः सस्न्द्त ।अत्र कक्रयापदां ककमस्स्त?

(क) बहिः (ख) लाभाः (ग) सस्न्द्त (घ) दे िाटनस्य

(iii) 'अस्स्त' इयत कक्रयायाः कतप


ग ृ दां ककम ्?

(क) अयनिायाग (ख) प्रास्प्तः (ग) यनमागणाय (घ)पदार्ागनाम ्


(iv) 'दल
ु भ
ग म ्' इत्यस्य पदस्य कः विपयगयः अत्र प्रयुक्तः?

(क) सल
ु भम ् (ख) अलभम ् (ग) यनलगभम ् (घ) उपलभम ्

खर्णि:-ख रचनात्मककार्यम ्(15 अंका:)

2.भिान ् दे िव्रतिमाग स्िगह


ृ स्य समीपां जलसांरक्षणां कतम
ुग ् इच्छयत। एतदर्ं भिान ्
नगरयनगमस्य आयुक्तां सहायतायै पत्रां शलखयत। मचजूषायाः समुचचतायन पदायन नीत्िा
स्िपत्रां पूरयतु भिान ्- [⅟2X10=5]
…(i)……….
पचजाबप्रान्द्तम ्
हदनाङ्कः…..
सेिायाम ्,
श्रीमन ् आयुक्तमहोदय !
……….(ii)………

260
मोहालीनगरम ्
वििर्:- जलसंरक्षणाथिं शासनस्र् सहार्ता- र्ाचनम ्।
महोदय,
अहां .....(iii)…..सप्तमे खण्डे (सैक्टर) यनिसाशम। इदानीम ् अस्य क्षेत्रस्य जनाः…..(iv)
…..अनुभिां कुिगस्न्द्त। भविष्ये अस्याः समस्यायाः…..(v) ……कतम
ुग ् अहां स्िगह
ृ े
जलस्य…….(vi)….. कतम
ुग ् इच्छाशम अत: िासनस्य……..(vii)…… इच्छाशम । भिान ्
नगरयनगमात ् धनरूपे तकनीकरूपे च याां सहायताां कत…
ुं ……..(viii)………अस्स्त ,
कृपया िीघ्रमेि शलखत।ु अहां भिताां .......(ix)…....... भविष्याशम।

भिताां पत्रोत्तरां प्रतीक्ष्यमाणः।

भिदीयः……..(x)……..
गह
ृ सांख्या16, खण्ड: 7
मोहालीनगरम ्
मचजूषा

आभारी, सांरक्षणम ् , मोहालीनगरम ् , समर्ग:,दे िव्रत: , अत्र,सहायताम ् ,


नगरयनगम:,समाधानम ् ,जलाभािस्य

3. प्रदत्तां चचत्रां दृष््िा मचजूषायाां प्रदत्तिब्दानाां सहायतया पचच िाक्यायन सांस्कृतेन


शलखत । [1 x5=5]

261
पररिारस्य , जना: , दीपािली , मन्द्यन्द्ते , विस्फोट: , दीपान ् , प्रसन्द्ना: , भारतस्य ,
नूतनिस्त्राणण, वपता , माता

अर्िा

मचजूषाप्रदत्तिब्दानाां साहाय्येन यनम्नशलणखतां विषयम ् अचधकृत्य न्द्यूनायतन्द्यूनां पचचशभ:


सांस्कृतिाक्यै: एकम ् अनुच्छे दां शलखत-
[1x5=5]

’िक्ष
ृ ारोपणम ्’

मचजष
ू ा- िक्ष
ृ ाणाम ् , फलायन, छाया, परोपकार: , िातािरणम ्, प्रदष
ू णम ् ,

अम्लजानम ्, पचर्का:, जलसेचनम ् , नागररकस्य , कतगव्य: ,आरोपणम ्

4. अधोशलणखतायन िाक्यायन सांस्कृतभाषया अनूद्य शलखत- (केिलां िाक्यपचचकम ्)


[1x5=5]

क) मैं हदल्ली से चेन्द्नई जाऊाँगा । / I will go to Chennai from Delhi.

262
ख) आप दोनों ककस विद्यालय में पढते हैं ? / In which school do you both
study?

ग) िषागऋतु में घर से बाहर जाना उचचत नहीां है । / Going out of the home is not
good in Rainy season.

घ) हमेिा सत्य के मागग पर चलो । / Go always on true path.

ङ) मस्न्द्दर के सामने एक उद्यान है । / A garden is there in front of Temlpe.

च) राम रािण के शलये सक्षम र्े । / Rama was enough for Ravana.

खर्णि:-ग अनुप्रर्ुक्तव्र्ाकरणम ् (25 अंका: )

5. अधोशलखखतिाक्र्ेिु रे खाङ्ककतपदे िु सन्न्धं सन्न्धच्छे दं िा कुरुत । (केिलं


प्रश्नचतष्ु टर्म ्) [1x4=4]

(i) दद
ु ागन्द्तै: दिनै: स्यान्द्न एि जनग्रसनम ् ।

(ii)पन
ु : +तौ घटनाया: विषये िक्तम
ु ् आहदष्टौ।

(iii)युष्मत ् + दिगनात ् कुिलशमि।

(iv) कर्म ् अन्द्य: कोऽवप राजा भवितम


ु ् अहगयत

(v)एक: + एि खग: मानी िने िसयत।

6. अधोशलखखतिाक्र्ेिु रे खाङ्ककतपदे िु समासं विग्रहं िा प्रदत्तविकल्पेभ्र्: धचत्िा


शलखत । (केिलं प्रश्नचतुष्टर्म ्) [1 x 4 =4]

(i)कालायसचक्रम ् महानगरमध्ये अयनिां चलयत।

(क) महानगरां मध्ये (ख) महानगराणाां मध्ये (ग) महानगरस्य (घ)महानरान ्


मध्ये

263
(ii)विमूढधी: अपक्िां फलां खादयत।

(क) विमढ
ू ा धी: यस्य स: (ख)विमढ
ू ा: धी: (ग) विमढ
ू ा: धी: यस्या: (घ)विमढ
ू ां धी:

(iii)िनस्य समीपम ् एका नदी िहयत।

(क) िनसमीपे (ख) उपिनम ् (ग) समीपिनम ् (घ)िने

(iv)बुद्धीमती सपुत्रां वपतुगह


गृ म ् अग्च्छत ्।

(क) पुत्रेण विना (ख)पुत्रेण सहहतम ् (ग)पुत्रम ् अनयतक्रम्य (घ)पुत्रां अनु

(v)व्याघ्र: च चचत्रक: च नदीजलां पातुां आगच्छत:।

(क) व्याघ्र: चचत्रक: च (ख)व्याघ्र: च चचत्रक: च (ग)व्याघ्र: चचत्रक:


(घ)व्याघ्रचचत्रकयो:

7. अधोशलखखतिाक्र्ेिु रे खाङ्ककतपदानां प्रकृतत-प्रत्र्र्ौ संर्ोज्र् विभज्र् िा उधचतम ्


उत्तरं विकल्पेभ्र्: धचत्िा शलखत । (केिलं प्रश्नचतुष्टर्म ्) [1 x 4 =4]

(i) विद्िाांस: एि अस्स्मन ् लोके चक्षुष्मन्द्त: प्रकीयतगता:।

(क) चक्षुष ् + मन्द्त: (ख) चक्षुष ् + मतुप ् (ग) चक्षुष ् + मान ् (घ)चक्षुष +मन ्

(ii) एषा सस्ृ ष्ट: रमणीय +टाप ् हह भियत।

(क) रमणीया (ख) रमणीयम ् (ग) रमणीयताम ् (घ)रमणीय

(iii)यर्ा चचत्ते अिक्रता अस्स्त।

(क) अिक्र + तशसल (ख)


् अिक्र + तल ् (ग) अिक्र + ता (घ)अिक्र + त

(iv) राजशसांहस्य पत्नी बद्


ु चधमती आसीत ्।

264
(क) बुद्चधमत ् + ङीप ् (ख) बुद्चध + मती (ग) बुद्चधमान ् + ई (घ)बुद्चध
+मन ्

(v)अद्य सप्ताह + ठक् अिकि: अस्स्त।

(क) साप्ताहहकम ् (ख)साप्ताहहक: (ग) साप्ताहहकी


(घ)साप्ताहहकौ

8.िाच्यानुसारम ् उचचतपदै : ररक्तस्र्ानायन पूरययत्िा अधोशलणखतां सांिादां पुन: शलखत।

(केिलां प्रश्नत्रयम ्) [1 x 3=3]

नरे ि: - त्िां ककां पश्यशस?

सुरेि: - मया पाठ्यक्रम: .......i……...|

(क) दृश्यन्द्ते (ख)दृश्ये (ग) दृश्यते (घ)दृश्यसे

नरे ि: - ककां विद्यालये …...ii…… पाठ्यपस्


ु तकायन सम्यग ् न पाठयस्न्द्त?

(क) अध्यापका: (ख)अध्यापक: (ग)अध्यापकेन


(घ)अध्यापकै:

सुरेि:- न। अध्यापकै: पाठ्यपुस्तकायन सम्यग ् .........iii……..|

(क) पाठ्यन्द्ते (ख)पाठ्यते (ग)पाठ्येते (घ)पाठ्यसे

नरे ि: - आम ् ! मम .............. अवप सम्यग ् पाठ्यते।

(क) शिक्षक्षकया (ख)शिक्षक्षका (ग)शिक्षक्षकानाम ् (घ)शिक्षक्षका

9.कालबोधकिब्दै : अधोशलणखत-हदनचयां परू यत_ (केिलां प्रश्नचतष्ु टयम ्) [1 x 4 =4]

265
(क) छात्रै: ...............(5:00)िादने पाठ: कण्ठस्र्ी कतगव्य:।

(ख) तत्पश्चात ् .............(7:15) िादने प्रातरािम ् खादनीयम ्।

(ग) ...............(7:45) िादने छात्र: विद्यालय: गन्द्तव्य:।

(घ)मध्याह्ने तै: विद्यालयात ् ………….(1:30) िादने गह


ृ म ् आगन्द्तव्यम ्।

(ङ) सायांकाले ................(6:00) िादने पठनाय उपिेिनीयम ्।

10. मञ्जूिाप्रदत्तै: उधचतै: अव्र्र्पदै : अधोशलखखतेिु िाक्र्ेिु ररक्तस्थानातन पूरर्त ।

(केिलां प्रश्नत्रयम ्) [1 x3 =3]

(क) अहम ् ________________ ग्रामां अगच्छम ् ।

(ख) छात्रा: _______________ अधािन ् ।

(ग) ______________ कः समयः ?

(घ) ______________ विदधीत न कक्रयाम ् ।

सहसा, सम्प्रयत, इतस्तत: , ह्य:

9. अधोशलखखतिाक्र्ेिु रे खाङ्ककत-अशुदधं पदार् उधचतपदं धचत्िा िाक्र्ातन शलखत ।


(केिलां प्रश्नत्रयम ्) [1 x3 =3]

(क) अहां छात्र: अस्स्त ।

क)अशस ख) अस्स्म ग)स्म: घ)स्ि:

(ख) प्रधानमन्द्त्री श्ि: काश्मीरम ् अगच्छत ् ।

266
क)गशमष्ययत ख) गच्छयत ग)गच्छे यम ् घ)गमयत

(ग) मम चत्िार: शमत्राणण सस्न्द्त ।

क)चत्िारर ख)चतुषुग ग)चतस्र: घ)चतुर

(घ) बालक: ग्राम: प्रयत गच्छयत।

क)ग्रामम ् ख) ग्रामा: ग)ग्रामात ् घ)ग्राम:

खर्णि: घ- पठठतािबोधनम ् (30अंका:)

10. अधोशलखखतं गदर्ांशं पठठत्िा प्रदत्तप्रश्नानामुत्तराखण संस्कृतेन शलखत - 5

“बहून्द्यपत्यायन मे सन्द्तीयत सत्यम ् तर्ाप्यहां एतस्स्मन ् पुत्रे विशिष्य


आत्मिेदनामनुभिाशम। यतोहह अयमन्द्येभ्यो दब
ु ल
ग ः। सिेष्िपत्येषु जननी तुल्यित्सला
एि। तर्ावप दब
ु ल
ग े सत
ु े मातःु अभ्यचधका कृपा सहजैि" इयत। सरु शभिचनां श्रत्ु िा भि
ृ ां
विस्स्मतस्याखण्डलस्यावप हृदयमरित ्। स: च तामेिमसान्द्त्ियत ्-" गच्छ ित्से ! सिं भरां
जायेत।”

अचचरादे ि चण्डिातेन मेघरिैश्च सह प्रिषगः समजायत लोकानाां पश्यताम ् एि सिगत्र


जलोपप्लिः सचजातः। कृषकः हषागयतरे केण कषगणाविमख
ु ः सन ् िष
ृ भौ नीत्िा गह
ृ मगात ्।

I. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम)् [⅟2X2=1]

(i) सिेष्िपत्येषु जननी कीदृिी भियत?

