You are on page 1of 191

मनुस्मृति अथवा मानवधममशास्त्रम्

ManusmRti
मनुस्मृति अथवा मानवधममशास्त्रम्
अध्याय १
ं१।०१अ/ मनुमेकाग्रमासीनमतिगम्य महर्मयः ।
ं१।०१च्/ प्रतिपूज्य यथान्यायतमद वचनमब्रुवन् ॥ Bछ् .Sछ् ॥

ं१।०२अ/ िगवन् सवमवर्ामना यथावदनुपूवमशः ।


ं१।०२च्/ अन्िरप्रिवाना च धमामन्नो वक्तु महमतस ॥ Bछ् .Sछ् ॥

ं१।०३अ/ त्वमेको ह्यस्य सवमस्य तवधानस्य स्वयिुवः ।


ं१।०३च्/ अतचन्त्यस्याप्रमेयस्य कायमित्त्वाथमतवि् प्रिो ॥ Bछ् .Sछ् ॥

ं१।०४अ/ स िः पृष्टस्िथा सम्यगतमिोजा महात्मतिः ।


ं१।०४च्/ प्रत्युवाचार्चयम िान् सवामन् महर्ींश्रूयिातमति ॥ Bछ् .Sछ् ॥

ं१।०५अ/ आसीददद िमोिूिमप्रज्ञािमलक्षर्म् ।


ं१।०५च्/ अप्रिर्कयममतवज्ञेय प्रसुप्ततमव सवमिः ॥ Bछ् .Sछ् ॥

ं१।०६अ/ ििः स्वयिूिमगवानव्यक्तो व्यञ्जयतन्नदम् ।


ं१।०६च्/ महािूिादद वृत्तोजाः प्रादुरासीि् िमोनुदः ॥ Bछ् .Sछ् ॥

ं१।०७अ/ योऽसाविीतन्ियग्राह्यः सूक्ष्मोऽव्यक्तः सनािनः ।


ं१।०७च्/ सवमिूिमयोऽतचन्त्यः स एव स्वयमुद्बिौ ॥ Bछ् .Sछ् ॥। %[ं। स एर्]
ं१।०८अ/ सोऽतिध्याय शरीराि् स्वाि् तससृक्षुर्वमतवधाः प्रजाः ।
ं१।०८च्/ अप एव ससजामदौ िासु वीयममवासृजि् ॥ Bछ् .Sछ् ॥

ं१।०९अ/ िदण्डमिवद्धम सहस्ाशुसमप्रिम् ।


ं१।०९च्/ ितस्मञ्जज्ञे स्वय ब्रह्मा सवमलोकतपिामहः ॥ Bछ् .Sछ् ॥

ं१।१०अ/ आपो नारा इति प्रोक्ता आपो व नरसूनवः ।


ं१।१०च्/ िा यदस्यायन पूवं िेन नारायर्ः स्मृिः ॥ Bछ् .Sछ् ॥

ं१।११अ/ यि् िि् कारर्मव्यक्त तनत्य सदसदात्मकम् ।


ं१।११च्/ ितिसृष्टः स पुरुर्ो लोके ब्रह्मति कीत्यमिे ॥ Bछ् .Sछ् ॥

ं१।१२अ/ ितस्मन्नण्डे स िगवानुतर्त्वा पररवत्सरम् ।


ं१।१२च्/ स्वयमेवात्मनो ध्यानाि् िदण्डमकरोद् तिधा ॥ Bछ् .Sछ् ॥
ं१।१३अ/ िाभया स शकलाभया च ददव िूमम च तनमममे ।
ं१।१३च्/ मध्ये व्योम ददशश्चाष्टावपा स्थान च शाश्विम् ॥ Bछ् .Sछ् ॥

ं१।१४अ/ उद्बबहामत्मनश्चव मनः सदसदात्मकम् ।


ं१।१४च्/ मनसश्चाप्यहङ्कारमतिमन्िारमीश्वरम् ॥ Bछ् .Sछ् ॥ %[ं। अहङ्कारम्]
ं१।१५अ/ महान्िमेव चात्मान सवामतर् तिगुर्ातन च ।
ं१।१५च्/ तवर्यार्ा ग्रहीिॄतर् शनः पञ्चतन्ियातर् च ॥ Bछ् .Sछ् ॥

ं१।१६अ/ िेर्ा त्ववयवान् सूक्ष्मान् र्ण्र्ामप्यतमिौजसाम् ।


ं१।१६च्/ सतनवेश्यात्ममािासु सवमिूिातन तनमममे ॥ Bछ् .Sछ् ॥ %[ं। सतन्नवेश्य]
ं१।१७अ/ यन् मूत्यमवयवाः सूक्ष्मास्िानीमान्याश्रयतन्ि र्ट् ।
ं१।१७च्/ िस्मार्चछरीरतमत्याहुस्िस्य मूर्िं मनीतर्र्ः ॥ Bछ् .Sछ् ॥

ं१।१८अ/ िदातवशतन्ि िूिातन महातन्ि सह कममतिः ।


ं१।१८च्/ मनश्चावयवः सूक्ष्मः सवमिूिकृ दव्ययम् ॥ Bछ् .Sछ् ॥

ं१।१९अ/ िेर्ातमद िु सप्ताना पुरुर्ार्ा महौजसाम् ।


ं१।१९च्/ सूक्ष्माभयो मूर्िममािाभयः सिवत्यव्ययाद् व्ययम् ॥ Bछ् .Sछ् ॥

ं१।२०अ/ आद्याद्यस्य गुर् त्वेर्ामवाप्नोति परः परः ।


ं१।२०च्/ यो यो यावतिथश्चर्ा स स िावद् गुर्ः स्मृिः ॥ Bछ् .Sछ् ॥

ं१।२१अ/ सवेर्ा िु स नामातन कमामतर् च पृथक् पृथक् ।


ं१।२१च्/ वेदशब्देभय एवादौ पृथक् सस्थाश्च तनमममे ॥ Bछ् .Sछ् ॥

ं१।२२अ/ कमामत्मना च देवाना सोऽसृजि् प्रातर्ना प्रिुः ।


ं१।२२च्/ साध्याना च गर् सूक्ष्म यज्ञ चव सनािनम् ॥ Bछ् .Sछ् ॥

ं१।२३अ/ अतिवायुरतवभयस्िु िय ब्रह्म सनािनम् ।


ं१।२३च्/ दुदोह यज्ञतसद्धध्यथं ऋच्।यजुस्।सामलक्षर्म् ॥ Bछ् .Sछ् ॥

ं१।२४अ/ काल कालतविक्तीश्च नक्षिातर् ग्रहास्िथा ।


ं१।२४च्/ सररिः सागरान् शलान् समातन तवर्मातन च ॥ Bछ् .Sछ् ॥

ं१।२५अ/ िपो वाच रमि चव काम च क्रोधमेव च ।


ं१।२५च्/ सृमष्ट ससजम चवमा स्ष्टु तमर्चछतन्नमाः प्रजाः ॥ Bछ् .Sछ् ॥

ं१।२६अ/ कममर्ा च तववेकाथं धमामधमौ व्यवेचयि् । %[क् :तववेकाय ]


ं१।२६च्/ िन्िरयोजयच्चमाः सुखदुःखाददतिः प्रजाः ॥ Bछ् .Sछ् ॥

ं१।२७अ/ अण्व्यो मािा तवनातशन्यो दशाधामना िु याः स्मृिाः ।


ं१।२७च्/ िातिः साधमतमद सवं सिवत्यनुपूवमशः ॥ Bछ् .Sछ् ॥

ं१।२८अ/ य िु कममतर् यतस्मन् स न्ययुङ्क्त प्रथम प्रिुः ।


ं१।२८च्/ स िदेव स्वय िेजे सृज्यमानः पुनः पुनः ॥ Bछ् .Sछ् ॥

ं१।२९अ/ महस्ामहस्े मृदक्र


ु ू रे धमामधमामवृिानृिे ।
ं१।२९च्/ यद् यस्य सोऽदधाि् सगे िि् िस्य स्वयमातवशि् ॥ Bछ् .Sछ् ॥% ****
ं१।३०अ/ यथिुमतलङ्गान्यिमवः स्वयमेविुमपयमये ।
ं१।३०च्/ स्वातन स्वान्यतिपद्यन्िे िथा कमामतर् देतहनः ॥ Bछ् .Sछ् ॥

ं१।३१अ/ लोकाना िु तववृद्धध्यथं मुखबाहूरुपादिः ।


ं१।३१च्/ ब्राह्मर् क्षतिय वश्य शूि च तनरविमयि् ॥ Bछ् .Sछ् ॥

ं१।३२अ/ तिधा कृ त्वाऽत्मनो देहमधेन पुरुर्ोऽिवि् ।


ं१।३२च्/ अधेन नारी िस्या स तवराजमसृजि् प्रिुः ॥ Bछ् .Sछ् ॥

ं१।३३अ/ िपस्िप्त्वाऽसृजद् य िु स स्वय पुरुर्ो तवराट् ।


ं१।३३च्/ ि मा तवत्तास्य सवमस्य स्ष्टार तिजसत्तमाः ॥ Bछ् .Sछ् ॥

ं१।३४अ/ अह प्रजाः तससृक्षुस्िु िपस्िप्त्वा सुदश्च


ु रम् ।
ं१।३४च्/ पिीन् प्रजानामसृज महर्ीनाददिो दश ॥Bछ् .Sछ् ॥

ं१।३५अ/ मरीतचमत्र्यतङ्गरसौ पुलस्त्य पुलह क्रिुम् ।


ं१।३५च्/ प्रचेिस वतसष्ठ च िृगु नारदमेव च ॥ Bछ् .Sछ् ॥

ं१।३६अ/ एिे मनूस्िु सप्तान् यानसृजन् िूररिेजसः ।


ं१।३६च्/ देवान् देवतनकायाश्च महर्ींश्चातमिोजसः ॥ Bछ् .Sछ् ॥

ं१।३७अ/ यक्षरक्षः तपशाचाश्च गन्धवामप्सरसोऽसुरान् ।


ं१।३७च्/ नागान् सपामन् सुपर्ांश्च तपिॄर्ाश्च पृथग्गर्म् ॥ Bछ् .Sछ् ॥ %[ं। तपिॄर्ा]
ं१।३८अ/ तवद्युिोऽशतनमेघाश्च रोतहिन्िधनूतर् च ।
ं१।३८च्/ उल्कातनघामिके िूश्च ज्योिींष्युच्चावचातन च ॥ Bछ् .Sछ् ॥

