You are on page 1of 2

के न्द्रीयसंस्कृतविश्वविद्यालयः

क.जे.सोमैयापररसरः
विद्याविहारः, मम्ु बई ७७

सेिायाम्
कुलसवचिः/प्राचाययः/अवधष्ठाता/अध्यक्षः
--------------------------------------------------------------------------

विषयः - महाराष्ट्रप्रान्द्तीयशास्त्रीयस्पधााथं प्रवतभाविनां नामाङ्कनम् ।

मानयाः !

अवममन् शैवक्षकसत्रे फरिरीमासमय अवनतमसप्ताहे िाराणमयाम् आयोजवयष्यमाणायाः ६० तम्याः


अविलभारतीयशास्त्रीयमपधाययाः (२०२३) पररप्रेक्ष्ये आयोजवयष्यमाणानाां राज्यमतरीयशास्त्रीयमपधायनाां वनवमत्तां
विषयघोषणा कृ ता । मपधायकाययक्रमसम्बद्धा वनयमािवलः २४.०६.२०२२ वदनाङ्के विश्वविद्यालयमय जालपटु े
www.sanskrit.nic.in मथावपता अवमत । वनयमािल्याम् उक्तरीत्या राज्यमतरीयमपधायनाम् आयोजनां
वदसम्बरमासमय १५ वदनाङ्कतः प्राक् सम्भाव्यते । मपधायनाां वनवितः वदनाङ्कः अवचरात् एि सचू वयष्यते । अमयाां
मपधाययाां प्रथममथानप्राप्ताः अविलभारतीयशास्त्रीयमपधायथयम् अहायः भविष्यवनत ।

एतासाां राज्यमतरीयमपधायनाां कृ ते भित्सांमथापक्षतः ये प्रवतभाविनः भािां िोढुम् इच्छवनत तेषाां वििरणां


माियदशयकानाां/माियदवशयकानाां वििरणां च अधोवनदेशानसु ारां कृ पया sandeep.joshi993@gmail.com अमांु
सङ्के तां प्रवत १८.११.२०२२ वदनाङ्कतः प्राक् प्रेषयनतु ।
प्रवतभाविनः वििरणम्

ु . प्रवतभाविनः
अनक्र जनमवदनाङ्कः आधारसङ््या सांमथायाः मपधायविषयः दरू िाणीसङ््या
नाम नाम

मािादशाकानां/मािादवशाकानां वििरणम्

अनक्र
ु . नाम आधारसङ््या समां थायाः नाम मेलसङ्के तः दरू िाणीसङ््या

१.

२.

संयोजकः वनदेशकः
के नरीयसांमकृ तविश्वविद्यालयः के नरीयसांमकृ तविश्वविद्यालयः
क.जे.सोमैयापररसरः क.जे.सोमैयापररसरः
विद्याविहारः, मम्ु बई ७७ विद्याविहारः, मम्ु बई ७७

सम्पका ः - डॉ.सदं ीप िसतं जोशी Mob. 9421967689 sandeep.joshi993@gmail.com

You might also like