(ii) कुत्र जलोपप्लिः सचजातः?

(iii) कीदृिे सत
ु े मातु: अभ्यचधका कृपा अस्स्त?

II. पूणि
ग ाक्येन उत्तरत-(केिलां प्रश्नद्ियम)् [1X2=2]

(i) कस्य िचनां श्रत्ु िा भि


ृ ां विस्स्मतस्याखण्डलस्यावप हृदयमरित ्?

267
(ii) सः आखण्डलः कर्ां ताम ् असान्द्त्ियत ्?

(iii) का तल्
ु यित्सला?

III. यनदे िानुसारम ् उत्तरत| (केिलां प्रश्नद्ियम)् [1X2=2]

(i) 'अनभ ग ृ दां गद्याांिे ककां प्रयक्


ु िाशम' इयत कक्रयापदस्य कतप ु तम ्?

(ii) 'जनकः' इयत पदस्य विपयगयपदां गद्याांिे ककां प्रयुक्तम ्?

(iii) “जननी तुल्यित्सला” – अनयो: पदयो: वििेषणां ककम ्?

11. अधोशलखखतं पदर्ांशं पठठत्िा प्रदत्तप्रश्नानामत्त


ु राखण संस्कृतेन शलखत - 5

विचचत्रे खलु सांसारे नास्स्त ककस्चचस्न्द्नरर्गकम ्।

अश्िश्चेद् धािनेिीरः भारस्य िहने खरः॥

I. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम)् [⅟2X2=1]

(i) सांसारः कीदृिः अस्स्त?

(ii) कुत्र ककस्चचत ् यनरर्गकां न अस्स्त?

(iii)खर: कस्स्मन ् िीर:?

II. पूणि
ग ाक्येनउत्तरत- (केिलां प्रश्नद्ियम)् [1X2=2]

(i) अश्िः च कस्स्मन ् िीर: अस्स्त?

(ii)सांसारे कीदृिां िस्तु न अस्स्त?

(iii)सांसार: ककमर्ं विचचत्र: इयत कचर्त:?

268
III. यनदे िानुसारम ् उत्तरत| -(केिलां प्रश्नद्ियम)् [1X2=2]

(i) 'सांसारे ' इयत पदस्य वििेषण पदां ककम ्?

(ii) 'सार्गकम ्' इयत पदस्य विपयगयपदां ककमस्स्त?

(iii) “हय:” – इयत पदस्य पयागयपदां पद्याांिे ककां प्रयक्


ु तम ्?

12. अधोशलखखतं ना्र्ांशं पठठत्िा प्रदत्तप्रश्नानामत्त


ु राखण संस्कृतेन शलखत -5

(शसहासनस्र्: रामः ततः प्रविितः विदष


ू केनोपहदश्यमानमागौ तापसौ कुिलिौ)

विदष
ू कः- इत इत आयौ!

उभौ -(रामम ् उपसत्ृ य प्रणम्य च) अवप कुिलां महाराजस्य?

राम:-युष्मदिगनात ् कुिलशमि भितोः ककां ियमत्र कुिलप्रश्नस्यभाजनम ् एि,न


पुनरयतचर्जनसमुचचतस्य कण्ठाश्लेषस्य। (पररष्िज्य) अहो हृदयग्राही स्पिगः।
(आसनाधगमुपिेिययत)

उभौ -राजासनां खल्िेतत ्,न युक्तमध्याशसतुम ्।

राम: -सव्यिधानां न चाररत्रलोपाय। तस्मादङ्कां व्यिहहतमध्यास्यताां शसांहासनम ्।


(अङ्कमप
ु िेिययत)

उभौ -(अयनच्छाां नाटयतः) राजन ् अलमयतदाक्षक्षण्येन।

राम: -अलमयतिालीनतया।

I. एकपदे न उत्तरत- केिलां)प्रश्नद्ियम ्( [⅟2X2=1]

(i) शसांहासने कः स्र्ः?

269
(ii) रामः कौ अङ्कमुपिेिययत?

(iii) कर्म ् उपिेिनां चाररत्रलोपाय न भियत?

II. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम)् [1X2=2]

(i) कयोः स्पिगः रामाय हृदयग्राही आसीत ्?

(ii)लिकुिौ केन उपद्हदश्यमानमागौ प्रविित:?

(iii)राम: लिकुिां कुत्र उपिेिययत?

III. यनदे िानुसारम ् उत्तरत|(केिलां प्रश्नद्ियम)् [1X2=2]

(i) अत्र 'उभौ' इयत पदां काभ्याां प्रयुक्तम ्?-

(ii) सांिादे 'अकुिलम ्' इत्यस्य पदस्य कः विपयगयः आगतः?

ग ृ दां ककां प्रयुक्तम ्?


(iii) “नाटयतः” – अस्य कक्रयापदस्य कतप

13. रे खांककतपदातन आधत्ृ र् प्रश्नतनमायणं कुरुत । (केिलां प्रश्नचतुष्टयम ्[1 x 4 =4]

(क) िकटीयानां कज्जलमशलनां धूमां मुचचयत ।

(ख) एिमेि भिन्द्तौ गायन्द्तौ।

(ग) गण
ु ी गण
ु ां िेवत्त।

(घ)पत्र
ु स्य दै न्द्यां दृष््िा अहां रोहदशम।

(ङ)भांग
ृ ा: रसालमक
ु ु लायन समाश्रयन्द्ते।

270
14. मञ्जूिात: समुधचतपदातन धचत्िा अधोशलखखत-श्लोकस्र् अन्िर्ं पूरतर्त्िा पुन:
शलखत।[1 x 4=4]

(क) सेवितव्यो महािक्ष


ृ : फलच्छायासमस्न्द्ित: ।

यहद दै िात ् फलां नास्स्त छाया केन यनिायगते ॥

अन्द्िय: - फलच्छायासमस्न्द्ित: (i) ______________ सेवितव्य: । (ii) _____________


यहद फलां (iii) _________ (िक्ष
ृ स्य) (iv) ____________ केन यनिायगते ।

मचजूषा
छाया , महािक्ष
ृ : , दै िात ् , नास्स्त

अर्िा

मचजूषाया: साहाय्येन श्लोकस्य भािार्े ररक्तस्र्ानायन पूरययत्िा पुन: शलखत।–

वपता यच्छयत पत्र


ु ाय बाल्ये विद्याधनां महत ्।

वपताऽस्य ककां तपस्तेपे इत्युस्क्तस्तत्कृतज्ता ॥

भािार्ग: - बाल्ये काले स्िपुत्राय ......i….. दातुां वपता अयतकष्टां सहमान: सिगविधां तप:
कृत्िा अवप स: .......ii…... शिक्षययतुां यतते। यहद तस्य पुत्र: एतन्द्मात्रम ् एि स्मरे त ्
.....iii…. तस्मै (विद्यादानाय) महत ् तप: अकरोत ्, इयम ् ......iv….. एि तस्य पत्र
ु स्य
कृतज्ताां प्रकटययत।

मचजूषा
उस्क्त: , स्िसन्द्तयतम ् , वपता ,विद्याधनम ्

15. अधोशलखखत-कथांशं समुधचत-िमेण शलखत- [1/2 x 8 =4]

271
(क) कर्म ् एकैकिः व्याघ्रभक्षणाय कलहां कुरुर्ः?

(ख) कस्श्चत्धत
ू ःग िग
ृ ालः हसन ् अिदत ्।

(ग) त्िां मानुषादवप त्रबभेवष?

(घ) तस्य भायाग बद्


ु चधमती पत्र
ु द्ियोपेता वपतग
ु ह
गृ ां प्रयत चशलता।

(ङ) भिान ् कुतः भयात ् पलाययतः?

(च) तौ एि विभज्य भुज्यताम ्।

(छ) व्याघ्रः भयाकुलचचत्तो नष्टः।

(ज) बुद्चधमती व्याघ्रजाद्भयात ् पुनरवप मुक्ताऽभित ्।

16. अधोशलखखतिाक्र्ेिु रे खांककतपदानां प्रसंगानक


ु ू लम ् उधचताथिं धचत्िा शलखत - (केिलां
प्रश्नचतुष्टयम ्) [1x 3 =3]

(i)अहमत्र भितो: जनकां नामतो िेहदतशु मच्छाशम।

क)पुत्रम ् ख) गुरुम ् ग)वपतरम ् घ)जननीम ्

(ii)सा धरायाां प्रर्मिारमेि अितररतिती।

क)गगने ख) मेघे ग)जले घ)भूमौ

(iii)तयो: एक: िष
ृ भ: दब
ु ल
ग : आसीत ्।

क)धेन:ु ख) काक: ग)कृषक: घ)ऋषभ:

(iv)दै िगयत: विचचत्रा भियत।

क)सुखदा ख) अद्भुता ग)द:ु खदा घ)कल्याणप्रदा

272
केन्रीर् विद्यालर्: - चेन्नई संभाग:
उत्तरकुन्ञ्चका (3)-2022-23
कक्षा: दशमी
वििर्: संस्कृतम ्

समर्:-3 होराः पूणािंका:-80

खर्णि:- कपठठतांश-अिबोधनम ् 10 अंका:

1. अधोशलणखतम ् अनुच्छे दां पहठत्िा प्रदत्तान ् प्रश्नान ् सांस्कृतेन उत्तरत ।

अ. एकपदे न उत्तरत|(केिलां प्रश्नद्ियम)्


(i) बहि: (ii) अन्द्ताराष्रीय: (iii) अपररपक्िानाम ्

आ. पूणि
ग ाक्येन उत्तरत|(केिलां प्रश्नद्ियम)्

(i) दे िाटनेन ियां सिेषाां दे िानाां राजनैयतक, सामास्जक, साांस्कृयतकां चरूपां ज्ातांु समर्ागः
भिामः।

(ii) अपररपक्िानाां पदार्ागनाां प्रास्प्तः पदार्ागनाां यनमागणाय अयनिायाग अस्स्त।

(iii) दे िाटनेन जनानाां ज्ाने पररपक्िता स्स्र्रता च आगच्छतः।

इ. दे िाटनम ्

ई. यनदे िानुसारम ् उत्तरत| (केिलां प्रश्नत्रयम ्) [1X3=3]

(i) (ख) अपररपक्िाः, ii.(ग) सस्न्द्त ,(iii) (ख) प्रास्प्तः (iv) (क) सल
ु भम ्

273
खर्णि:-ख रचनात्मककार्यम ्(15 अंका:)

2. पत्रलेखनम ्।

i.मोहालीनगरम ् , ii.नगरयनगम:, ,iii. अत्र, iv.जलाभािस्य, v.समाधानम ् ,vi.सांरक्षणम ्


,vii.सहायताम ् , viii.समर्ग:, ix.आभारी, x.दे िव्रत:

3. प्रदत्तां चचत्रां दृष््िा मचजष


ू ायाां प्रदत्तिब्दानाां सहायतया पचच िाक्यायन सांस्कृतेन
शलखत । [1 x5=5] उचचतपचचिाक्यायन लेखनीयायन।

अर्िा

मचजूषाप्रदत्तिब्दानाां साहाय्येन यनम्नशलणखतां विषयम ् अचधकृत्य न्द्यूनायतन्द्यूनां पचचशभ:


सांस्कृतिाक्यै: एकम ् अनच्
ु छे दां शलखत-
[1x5=5] उचचतपचचिाक्यायन लेखनीयायन।

4. अधोशलणखतायन िाक्यायन सांस्कृतभाषया अनद्


ू य शलखत- (केिलां िाक्यपचचकम ्)
[1x5=5]

क) अहम ् हदल्लीत: चेन्द्नईं गच्छाशम।

ख) युिाां कस्स्मन ् विद्यालये पठर्:।

ग) िषाग-ऋतौ गह
ृ ात ् बहहगगमनम ् उचचतां न अस्स्त।

घ) सदा सत्यमागे चल।

ङ) दे िालयस्य परु त: एकम ् उद्यानम ् अस्स्त।

च) राम: रािणाय सक्षम: अस्स्त।

274
खर्णि:-ग अनुप्रर्ुक्तव्र्ाकरणम ् (25 अंका: )

5. अधोशलखखतिाक्र्ेिु रे खाङ्ककतपदे िु सन्न्धं सन्न्धच्छे दं िा कुरुत । (केिलं


प्रश्नचतुष्टर्म ्) [1x4=4]

(i) स्यात ् + न ,(ii)पन


ु स्तौ ,(iii)यष्ु मद् दिगनात ् ,(iv) क: + अवप ,(v)एक + एि

6. अधोशलखखतिाक्र्ेिु रे खाङ्ककतपदे िु समासं विग्रहं िा प्रदत्तविकल्पेभ्र्: धचत्िा


शलखत । (केिलं प्रश्नचतुष्टर्म ्) [1 x 4 =4]

(i) (ख) महानगराणाां मध्ये ,(ii)(क) विमूढा धी: यस्य स: ,(iii)(ख) उपिनम ्
,(iv)(ख)पुत्रेण सहहतम ् ,(v) (ख)व्याघ्र: च चचत्रक: च