ं१।३९अ/ दकन्नरान् वानरान् मत्स्यान् तवतवधाश्च तवहङ्गमान् ।


ं१।३९च्/ पशून् मृगान् मनुष्याश्च व्यालाश्चोियिोदिः ॥ Bछ् .Sछ् ॥

ं१।४०अ/ कृ तमकीटपिङ्गाश्च यूकामतक्षकमत्कु र्म् ।


ं१।४०च्/ सवं च दशमशक स्थावर च पृथतग्वधम् ॥ Bछ् .Sछ् ॥

ं१।४१अ/ एवमेिररद सवं मतन्नयोगान् महात्मतिः ।


ं१।४१च्/ यथाकमम िपोयोगाि् सृष्ट स्थावरजङ्गमम् ॥ Bछ् .Sछ् ॥
ं१।४२अ/ येर्ा िु यादृश कमम िूिानातमह कीर्िमिम् ।
ं१।४२च्/ िि् िथा वोऽतिधास्यातम क्रमयोग च जन्मतन ॥ Bछ् .Sछ् ॥

ं१।४३अ/ पशवश्च मृगाश्चव व्यालाश्चोियिोदिः ।


ं१।४३च्/ रक्षातस च तपशाचाश्च मनुष्याश्च जरायुजाः ॥ Bछ् .Sछ् ॥ %[ंंअनुर्ाश्च ]
ं१।४४अ/ अण्डजाः पतक्षर्ः सपाम नक्रा मत्स्याश्च कर्चछपाः ।
ं१।४४च्/ यातन चव।प्रकारातर् स्थलजान्यौदकातन च ॥ Bछ् .Sछ् ॥

ं१।४५अ/ स्वेदज दशमशक यूकामतक्षकमत्कु र्म् ।


ं१।४५च्/ ऊष्मर्श्चोपजायन्िे यच्चान्यि् कक तचदीदृशम् ॥ Bछ् .Sछ् ॥

ं१।४६अ/ उतिज्ाः स्थावराः सवे बीजकाण्डप्ररोतहर्ः ।


ं१।४६च्/ ओर्ध्यः फलपाकान्िा बहुपुष्पफलोपगाः ॥ Bछ् .Sछ् ॥

ं१।४७अ/ अपुष्पाः फलवन्िो ये िे वनस्पियः स्मृिाः ।


ं१।४७च्/ पुतष्पर्ः फतलनश्चव वृक्षास्िूियिः स्मृिाः ॥ Bछ् .Sछ् ॥

ं१।४८अ/ गुर्चछगुल्म िु तवतवध िथव िृर्जाियः ।


ं१।४८च्/ बीजकाण्डरुहाण्येव प्रिाना वल्ल्य एव च ॥ Bछ् .Sछ् ॥

ं१।४९अ/ िमसा बहुरूपेर् वेतष्टिाः कममहि


े ुना ।
ं१।४९च्/ अन्िस्सज्ञा िवन्त्येिे सुखदुःखसमतन्विाः ॥ Bछ् .Sछ् ॥

ं१।५०अ/ एिदन्िास्िु गियो ब्रह्माद्याः समुदाहृिाः ।


ं१।५०च्/ घोरे ऽतस्मन् िूिससारे तनत्य सिियातयतन ॥ Bछ् .Sछ् ॥

ं१।५१अ/ एव सवं स सृष््वद मा चातचन्त्यपराक्रमः ।


ं१।५१च्/ आत्मन्यन्िदमधे िूयः काल कालेन पीडयन् ॥ Bछ् .Sछ् ॥

ं१।५२अ/ यदा स देवो जागर्िम िदेव चेष्टिे जगि् ।


ं१।५२च्/ यदा स्वतपति शान्िात्मा िदा सवं तनमीलति ॥ Bछ् .Sछ् ॥

ं१।५३अ/ ितस्मन् स्वतपति िु स्वस्थे कमामत्मानः शरीररर्ः । %[ं।स्वपति ]


ं१।५३च्/ स्वकममभयो तनविमन्िे मनश्च ग्लातनमृर्चछति ॥ Bछ् .Sछ् ॥

ं१।५४अ/ युगपि् िु प्रलीयन्िे यदा ितस्मन् महात्मतन ।


ं१।५४च्/ िदाऽय सवमिूिात्मा सुख स्वतपति तनवृमिः ॥ Bछ् .Sछ् ॥

ं१।५५अ/ िमोऽय िु समातश्रत्य तचर तिष्ठति सतन्ियः ।


ं१।५५च्/ न च स्व कु रुिे कमम िदोत्क्रामति मूर्िमिः ॥ Bछ् .Sछ् ॥
ं१।५६अ/ यदाऽर्ुमातिको िूत्वा बीज स्थार्ु चररष्र्ु च ।
ं१।५६च्/ समातवशति ससृष्टस्िदा मूर्िं तवमुञ्चति ॥ Bछ् .Sछ् ॥

ं१।५७अ/ एव स जाग्रत्स्वप्नाभयातमद सवं चराचरम् ।


ं१।५७च्/ सञ्जीवयति चाजस् प्रमापयति चाव्ययः ॥ Bछ् .Sछ् ॥

ं१।५८अ/ इद शास्त्र िु कृ त्वाऽसौ मामेव स्वयमाददिः ।


ं१।५८च्/ तवतधवद् ग्राहयामास मरीर्चयादींस्त्वह मुनीन् ॥ Bछ् .Sछ् ॥

ं१।५९अ/ एिद् वोऽय िृगुः शास्त्र श्रावतयष्यत्यशेर्िः ।


ं१।५९च्/ एिद् तह मत्तोऽतधजगे सवममेर्ोऽतखल मुतनः ॥ Bछ् .Sछ् ॥

ं१।६०अ/ ििस्िथा स िेनोक्तो महर्र्ममनुना िृगुः ।


ं१।६०च्/ िानब्रवीद् ऋर्ीन् सवामन् प्रीिात्मा श्रूयिातमति ॥ Bछ् .Sछ् ॥

ं१।६१अ/ स्वायिुवस्यास्य मनोः र्ड्वश्या मनवोऽपरे ।


ं१।६१च्/ सृष्टवन्िः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ Bछ् .Sछ् ॥

ं१।६२अ/ स्वारोतचर्श्चोत्तमश्च िामसो रविस्िथा ।


ं१।६२च्/ चाक्षुर्श्च महािेजा तववस्वत्सुि एव च ॥ Bछ् .Sछ् ॥

ं१।६३अ/ स्वायिुवाद्याः सप्तिे मनवो िूररिेजसः ।


ं१।६३च्/ स्वे स्वेऽन्िरे सवमतमदमुत्पाद्यापुश्चराचरम् ॥ Bछ् .Sछ् ॥

ं१।६४अ/ तनमेर्ा दश चाष्टौ च काष्ठा मिशि् िु िाः कला ।


ं१।६४च्/ मिशि् कला मुहूिमः स्यादहोराि िु िाविः ॥ Bछ् .Sछ् ॥

ं१।६५अ/ अहोरािे तविजिे सूयो मानुर्दतवके ।


ं१।६५च्/ रातिः स्वप्नाय िूिाना चेष्टाय कममर्ामहः ॥ Bछ् .Sछ् ॥

ं१।६६अ/ तपत्र्ये रात्र्यहनी मासः प्रतविागस्िु पक्षयोः ।


ं१।६६च्/ कममचेष्टास्वहः कृ ष्र्ः शुर्कलः स्वप्नाय शवमरी ॥ Bछ् .Sछ् ॥

ं१।६७अ/ दवे रात्र्यहनी वर्ं प्रतविागस्ियोः पुनः ।


ं१।६७च्/ अहस्ििोदगयन रातिः स्याद् दतक्षर्ायनम् ॥ Bछ् .Sछ् ॥

ं१।६८अ/ ब्राह्मस्य िु क्षपाहस्य यि् प्रमार् समासिः ।


ं१।६८च्/ एककशो युगाना िु क्रमशस्ितन्नबोधि ॥ Bछ् .Sछ् ॥

ं१।६९अ/ चत्वायामहुः सहस्ातर् वर्ामर्ा िि् कृ ि युगम् ।


ं१।६९च्/ िस्य िावत्शिी सध्या सध्याशश्च िथातवधः ॥ Bछ् .Sछ् ॥
ं१।७०अ/ इिरे र्ु ससध्येर्ु ससध्याशेर्ु च तिर्ु ।
ं१।७०च्/ एकापायेन विमन्िे सहस्ातर् शिातन च ॥ Bछ् .Sछ् ॥

ं१।७१अ/ यदेिि् पररसङ््यािमादावेव चिुयुमगम् ।


ं१।७१च्/ एिद् िादशसाहस् देवाना युगमुर्चयिे ॥ Bछ् .Sछ् ॥

ं१।७२अ/ दतवकाना युगाना िु सहस् पररसङ््यया ।


ं१।७२च्/ ब्राह्ममेकमहज्ञेय िाविीं रातिमेव च ॥ Bछ् .Sछ् ॥ %[ं।िाविी रातिरे व च ]
ं१।७३अ/ िद् व युगसहस्ान्ि ब्राह्म पुण्यमहर्वमदःु ।
ं१।७३च्/ रामि च िाविीमेव िेऽहोराितवदो जनाः ॥ Bछ् .Sछ् ॥

ं१।७४अ/ िस्य सोऽहर्नमशस्यान्िे प्रसुप्तः प्रतिबुध्यिे ।


ं१।७४च्/ प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥ Bछ् .Sछ् ॥

ं१।७५अ/ मनः सृमष्ट तवकु रुिे चोद्यमान तससृक्षया ।


ं१।७५च्/ आकाश जायिे िस्माि् िस्य शब्द गुर् तवदुः ॥ Bछ् .Sछ् ॥

ं१।७६अ/ आकाशाि् िु तवकु वामर्ाि् सवमगन्धवहः शुतचः ।


ं१।७६च्/ बलवाञ्जायिे वायुः स व स्पशमगुर्ो मिः ॥ Bछ् .Sछ् ॥

ं१।७७अ/ वायोरतप तवकु वामर्ाद् तवरोतचष्र्ु िमोनुदम् ।


ं१।७७च्/ ज्योतिरुत्पद्यिे िास्वि् िद् रूपगुर्मुर्चयिे ॥ Bछ् .Sछ् ॥

ं१।७८अ/ ज्योतिर्श्च तवकु वामर्ादापो रसगुर्ाः स्मृिाः ।


ं१।७८च्/ अद्भ्यो गन्धगुर्ा िूतमररत्येर्ा सृतष्टराददिः ॥ Bछ् .Sछ् ॥

ं१।७९अ/ यद् प्राग् िादशसाहस्मुददि दतवक युगम् ।


ं१।७९च्/ िदेकसप्ततिगुर् मन्वन्िरतमहोर्चयिे ॥ Bछ् .Sछ् ॥

ं१।८०अ/ मन्वन्िराण्यसङ््यातन सगमः सहार एव च ।


ं१।८०च्/ क्रीडतन्नविि् कु रुिे परमेष्ठी पुनः पुनः ॥ Bछ् .Sछ् ॥

ं१।८१अ/ चिुष्पाि् सकलो धममः सत्य चव कृ िे युगे ।


ं१।८१च्/ नाधमेर्ागमः कतश्चन् मनुष्यान् प्रति विमिे ॥ Bछ् .Sछ् ॥ %[ं। उपविमिे ]
ं१।८२अ/ इिरे ष्वागमाद् धममः पादशस्त्ववरोतपिः ।
ं१।८२च्/ चौररकानृिमायातिधमममश्चापति पादशः ॥ Bछ् .Sछ् ॥

ं१।८३अ/ अरोगाः सवमतसद्धाथामश्चिुवमर्मशिायुर्ः ।


ं१।८३च्/ कृ िे िेिाददर्ु ह्येर्ामायुर्ह्स
म ति पादशः ॥ Bछ् .Sछ् ॥ %[V। वयो र्ह्सति ]
ं१।८४अ/ वेदोक्तमायुममत्यामनामातशर्श्चव कममर्ाम् ।
ं१।८४च्/ फलन्त्यनुयुग लोके प्रिावश्च शरीररर्ाम् ॥ Bछ् .Sछ् ॥
ं१।८५अ/ अन्ये कृ ियुगे धमामस्त्रेिाया िापरे ऽपरे । %[ं।परे ]
ं१।८५च्/ अन्ये कतलयुगे नॄर्ा युगर्ह्ासानुरूपिः ॥ Bछ् .Sछ् ॥

ं१।८६अ/ िपः पर कृ ियुगे िेिाया ज्ञानमुर्चयिे ।


ं१।८६च्/ िापरे यज्ञमेवाहुदामनमेक कलौ युगे ॥ Bछ् .Sछ् ॥

ं१।८७अ/ सवमस्यास्य िु सगमस्य गुप्त्यथं स महाद्युतिः ।


ं१।८७च्/ मुखबाहूरुपज्ाना पृथक्कमामण्यकल्पयि् ॥ Bछ् .Sछ् ॥

ं१।८८अ/ अध्यापनमध्ययन यजन याजन िथा ।


ं१।८८च्/ दान प्रतिग्रह चव ब्राह्मर्ानामकल्पयि् ॥ Bछ् .Sछ् ॥

ं१।८९अ/ प्रजाना रक्षर् दानतमज्याऽध्ययनमेव च ।


ं१।८९च्/ तवर्येष्वप्रसतक्तश्च क्षतियस्य समासिः ॥ Bछ् .Sछ् ॥ %[ं।समाददशि्]
ं१।९०अ/ पशूना रक्षर् दानतमज्याऽध्ययनमेव च ।
ं१।९०च्/ वतर्र्कपथ कु सीद च वश्यस्य कृ तर्मेव च ॥ Bछ् .Sछ् ॥

ं१।९१अ/ एकमेव िु शूिस्य प्रिुः कमम समाददशि् ।


ं१।९१च्/ एिेर्ामेव वर्ामना शुश्रूर्ामनसूयया ॥ Bछ् .Sछ् ॥

ं१।९२अ/ ऊध्वं नािेमेध्यिरः पुरुर्ः पररकीर्िमिः ।


ं१।९२च्/ िस्मान् मेध्यिम त्वस्य मुखमुक्त स्वयिुवा ॥ Bछ् .Sछ् ॥

ं१।९३अ/ उत्तमाङ्गोिवाज् ज्येष्याद् ब्रह्मर्श्चव धारर्ाि् । %[ं।ज्यष्याद्]


ं१।९३च्/ सवमस्यवास्य सगमस्य धममिो ब्राह्मर्ः प्रिुः ॥ Bछ् .Sछ् ॥

ं१।९४अ/ ि तह स्वयिूः स्वादास्याि् िपस्िप्त्वाऽददिोऽसृजि् ।


ं१।९४च्/ हव्यकव्यातिवाह्याय सवमस्यास्य च गुप्तये ॥ Bछ् .Sछ् ॥

ं१।९५अ/ यस्यास्येन सदाऽश्नतन्ि हव्यातन तिददवौकसः ।


ं१।९५च्/ कव्यातन चव तपिरः कक िूिमतधक ििः ॥ Bछ् .Sछ् ॥

ं१।९६अ/ िूिाना प्रातर्नः श्रेष्ठाः प्रातर्ना बुतद्धजीतवनः ।


ं१।९६च्/ बुतद्धमत्सु नराः श्रेष्ठा नरे र्ु ब्राह्मर्ाः स्मृिाः ॥ Bछ् .Sछ् ॥

ं१।९७अ/ ब्राह्मर्ेर्ु च तविासो तवित्सु कृ िबुद्धयः ।


ं१।९७च्/ कृ िबुतद्धर्ु किामरः किृमर्ु ब्रह्मवेददनः ॥ Bछ् .Sछ् ॥

ं१।९८अ/ उत्पतत्तरे व तवप्रस्य मूर्िमधमममस्य शाश्विी ।


ं१।९८च्/ स तह धमामथममुत्पन्नो ब्रह्मिूयाय कल्पिे ॥ Bछ् .Sछ् ॥
ं१।९९अ/ ब्राह्मर्ो जायमानो तह पृतथव्यामतधजायिे ।
ं१।९९च्/ ईश्वरः सवमिूिाना धममकोशस्य गुप्तये ॥ Bछ् .Sछ् ॥

ं१।१००अ/ सवं स्व ब्राह्मर्स्येद यि् कक तचत्जगिीगिम् ।


ं१।१००च्/ श्रष्येनातिजनेनेद सवं व ब्राह्मर्ोऽहमति ॥ Bछ् .Sछ् ॥

ं१।१०१अ/ स्वमेव ब्राह्मर्ो िुङ्क्ते स्व वस्िे स्व ददाति च ।


ं१।१०१च्/ आनृशस्याद् ब्राह्मर्स्य िुञ्जिे हीिरे जनाः ॥ Bछ् .Sछ् ॥

ं१।१०२अ/ िस्य कममतववेकाथं शेर्ार्ामनुपूवमशः ।


ं१।१०२च्/ स्वायिुवो मनुधीमातनद शास्त्रमकल्पयि् ॥ Bछ् .Sछ् ॥

ं१।१०३अ/ तवदुर्ा ब्राह्मर्ेनदमध्येिव्य प्रयत्निः ।


ं१।१०३च्/ तशश्येभयश्च प्रवक्तव्य सम्यग् नान्येन के न तचि् ॥ Bछ् .Sछ् ॥

ं१।१०४अ/ इद शास्त्रमधीयानो ब्राह्मर्ः शतसिव्रिः ।


ं१।१०४च्/ मनोवार्कदेहजर्नमत्य कममदोर्नम तलप्यिे ॥ Bछ् .Sछ् ॥

ं१।१०५अ/ पुनाति पमङ्क्त वश्याश्च ?? सप्तसप्त परावरान् ।


ं१।१०५च्/ पृतथवीमतप चवेमा कृ त्नामेकोऽतप सोऽहमति ॥ Bछ् .Sछ् ॥

ं१।१०६अ/ इद स्वस्त्ययन श्रेष्ठतमद बुतद्धतववधमनम् ।


ं१।१०६च्/ इद यशस्यमायुष्य इद तनःश्रेयस परम् ॥ Bछ् .Sछ् ॥ %[ं। इद यशस्य सििम्]
ं१।१०७अ/ अतस्मन् धमेऽतखलेनोक्तौ गुर्दोर्ौ च कममर्ाम् ।
ं१।१०७च्/ चिुर्ाममतप वर्ामनामाचारश्चव शाश्विः ॥ Bछ् .Sछ् ॥

ं१।१०८अ/ आचारः परमो धममः श्रुत्योक्तः स्मािम एव च ।


ं१।१०८च्/ िस्मादतस्मन् सदा युक्तो तनत्य स्यादात्मवान् तिजः ॥ Bछ् .Sछ् ॥

ं१।१०९अ/ आचाराद् तवर्चयुिो तवप्रो न वेदफलमश्नुिे ।


ं१।१०९च्/ आचारे र् िु सयुक्तः सम्पूर्मफलिाग् िवेि् ॥ Bछ् .Sछ् ॥ %[ं। सम्पूर्मफलिाक् स्मृिः]
ं१।११०अ/ एवमाचारिो दृष््वा धममस्य मुनयो गतिम् ।
ं१।११०च्/ सवमस्य िपसो मूलमाचार जगृहुः परम् ॥ Bछ् .Sछ् ॥