7. अधोशलखखतिाक्र्ेिु रे खाङ्ककतपदानां प्रकृतत-प्रत्र्र्ौ संर्ोज्र् विभज्र् िा उधचतम ्


उत्तरं विकल्पेभ्र्: धचत्िा शलखत । (केिलं प्रश्नचतुष्टर्म ्) [1 x 4 =4]

(i) (ख) चक्षुष ् + मतुप ् ,(ii) (क) रमणीया,(iii) (ख) अिक्र + तल ् (iv) (क) बुद्चधमत ् +
ङीप ्,(v) (ख)साप्ताहहक:

8.िाच्यानस
ु ारम ् उचचतपदै : ररक्तस्र्ानायन परू ययत्िा अधोशलणखतां सांिादां पन
ु : शलखत।

(केिलां प्रश्नत्रयम ्) [1 x 3=3]

i.(ग) दृश्यते ,ii.(क) अध्यापका: ,iii.(क) पाठ्यन्द्ते,iv.(ख)शिक्षक्षका

9.कालबोधकिब्दै : अधोशलणखत-हदनचयां पूरयत_ (केिलां प्रश्नचतष्ु टयम ्) [1 x 4


=4]

(क) पचच,(ख) सपादसप्त,(ग) पादोन-सप्त,(घ)साधग-एक,(ङ) षड्

10. मञ्जूिाप्रदत्तै: उधचतै: अव्र्र्पदै : अधोशलखखतेिु िाक्र्ेिु ररक्तस्थानातन पूरर्त[1 x3


=3]

275
(क) ह्य:,(ख) इतस्तत:,(ग) सम्प्रयत,(घ) सहसा

9. अधोशलखखतिाक्र्ेिु रे खाङ्ककत-अशुदधं पदार् उधचतपदं धचत्िा

िाक्र्ातन शलखत । [1 x3 =3]

(क) ख) अस्स्म ,(ख) क)गशमष्ययत ,(ग) क)चत्िारर ,(घ) क)ग्रामम ्

खर्णि: घ- पठठतािबोधनम ् (30अंका:)

10. अधोशलखखतं गदर्ांशं पठठत्िा प्रदत्तप्रश्नानामुत्तराखण संस्कृतेन शलखत ।

I. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम)् [⅟2X2=1]

(i)तुल्यित्सला ,(ii) सिगत्र,(iii) दीने

II. पूणि
ग ाक्येन उत्तरत-(केिलां प्रश्नद्ियम)् [1X2=2]

(i) सुरभे: िचनां श्रुत्िा भि


ृ ां विस्स्मतस्याखण्डलस्यावप हृदयमरित ्।

(ii) सः आखण्डलः -" गच्छ ित्से ! सिं भरां जायेत।” इयत ताम ् असान्द्त्ियत ्।

(iii) जननी तुल्यित्सला।

III. यनदे िानुसारम ् उत्तरत| (केिलां प्रश्नद्ियम)् [1X2=2]

(i) अहम ् ,(ii) जननी ,(iii) तल्


ु यित्सला

11. अधोशलखखतं पदर्ांशं पठठत्िा प्रदत्तप्रश्नानामुत्तराखण संस्कृतेन शलखत ।

I. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम)् [⅟2X2=1]

(i) विचचत्र:,(ii) सांसारे ,(iii)धािने

II. पण
ू ि
ग ाक्येनउत्तरत- (केिलां प्रश्नद्ियम)् [1X2=2]

(i) अश्िः च धािने िीर: अस्स्त।

276
(ii)सांसारे यनरर्गकां िस्तु न अस्स्त।

(iii)सांसार: विचचत्र: इयत कचर्त: यत: हह अत्र ककस्चचदवप यनरर्गकां न अस्स्त।

III. यनदे िानुसारम ् उत्तरत| -(केिलां प्रश्नद्ियम)् [1X2=2]

(i) विचचत्रे ,(ii) यनरर्गकम ्,(iii) अश्ि:

12. अधोशलखखतं ना्र्ांशं पठठत्िा प्रदत्तप्रश्नानामुत्तराखण संस्कृतेन शलखत ।

I. एकपदे न उत्तरत- केिलां)प्रश्नद्ियम ्( [⅟2X2=1]

(i) राम:,(ii) लिकुि,(iii) सव्यिधानम ्

II. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम)् [1X2=2]

(i) लिकुियो: स्पिगः रामाय हृदयग्राही आसीत ्।

(ii)लिकुिौ विदष
ू केन उपद्हदश्यमानमागौ प्रविित:।

(iii)राम: लिकुिां अङ्कम ् उपिेिययत।

III. यनदे िानुसारम ् उत्तरत|(केिलां प्रश्नद्ियम)् [1X2=2]

(i) लिकुिाभ्याम ्,(ii) कुिलम ्,(iii)उभौ / लिकुिौ

13. रे खांककतपदातन आधत्ृ र् प्रश्नतनमायणं कुरुत ।

(केिलां प्रश्नचतुष्टयम ्) [1 x 4 =4]

(क) कीदृिम ्,(ख) कौ,(ग) क: ,(घ)कस्य ्,(ङ)कायन

277
14. मञ्जूिात: समुधचतपदातन धचत्िा अधोशलखखत-श्लोकस्र् अन्िर्ं पूरतर्त्िा पुन:
शलखत।[1 x 4=4]

(क) महािक्ष
ृ : , , दै िात ् , नास्स्त , छाया

मचजष
ू ाया: साहाय्येन श्लोकस्य भािार्े ररक्तस्र्ानायन परू ययत्िा पन
ु : शलखत।–

विद्याधनम ्, स्िसन्द्तयतम ् , वपता, उस्क्त:

15. अधोशलखखत-कथांशं समुधचत-िमेण शलखत- [1/2 x 8 =4]

(क) कर्म ् एकैकिः व्याघ्रभक्षणाय कलहां कुरुर्ः? ii

(ख) कस्श्चत्धूतःग िग
ृ ालः हसन ् अिदत ्। v

(ग) त्िां मानुषादवप त्रबभेवष? vii

(घ) तस्य भायाग बुद्चधमती पुत्रद्ियोपेता वपतग


ु ह
गृ ां प्रयत चशलता। i

(ङ) भिान ् कुतः भयात ् पलाययतः? vi

(च) तौ एि विभज्य भुज्यताम ्। iii

(छ) व्याघ्रः भयाकुलचचत्तो नष्टः। iv

(ज) बुद्चधमती व्याघ्रजाद्भयात ् पुनरवप मुक्ताऽभित ्। viii

16. अधोशलखखतिाक्र्ेिु रे खांककतपदानां प्रसंगानक


ु ू लम ् उधचताथिं धचत्िा शलखत -

(केिलां प्रश्नचतुष्टयम ्) [1x 3 =3]

(i) ग)वपतरम ् ,(ii) घ)भूमौ,(iii) घ)ऋषभ:,(iv)ख) अद्भुता

278
अभ्यास प्रश्नपत्राणण

279
अभ्यास प्रश्नपत्रम ् (1) कक्ष्या – दिमी

सांस्कृतम ् (कोड सङ्ख्या-122)

होराः – 3 होराः पण
ू ागङ्काः – 80

सामान्द्ययनदे िाः-

1. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 13 पष्ृ टायन


मर
ु ातायन सस्न्द्त।

2. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 18 प्रश्नाः सस्न्द्त।

3. अस्स्मन ् प्रश्नपत्रे चत्िाराः खण्डाः सस्न्द्त।

4. प्रत्येकां खण्डम ् अचधकृत्य उत्तराणण एकस्स्मन्द्स्र्ाने क्रमेण लेखनीयायन।

5. उत्तरलेखनात ् पूिं प्रश्नस्य क्रमाङ्कः अिश्यां लेखनीयः।

6. प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम ् एि लेखनीयः।

7. सिेषाां प्रश्नानाम ् उत्तराणण सांस्कृतेन लेखनीयायन।

8. प्रश्नानाां यनदे िाः ध्यानेन अिश्यां पठनीयाः।

प्रश्नपत्रस्िरूपम ्

’क’ खण्डः : अपहठतािबोधनम ् 10 अङ्काः

’ख’ खण्डः : रचनात्मककायगम ् 15 अङ्काः

’ग’ खण्डः : अनुप्रयुक्तव्याकरणम ् 25 अङ्काः

’घ’ खण्डः : पहठतािबोधनम ् 30 अङ्काः

280
’क’ खण्डः

अपहठतािबोधनम ् (10 अङ्काः)

1. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत -

“ चेस्स ् ” क्रीडा बुद्चधमताां क्रीडा इयत मन्द्यते ।गते जुलाई 28 हदनाङ्के अत्र
अस्माकां चेन्द्नई नगरे सिगदेि चेस्स ् क्रीडा स्पधाग अस्माकां प्रधानमस्न्द्त्रणा आरब्धा ।
स्पधाग: “महाबशलपुरे” एि आयोस्जता:,यत: महाबशलपरु स्य भूतपूिं नाम “
चतरु ङ्गप्टणम ्”। चतरु ङ्गा:- रर्,गज,तरु ग,पदायत: च। चेस्स ् क्रीडायाां “गज-रूक् ”,
“तरु ग-क्नै्,” “पदायत:- सोल्जस”्ग इयत रूपेण क्रीडनकायन उपयज्
ु यन्द्ते। अत्र “पि
ू नरू ”्
इयत ग्रामस्र् परमेश्िरस्यावप नाम “ चतरु ङ्ग क्रीडािल्लभ नार् ” इयत अयतप्रशसद्धम ्।
अनेन ककां ज्ायते अस्माकां पूिज
ग ा: अतीि बुद्चधमन्द्त एि।भारतीयौ विश्िनार्न ्
आनन्द्द: एिां प्रज्ानन्द्दश्च विश्िस्तरीयौ क्रीडकौ ।

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) 1 X2 = 2

1) चेस्स ् क्रीडा केषाां क्रीडा इयत मन्द्यते ?

2) महाबशलपुरस्य भूतपूिग नाम ककम ् ?

3)सिगदेि चेस्स ् क्रीडा केन आरब्धा?

4) चेस्स ् सिगदेि स्पधाग: कुत्र आयोस्जता:?

आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 2X2=4

1) चेस्स ् क्रीडायाां कायन कायन क्रीडनकायन उपयुज्यन्द्ते ?


2) भारतस्य विश्िस्तरीयौ क्रीडकौ कौ स्त:?
3) पूिनूर ् ग्रामस्र् परमेश्िरस्य ककां नाम?

इ. अस्य अनुच्छे दस्य कृते उपयुक्तां िीषगकां सांस्कृतेन शलखत- 1

281
ई. यर्ायनदे िम ् उत्तरत (केिलां प्रश्नद्ियम ्) 1 X 3 = 3

1) “अस्माकम ् पूिज
ग ा: अतीि बुद्चधमन्द्त:” अत्र वििेष्य पदां ककम ् अस्स्त?

क) पूिज
ग ा: ख) बुद्चधमन्द्त: ग) अतीि घ) अस्माकम ्

2) “चेस्स ् क्रीडा बुद्चधमताां क्रीडा इयत मन्द्यते ”अत्र कक्रयापदम ् ककम ्?

क)क्रीडा ख)मन्द्यते ग) इयत घ) बुद्चधमताां

3) “विश्िनार्न ् आनन्द्द: एिां प्रज्ानन्द्दश्च विश्िस्तरीयौ क्रीडकौ” अत्र वििेषणपदां


ककम ् अस्स्त?
क) एिां ख) क्रीडकौ ग) विश्िस्तरीयौ घ) विश्िनार्न ्
4) “ चेस्स ् ” क्रीडा बद्
ु चधमताां क्रीडा इयत मन्द्यते ।अत्र कतप
ग ृ दम ् ककम ्?
”क) मन्द्यते ख) क्रीडा ग) बद्
ु चधमताां घ) चेस्स ्

“ख’’ खण्डः

रचनात्मकां कायगम ् (15 अङ्काः)

2: भिान ् िेखर:।अन्द्नानगर् केन्द्रीय विद्यालये दिमकक्षायाां पठयत। ज्िरग्रस्त


हे तो:विद्यालयां गन्द्तुम ् असमर्ोSस्स्त ।हदनत्रयम ् अिकािां याचमान: स्िप्राचायं प्रयत
शलणखते पत्रे मचजष
ू ात: पदायन चचत्िा ररक्तस्र्ानायन परू यत- पत्रां पन
ु : शलखत-
1/2x10=5

अम्बत्तरू त:

22 सेप्तम्बर्

------------1!प्राचायगियाग:!

282
अत्र अहम ् ---------------2आरभ्य ज्िरे ण-----------------3अस्स्म । भोक्तुम ् अवप ---
------------ 4 अस्स्म ।अत: एि ------------------5 आगन्द्तुम ् अिक्तोSस्स्म।---------
-----6 कृपया ---------------7, अद्य , श्ि: च मह्यां---------------8 दातुां -------------
-- 9प्रार्गये।

आज्ाकारी शिष्य:॥

---------------------10

केन्द्रीयविद्यालय:।
अन्द्नानगर्-चेन्द्नै-40.