ं१।१११अ/ जगिश्च समुत्पमत्त सस्कारतवतधमेव च ।


ं१।१११च्/ व्रिचयौपचार च नानस्य च पर तवतधम् ॥ Bछ् .Sछ् ॥

ं१।११२अ/ दारातधगमन चव तववाहाना च लक्षर्म् ।


ं१।११२च्/ महायज्ञतवधान च श्राद्धकल्प च शाश्विम् ॥ Bछ् .Sछ् ॥

ं१।११३अ/ वृत्तीना लक्षर् चव नािकस्य व्रिातन च ।


ं१।११३च्/ िक्ष्यािक्ष्य च शौच च िव्यार्ा शुतद्धमेव च ॥ Bछ् .Sछ् ॥

ं१।११४अ/ स्त्रीधममयोग िापस्य मोक्ष सन्यासमेव च ।


ं१।११४च्/ राज्ञश्च धमममतखल कायामर्ा च तवतनर्मयम् ॥ Bछ् .Sछ् ॥

ं१।११५अ/ सातक्षप्रश्नतवधान च धमं स्त्रीपुसयोरतप ।


ं१।११५च्/ तविागधमं द्यूि च कण्टकाना च शोधनम् ॥ Bछ् .Sछ् ॥

ं१।११६अ/ वश्यशूिोपचार च सङ्कीर्ामना च सिवम् ।


ं१।११६च्/ आपद्धमं च वर्ामना प्रायतश्चत्ततवमध िथा ॥ Bछ् .Sछ् ॥

ं१।११७अ/ ससारगमन चव तितवध कममसिवम् ।


ं१।११७च्/ तनःश्रेयस कममर्ा च गुर्दोर्परीक्षर्म् ॥ Bछ् .Sछ् ॥

ं१।११८अ/ देशधमामन्जातिधमामन् कु लधमांश्च शाश्विान् ।


ं१।११८च्/ पार्ण्डगर्धमांश्च शास्त्रेऽतस्मन्नुक्तवान् मनुः ॥ Bछ् .Sछ् ॥

ं१।११९अ/ यथदमुक्तवाशास्त्र पुरा पृष्टो मनुममया ।


ं१।११९च्/ िथद यूयमप्यद्य मत्सकाशातन्नबोधि ॥ Bछ् .Sछ् ॥

अध्याय २
ं२।०१अ/ तवितिः सेतविः सतिर्नमत्यमिेर्रातगतिः ।
ं२।०१च्/ हृदयेनाभयनुज्ञािो यो धममस्ि तनबोधि ॥ Bछ् .Sछ् ॥

ं२।०२अ/ कामात्मिा न प्रशस्िा न चवहास्त्यकामिा ।


ं२।०२च्/ काम्यो तह वेदातधगमः कममयोगश्च वददकः ॥ Bछ् .Sछ् ॥

ं२।०३अ/ सङ्कल्पमूलः कामो व यज्ञाः सङ्कल्पसिवाः ।


ं२।०३च्/ व्रिातन यमधमामश्च सवे सङ्कल्पजाः स्मृिाः ॥ Bछ् .Sछ् ॥

ं२।०४अ/ अकामस्य दक्रया का तचद् दृश्यिे नह कर्हम तचि् ।


ं२।०४च्/ यद् यद् तह कु रुिे कक तचि् िि् िि् कामस्य चेतष्टिम् ॥ Bछ् .Sछ् ॥

ं२।०५अ/ िेर्ु सम्यग् विममानो गर्चछत्यमरलोकिाम् ।


ं२।०५च्/ यथा सङ्कतल्पिाश्चह सवामन् कामान् समश्नुिे ॥ Bछ् .Sछ् ॥

ं२।०६अ/ वेदोऽतखलो धमममूल स्मृतिशीले च ितिदाम् ।


ं२।०६च्/ आचारश्चव साधूनामात्मनस्िुतष्टरे व च ॥ Bछ् .Sछ् ॥

ं२।०७अ/ यः कतश्चि् कस्य तचद् धमो मनुना पररकीर्िमिः ।


ं२।०७च्/ स सवोऽतितहिो वेदे सवमज्ञानमयो तह सः ॥ Bछ् .Sछ् ॥
ं२।०८अ/ सवं िु समवेक्ष्यद तनतखल ज्ञानचक्षुर्ा ।
ं२।०८च्/ श्रुतिप्रामाण्यिो तविान् स्वधमे तनतवशेि व ॥ Bछ् .Sछ् ॥

ं२।०९अ/ श्रुतिस्मृत्योददि धमममनुतिष्ठन् तह मानवः ।


ं२।०९च्/ इह कीर्िममवाप्नोति प्रेत्य चानुत्तम सुखम् ॥ Bछ् .Sछ् ॥

ं२।१०अ/ श्रुतिस्िु वेदो तवज्ञेयो धममशास्त्र िु व स्मृतिः ।


ं२।१०च्/ िे सवामथेष्वमीमास्ये िाभया धमो तह तनबमिौ ॥ Bछ् .Sछ् ॥

ं२।११अ/ योऽवमन्येि िे मूले हेिुशास्त्राश्रयाद् तिजः ।


ं२।११च्/ स साधुतिबमतहष्कायो नातस्िको वेदतनन्दकः ॥ Bछ् .Sछ् ॥

ं२।१२अ/ वेदः स्मृतिः सदाचारः स्वस्य च तप्रयमात्मनः ।


ं२।१२च्/ एिच्चिुर्वमध प्राहुः साक्षाद् धममस्य लक्षर्म् ॥ Bछ् .Sछ् ॥

ं२।१३अ/ अथमकामेष्वसक्ताना धममज्ञान तवधीयिे ।


ं२।१३च्/ धमं तजज्ञासमानाना प्रमार् परम श्रुतिः ॥ Bछ् .Sछ् ॥

ं२।१४अ/ श्रुतििध िु यि स्याि् िि धमामवुिौ स्मृिौ ।


ं२।१४च्/ उिावतप तह िौ धमौ सम्यगुक्तौ मनीतर्तिः ॥ Bछ् .Sछ् ॥

ं२।१५अ/ उददिेऽनुददिे चव समयाध्युतर्िे िथा ।


ं२।१५च्/ सवमथा विमिे यज्ञ इिीय वददकी श्रुतिः ॥ Bछ् .Sछ् ॥

ं२।१६अ/ तनर्ेकाददश्मशानान्िो मन्ियमस्योददिो तवतधः ।


ं२।१६च्/ िस्य शास्त्रेऽतधकारोऽतस्मन् ज्ञेयो नान्यस्य कस्य तचि् ॥ Bछ् .Sछ् ॥

ं२।१७अ/ सरस्विीदृशित्योदेवनद्योयमदन्िरम् ।
ं२।१७च्/ ि देवतनर्ममि देश ब्रह्माविं प्रचक्षिे ॥ Bछ् .Sछ् ॥

ं२।१८अ/ ितस्मन् देशे य आचारः पारम्पयमक्रमागिः ।


ं२।१८च्/ वर्ामना सान्िरालाना स सदाचार उर्चयिे ॥ Bछ् .Sछ् ॥

ं२।१९अ/ कु रुक्षेि च मत्स्याश्च पञ्चालाः शूरसेनकाः ।


ं२।१९च्/ एर् ब्रह्मर्र्मदश
े ो व ब्रह्माविामदनन्िरः ॥ Bछ् .Sछ् ॥

ं२।२०अ/ एिद् देशप्रसूिस्य सकाशादग्रजन्मनः ।


ं२।२०च्/ स्व स्व चररि तशक्षेरन् पृतथव्या सवममानवाः ॥ Bछ् .Sछ् ॥

ं२।२१अ/ तहमवतिन्ध्ययोममध्य यि् प्राग् तवनशनादतप ।


ं२।२१च्/ प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्िमिः ॥ Bछ् .Sछ् ॥
ं२।२२अ/ आ समुिाि् िु व पूवामदा समुिाच्च पतश्चमाि् ।
ं२।२२च्/ ियोरे वान्िर तगयोरायामविं तवदुबुमधाः ॥ Bछ् .Sछ् ॥

ं२।२३अ/ कृ ष्र्सारस्िु चरति मृगो यि स्विाविः ।


ं२।२३च्/ स ज्ञेयो यतज्ञयो देशो म्लेर्चछदेशस्त्विः परः ॥ Bछ् .Sछ् ॥

ं२।२४अ/ एिातन्िजाियो देशान् सश्रयेरन् प्रयत्निः ।


ं२।२४च्/ शूिस्िु यतस्मन् कतस्मन् वा तनवसेद ् वृतत्तकर्शमिः ॥Bछ् .Sछ् ॥ %[ं।यमस्मस्ितस्मन् वा ]
ं२।२५अ/ एर्ा धममस्य वो योतनः समासेन प्रकीर्िमिा ।
ं२।२५च्/ सिवश्चास्य सवमस्य वर्मधमामतन्नबोधि ॥ Bछ् .Sछ् ॥

ं२।२६अ/ वददकः कममतिः पुण्यर्नमर्ेकाददर्िमजन्मनाम् ।


ं२।२६च्/ कायमः शरीरसस्कारः पावनः प्रेत्य चह च ॥ Bछ् .Sछ् ॥

ं२।२७अ/ गािैहोमजामिकममचौडमौञ्जीतनबन्धनः ।
ं२।२७च्/ बतजक गार्िमक चन तिजानामपमृज्यिे ॥ Bछ् .Sछ् ॥

ं२।२८अ/ स्वाध्यायेन व्रिहोमस्त्रतवद्येनेज्यया सुिः ।


ं२।२८च्/ महायज्ञश्च यज्ञश्च ब्राह्मीय दक्रयिे िनुः ॥ Bछ् .Sछ् ॥

ं२।२९अ/ प्राङ् नातिवधमनाि् पुसो जािकमम तवधीयिे ।


ं२।२९च्/ मन्िवि् प्राशन चास्य तहरण्यमधुसर्पमर्ाम् ॥ Bछ् .Sछ् ॥

ं२।३०अ/ नामधेय दशम्या िु िादश्या वाऽस्य कारयेि् ।


ं२।३०च्/ पुण्ये तिथौ मुहूिे वा नक्षिे वा गुर्ातन्विे ॥ Bछ् .Sछ् ॥

ं२।३१अ/ मङ्गल्य ब्राह्मर्स्य स्याि् क्षतियस्य बलातन्विम् ।


ं२।३१च्/ वश्यस्य धनसयुक्त शूिस्य िु जुगुतप्सिम् ॥ Bछ् .Sछ् ॥

ं२।३२अ/ शममवद् ब्राह्मर्स्य स्याद् राज्ञो रक्षासमतन्विम् । %[ं राज्ञा ?]


ं२।३२च्/ वश्यस्य पुतष्टसयुक्त शूिस्य प्रेष्यसयुिम् ॥ Bछ् .Sछ् ॥

ं२।३३अ/ स्त्रीर्ा सुखौद्यमक्रूर तवस्पष्टाथं मनोहरम् ।


ं२।३३च्/ मङ्गल्य दीघमवर्ामन्िमाशीवामदातिधानवि् ॥ Bछ् .Sछ् ॥

ं२।३४अ/ चिुथे मातस किमव्य तशशोर्नमष्क्रमर् गृहाि् ।


ं२।३४च्/ र्ष्ठेऽन्नप्राशन मातस यद् वष्ट मङ्गल कु ले ॥ Bछ् .Sछ् ॥

ं२।३५अ/ चूडाकमम तिजािीना सवेर्ामेव धममिः ।


ं२।३५च्/ प्रथमेऽब्दे िृिीये वा किमव्य श्रुतिचोदनाि् ॥ Bछ् .Sछ् ॥ %[ं।श्रुतिनोदनाि्]
ं२।३६अ/ गिामष्टमेऽब्दे कु वीि ब्राह्मर्स्यौपनायनम् ।
ं२।३६च्/ गिामदक
े ादशे राज्ञो गिामि् िु िादशे तवशः ॥ Bछ् .Sछ् ॥

ं२।३७अ/ ब्रह्मवचमसकामस्य कायो तवप्रस्य पञ्चमे ।


ं२।३७च्/ राज्ञो बलार्थमनः र्ष्ठे वश्यस्यहार्थमनोऽष्टमे ॥ Bछ् .Sछ् ॥

ं२।३८अ/ आ र्ोदशाद् ब्राह्मर्स्य सातविी नातिविमिे ।


ं२।३८च्/ आ िामवशाि् क्षिबन्धोरा चिुर्वंशिेर्वमशः ॥ Bछ् .Sछ् ॥

ं२।३९अ/ अि ऊध्वं ियोऽप्येिे यथाकालमसस्कृ िाः ।


ं२।३९च्/ सातविीपतििा व्रात्या िवन्त्यायमतवगर्हमिाः ॥ Bछ् .Sछ् ॥

ं२।४०अ/ निरपूिर्वमतधवदापद्यतप तह कर्हम तचि् ।


ं२।४०च्/ ब्राह्मान् यौनाश्च सबन्धान्नाचरे द ् ब्राह्मर्ः सह ॥ Bछ् .Sछ् ॥ %[ं।ब्राह्मर्ः सह ]
ं२।४१अ/ काष्र्मरौरवबास्िातन चमामतर् ब्रह्मचाररर्ः ।
ं२।४१च्/ वसीरन्नानुपूव्येर् शार्क्षौमातवकातन च ॥ Bछ् .Sछ् ॥

ं२।४२अ/ मौञ्जी तिवृि् समा श्लक्ष्र्ा कायाम तवप्रस्य मेखला ।


ं२।४२च्/ क्षतियस्य िु मौवी ज्या वश्यस्य शर्िान्िवी ॥ Bछ् .Sछ् ॥

ं२।४३अ/ मुञ्जालािे िु किमव्याः कु शाश्मन्िकबल्वजः ।


ं२।४३च्/ तिवृिा ग्रतन्थनके न तितिः पञ्चतिरे व वा ॥ Bछ् .Sछ् ॥

ं२।४४अ/ कापामसमुपवीि स्याद् तवप्रस्यौध्वमवृि तिवृि् ।


ं२।४४च्/ शर्सूिमय राज्ञो वश्यस्यातवकसौतिकम् ॥ Bछ् .Sछ् ॥

ं२।४५अ/ ब्राह्मर्ो बल्वपालाशौ क्षतियो वाटखाददरौ ।


ं२।४५च्/ पलवौदुम्बरौ वश्यो दण्डानहमतन्ि धममिः ॥ Bछ् .Sछ् ॥

ं२।४६अ/ के शातन्िको ब्राह्मर्स्य दण्डः कायमः प्रमार्िः ।


ं२।४६च्/ ललाटसतम्मिो राज्ञः स्याि् िु नासातन्िको तवशः ॥ Bछ् .Sछ् ॥

ं२।४७अ/ ऋजवस्िे िु सवे स्युरव्रर्ाः सौम्यदशमनाः ।


ं२।४७च्/ अनुिग
े करा नॄर्ा सत्वचोऽनतिदूतर्िाः ॥ Bछ् .Sछ् ॥

ं२।४८अ/ प्रतिगृह्येतप्सि दण्डमुपस्थाय च िास्करम् ।


ं२।४८च्/ प्रदतक्षर् परीत्यामि चरे द ् िक्ष यथातवतध ॥

Bछ् .Sछ् ॥

ं२।४९अ/ िवत्पूवं चरे द ् िक्षमुपनीिो तिजोत्तमः ।


ं२।४९च्/ िवन्मध्य िु राजन्यो वश्यस्िु िवदुत्तरम् ॥Bछ् .Sछ् ॥

ं२।५०अ/ मािर वा स्वसार वा मािुवाम ितगनीं तनजाम् ।


ं२।५०च्/ तिक्षेि तिक्षा प्रथम या चन नावमानयेि् ॥ Bछ् .Sछ् ॥

ं२।५१अ/ समाहृत्य िु िद् िक्ष यावदन्नममायया । %[ं।यावदथं ]


ं२।५१च्/ तनवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुतचः ॥ Bछ् .Sछ् ॥