गतहदनम ् , माननीया:, अत:, िेखर:, आक्रान्द्त:,

हदनत्रयविरामां, विद्यालयम ्, अिक्त:, ह्य:, सविनयां

3. प्रदत्तां चचत्रां दृष््िा मचजूषायाां प्रदत्तिब्दानाां सहायतया पचच िाक्यायन सांस्कृतेन


शलखत - 1 x 5 = 5

283
मचजूषा-

उद्यानम ्, क्रीडस्न्द्त, बालका:, बाशलका: च, पादकन्द्दक


ु म ्, िक्ष
ृ ा:, अनेके, विभायत,
सन्द्तोषेण, भ्रमरा: च, दरू े पिगता:, दृश्यन्द्ते, रज्जन
ु ा सह, उत्पतस्न्द्त, सायङ्काल:,सय
ू :ग

अथिा-

मचजष
ू ाप्रदत्तिब्दानाांसाहाय्येन यनम्नशलणखतां विषयम ् अहहकृत्य न्द्यन
ू ायतन्द्यन
ू ां
पचचशभः सांस्कृतिाक्यैः एकम ् अनुच्छे दां शलखत- 1 x 5 = 5

“ भारतस्र् िैभिम ् ”

मचजूषा--

प्रायद्िीप:, समद्
ृ ध:, दे ि:, नईहदल्ली, राजधानी, गङ्गा, यमुना, नद्य:,
राज्यायन, प्रिहस्न्द्त, आसीत ्, विकशसतदे ि:, हहन्द्दम
ु हासागर:, िङ्गसागर:,
अरब्सागर:, िाणणज्येन, िधगमान:, कृषका:,

4. अधोशलखखतातन िाक्र्ातन संस्कृतभािर्ा अनूदर् शलखत-

(केिलं िाक्र्पञ्चकम ्) 1x5=5

1)Somanathapuram is in Gujarat.

सोमनार्पुर गुजरात में है ।

2)Devotion towards duty also lead to salvation .

कमग की भस्क्त भी मोक्ष का साधन है ।

3)Samskrita Grammar is Complete and easy to learn.

284
सांस्कृत व्याकरण अतीि पररपूणग और आसान से उपयोग होता है ।

4)“Bharat Desa”named as it was ruled by Raja Bharatha.

इस दे ि को राजा भरत िासन ककया इसशलए भारत दे ि है ।

5)Tiger is majesty and brave animal.

बाघ गम्भीर और बहादरु जानिर है ।

6)Our ancestors are very brilliant and workaholic.

हमारे पूिज
ग ों अयतबुद्चधिाली लोग और कायगरत हैं।

7)River Ganga is very Holy ,destroys all of our sins.

नदी गङ्गा परम पवित्र और हमारे सब पापों को नष्ट करती है ।

“ग” खण्डः
अनुप्रयुक्तव्याकरणम ् ( 25 अङ्काः)
5. अधोशलणखतिाक्येषु रे खाङ्ककतपदे षु सस्न्द्धां सस्न्द्धविच्छे दां िा कुरुत –
( केिलां प्रश्नचतष्ु टयम ्) 1x4=4
i) आियो:+ बालभािजयनतां ककस्चचदविनयां पश्ययत।
ii)आलस्यां हह मनुष्याणाां िरीरस्र्ो महाररपु: ।
iii)राम: चधक् + माम ् एिां भूतम ्।
iv)बक:- “सिगर्ा सम्यगुक्तम ् शसांहमहोदयेन ।“
v) विद्िाांस एि लोकेSस्स्मन ् चक्षुष्मन्द्त: प्रकीयतगता:।

6. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां समासां विग्रहां िा प्रदत्तविकल्पेभ्यः चचत्िा


शलखत - ( केिलां प्रश्नचतष्ु टयम ्) 1x4=4
i)नास्स्त उद्यमेन सम: बन्द्ध:ु कृत्िा यांनािसीदयत।

285
क)उद्यमेसम: ख)उद्यमसम:
ग)उद्यास्म: घ)उद्यमैसम:

ii)पर इङ्चगतज्ानफला: हह बुद्धय:।


क)इङ्चगतज्ानमेि फलां यासाां ता: ख)इङ्चगतज्ानफल: यस्य स:
ग)इङ्चगतज्ाना:फला:येषाम ् घ)इङ्चगता: ज्ाना: फला:येषाम ्

iii) मन्द्त्री सभायाम ् िाक्पटु: भिेत ् ।

क)िाचाां पटु: ख) िाच: पटु:


ग) िाचच पटु: घ)िाचने पटु:

iv) “ सय
ू च
ग न्द्रयो:” को िा भितोिंिस्य कताग?
क)सूयय
ग ो: चन्द्रयो: ख)सूयस्
ग य च चन्द्रस्य च तयो:
ग)सूयागय च चन्द्राय च घ)सूयेण च चन्द्रे ण च

v) काकचेष्ट: विद्यार्ी एि आदिग: छात्र:।


क)काकस्य चेष्ट: ख) काकस्य चेष्टा यस्य स:
ग)काक: चेष्टा इि घ)काका: चेष्टा: इि

7. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रकृयत-प्रत्ययौ सांयोज्य विभज्य िा उत्तरां


विकल्पेभ्यः चचत्िा शलखत- ( केिलां प्रश्नचतुष्टयम ्) 1x4=4
i) मयूर:। मम नत्ृ यां तु प्रकृते: आराधन+टाप ्
क)आराधन ख)आराधना
ग))आराधने घ)आराधनायन

ii) अिक्रता चचत्ते िाचच च भिेत ्।


क)अिक्र+त ख)अिक्र+तल ्
ग)अिक्र+ता घ)अिक्र+ताम ्

286
iii)विज्ान+ ठक् अस्माकां पूिज
ग ा:।
क)िैज्ायनक ख)िैज्ायनका:
ग) िैज्ायनकस्य घ)विज्ायनका:
iv) छत्रपयत शििाजीियगस्य धीर+त्ि न विस्मतगव्यम ्।
क)धीरत्ि ख)धीरत्ि:
ग)धीरत्िम ् घ)धीरत्िा
v) विचचत्रा दै िगयत:।
i)विचचत्र+आ ii)विचचत्र+डा
iii)विचचत्र+टाप ् iv) विचचत्र+ अ

8. िाच्यानुसारम ् उचचतपदै ः ररक्तस्र्ानायन पूरययत्िा अधोशलणखतां सांिादां पुनः


शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3

i) माता-“ वप्रये! पत्रु त्र! अद्य मया शमष्टान्द्नां---------------।

क)करोशम ख)कक्रये

ग) कक्रयते घ)करोवष

ii) पुत्री- “मात:! अहां शमष्टान्द्नां ककमवप न------------------।

क)खादशस ख)खादयत

ग)खादाशम घ)खादस्न्द्त

iii) माता- “त्िां प्रात:कदा --------------------------?

क)उवत्तष्ठयत ख)उवत्तष्ठर्

ग) उवत्तष्ठशस घ) उवत्तष्ठाशम।

iv) अहां प्रात:सय


ू ोदयात ् प्राक् उत्र्ाय ---------------कतम
ुग ् आरभे।

क)कायेण ख)कायगस्य

287
ग)कायागणण घ)कायागभ्याम ्

9. कालबोधकिब्दै ः अधोशलणखतकायगक्रमां पूरयत- ( केिलां प्रश्नचतुष्टयम)् 1x4=4


i)कृष्ण: --------------(5.30) िादने उवत्तष्ठयत।

ii) ----------------(5.45)िादने भ्रमयत।

iii)--------------- (6.00) िादने स्नानां च करोयत।

iv)------------------(7.15)िादने विद्यालां गच्छयत।

v)---------------(7.45)पहठतुां प्रारभते ।

10. मचजष
ू ायाां प्रदत्तैः उचचतैः अव्ययपदै ः अधोशलणखतिाक्येषु ररक्तस्र्ानायन परू यत-
(केिलां प्रश्नत्रयम ्) 1x3=3

i)समुरे िस्ृ ष्ट:------------भियत।


ii) इदां यानां ------------नई हदल्लीां गशमष्ययत?
iii)अद्य भानुिासर: अस्स्त--------------इन्द्दि
ु ासर: भविष्ययत।
iv)अधुना भिान ् ------------गच्छयत?

श्ि:, कदा, िर्


ृ ा, कुत्र

11. अधोशलणखतिाक्येषु रे खाङ्ककत-अिुद्चधपदाय उचचतपदां चचत्िा िाक्यायन


पुनः शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3
i) इमायन मे शमत्रा: सस्न्द्त।
1)शमत्राणण 2)शमत्रम ्
3)शमत्रे 4)शमत्राणाम ्

288
ii) आभरणायन सि
ु ोशभता: सस्न्द्त ।
1)सुिोशभतम ् 2)सुिोशभते
3)सुिोशभत 4)सुिोशभतायन

ु ा ककां कायं करोयत ?


iii) त्िम ् अधन
1)करोशम 2)करोशस
3)करोवष 4)कुिग:

iv) पय: मधुर:् भियत।


1)मधुरम ् 2)मधुरी
3)मधुरा 4)मधुराणण

“घ” खण्डः
पहठतािबोधनम ् (30 अङ्काः)
12. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत-5

भम
ू ौ पयतते स्िपत्र
ु ां दृष््िा सिगधेनन
ू ाां मात:ु सरु भे: नेत्राभ्याम ् अश्रणू ण
आविरासन ्। सरु भे: इमाम ् अिस्र्ाां दृष््िा सरु ाचधप: ताम ् अपच्
ृ छत ्। “अयय!िभ
ु े!
ककमेिां रोहदवष? उच्यताम ् ”इयत।

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

क) सुरभे: पुत्र: कुत्र पयतत:?


ख) सुरशभ: कासाां माता ?
ग) सुरभे: नेत्राभ्याां कायन आविरासन ्?

289
आ. पण
ू ि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2 =2

क)सुरभे: नेत्राभ्याम ् अश्रूणाम ् आविभागिस्य कारणां ककम ्?


ख) सुराचधप: सुरशभां ककम ् अपच्
ृ छत ्?
ग) सुरभे: कीदृिी अिस्र्ा आसीत ्?
इ. यनदे िानुसारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क)“इमाम ् अिस्र्ाम ् ” अनयो: पदयो: वििेष्यपदां ककम ्?


ख) “रोहदवष” इयत कक्रयापदस्य कतप
ग ृ दां ककम ् अस्स्त?
ग) गद्याांिे “अपच्
ृ छत ्” इयत कक्रया पदस्य कतग ृ पदां ककम ्?

13. अधोशलणखतां पद्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत-5

“त्यक्त्िा धमगप्रदाां िाचां परुषाां योSभ्युदीरयेत ् ।

पररत्यज्य फलां पक्िां भुङ्क्तेSपक्िां विमूढधी: ॥”

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

क)क: अपक्िां फलां भुङ्क्ते?


ख)परुषाां िाचां क: अभ्युदीरयेत ्?
ग)कीदृिां फलां पररत्याज्यम ्?

आ. पण
ू ि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क)विमूढधी: कीदृिां िाचम ् अभ्युदीरयेत ्?


ख)विमढ
ू धी: कीदृिां फलां भङ्
ु क्ते?
ग)विमढ
ू धी: कीदृिीां िाचां पररत्यजयत?
इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) “परुषाां िाचां” अनयो: पदयो: वििेष्यपदां ककम ्?


ख) “ पक्िां फलम ्” अनयो:पदयो: वििेषण पदां ककम ् ?

290
ग) “ भुङ्क्ते” इयत कक्रयापदस्य कतग ृ पदां ककम ्?

14. अधोशलणखतां ना्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत-5

शसांह: -(क्रोधेन गजगन ्) भो:!अहां िनराज: ककां भयां न जायते? ककमर्ं मामेिां

तुदस्न्द्त सिे शमशलत्िा?

एक:िानर:- यत:त्िां िनराज: भवितुां तु सिगर्ाSयोग्य:। राजा तु रक्षक: भियत; परां


भिान ् तु भक्षक:। अवप च स्िरक्षायामवप समर्ग: नाशस तहहग कर्म ्
अस्मान ् रक्षक्षष्यशस?
अन्द्य: िानर:- ककां न श्रत
ु ा त्िया पचचतन्द्त्रोस्क्त:?

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

क) क: क्रोधेन गजगयत?
ख) िनराज: क: अस्स्त?
ग) अत्र क: भक्षक:?

आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
क)शसांह: िानरां ककां कर्ययत?
ख)राजा तु कीदृि: भिेत ्?
ग)अन्द्य: िानर: ककां कर्ययत?

इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
क) “योग्य:” इत्यस्य विलोमपदां ककम ् अत्र प्रयुक्तम ् ?
ख) “तुदस्न्द्त”इयत कक्रयापदस्य कतप
ग ृ दां ककम ् अस्स्त?
ग) “रक्षक्षष्यशस” इयत कक्रयापदस्य कतप
ग ृ दां ककम ् अस्स्त?