ं२।५२अ/ आयुष्य प्राङ्मुखो िुङ्क्ते यशस्य दतक्षर्ामुखः ।


ं२।५२च्/ तश्रय प्रत्यङ्मुखो िुङ्क्ते ऋि िुङ्क्ते ह्युदङ्मुखः ॥ Bछ् .Sछ् ॥

ं२।५३अ/ उपस्पृश्य तिजो तनत्यमन्नमद्याि् समातहिः ।


ं२।५३च्/ िुर्कत्वा चौपस्पृशेि् सम्यगतिः खातन च सस्पृशेि् ॥ Bछ् .Sछ् ॥

ं२।५४अ/ पूजयेदशन तनत्यमद्याच्चिदकु त्सयन् ।


ं२।५४च्/ दृष््वा हृष्येि् प्रसीदेच्च प्रतिनन्देच्च सवमशः ॥ Bछ् .Sछ् ॥

ं२।५५अ/ पूतजि ह्यशन तनत्य बलमूजं च यर्चछति ।


ं२।५५च्/ अपूतजि िु िद् िुक्तमुिय नाशयेदददम् ॥ Bछ् .Sछ् ॥

ं२।५६अ/ नौतर्चछष्ट कस्य तचद् दद्यान्नाद्यादेिि् िथाऽन्िरा ।


ं२।५६च्/ न चवात्यशन कु यामन्न चौतर्चछष्टः क्व तचद् व्रजेि् ॥ Bछ् .Sछ् ॥

ं२।५७अ/ अनारोग्यमनायुष्यमस्वग्यं चातििोजनम् ।


ं२।५७च्/ अपुण्य लोकतवतिष्ट िस्माि् िि् पररवजमयेि् ॥ Bछ् .Sछ् ॥

ं२।५८अ/ ब्राह्मेर् तवप्रस्िीथेन तनत्यकालमुपस्पृशेि् ।


ं२।५८च्/ कायिदतशकाभया वा न तपत्र्येर् कदा चन ॥ Bछ् .Sछ् ॥

ं२।५९अ/ अङ्गुष्ठमूलस्य िले ब्राह्म िीथं प्रचक्षिे ।


ं२।५९च्/ कायमङ्गुतलमूलेऽग्रे देव तपत्र्य ियोरधः ॥ Bछ् .Sछ् ॥

ं२।६०अ/ तिराचामेदपः पूवं तिः प्रमृज्याि् ििो मुखम् ।


ं२।६०च्/ खातन चव स्पृशेदतिरात्मान तशर एव च ॥ Bछ् .Sछ् ॥

ं२।६१अ/ अनुष्र्ातिरफे नातिरतिस्िीथेन धममतवि् ।


ं२।६१च्/ शौचेप्सुः सवमदाऽचामेदक
े ान्िे प्रागुदङ्मुखः ॥ Bछ् .Sछ् ॥

ं२।६२अ/ हृद्गातिः पूयिे तवप्रः कण्ठगातिस्िु िूतमपः ।


ं२।६२च्/ वश्योऽतिः प्रातशिातिस्िु शूिः स्पृष्टातिरन्ििः ॥ Bछ् .Sछ् ॥

ं२।६३अ/ उद्धधृिे दतक्षर्े पार्ावुपवीत्यौर्चयिे तिजः ।


ं२।६३च्/ सव्ये प्राचीनावीिी तनवीिी कण्ठसज्ने ॥ Bछ् .Sछ् ॥

ं२।६४अ/ मेखलामतजन दण्डमुपवीि कमण्डलुम् ।


ं२।६४च्/ अप्सु प्रास्य तवनष्टातन गृह्णीिान्यातन मन्िवि् ॥ Bछ् .Sछ् ॥

ं२।६५अ/ के शान्िः र्ोडशे वर्े ब्राह्मर्स्य तवधीयिे ।


ं२।६५च्/ राजन्यबन्धोिाममवशे वश्यस्य द्व्यतधके मिः ॥ Bछ् .Sछ् ॥

ं२।६६अ/ अमतन्िका िु कायैय स्त्रीर्ामावृदशेर्िः ।


ं२।६६च्/ सस्काराथं शरीरस्य यथाकाल यथाक्रमम् ॥ Bछ् .Sछ् ॥

ं२।६७अ/ ववातहको तवतधः स्त्रीर्ा सस्कारो वददकः स्मृिः ।


ं२।६७च्/ पतिसेवा गुरौ वासो गृहाथोऽतिपररदक्रया ॥ Bछ् .Sछ् ॥

ं२।६८अ/ एर् प्रोक्तो तिजािीनामौपनायतनको तवतधः ।


ं२।६८च्/ उत्पतत्तव्यञ्जकः पुण्यः कममयोग तनबोधि ॥ Bछ् .Sछ् ॥

ं२।६९अ/ उपनीय गुरुः तशष्य तशक्षयेत्शौचमाददिः ।


ं२।६९च्/ आचारमतिकायं च सध्यौपासनमेव च ॥ Bछ् .Sछ् ॥

ं२।७०अ/ अध्येष्यमार्स्त्वाचान्िो यथाशास्त्रमुदङ्मुखः ।


ं२।७०च्/ ब्रह्माञ्जतलकृ िोऽध्याप्यो लघुवासा तजितन्ियः ॥ Bछ् .Sछ् ॥

ं२।७१अ/ ब्रह्मारम्िेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।


ं२।७१च्/ सहत्य हस्िावध्येय स तह ब्रह्माञ्जतलः स्मृिः ॥ Bछ् .Sछ् ॥

ं२।७२अ/ व्यत्यस्िपातर्ना कायममुपसङ्ग्रहर् गुरोः ।


ं२।७२च्/ सव्येन सव्यः स्प्रष्टव्यो दतक्षर्ेन च दतक्षर्ः ॥ Bछ् .Sछ् ॥

ं२।७३अ/ अध्येष्यमार् िु गुरुर्नमत्यकालमितन्ििः ।


ं२।७३च्/ अधीष्व िो इति ब्रूयाद् तवरामोऽतस्त्वति चारमेि् ॥ Bछ् .Sछ् ॥

ं२।७४अ/ ब्रह्मर्ः प्रर्व कु यामदादावन्िे च सवमदा ।


ं२।७४च्/ स्वत्यनोङ्कृ ि ?? पूवं परस्िाच्च तवशीयमति ॥ Bछ् .Sछ् ॥

ं२।७५अ/ प्रार्ककू लान् पयुमपासीनः पतविश्चव पातविः ।


ं२।७५च्/ प्रार्ायामतस्त्रतिः पूिस्िि ओं।कारमहमति ॥ Bछ् .Sछ् ॥

ं२।७६अ/ अकार चाप्युकार च मकार च प्रजापतिः ।


ं२।७६च्/ वेदियातन्नरदुहद् िूिुमवः स्वररिीति च ॥ Bछ् .Sछ् ॥

ं२।७७अ/ तिभय एव िु वेदभे यः पाद पादमदूदह


ु ि् ।
ं२।७७च्/ िददत्यचोऽस्याः सातवत्र्याः परमेष्ठी प्रजापतिः ॥ Bछ् .Sछ् ॥

ं२।७८अ/ एिदक्षरमेिा च जपन् व्याहृतिपूर्वमकाम् ।


ं२।७८च्/ सध्ययोवेदतवद् तवप्रो वेदपुण्येन युज्यिे ॥ Bछ् .Sछ् ॥

ं२।७९अ/ सहस्कृ त्वस्त्वभयस्य बतहरे िि् तिक तिजः ।


ं२।७९च्/ महिोऽप्येनसो मासाि् त्वचवातहर्वममुर्चयिे ॥ Bछ् .Sछ् ॥

ं२।८०अ/ एियाऋचा तवसयुक्तः काले च दक्रयया स्वया ।


ं२।८०च्/ ब्रह्मक्षतियतवद्योतनगमहर्
म ा याति साधुर्ु ॥ Bछ् .Sछ् ॥

ं२।८१अ/ ओंकारपूर्वमकातस्िस्ो महाव्याहृियोऽव्ययाः । %[ंओङ्कार]


ं२।८१च्/ तिपदा चव सातविी तवज्ञेय ब्रह्मर्ो मुखम् ॥ Bछ् .Sछ् ॥

ं२।८२अ/ योऽधीिेऽहन्यहन्येिा िीतर् वर्ामण्यितन्ििः ।


ं२।८२च्/ स ब्रह्म परमभयेति वायुिूिः खमूर्िममान् ॥ Bछ् .Sछ् ॥

ं२।८३अ/ एकाक्षर पर ब्रह्म प्रार्ायामः पर िपः ।


ं२।८३च्/ सातवत्र्यास्िु पर नातस्ि मौनाि् सत्य तवतशष्यिे ॥ Bछ् .Sछ् ॥

ं२।८४अ/ क्षरतन्ि सवाम वददर्कयो जुहोतियजतिदक्रयाः ।


ं२।८४च्/ अक्षर दुष्कर ज्ञेय ब्रह्म चव प्रजापतिः ॥ Bछ् .Sछ् ॥ %[ं। अक्षर त्वक्षर ज्ञेय]
ं२।८५अ/ तवतधयज्ञाज् जपयज्ञो तवतशष्टो दशतिगुमर्ः ।
ं२।८५च्/ उपाशुः स्यात्शिगुर्ः साहस्ो मानसः स्मृिः ॥ Bछ् .Sछ् ॥

ं२।८६अ/ ये पाकयज्ञाः चत्वारो तवतधयज्ञसमतन्विाः ।


ं२।८६च्/ सवे िे जपयज्ञस्य कला नाहमतन्ि र्ोडशीम् ॥ Bछ् .Sछ् ॥

ं२।८७अ/ जप्येनव िु सतसध्येद ् ब्राह्मर्ो नाि सशयः ।


ं२।८७च्/ कु यामदन्यन्न वा कु यामन् मिो ब्राह्मर् उर्चयिे ॥ Bछ् .Sछ् ॥

ं२।८८अ/ इतन्ियार्ा तवचरिा तवर्येष्वपहाररर्ु ।


ं२।८८च्/ सयमे यत्नमातिष्ठेद ् तविान् यन्िव वातजनाम् ॥ Bछ् .Sछ् ॥

ं२।८९अ/ एकादशेतन्ियाण्याहुयामतन पूवे मनीतर्र्ः ।


ं२।८९च्/ िातन सम्यक् प्रवक्ष्यातम यथावदनुपूवमशः ॥ Bछ् .Sछ् ॥

ं२।९०अ/ श्रोि त्वक् चक्षुर्ी तजह्वा नातसका चव पञ्चमी ।


ं२।९०च्/ पायूपस्थ हस्िपाद वाक् चव दशमी स्मृिा ।
ं२।९१अ/ बुद्धीतन्ियातर् पञ्चर्ा श्रोिादीन्यनुपूवमशः ।
ं२।९१च्/ कमेतन्ियातर् पञ्चर्ा पाय्वादीतन प्रचक्षिे ॥ Bछ् .Sछ् ॥
ं२।९२अ/ एकादश मनो ज्ञेय स्वगुर्ेनौियात्मकम् ।
ं२।९२च्/ यतस्मन् तजिे तजिावेिौ िविः पञ्चकौ गर्ौ ॥ Bछ् .Sछ् ॥

ं२।९३अ/ इतन्ियार्ा प्रसङ्गेन दोर् ऋर्चछत्यसशयम् ।


ं२।९३च्/ सतनयम्य िु िान्येव ििः तसमद्ध तनगर्चछति ॥ Bछ् .Sछ् ॥

ं२।९४अ/ न जािु कामः कामानामुपिोगेन शाम्यति ।


ं२।९४च्/ हतवर्ा कृ ष्र्वत्मैव िूय एवातिवधमिे ॥ Bछ् .Sछ् ॥

ं२।९५अ/ यश्चिान् प्राप्नुयाि् सवामन् यश्चिान् के वलास्त्यजेि् ॥ Bछ् .Sछ् ॥

ं२।९५च्/ प्रापर्ाि् सवमकामाना पररत्यागो तवतशष्यिे ।


ं२।९६अ/ न िथिातन शर्कयन्िे सतनयन्िुमसेवया ॥ Bछ् .Sछ् ॥

ं२।९६च्/ तवर्येर्ु प्रजुष्टातन यथा ज्ञानेन तनत्यशः ॥ Bछ् .Sछ् ॥

ं२।९७अ/ वेदास्त्यागश्च यज्ञाश्च तनयमाश्च िपातस च ।


ं२।९७च्/ न तवप्रदुष्टिावस्य तसमद्ध गर्चछति कर्हम तचि् ॥ Bछ् .Sछ् ॥

ं२।९८अ/ श्रुत्वा स्पृष््वा च दृष््वा च िुर्कत्वा घ्रात्वा च यो नरः ।


ं२।९८च्/ न हृष्यति ग्लायति वा स तवज्ञेयो तजितन्ियः ॥ Bछ् .Sछ् ॥

ं२।९९अ/ इतन्ियार्ा िु सवेर्ा यद्येक क्षरिीतन्ियम् ।


ं२।९९च्/ िेनास्य क्षरति प्रज्ञा दृिेः पादाददवोदकम् ॥ Bछ् .Sछ् ॥

ं२।१००अ/ वशे कृ त्वेतन्ियग्राम सयम्य च मनस्िथा ।


ं२।१००च्/ सवामन् ससाधयेदथामनतक्षण्वन् योगिस्िनुम् ॥ Bछ् .Sछ् ॥

ं२।१०१अ/ पूवां सध्या जपतस्िष्ठेि् सातविीमाऽकम दशमनाि् ।


ं२।१०१च्/ पतश्चमा िु समासीनः सम्यग् ऋक्षतविावनाि् ॥ Bछ् .Sछ् ॥ %[ं। पतश्चमा िु सदासीि]
ं२।१०२अ/ पूवां सध्या जपतस्िष्ठन्नशमेनो व्यपोहति ।
ं२।१०२च्/ पतश्चमा िु समासीनो मल हतन्ि ददवाकृ िम् ॥ Bछ् .Sछ् ॥

ं२।१०३अ/ न तिष्ठति िु यः पूवां नौपास्िे यश्च पतश्चमाम् ।


ं२।१०३च्/ स शूिवद् बतहष्कायमः सवमस्माद् तिजकममर्ः ॥ Bछ् .Sछ् ॥

ं२।१०४अ/ अपा समीपे तनयिो नत्यक तवतधमातस्थिः ।


ं२।१०४च्/ सातविीमप्यधीयीि गत्वाऽरण्य समातहिः ॥ Bछ् .Sछ् ॥

ं२।१०५अ/ वेदौपकरर्े चव स्वाध्याये चव नत्यके ।


ं२।१०५च्/ नानुरोधोऽस्त्यनध्याये होममन्िेर्ु चव तह ॥ Bछ् .Sछ् ॥
ं२।१०६अ/ नत्यके नास्त्यनध्यायो ब्रह्मसि तह िि् स्मृिम् ॥ Bछ् .Sछ् ॥