291
15. रे खाङ्ककतपदायन आधत्ृ य प्रश्नयनमागणां कुरुत-( केिलां प्रश्नचतष्ु टयम)् 1x4=4
क) प्रीताभ्य: प्रकृयतभ्य: राजान: प्रयतवप्रयम ् इच्छस्न्द्त ।

ख) सांसारे विद्िाांस: ज्ानचक्षुशभ: नेत्रिन्द्त: कथ्यन्द्ते ।

ग) सिे प्रकृयतमातरां प्रणमस्न्द्त।

घ) बुद्चधमती चपेटया पुत्रौ प्रहृतिती।

ङ) सरु ाचधप: ताम ् अपच्


ृ छत ्।

16. मचजष
ू ातः समचु चतपदायन चचत्िा अधोशलणखतश्लोकस्य अन्द्ियां परू ययत्िा पन
ु ः
शलखत- 1x4=4
“यहद न स्यान्द्नरपयत: सम्यङ्नेता तत: प्रजा।

अकणगधारा जलधौ विप्लिेतेह नौररि ॥”

अन्द्िय:- यहद नरपयत: ---------(i)नेता न स्यात ् तत:---------(ii)(अवप)


-----------------(iii) नौ: इि------------- (iv)इह विप्लिेत ।

मचजूषा-
अकणगधारा, सम्यक् , प्रजा, जलधौ

अर्िा
मचजूषायाः साहाय्येन श्लोकस्य भािार्े ररक्तस्र्ानायन परू ययत्िा पुनः शलखत-
1x4=4
“ क्रोधो हह ित्र:ु प्रर्मो नराणाां
दे हस्स्र्तो दे हविनािनाय ।
यर्ास्स्र्त: काष्ठगतो हह िस्ह्न:
स एि िस्ह्न:दहते िरीरम ् ॥

292
भािार्ग:- अस्य भाि: अस्स्त- -----------(i) िरीरे विद्यमान: क्रोध: एि तस्य
------------(ii)भियत ; दे हां विनािययत च, यर्ा---------------(iii) सूक्ष्मतया
विद्यमान:----------------(iv) तां काष्ठमेि दहते ।

मचजष
ू ा-
िस्ह्न:, ित्र:ु , मनष्ु याणाम ्, काष्ठे

17. अधोशलणखत कर्ाांिां समचु चत-क्रमेण शलखत- ½ x8=4

क) सा मामत्तम
ु ् कलहायमानौ पुत्रौ चपेटया प्रहरयत ।
ख) दे उलाख्ये ग्रामे राजशसांह: प्रयतिसयत स्म।
ग) बद्
ु चधमती अकर्यत ्-“अयम ् एक: विभज्य भज्
ु यताम ् ”।इयत
घ) एिां बद्
ु चधमती व्याघ्रजाद् भयात ् मक्
ु ता भियत।
ङ) तस्य पत्नी पत्र
ु द्ियोपेता स्ि वपतग
ु ह
गृ ां प्रयत चलयत स्म।
च) बुद्चधमती नारी जम्बक
ु ां “पुरा त्िया व्याघ्रत्रर्ां दातुां प्रयतज्ा कृता”।
छ) “अधुना एकम ् आनीय याशस” ककां कारणम ् ”
ज) गलबद्धिग
ृ ालक: व्याघ्र: सहसा भीत:सन ् पलायते।

18. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रसङ्गानक


ु ू लां उचचतार्ं चचत्िा शलखत-

(केिलां प्रश्नत्रयम ्) 1x3=3


i) िायुमण्डलां भि
ृ म ् दवू षतम ् ।
क) भयङ्करम ् ख) भानुकरम ्
ग)अत्यचधकम ् घ) भोगदम ्

293
ii) अलम ् अलां शमर्: कलहे न !
क)परस्परम ् ख)मादृिम ्
ग)मानिम ् घ)मेषजम ्

iii) य: आत्मन: श्रेय: इच्छयत ।


क)विश्िासम ् ख)धान्द्यम ्
ग)धनम ् घ)कल्याणम ्-

iv)हहमकर: पिुपते: शिर: अचधरोहयत।


क)कृष्णस्य ख)रामस्य
ग)शििस्य घ)इन्द्रस्य

294
अभ्यासप्रश्नपत्रम ् -2 कक्ष्या – दिमी

सांस्कृतम ् (कोड सङ्ख्या-122)

होराः – 3 होराः पण
ू ागङ्काः – 80

सामान्द्ययनदे िाः-

1. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 13 पष्ृ टायन


मर
ु ातायन सस्न्द्त।

2. कृपया सम्यक्तया परीक्षणां कुिगन्द्तु यत ् अस्स्मन ् प्रश्नपत्रे 18 प्रश्नाः सस्न्द्त।

3. अस्स्मन ् प्रश्नपत्रे चत्िाराः खण्डाः सस्न्द्त।

4. प्रत्येकां खण्डम ् अचधकृत्य उत्तराणण एकस्स्मन्द्स्र्ाने क्रमेण लेखनीयायन।

5. उत्तरलेखनात ् पूिं प्रश्नस्य क्रमाङ्कः अिश्यां लेखनीयः।

6. प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम ् एि लेखनीयः।

7. सिेषाां प्रश्नानाम ् उत्तराणण सांस्कृतेन लेखनीयायन।

8. प्रश्नानाां यनदे िाः ध्यानेन अिश्यां पठनीयाः।

प्रश्नपत्रस्िरूपम ्

’क’ खण्डः : अपहठतािबोधनम ् 10 अङ्काः

’ख’ खण्डः : रचनात्मककायगम ् 15 अङ्काः

’ग’ खण्डः : अनप्र


ु यक्
ु तव्याकरणम ् 25 अङ्काः

’घ’ खण्डः : पहठतािबोधनम ् 30 अङ्काः

295
’क’ खण्डः

अपहठतािबोधनम ् (10 अङ्काः)

1. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत -

सङ्गणकां तु विज्ानस्य अत्यचधकां विकशसतां बुद्चधमत ् च यन्द्त्रम ् अस्स्त । मुरण-


सचचार-सैन्द्य-चचककत्सा-विज्ान-पठनाहदषु क्षेत्रेषु अस्य व्यापकः प्रभािः अस्स्त। अस्य
गणनिस्क्तः स्मरणिस्क्तः च असाधारणी अस्स्त । अनलसम ् अविरतां च कमग
करोयत। अयम ् आधयु नकयुगस्य तु कल्पिक्ष
ृ ः भियत । परम ् अद्यतनीयाः जनाः
अलसाः भत्ू िा लघक
ु ायागय अवप सङ्गणकाचश्रताः भिस्न्द्त ॥

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) 1 X2 = 2

(i) सङ्गणकः कस्य कल्पिक्ष


ृ ः भियत ?

(ii) अस्य गणनिस्क्तः कीदृिी अस्स्त ?

(iii) जनाः लघक


ु ायागय अवप कीदृिाः भिस्न्द्त ?

आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 2X2=4

(i) सङ्गणकां विज्ानस्य कीदृिां यन्द्त्रम ् अस्स्त ?

(ii) सङ्गणकस्य व्यापकः प्रभािः कुत्र अस्स्त?

(iii) सङ्गणकयन्द्त्रां कर्ां कायं करोयत?

इ. अस्य अनच्
ु छे दस्य कृते उपयक्
ु तां िीषगकां सांस्कृतेन शलखत- 1

ई. यर्ायनदे िम ् उत्तरत (केिलां प्रश्नद्ियम ्) 1 X 3 = 3

(i) “ यन्द्त्रम ्” – इयत वििेष्यपदस्य वििेषणपदां ककम ् ?

(क) बद्
ु चधमत ् (ख) सङ्गणकम ् (ग) व्यापकः (घ) अलसाः

296
(ii) “यनरन्द्तरम ्” इयत पदस्य ककां पयागयपदां गद्याांिे प्रयुक्तम ् ?

(क) कमग (ख) कल्पिक्ष


ृ ः (ग) कदाचन (घ) अनलसम ्

(iii) “भिस्न्द्त” इयत कक्रयापदस्य कतप


ग ृ दां ककमस्स्त ?

(क) जनाः (ख) अलसः (ग) असाधारणी (घ) परम ्

iv) “अलसम ्” इयत पदस्य ककां विलोमपदम ् अत्र प्रयक्


ु तम ्?

(क) बुद्चधमत ् (ख) प्रभािः (घा) अनलसम ् (घ) विकशसतम ्

“ख’’ खण्डः

रचनात्मकां कायगम ् (15 अङ्काः)

2. भितः नाम अणगिः। भिान ् छात्रािासे यनिसयत। “आगरायाः ताजमहलम ्” इयत


स्र्ाने िैक्षक्षकभ्रमणाय गन्द्तुां भिान ् इच्छयत। तदर्ं धनप्रेषणार्ं वपतरां प्रयत शलणखते
पत्रे ररक्तस्र्ानायन परू ययत्िा पुनः शलखत-
निोदयविद्यालय-छात्रािासः
मुम्बई नगरम ्
हदनाङ्कः-
परम-आदरणीयाः (i) -------------------।
सादरम ् (ii) ------------------------।
सविनयां (iii ) ------------------- यत ् मम माशसकी परीक्षा समाप्ता जाता।
मम उत्तरपत्राणण (iv) -------------- अभिन ्। अस्स्मन ् ग्रीष्मािकािे अहां गह
ृ ां न (v) -
-------------- यतः विद्यालयेन एकस्याः (vi) ---------------------- आयोजनां कृतम ्।
एषा(vii) --------------------- आगरा- ताजमहलम ् रष्टुम ् आयोस्जता अस्स्त। यात्रा –
व्ययार्ं पचचितां(viii) ------------------------- भिन्द्तः प्रेषयन्द्तु। िेषां सिं कुिलम ्।
(ix) --------------------------- अग्रजाय च मम प्रणामाः।

297
भिदीयः वप्रयपत्र
ु ः
(x) -----------------
यनिदनम ्, िैक्षक्षकयात्रायाः, रूप्यकाणण, वपतम
ृ हाभागाः, अणगिः,
जनन्द्यै, आगशमष्याशम, प्राणामाः, िोभनायन, यात्रा

3. प्रदत्तां चचत्रां दृष््िा मचजूषायाां प्रदत्तिब्दानाां सहायतया पचच िाक्यायन सांस्कृतेन


शलखत - 1 x 5 = 5

मचजष
ू ा-

िानराः, िक्ष
ृ ाः, िनस्य, शसांहाः, मग
ृ ाः, धािस्न्द्त, कूदगस्न्द्त, पुष्पाणण,
गजः, भल्लक
ू ाः, उष्रः, खगाः, विहरस्न्द्त, इतस्ततः, आकािे, मेघाः

अर्िा

मचजूषाप्रदत्तिब्दानाांसाहाय्येन यनम्नशलणखतां विषयम ् अहहकृत्य न्द्यूनायतन्द्यूनां


पचचशभः सांस्कृतिाक्यैः एकम ् अनुच्छे दां शलखत- 1 x 5 = 5

“परोपकारः”
मचजूषा-

298
परे षाां, उपकारः, नद्यः, िहस्न्द्त, परोपकाराय, दह
ु स्न्द्त, गािः, कुिगस्न्द्त, सिगदा,
महापरु
ु षाः, मनसा, िचसा, कमगणा, फलस्न्द्त, िक्ष
ृ ाः, जीिस्न्द्त,

4. अधोशलखखतातन िाक्र्ातन संस्कृतभािर्ा अनूदर् शलखत-

(केिलं िाक्र्पञ्चकम ्) 1x5=5

1) धूप में घर से बाहर मत जाइए ।


Do not go out of the house in the hot Sun.

2. िह एक प्रशसद्ध गाययका है |
She is a famous Singer
3. गङ्गा पवित्र नदी है |
Ganga is a holy river.
4.यह सांसार कब भ्रष्टाचार मुक्त होगा?|
When will this world become free from corruption.
5. हम दोनों दोस्त र्े |
We both were friends.
6 तुम स्िाहदष्ट भोजन करो I
You eat delicious food.
7. हम सब प्रयतहदन योगाभ्यास करें |
Let us do Yoga daily.