ं२।१०६च्/ ब्रह्माहुतिहुि पुण्यमनध्यायवर्ट् कृ िम् ??॥ Bछ् .Sछ् ॥

ं२।१०७अ/ यः स्वाध्यायमधीिेऽब्द तवतधना तनयिः शुतचः ।


ं२।१०७च्/ िस्य तनत्य क्षरत्येर् पयो दतध घृि मधु ॥ Bछ् .Sछ् ॥

ं२।१०८अ/ अिीन्धन िक्षचयाममधःशय्या गुरोर्हमिम् ।


ं२।१०८च्/ आ समाविमनाि् कु यामि् कृ िोपनयनो तिजः ॥ Bछ् .Sछ् ॥

ं२।१०९अ/ आचायमपुिः शुश्रूर्ुज्ञामनदो धार्ममकः शुतचः ।


ं२।१०९च्/ आप्तः शक्तोऽथमदः साधुः स्वोऽध्याप्या दश धममिः ?? ॥ Bछ् .Sछ् ॥

ं२।११०अ/ नापृष्टः कस्य तचद् ब्रूयान्न चान्यायेन पृर्चछिः ।


ं२।११०च्/ जानन्नतप तह मेधावी जडवल्लोक आचरे ि् ॥ Bछ् .Sछ् ॥

ं२।१११अ/ अधमेर् च यः प्राह यश्चाधमेर् पृर्चछति ।


ं२।१११च्/ ियोरन्यिरः प्रति तविेर् वाऽतधगर्चछति ॥ Bछ् .Sछ् ॥

ं२।११२अ/ धमामथौ यि न स्यािा शुश्रूर्ा वाऽतप ितिधा ।


ं२।११२च्/ िि तवद्या न वप्तव्या शुि बीजतमवौर्रे ॥ Bछ् .Sछ् ॥

ं२।११३अ/ तवद्ययव सम काम मिमव्य ब्रह्मवाददना ।


ं२।११३च्/ आपद्यतप तह घोराया न त्वेनातमररर्े वपेि् ॥ Bछ् .Sछ् ॥

ं२।११४अ/ तवद्या ब्राह्मर्मेत्याह शेवतधस्िेऽतस्म रक्ष माम् । %[ं।शेवतधर्् टे]


ं२।११४च्/ असूयकाय मा मादास्िथा स्या वीयमवत्तमा ॥ Bछ् .Sछ् ॥

ं२।११५अ/ यमेव िु शुमच तवद्यातन्नयिब्रह्मचाररर्म् । %[ं। तवद्या तनयि ब्रह्मचाररर्म्]


ं२।११५च्/ िस्म मा ब्रूतह तवप्राय तनतधपायाप्रमाददने ।
ं२।११६अ/ ब्रह्म यस्त्वननुज्ञािमधीयानादवाप्नुयाि् ।
ं२।११६च्/ स ब्रह्मस्िेयसयुक्तो नरक प्रतिपद्यिे ।
ं२।११७अ/ लौदकक वददक वाऽतप िथाऽध्यातत्मकमेव वा ।
ं२।११७च्/ आददीि यिो ज्ञान ि पूवममतिवादयेि् ॥ Bछ् .Sछ् ॥

ं२।११८अ/ सातविीमािसारोऽतप वर तवप्रः सुयतन्ििः ।


ं२।११८च्/ नायतन्िितस्त्रवेदोऽतप सवामशी सवमतवक्रयी ॥ Bछ् .Sछ् ॥

ं२।११९अ/ शय्याऽऽसनेऽध्याचररिे श्रेयसा न समातवशेि् ।


ं२।११९च्/ शय्याऽऽसनस्थश्चवेन प्रत्युत्थायातिवादयेि् ॥ Bछ् .Sछ् ॥
ं२।१२०अ/ ऊध्वं प्रार्ा ह्युत्क्रमतन्ि यूनः स्थतवर आयति ।
ं२।१२०च्/ प्रत्युत्थानातिवादाभया पुनस्िान् प्रतिपद्यिे ॥ Bछ् .Sछ् ॥

ं२।१२१अ/ अतिवादनशीलस्य तनत्य वृद्धोपसेतवनः ।


ं२।१२१च्/ चत्वारर िस्य वधमन्िे आयुधममो यशो बलम् ॥ Bछ् .Sछ् ॥ %[ं। चत्वारर सम्प्रवधमन्िे]
ं२।१२२अ/ अतिवादाि् पर तवप्रो ज्यायासमतिवादयन् ।
ं२।१२२च्/ असौ नामाहमस्मीति स्व नाम पररकीिमयेि् ॥ Bछ् .Sछ् ॥

ं२।१२३अ/ नामधेयस्य ये के तचदतिवाद न जानिे ।


ं२।१२३च्/ िान् प्राज्ञोऽहतमति ब्रूयाि् तस्त्रयः सवामस्िथव च ॥ Bछ् .Sछ् ॥

ं२।१२४अ/ िोःशब्द कीिमयेदन्िे स्वस्य नाम्नोऽतिवादने ।


ं२।१२४च्/ नाम्ना स्वरूपिावो तह िोिाव ऋतर्तिः स्मृिः ॥ Bछ् .Sछ् ॥

ं२।१२५अ/ आयुष्मान् िव सौम्यति वार्चयो तवप्रोऽतिवादने ।


ं२।१२५च्/ अकारश्चास्य नाम्नोऽन्िे वार्चयः पूवामक्षरः प्लुिः ॥ Bछ् .Sछ् ॥

ं२।१२६अ/ यो न वेत्त्यतिवादस्य तवप्रः प्रत्यतिवादनम् ।


ं२।१२६च्/ नातिवाद्यः स तवदुर्ा यथा शूिस्िथव सः ॥ Bछ् .Sछ् ॥

ं२।१२७अ/ ब्राह्मर् कु शल पृर्चछेि् क्षिबन्धुमनामयम् ।


ं२।१२७च्/ वश्य क्षेम समागम्य शूिमारोग्यमेव च ॥ Bछ् .Sछ् ॥

ं२।१२८अ/ अवार्चयो दीतक्षिो नाम्ना यवीयानतप यो िवेि् ।


ं२।१२८च्/ िोिवत्पूवमक त्वेनमतििार्ेि धममतवि् ॥ Bछ् .Sछ् ॥

ं२।१२९अ/ परपत्नी िु या स्त्री स्यादसबन्धा च योतनिः ।


ं२।१२९च्/ िा ब्रूयाद् िविीत्येव सुिगे ितगनीति च ॥ Bछ् .Sछ् ॥

ं२।१३०अ/ मािुलाश्च तपिृव्याश्च श्वशुरान् ऋतत्वजो गुरून् ।


ं२।१३०च्/ असावहतमति ब्रूयाि् प्रत्युत्थाय यवीयसः ॥ Bछ् .Sछ् ॥

ं२।१३१अ/ मािृश्वसा मािुलानी श्वश्रूरथ तपिृश्वसा ।


ं२।१३१च्/ सम्पूज्या गुरुपत्नीवि् समास्िा गुरुिायमया ॥ Bछ् .Sछ् ॥

ं२।१३२अ/ भ्रािुिामयौपसङ्ग्राह्या सवर्ामऽहन्यहन्यतप ।


ं२।१३२च्/ तवप्रोष्य िूपसङ्ग्राह्या ज्ञातिसबतन्धयोतर्िः ॥ Bछ् .Sछ् ॥

ं२।१३३अ/ तपिुिमतगन्या मािुश्च ज्यायस्या च स्वसयमतप ।


ं२।१३३च्/ मािृवद् वृतत्तमातिष्ठेन् मािा िाभयो गरीयसी ॥ Bछ् .Sछ् ॥
ं२।१३४अ/ दशाब्दा्य पौरस्य पञ्चाब्दा्य कलािृिाम् ।
ं२।१३४च्/ त्र्यब्दपूवं श्रोतियार्ा स्वल्पेनातप स्वयोतनर्ु ॥ Bछ् .Sछ् ॥

ं२।१३५अ/ ब्राह्मर् दशवर्ं िु शिवर्ं िु िूतमपम् ।


ं२।१३५च्/ तपिापुिौ तवजानीयाद् ब्राह्मर्स्िु ियोः तपिा ॥ Bछ् .Sछ् ॥

ं२।१३६अ/ तवत्त बन्धुवमयः कमम तवद्या िवति पञ्चमी ।


ं२।१३६च्/ एिातन मान्यस्थानातन गरीयो यद् यदुत्तरम् ॥ Bछ् .Sछ् ॥ %[ंंआनस्थानातन ]
ं२।१३७अ/ पञ्चाना तिर्ु वर्ेर्ु िूयातस गुर्वतन्ि च ।
ं२।१३७च्/ यि स्युः सोऽि मानाहमः शूिोऽतप दशमीं गिः ॥ Bछ् .Sछ् ॥