299
“ग” खण्डः
अनप्र
ु यक्
ु तव्याकरणम ् ( 25 अङ्काः)
5. अधोशलणखतिाक्येषु रे खाङ्ककतपदे षु सस्न्द्धां सस्न्द्धविच्छे दां िा कुरुत –
( केिलां प्रश्नचतष्ु टयम ्) 1x4=4
i) सा व्याघ्रजाद् भयात ् पुनः मुक्ता अभित ्।
ii) आचारः प्रर्मः + धमगः इयत विदष
ु ाां िचः
iii) तयोरे कः िष
ृ भः दब
ु ल
ग ः आसीत ्।
iv) माम ् अस्मात ् + नगरात ् बहुदरू ां नय।
v) ियसस्तु न ककस्चचदन्द्तरम ्।

6. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां समासां विग्रहां िा प्रदत्तविकल्पेभ्यः चचत्िा


शलखत - ( केिलां प्रश्नचतष्ु टयम ्) 1x4=4
i) उपाध्यायदत
ू ः अस्मान ् त्िरययत।
(क) उपाध्यायस्य दत
ू ः (ख) उपाध्यायां दत
ू ः
(ग) उपाध्यायः एि दत
ू ः (घ) उपाध्यायः इि दत
ू ः
ii) नदी उपग्रामां िहयत।
(क) ग्रामम ् अनु (ख) ग्रामेण सह
(ग) ग्रामां प्रयत (घ) ग्रामस्य समीपम ्
iii) प्रत्युत्पन्द्नमयतः सा अङ्गुल्या तजगयन्द्ती उिाच। ।
(घ) प्रत्युत्पन्द्ना मयतः यस्याः सा (ख) प्रत्युत्पन्द्नां मयतः यया सा
(ङ) प्रत्यत्ु पन्द्ना मयतः यस्य सः (घ) प्रत्यत्ु पन्द्नः मयतः यस्य सः
iv) व्याघ्रः च चचत्रकः च नदीजलां पातुमागतौ।
(क) व्याघ्रचचत्रकः (ख) व्याघ्रचचत्रकौ
(ग) व्याघ्रचचत्रकाः (घ) व्याघ्रचचत्रके
v) समीरे ण चाशलता कुसुमािशलः मे िरणीया स्यात ्। ।

300
(क) समीराचाशलता (ख) समीरा चाशलता
(ग) समीराचाशलता (घ) समीरचाशलता

7. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रकृयत-प्रत्ययौ सांयोज्य विभज्य िा उत्तरां


विकल्पेभ्यः चचत्िा शलखत- ( केिलां प्रश्नचतुष्टयम ्) 1x4=4
i) जननी तुल्यित्सला अस्स्त।
(क) तुल्यित्सल + टाप ् (ख) तुल्यित्सल + मतुप ्
(ग) तल्
ु यित्सल + ङीप ् (घ) तल्
ु यित्सला + टाप ्
ii) धैयग + मतप
ु ् मन्द्त्री पराभिां न प्राप्नोयत।
(ख) धैयम
ग ान ् (ख) धैयम
ग न्द्तः
(च) धैयि
ग न्द्तः (घ) धैयि
ग ान ्
iii) भाषायाः महत्त्िां को न जानायत ।
(क) महत ् + त्ि (ख) मह + त्िम ्
(ग) महत ् + त्िम ् (घ) मह + त्ि
iv) एतत ् मङ्गल + ठक् कायगम ् अस्स्त।
(क) माङ्गशलकः (ख) माङ्गशलकायन
(ग) माङ्गशलकाः (घ) माङ्गशलकम ्
v) एषा तस्य कृतज् + तल ् अस्स्त।

(क) कृतज्ा (ख) कृतज्ता

(ग) कृतज्तः (घ) कृतज्ः

8. िाच्यानुसारम ् उचचतपदै ः ररक्तस्र्ानायन पूरययत्िा अधोशलणखतां सांिादां पुनः


शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3

301
(i) राधा – कृष्ण! ककां त्िां सांस्कृतां पहठतुां -------------------।

(क) िक्नोशम (ख) िक्नोवष

(ग) िक्नोयत (घ) िक्नुमः

(ii) कृष्णः – राधे! आम ्, --------------------- सांस्कृतां पहठतुां िक्यते।

(क) अहम ् (ख) मया

(ग) त्िम ् (घ) त्िया

(iii) राधा – कृष्ण! श्िः त्िां --------------------- शलखशस िा?

(क) श्लोकः (ख) श्लोकस्य

(ग) श्लोकम ् (घ) श्लोकेन

(iv)कृष्णः- राधे! आम ्, मया श्लोकः -----------------------------।

(क) शलख्यते (ख) शलखाशम

(ग) शलख्यन्द्ते (घ) शलखामः

9. कालबोधकिब्दै ः अधोशलणखतकायगक्रमां पूरयत- ( केिलां प्रश्नचतुष्टयम ्) 1x4=4


(i) अद्य सायां ------------------- 5.00 िादने िावषगकोत्सिस्य आरम्भः भियत।
(ii) मुख्यायतचर्ः -------------------- 5.15 िादने आगच्छयत।
(iii) सायां ----------------------------- 5.30 साांस्कृयतककायगक्रमाः भिस्न्द्त।
(iv) मुरस्कारवितरणां -------------------- 6.15 िादने भियत।
(v) मुख्ययतर्ेः भाषणां ---------------------------- 6;45 भियत।

302
10. मचजूषायाां प्रदत्तैः उचचतैः अव्ययपदै ः अधोशलणखतिाक्येषु ररक्तस्र्ानायन परू यत-
(केिलां प्रश्नत्रयम ्) 1x3=3

(i) ---------------------------------- िायुमण्डलां भि


ृ ां दवू षतम ्।
(ii) व्याघ्रः अवप ------------------------------------------ नष्टः।
(iii) समर
ु े षु िस्ृ ष्टः ---------------------------------------- भियत।
(iv) गङ्गा --------------------------------------------- यनगगच्छयत?

कुतः, सहसा, िर्


ृ ा, इदानीम ्,

11. अधोशलणखतिाक्येषु रे खाङ्ककत-अिुद्चधपदाय उचचतपदां चचत्िा िाक्यायन पुनः


शलखत- (केिलां प्रश्नत्रयम ्) 1x3=3
(i) ताः बाशलकाः पज
ू ाां करोयत।
(क) करोशम (ख) कुिगः
(ग) कुिगस्न्द्त (घ) करोवष

(ii) सा महहला बुद्चधमान ् आसीत ्।


(क) बद्
ु चधमती (ख) बद्
ु चधमत ्
(ग) बुद्चधमन्द्तः (घ) बुद्चधमत्यौ
(iii) अहां ग्रामां गच्छशस।
(क) सः (ख) त्िम ्
(ग) ते (घ) ताः
(iv) अहां श्िः विद्यालयां न गच्छाशम।
(क) गशमष्याशम (ख) अगच्छम ्
(ग) गशमष्यामः (घ) गच्छस्न्द्त

303
“घ” खण्डः
पहठतािबोधनम ् (30 अङ्काः)
12. अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत-5

एकदा स वपता तनज


ु स्य रुग्णतामाकण्यग व्याकुलो जातः पुत्रम ् रष्टुां च प्रस्स्र्तः ।
परमर्गकश्येन पीडडतः बसयनम ् विहाय पदायतरे ि प्राचलत ् । पदायतक्रमेण सांचलन ्
सायां समयः अवप असौ गन्द्तव्याद् दरू े आसीत ्। “यनिान्द्धकारे प्रसत
ृ े विजने प्रदे िे
पदयात्रा न िुभिाहा ”, एिां विचायग स पाश्िगस्स्र्ते ग्रामे रात्रत्रयनिासां कतुं ककस्चचद्
गह
ृ स्र्मुपागतः । करुणापरो गह
ृ ी तस्मै आश्रयां प्रायच्छत ्।

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

क) वपता कां रष्टुां प्रस्स्र्तः?

ख) कस्य रुग्णतामाकण्यग वपता प्रस्स्र्तः?

ग) का न िुभािहा?

आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) वपता ककां विचायग गह


ृ स्र्म ् उपागतः?

ख) वपता ककमर्ं पदायतरे ि प्राचलत ्?

ग) कः करुणापरः अस्स्त?

इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) “पुत्रस्य”- इत्यर्े अत्र ककां पदां प्रयुक्तम ्?

ख) “विजने प्रदे ि”
े अनयोः वििेषणपदां ककम ्?

ग) “प्रायच्छत ्” इयत कक्रयायाः कताग कः?

304
13. अधोशलणखतां पद्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत-5

य इच्छत्यात्मनः श्रेयः प्रभत


ू ायन सुखायन च।

न कुयागदहहतां कमग स परे भ्यः कदावप च॥

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

क) कस्य श्रेयः इच्छयत?

ख) प्रभूतायन कायन इच्छयत?

ग) कीदृिां कमग न कुयागत ्?

आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) केभ्यः अहहतां कमग न कुयागत ्?

ख) कः अहहतां कमग न कुयागत ्?

ग) अहहतां कमग कदा न कुयागत ्?

इ. यनदे िानुसारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) “कमग” इत्यस्य वििेषणपदां ककम ्?


ख) “प्रभत
ू ायन” कस्य वििेषणम ्?
ग) “कल्याणम ्” इत्यस्य कः पयागयः अत्र प्रयुक्तः?

14. अधोशलणखतां ना्याांिां पहठत्िाप्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत- 5

उभौ- राजासनां खल्िेतत ्, न यक्


ु तमध्याशसतम
ु ्।

रामः- सव्यिधानां न चाररत्रलोपाय। तस्मादङ्क-व्यिहहतमध्यास्यताां शसांहासनम ्।


(अङ्कमुपिेिययत)

305
उभौ- (अयनच्छाां नाटयतः) राजन ्!
अलमयतदाक्षक्षण्येन।
रामः- अलमयतिालीनतया

भियत शििुजनो ियोऽनुरोधात ् गुणमहतामवप लालनीय एि।


व्रजयत हहमकरोऽवप बालभािात ् पिप
ु यत-मस्तक-केतकच्छदत्िम ्॥

अ. एकपदे न उत्तरत- (केिलां प्रश्नद्ियम ्) ½ x2=1

क) कुिलिौ काां नाटयतः?


ख) कः लालनीयः एि?
ग) कुत्र अध्याशसतुां न युक्तम ्?
आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) रामः लिकुिौ कर्ां शसांहासनां अध्याशसतुां िदयत?


ख) “अलमयतदाक्षक्षण्येन” इयत कौ कां िदतः?
ग) कः अङ्कां उपिेिययत?
इ. यनदे िानुसारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

क) “उचचतम ्”-इत्यर्े अत्र ककां पदां प्रयुक्तम ् ?


ख) “चन्द्रः”-इत्यस्य समानार्गकपदां ककम ्?
ग) “इच्छाम ्”- इत्यस्य कः विपयगयः अत्र प्रयुक्तः?

15. रे खास्ग्कतपदायन आधत्ृ य प्रश्नयनमागणां कुरुत-( केिलां प्रश्नचतष्


ु टयम ्) 1x4=4
क) तत्िार्गस्य यनणगयः वििेकेन कतुं िक्यः।
ख) स भारिेदनया क्रन्द्दयत स्म।
ग) प्रकृत्याः सस्न्द्नधौ िास्तविकां सुखां विद्यते।
घ) त्िां मानुषात ् वपबेवष।
ङ) सिे प्रकृयतमातरां प्रणमस्न्द्त।

306
16. मचजूषातः समुचचतपदायन चचत्िा अधोशलणखतश्लोकस्य अन्द्ियां पूरययत्िा पुनः
शलखत- 1x4=4
गुणी गण
ु ां िेवत्त न िेवत्त यनगण
ुग ो
बली बलां िेवत्त न िेवत्त यनबगलः
वपको िसन्द्तस्य गण
ु ां न िायसः
करी च शसांहस्य बलां न मूषकः॥
अन्द्ियः – गण
ु ी ---------------------------------- (i) िेवत्त, यनगण
ुग ः (गुणां) न िेवत्त। --
------------------- (ii) बलां िेवत्त, यनबगलः (बलां) न िेवत्त। ---------------------(iii ) गण
ु ां
वपकः (िेवत्त) िायसः न ( िेवत्त), शसांहस्य बलां -------------(iv ) (िेवत्त) मूषकः न

मचजष
ू ा
करी, गण
ु म ्, िसन्द्तस्य, बली

अर्िा
मचजष
ू ायाः साहाय्येन श्लोकस्य भािार्े ररक्तस्र्ानायन परू ययत्िा पन
ु ः शलखत-
1x4=4
यनशमत्तमुद्हदश्य हह यः प्रकुप्ययत।
ध्रुिां सः तस्यापगमे प्रसीदयत॥

भािार्गः – नरस्य क्रोधस्य ककमवप -------------- (i ) भियत यहद तस्य कारणस्य


एि ---------------- (ii ) भियत तदै ि ----------------------- (iii ) स्ियमेि िाम्ययत
------------------------------- (iv) च प्रसीदयत॥

मचजूषा

नरः, यनिारणम ्, क्रोधः, कारणम ्

307
17. अधोशलणखत कर्ाांिां समचु चत-क्रमेण शलखत- ½ x8=4

क) अन्द्ते अिक्तः िष
ृ भः भूमौ पतयत।

ख) सुराचधपः सरु भेः रोदनस्य कारणां पच्


ृ छयत।

ग) सुराचधपः सुरशभां सान्द्त्िययत।

घ) कस्श्चत ् कृषकः बलीिदागभ्याां क्षेत्रां कषगयत।

ङ) तयोः एकः बलीिदग ः दब


ु ल
ग ः अस्स्त।

च) कृषकः तां दब
ु ल
ग ां िष
ृ भां बलेन नययत।

छ) सुराचधपस्य प्रभािेन महती िस्ृ ष्टः भियत।

ज) पयततां िष
ृ भां दृष््िा सरु शभः रोहदयत।

18. अधोशलणखतिाक्येषु रे खाङ्ककतपदानाां प्रसङ्गानक


ु ू लां उचचतार्ं चचत्िा शलखत-

(केिलां प्रश्नत्रयम ्) 1x3=3


i) दब
ु ल
य ः िि
ृ भः जिेन गन्तुम ् अशक्तः आसीत ् ।
(क ) मन्दगत्र्ा (ख) तीव्रगत्र्ा
(ग) सामान्र्ेन (घ) प्रर्ासेन

ii) ( सः ऋिभः क्षेत्रे पपात।


(क) अपश्र्त ् (ख) अिदत ्
(ग) आगच्छत ् (घ) अपतत ्

iii) विदि
ू कः रामम ् उपसत्ृ र् िदतत।
(क) दरू ं गत्िा (ख) समीपं गत्िा
(ग) अपसत्ृ र् (घ) मध्र्े न्स्थत्िा

308
iv( र्ठद त्िं मां मुक्त्िा र्ाशस तदा िेला अवप अिेला स्र्ात ् ।
(क) प्राप्नोवि (ख) आगच्छशस
(ग) गच्छशस (घ) ततष्ठशस

309
अभ्र्ासप्रश्नपत्रम ् –3,
कक्षा - दशमी अिधध :- होरात्रर्म ्

वििर्ः - संस्कृतम ् SANSKRIT पण


ू ािंका80 :
खण्डः क SECTION A ) अपहठताांि-अिबोधनम ् - 10 अांका :
.1अधोशलखखतं गदर्ांशं पठठत्िा प्रदत्तप्रश्नानाम ् उत्तराखण संस्कृतेन शलखत -
ितगमानकाले मानि :समस्यािते पयततोsस्स्त । एकत्र दे हस्य अनेके रोगा :, अन्द्यत्र
मनस :चचन्द्ता :। कायगिैफल्येन नैराश्यां भियत । जीिनिैल्या :पररितगनां विना
मागागन्द्तरां नास्स्त । व्यायामाभािात ् िरीरस्य स्र्ौल्यां िधगते तारुण्यािस्र्ायाां च
मधुमेह :जायते । एतदे ि व्याचध :उच्यते । आचधव्याचधभ्याां पीडडतो मानि :यनराां
न लभते । मानि :अतप्ृ त्या सदा णखद्यते । अत :यर्ािस्क्त िारीरकश्रम :कत्तगव्य :
। यत्र पद्भ्याां गन्द्तुां िक्यते तत्र िाहनेन न गन्द्तव्यम ् । अलां श्रमचचन्द्त्या । इदां
िरीरां पोवषतमवप पाशलतमवप च िोभते । स्िस्र्िरीरे णैि मानि :सोत्साहां
गह
ृ स्र्जीिनस्य सिगविधानाां समस्यानाां समाधाने कुिल: भियत । स :
आध्यास्त्मकज्ानमवप लभते । उक्तचच ‘ िरीरमाद्यां खलु धमगसाधनम ् ’ ।
अ) एकपदे न उत्तरत । (केिलां प्रश्नद्ियम ् ) 1 x 2 = 2
i ) दे हस्य अनेके के भिस्न्द्त ?
ii ) जीिनिैल्याः पररितगनां विना ककां नास्स्त ?
iii ) कया अलम ् ?
आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 2X2=4

i ) व्यायामाभािात ् ककां जायते ?


ii ) कुत्र िाहनेन न गन्द्तव्यम ् ?
iii ) स्िस्र्िरीरे णैि मानिः कीदृिः भियत ?
इ. अस्य अनुच्छे दस्य कृते उपयुक्तां िीषगकां सांस्कृतेन शलखत- 1

ई. यर्ायनदे िम ् उत्तरत (केिलां प्रश्नद्ियम ्) 1 X 3 = 3

310
i ) ‘ शरीरस्र् ’ इत्यस्य समानार्गकां पदां ककम ् ?
क) सन्द्तोष : ख) मानि : ग) दे हस्य ( घ ) यत्र
ii ) ‘ अनेके रोगाः ’ अनयो :पदयो: वििेषणम ् ककम ् ?
क) अनेके ख) मानिः ग) नर : ( घ ) पीडडताः
iii ) ‘ शोभते ’ इयत कक्रयापदस्य कतप
ग ृ दां अनच्
ु छे दे ककमस्स्त ?
क) खलु ख) द:ु खस्य ग) िरीरस्य ( घ ) िरीरम ्
iv ) अनुच्छे दे ‘ अन्न्तमम ् ’ पदस्य क :विपयगय :आगत :?
क) अलम ् ख) आद्यम ् ग) इदम ् ( घ ) साधनम ्

खर्णि :ख ) SECTION B ) रचनात्मककार्यम ् 15 अंका:


.2वपतरां प्रयत शलणखतां अध :पत्रां मचजष
ू ापदसहायतया परू ययत्िा पन
ु :शलखत ।
½ x 10 = 5

वििेकानन्द्द-छात्रािास:
1__________
हदनाांक :___________
2 ___________ वपतम
ृ होदया ! :
सादरां प्रणामा :।
अत्र कुिलां तत्रास्तु । इदां विज्ाय भिान ् अयतप्रसन्द्न :भविष्ययत यद् गतहदिसे
अन्द्तविगद्यालयीयभाषणप्रयतस्पधागयाां मया प्रर्मम ् स्र्ानां 3___________ ।
क्रीडाहदिसे धािनप्रयतयोचगतायाां अहमेि 4___________ आसम ् । अस्स्मन ् िषे
िावषगकोत्सिे अहां ना्याशभनयां 5 ___________ । अयां 6 ___________
आगाशम-सोमिासरे आयोजययष्यते । विद्यालयस्य पक्षत :ह्य :एि
7___________ प्रेवषतम ् । अहमवप भिन्द्तां सच
ू याशम यत ् भिान ् 8 _________
सह अिश्यम ् आगच्छतु । मम 9 ___________ भविष्ययत ।
भित 10 ___________ पुत्रः

311
पीयष
ू ः
मञ्जूिा
यनमन्द्त्रणपत्रम ् , प्रर्मः , आज्ाकारी , उत्साहिधगनम ् ,
मात्रा , प्रयागराजत :, लब्धम,् कररष्याशम , िन्द्दनीयाः ,
िावषगकोत्सि:।

.3अध :प्रदत्तां चचत्रां दृष््िा मचजष


ू ायाां प्रदत्तिब्दानाां सहायतया पञ्च िाक्यायन
सांस्कृते शलखत –
1x 5 = 5

मञ्जूिा
पयत , पत्नी , बाशलका , िक्ष ृ ा :, बहि :, जना :, परस्परां ,
िातागलापां , कुिगस्न्द्त , शलखयत , पत्राणण , िद्ृ धजना :, अवप ,
सस्न्द्त , स्स्त्रय :, पुरुषा :।

अर्िा
मचजूषाप्रदत्तपदानाां साहाय्येन यनम्नशलणखतां विषयम ् अचधकृत्य पञ्चशभ:
सांस्कृतिाक्यै :एकम ् अनुच्छे दां शलखत ।

312
“ पुस्तकमेलनम ् ”

चचत्राणण , पुस्तकायन , शमत्राणण , लोकापगणम ् , अभित ् , अतीिप्रसन्द्ना


ध्ियनमहु रका :, सांगणकम ् , अन्द्त:प्रिेि :, विविधां साहहत्यम ् , विशभन्द्नायन ,
प्रकोष्ठायन , सांस्कृतपस्
ु तकायन , जना :, पश्यस्न्द्त ।

मञ्जि
ू ा
.4अधोशलणखतायन िाक्यायन सांस्कृतभाषया अनूद्य शलखत-
( केिलां िाक्यपचचकम ् 1 x 5 = 5
1 )) लता नाचती है । Lata dances .
2 )) तम
ु सब गें द से खेलते हो । All of you are playing with ball.
3 )) कल मोहन बाजार जायेगा । Mohan will go to the market
tomorrow.
4 )) कल रमेि कहाां र्ा । Where was Ramesh yesterday ?
5 )) रमा सीता के सार् पढ़े । Rama study with Sita .
6 ) ) िक्ष
ृ से पत्ते चगरते हैं । Leaves fall down from the tree .
7 )) क्या मैं पढूां ? May I read .

खण्ड: ग ) SECTION C ( अनप्र


ु यक्
ु तव्याकरणम-् 25अांका :

.5अधोशलणखतिाक्येषु रे खाांककतपदे षु सस्न्द्धां सस्न्द्धविच्छे दां िा कृत्िा शलखत ।


केिलां प्रश्नचतुष्टयम ् ) 1x 4= 4

1 नागाः + च िहस्न्द्त बोचधता :।


. 2र्ुष्मद्दशयनात ् कुिलशमि ।

313
3प्रबुद्धः + अततधथः तमन्द्िधाित ् अगह्ण
ृ ात ् च ।
4 यहद न स्र्ान्नरपततः सम्यक् नेता ।
5 एतर्ो + :जननी तेनािमायनता ।

6. अधोशलणखतिाक्येषु रे खाांककतपदानाां समासां विग्रहां िा प्रदत्तविकल्पेभ्य :चचत्िा


शलखत । केिलां प्रश्नचतुष्टयम ् 1( x 4 =4
1 काचचहदयम ् व्र्ाघ्रमारी ।
क) व्याघ्राय मारययत इयत सा ख) व्याघ्रां मारययत इयत सा
ग) व्याघ्रस्य मारययत इयत सा घ ) व्याघ्रां मारी
2 मयु न :राजानां इष्टम ् अनततिम्र् अभ्यनन्द्दत ् ।
क) यचर्ष्टम ् ख) यर्ाष्टम ्
ग) यर्ेष्टम ् घ ) इष्टमस्न्द्त
3 लिकुिौ रामां प्रणम्य िदतः ।
क) लिौ च कुिौ च ख) लिाय च कुिाय च
ग) लिा :च कुि :च घ ) लिः च कुिः च
4 गलबदधशग
ृ ालक :व्याघ्र :पुन :पलाययत :।
क) गलबद्ध :िग
ृ ालक: ख) गले बद्ध :िग
ृ ाल :यस्य स :
ग) िग
ृ ालः गले बद्ध :य :स: घ ) गले बधः श्रग
ु ालकः येन सः
5 ) दे हस्स्र्तः दे हस्र् विनाशनार् क्रोधः ।
क) दे हविनािनाय ख) दे हनािने
ग) दे होनािनाय घ ) दे हस्यविनािनाय
.7अधोशलणखतिाक्येषु रे खाांककतपदानाां प्रकृयत-प्रत्ययौ सांयोज्य विभज्य िा उचचतम ्
उत्तरां विकल्पेभ्य :
चचत्िा शलखत - )केिलां प्रश्नचतुष्टयम(् 1x 4 =4
i ) लशलतलतानाां माला रमणीर् + टाप ् ।
क) रमणीयः ख) वप्रयम ्
ग) रमणीया घ ) रमणीयता

314
1 महताां सम्पत्तौ विपत्तौ च एकरूपता ।
क) एकरूप + त्ि ख) एकरूप + तल ्
ग) एकरूप + मतुप ् घ ) एकरूप + ङीप ्
2 व्याघ्रां दृष्ट्िा बद
ु धधमती चचस्न्द्ततिती ।
क) बद्
ु चध + ड़ीप ् ख) बुद्चधमत ् + टाप ्
ग) बद्
ु चध +मतप
ु ् घ ) बवु धमती + त्ि
3 तपोिनिाशसनः दे िी इयत नाम्ना आह्वयस्न्द्त ।
क) दे ि + त्ि ख) दे ि + टाप ्
ग) दे ि + तल ् घ ) दे ि + ङीप ्
4 अयां सन्द्दभग :प्रर्मम ् अितीणग :िसुमतीम ् ।
क) िसु + मतुप ् ख) िसु + तल ्
ग) िसु + क्त्िा घ ) िसु +
ङीप ्
.8मचजष
ू ायाां प्रदत्तै :पदै :िच्यपररितगनां कृत्िा अधोशलणखतां
सांिादां पुन :शलखत - 1x 3 =3
माला -लते ! इदानीां भिती ककां पठयत ।
लता -अधुना अहां भिद्गीताम ् ( 1___________ ।
माला -मया अवप प्रयतहदनां प्रात 2___________ पठ्यते ।
लता -भगिद्गीतायाां कमगयोगस्य यनरूपणम ् अस्स्त । एतद्विषये भिती ककां 3)
___________

मञ्जि
ू ा
भगिद्गीता , चचन्द्तययत , पठाशम

.9अधोशलणखतहदनचयागयाां ररक्तस्र्ानायन कालबोधकिब्दै :पूरयत । ककमवप चत्िारर


1(x 4 =4
1 रमा रात्रौ 8:30____________िादनात ् पूिं गह
ृ कायं समापययत ।

315
2 ) सा प्रात :5:30 ______________ िादने ियनात ् उवत्तष्ठयत ।
3 सा प्रातः 6 00:_____________ िादने उद्याने भ्रमणां करोयत ।
4 सा प्रात 7:30 :__________ िादने स्नानां कृत्िा पूजाां करोयत ।
5सा प्रातः 8: 45______________ िादने विद्यालयां गच्छयत ।

.10 अधोशलणखतिाक्येषु ररक्तस्र्ानायन मचजूषाप्रदत्तै:


उचचतै :अव्ययपदै :परू यत – (केिलां प्रश्नत्रयम ् ) 1 x 3 = 3
1 मन्द्त्री अत्र _______ आगशमष्ययत ।
क) कुत्र ख) श्वः
ग) ह्यः घ ) उपरर
2 पािगत्याः अपणाग ________ नाम अवप प्रशसधम ् ।
क) इयत ख) िनैः
ग) कदा घ ) बहहः
3 ईश्वरः ________ समां यतष्ठयत ।
क) तत्र ख) अधुना
ग) च घ ) सिगत्र
4 आकािे मेघाः _______ दृश्यन्द्ते ।
क) इतस्ततः ख) सह
ग) कुतः घ ) अधः

.11 अधोशलणखतिाक्येषु रे खाांककतपदम ् अिुद्धम ् अस्स्त । िुद्धां पदां प्रदत्त-


विकल्पेभ्य :
चचत्िा शलखत - ( केिलां प्रश्नत्रयम ् ) 1x 3 = 3
1 छात्राः कदा जन्द्ति
ु ालाां रक्ष्र्ाम :।

316
क) रक्ष्यशस ख ) रक्ष्यस्न्द्त
ग ) रक्ष्याशम घ ) पश्ययत
2 श्रीकृष्णः अजन
ुग स्य शमत्र :आसीत ् ।
क) शमत्रम ् ख) शमत्रस्य
ग ) शमत्राणण घ ) शमत्राः
3 गार्काः मधरु ां गाययत ।
क) गायकौ ख) गाययकाः
ग ) नायकाः ( घ ) गायकः
4 उद्याने सुन्द्दराः पुष्पाणण विकसस्न्द्त ।
क) सुन्द्दराणण ख) सुन्द्दरे
ग ) सुन्द्दराः घ ) सुन्द्दायन

खण्ड :घ ) SECTION D ) पहठत – अिबोधनम ् 30 अांका :


12.
अधोशलणखतां गद्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत - 5
कश्चन यनधगनो जन :भूरर पररश्रम्य ककस्चचद् वित्तमुपास्जगतिान ् । तेन वित्तेन
स्िपुत्रां एकस्स्मन ् महाविद्यालये प्रिेिां दापययतुां सफलो जात :। तत्तनय :तत्रैि
छात्रािासे यनिसन ् अध्ययने सांलग्न :समभत
ू ् । एकदा स वपता तनज
ू स्य
रुग्णतामाकण्यग व्याकुलो जात :पत्र
ु ां रष्टुां च प्रस्स्र्त :। परमर्गकाश्येन पीडडत स
बसयानां विहाय पदायतरे ि प्राचलत ् । पदायतक्रमेण सांचलन ् सायां समयेsप्यसौ
गन्द्तव्याद् दरू े आसीत ् । “ यनिान्द्धकारे प्रसत
ृ े विजने प्रदे िे पदयात्रा न िुभािहा” ,
एिां विचायग स पाश्िगस्स्र्ते ग्रामे रात्रत्रयनिासां कत्तुं कस्चचद् गह
ृ स्र्मुपागत :।
करुणापरो गह
ृ ी तस्मै आश्रयां प्रायच्छत ् ।
अ) एकपदे न उत्तरत - ) केिलां प्रश्नद्ियम ् ( ½ x 2 =1

317
i ) यनधगनजन: ककम ् उपास्जगतिान ् ?
ii ) तत्तनय :कुत्र यनिसयत स्म ?
iii ) यनधगनः जनः केन पीडडतः ?
आ. पण
ू ि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

i ) अर्गकाश्येन पीडडतः सः जनः ककां अकरोत ् ?


ii ) ककां विचायग सः ग्रामे गह
ृ स्र्मुपागतः ?
iii ) वपता ककम ् आकण्यग व्याकुलो जातः ?

इ. यनदे िानस
ु ारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

i ) ‘ धनम ् ’ इत्यस्य ककां पयागयपदां पद्याांिे प्रयुक्तम ् ?


ii ) ‘ प्राचलत ् ’ इयत कक्रयापदस्य कतप
ग ृ दां ककम ् ?
iii ) ृ ी ’ इयत पदस्य ककां वििेषणपदां गद्याांिे प्रयुक्तम ् ?
‘ गह
iv ) ‘ विजने ’ इयत वििेष्यपदस्य ककां वििेषणपदां गद्याांिे
प्रयुक्तम ् ?

.13
अधोशलणखतां पद्यां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत - 5
यनशमत्तमद्
ु हदश्य हह य :प्रकुप्ययत ,
ध्रि
ु ां स तस्यापगमे प्रसीदयत ।
अकारणद्िेवष मनस्तु यस्य िै ,
कर्ां जनस्तां पररतोषययष्ययत ॥
अ ) एकपदे न उत्तरत (केिलां प्रश्नद्ियम ् (( ½ x 2 =1
i ) मनः कीदृिम ् ?
ii ) ककम ् उद्हदश्य जनः प्रकुप्ययत ?
iii ) तस्य अपगमे मनुष्य :ककां करोयत ?

318
आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

i ) कः तस्यापगमे ध्रि
ु ां प्रसीदयत ?
ii ) कां जन: कर्मवप न पररतोषययष्ययत ?
iii ) यस्य मनः अकारनद्वे वष , तां कः न पररतोषययतुां
िक्नोयत ?
इ. यनदे िानुसारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
i ) ‘ र् :’ इयत कतप
ग ृ दस्य कक्रयापदां ककम ् ?
ii ) ‘ अकारणदिेवि मनः ’ अनयो :पदयो :ककां वििेष्यपदम ् ?
iii ) ‘ मनष्ु र् :’ इत्यस्य पदस्य क :पयागय :श्लोके प्रयक्
ु त :?
iv ) ‘ प्रसीदतत ’ इत्यस्य ककां विलोमपदां श्लोके प्रयक्
ु तम ् ?

.14
अधोशलणखतां ना्याांिां पहठत्िा प्रदत्तप्रश्नानाम ् उत्तराणण सांस्कृतेन शलखत - 5
व्याघ्रचचत्रकौ -:अरे ! ककां िनराजपदाय सुपात्रां चीयते ? एतदर्ं तु आिामेि योग्यौ
| यस्य कस्यावप चयनां कुिगन्द्तु सिगसांमत्या |
शसांहः -: तूष्णीां भि भोः ! युिामवप मत्सदृिौ भक्षकौ न तु रक्षकौ | एते
िन्द्यजीिाः भक्षकां रक्षकपदयोग्यां न मन्द्यन्द्ते , अत एि विचारविमिगः प्रचलयत |
बकः :- सिगर्ा सम्यगक्त
ु म ् शसांहमहोदयेन | िस्तत
ु ः एि शसांहेन
बहुकालपयगन्द्तां िासनां कृतम ् , परमधन
ु ा तु कोऽवप पक्षी एि राजा इयत यनश्चेतव्यम ्
|

अ) एकपदे न उत्तरत । ( केिलां प्रश्नद्ियम ् ) ½ x 2 = 1


i ) कस्मै सुपात्रां चीयते ?
ii ) कौ शसांहसदृिौ भक्षकौ ?
iii ) केन सम्यगुक्तम ् ?

319
आ. पूणि
ग ाक्येन उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2

i ) सिगसांमत्या ककां कुिगन्द्तु ?


ii ) शसांहेन ककां कृतम ् ?
iii ) अधुना ककां यनश्चेतव्यम ् ?
इ. यनदे िानुसारम ् उत्तरत- (केिलां प्रश्नद्ियम ्) 1 x2=2
i ) ना्याांिे ‘ प्रचलतत ’ इयत कक्रयाया :कतप
ग ृ दां ककम ् अस्स्त ?
ii ) ‘ एते िन्र्जीिाः ’ इत्यत्र वििेष्यपदां ककम ् ?
iii ) ना्याांिे ‘ कुपात्रम ् ’ इत्यस्य ककां विलोमपदां प्रयक्
ु तम ् ?
iv ) ‘ रक्षक्षता ’ इत्यस्य पयागयपदां ककां प्रयक्
ु तम ् ?

.15
रे खाांककतपदायन आधत्ृ य प्रश्नयनमागणां कुरुत – (केिलां प्रश्नचतुष्टयम ् ) 1x 4 = 4
)i ) उद्याने पक्षक्षणां कलरिां चेतः प्रसादययत |
)ii ) प्रकृत्र्ाः सस्न्द्नधौ िास्तविकां सख
ु ां विद्यते ।
)iii ) व्र्ाघ्रम ् दृष्ट्िा धूतःग िग
ृ ालः अिदत ् ।
)iv ) सुराधधपः ताम ् अपच्
ृ छत ् ।
)v ) सिे प्रकृततमातरं प्रणमस्न्द्त ।

.16
मचजष
ू ात :समचु चतपदायन चचत्िा अधोशलणखतश्लोकस्य अन्द्ियां परू यत – 1 x 4 =4
I. उदीररतोsर्ग :पिुनावप गह्
ृ यते ,
हयाश्च नागाश्च िहस्न्द्त बोचधता :।
अनुक्तमप्यूहयत पस्ण्डतो जन :,
परे ङ्चगतज्ानफला हह बुद्धय :॥
अन्िर् -: :पिुना अवप )i) ________ अर्ग :गह्
ृ यते , बोचधता :हया :च नागाः

320
च ( भारां ) )ii) _________ । पस्ण्डत्तः जनः )iii) __________ अवप ऊहयत
।) iv) ________ परे ङ्चगतज्ानफला हह )भिस्न्द्त ( ।

मञ्जूिा
बुधयः , उतीररतः , िहस्न्द्त , अनुक्तम ्

अर्िा ) OR )
मचजष
ू ाया :साहाय्येन प्रदत्तश्लोकस्य भािार्े ररक्तस्र्ानायन परू ययत्िा
पुन :शलखत 1 x 4 =4

िाक्पटुधवयि
ग ान ् मन्द्त्री सभायामप्यकातर :।
स केनावप प्रकारे ण परै नग पररभय
ू ते ।
भािाथय - :य :मन्द्त्री) i) _________ सम्भाषणे चतरु :, धैयि
ग ान ् ,) ii) ________
च भियत , स :मन्द्त्री) iii) _________ कर्मवप) iv) ____________
न िक्यते ।
मञ्जूिा
यतरस्कतम
ुग ् , यनभीक :, सभायाां ,
विरोचधशभ :

321
.17
अधोशलणखत – कर्ाांिां समचु चतक्रमेण शलखत - ½ x 8 =4
i ) तत्क्षणमेि रक्षापुरुष :तम ् अयतचर् ां चौरोsयम ् इयत प्रख्याप्य कारागह
ृ े
प्राक्षक्षपत ् ।
ii ) चौर :एि उच्चै :क्रोशितुमारभत “ चौरोsयां चौरोsयम ् ” इयत ।
iii ) चौरस्य पादध्ियनना प्रबुद्धोsयतचर् :चौरिांकया तमन्द्िधाित ् अगह्
ृ णाच्च, परां
विचचत्रमघटत ।
iv ) तस्यामेि रात्रौ कश्चन चौर :गह
ृ ाभ्यन्द्तरां प्रविष्ट :।
v ) विचचत्रा दै िगयत :।
vi ) तस्य तारस्िरे ण प्रबद्
ु धा :ग्रामिाशसन :स्िगह
ृ ाद् यनष्क्रम्य तत्रागच्छन ्
िराकमयतचर्मेि
च चौरां मत्िाsभत्सगयन ् ।
vii ) यद्यवप ग्रामस्य आरक्षी एि चौर आसीत ् ।
viii ) तत्र यनहहतामेकाां मचजूषाम ् आदाय पलाययत :।
.18
अधोशलणखतिाक्येषु रे खाांककतपदानाां प्रसांगानक
ु ू लम ् उचचतार्ागन ् चचत्िा शलखत )
केिलां प्रश्नत्रयम ् ) 1 x 3 =3
) i ) गच्छ गच्छ जम्बक
ु ! ।
क) त्रबडाल : ख) व्याघ्र : ग) मनुष्य ! ( घ ) िग
ृ ाल !
ii ) वपता तनुजस्र् रुग्णतामाकण्यग व्याकुलो जात :।
क ) िरीरस्य ख) पुत्रस्य ग)गात्रस्य ( घ ) सुतायाः
iii ) एतेन िचनेन दारकौ यनभगत्सगययत ।
क) दब
ु ल
ग : ख) सबल : ग) पत्र
ु ौ ( घ ) छात्रौ
iv ) तर्ावप िि
ृ ः नोस्त्र्तः ।
क) यनकटम ् ख) िष
ृ भः ग) स्पिगम ् ( घ ) िक्रः

322
323

You might also like