ं२।१३८अ/ चदक्रर्ो दशमीस्थस्य रोतगर्ो िाररर्ः तस्त्रयाः ।


ं२।१३८च्/ नािकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ Bछ् .Sछ् ॥

ं२।१३९अ/ िेर्ा िु समवेिाना मान्यौ नािकपार्थमवौ ।


ं२।१३९च्/ राजनािकयोश्चव नािको नृपमानिाक् ॥ Bछ् .Sछ् ॥

ं२।१४०अ/ उपनीय िु यः तशष्य वेदमध्यापयेद ् तिजः ।


ं२।१४०च्/ सकल्प सरहस्य च िमाचायं प्रचक्षिे ॥ Bछ् .Sछ् ॥

ं२।१४१अ/ एकदेश िु वेदस्य वेदाङ्गान्यतप वा पुनः ।


ं२।१४१च्/ योऽध्यापयति वृत्त्यथममुपाध्यायः स उर्चयिे ॥ Bछ् .Sछ् ॥

ं२।१४२अ/ तनर्ेकादीतन कमामतर् यः करोति यथातवतध ।


ं२।१४२च्/ सिावयति चान्नेन स तवप्रो गुरुरुर्चयिे ॥ Bछ् .Sछ् ॥

ं२।१४३अ/ अग्न्याधेय पाकयज्ञानतिष्टोमाददकान् मखान् ।


ं२।१४३च्/ यः करोति वृिो यस्य स िस्यर्त्वमतगहोर्चयिे ॥ Bछ् .Sछ् ॥

ं२।१४४अ/ य आवृर्ोत्यतविथ ब्रह्मर्ा श्रवर्ावुिौ ।


ं२।१४४च्/ स मािा स तपिा ज्ञेयस्ि न िुह्येि् कदा चन ॥ Bछ् .Sछ् ॥

ं२।१४५अ/ उपाध्यायान् दशाचायम आचायामर्ा शि तपिा ।


ं२।१४५च्/ सहस् िु तपिॄन् मािा गौरवेर्ातिररर्चयिे ॥ Bछ् .Sछ् ॥

ं२।१४६अ/ उत्पादकब्रह्मदािोगमरीयान् ब्रह्मदः तपिा ।


ं२।१४६च्/ ब्रह्मजन्म तह तवप्रस्य प्रेत्य चह च शाश्विम् ॥ Bछ् .Sछ् ॥

ं२।१४७अ/ कामान् मािा तपिा चन यदुत्पादयिो तमथः ।


ं२।१४७च्/ सिूमि िस्य िा तवद्याद् यद् योनावतिजायिे ॥ Bछ् .Sछ् ॥
ं२।१४८अ/ आचायमस्त्वस्य या जामि तवतधवद् वेदपारगः ।
ं२।१४८च्/ उत्पादयति सातवत्र्या सा सत्या साऽजराऽमरा ॥ Bछ् .Sछ् ॥

ं२।१४९अ/ अल्प वा बहु वा यस्य श्रुिस्यौपकरोति यः ।


ं२।१४९च्/ िमपीह गुरु तवद्यात्श्रुिौपदक्रयया िया ॥ Bछ् .Sछ् ॥

ं२।१५०अ/ ब्राह्मस्य जन्मनः किाम स्वधममस्य च शातसिा ।


ं२।१५०च्/ बालोऽतप तवप्रो वृद्धस्य तपिा िवति धममिः ॥ Bछ् .Sछ् ॥

ं२।१५१अ/ अध्यापयामास तपिॄन् तशशुरातङ्गरसः कतवः ।


ं२।१५१च्/ पुिका इति हौवाच ज्ञानेन पररगृह्य िान् ॥ Bछ् .Sछ् ॥

ं२।१५२अ/ िे िमथममपृर्चछन्ि देवानागिमन्यवः ।


ं२।१५२च्/ देवाश्चिान् समेत्यौचुन्यामय्य वः तशशुरुक्तवान् ॥ Bछ् .Sछ् ॥

ं२।१५३अ/ अज्ञो िवति व बालः तपिा िवति मन्िदः ।


ं२।१५३च्/ अज्ञ तह बालतमत्याहुः तपिेत्येव िु मन्िदम् ॥ Bछ् .Sछ् ॥

ं२।१५४अ/ न हायननम पतलिनम तवत्तेन न बन्धुतिः ।


ं२।१५४च्/ ऋर्यश्चदक्ररे धमं योऽनूचानः स नो महान् ॥ Bछ् .Sछ् ॥

ं२।१५५अ/ तवप्रार्ा ज्ञानिो ज्यष्य क्षतियार्ा िु वीयमिः ।


ं२।१५५च्/ वश्याना धान्यधनिः शूिार्ामेव जन्मिः ॥ Bछ् .Sछ् ॥

ं२।१५६अ/ न िेन वृद्धो िवति येनास्य पतलि तशरः ।


ं२।१५६च्/ यो व युवाऽप्यधीयानस्ि देवाः स्थतवर तवदुः ॥ Bछ् .Sछ् ॥

ं२।१५७अ/ यथा काष्ठमयो हस्िी यथा चमममयो मृगः ।


ं२।१५७च्/ यश्च तवप्रोऽनधीयानस्त्रयस्िे नाम तबभ्रति ॥ Bछ् .Sछ् ॥

ं२।१५८अ/ यथा र्ण्ढोऽफलः स्त्रीर्ु यथा गौगमतव चाफला ।


ं२।१५८च्/ यथा चाज्ञेऽफल दान िथा तवप्रोऽनृचोऽफलः ॥ Bछ् .Sछ् ॥

ं२।१५९अ/ अमहसयव िूिाना कायं श्रेयोऽनुशासनम् ।


ं२।१५९च्/ वाक् चव मधुरा श्लक्ष्र्ा प्रयोज्या धममतमर्चछिा ॥ Bछ् .Sछ् ॥

ं२।१६०अ/ यस्य वाङ्मनसी शुद्धे सम्यग् गुप्ते च सवमदा ।


ं२।१६०च्/ स व सवममवाप्नोति वेदान्िोपगि फलम् ॥ Bछ् .Sछ् ॥

ं२।१६१अ/ नारुिुदः स्यादािोऽतप न परिोहकममधीः ।


ं२।१६१च्/ ययाऽस्योतिजिे वाचा नालोर्कया िामुदीरयेि् ॥ Bछ् .Sछ् ॥
ं२।१६२अ/ सम्मानाद् ब्राह्मर्ो तनत्यमुतिजेि तवर्ाददव ।
ं२।१६२च्/ अमृिस्येव चाकाङ्क्षेदवमानस्य सवमदा ॥ Bछ् .Sछ् ॥

ं२।१६३अ/ सुख ह्यवमिः शेिे सुख च प्रतिबुध्यिे ॥ Bछ् .Sछ् ॥

ं२।१६३च्/ सुख चरति लोके ऽतस्मन्नवमन्िा तवनश्यति ॥ Bछ् .Sछ् ॥

ं२।१६४अ/ अनेन क्रमयोगेन सस्कृ िात्मा तिजः शनः ।


ं२।१६४च्/ गुरौ वसन् सतञ्चनुयाद् ब्रह्मातधगतमक िपः ॥ Bछ् .Sछ् ॥

ं२।१६५अ/ िपोतवशेर्र्वमतवधव्रमिश्च तवतधचोददिः ।


ं२।१६५च्/ वेदः कृ त्नोऽतधगन्िव्यः सरहस्यो तिजन्मना ॥ Bछ् .Sछ् ॥

ं२।१६६अ/ वेदमेव सदाऽभयस्येि् िपस्िप्यन् तिजोत्तमः ।


ं२।१६६च्/ वेदाभयासो तह तवप्रस्य िपः परतमहौर्चयिे ॥ Bछ् .Sछ् ॥

ं२।१६७अ/ आ हव स नखाग्रेभयः परम िप्यिे िपः ।


ं२।१६७च्/ यः स्ग्व्यतप तिजोऽधीिे स्वाध्याय शतक्तिोऽन्वहम् ॥ Bछ् .Sछ् ॥

ं२।१६८अ/ योऽनधीत्य तिजो वेदमन्यि कु रुिे श्रमम् ।


ं२।१६८च्/ स जीवन्नेव शूित्वमाशु गर्चछति सान्वयः ॥ Bछ् .Sछ् ॥

ं२।१६९अ/ मािुरग्रेऽतधजनन तििीय मौतञ्जबन्धने ।


ं२।१६९च्/ िृिीय यज्ञदीक्षाया तिजस्य श्रुतिचोदनाि् ॥ Bछ् .Sछ् ॥

ं२।१७०अ/ िि यद् ब्रह्मजन्मास्य मौञ्जीबन्धनतचतह्निम् ।


ं२।१७०च्/ ििास्य मािा सातविी तपिा त्वाचायम उर्चयिे ॥ Bछ् .Sछ् ॥

ं२।१७१अ/ वेदप्रदानादाचायं तपिर पररचक्षिे ।


ं२।१७१च्/ न ह्यतस्मन् युज्यिे कमम दकतञ्चदा मौतञ्जबन्धनाि् ॥ Bछ् .Sछ् ॥

ं२।१७२अ/ नातिव्याहारयेद ् ब्रह्म स्वधातननयनाद् ऋिे ।


ं२।१७२च्/ शूिर्
े तह समस्िावद् यावद् वेदे न जायिे ॥ Bछ् .Sछ् ॥

ं२।१७३अ/ कृ िौपनयनस्यास्य व्रिादेशनतमष्यिे ।


ं२।१७३च्/ ब्रह्मर्ो ग्रहर् चव क्रमेर् तवतधपूवमकम् ॥ Bछ् .Sछ् ॥

ं२।१७४अ/ यद्यस्य तवतहि चमम यि् सूि या च मेखला ।


ं२।१७४च्/ यो दण्डो यत्च वसन िि् िदस्य व्रिेष्वतप ॥ Bछ् .Sछ् ॥

ं२।१७५अ/ सेवेिमास्िु तनयमान् ब्रह्मचारी गुरौ वसन् ।


ं२।१७५च्/ सतन्नयम्यतन्ियग्राम िपोवृद्धध्यथममात्मनः ॥ Bछ् .Sछ् ॥
ं२।१७६अ/ तनत्य नात्वा शुतचः कु यामद ् देवर्र्मतपिृिपमर्म् ।
ं२।१७६च्/ देविाभयचमन चव सतमदाधानमेव च ॥ Bछ् .Sछ् ॥

ं२।१७७अ/ वजमयेन् मधु मास च गन्ध माल्य रसान् तस्त्रयः ।


ं२।१७७च्/ शुक्तातन यातन सवामतर् प्रातर्ना चव महसनम् ॥ Bछ् .Sछ् ॥

ं२।१७८अ/ अभयङ्गमञ्जन चाक्ष्र्ोरुपानर्चछिधारर्म् ।


ं२।१७८च्/ काम क्रोध च लोि च निमन गीिवादनम् ॥ Bछ् .Sछ् ॥

ं२।१७९अ/ द्यूि च जनवाद च पररवाद िथाऽनृिम् ।


ं२।१७९च्/ स्त्रीर्ा च प्रेक्षर्ालम्िमुपघाि परस्य च ॥ Bछ् .Sछ् ॥%(ं।आलम्िाऽव्)
ं२।१८०अ/ एकः शयीि सवमि न रे िः स्कन्दयेि् क्व तचि् ।
ं२।१८०च्/ कामाद् तह स्कन्दयन् रे िो तहनतस्ि व्रिमात्मनः ॥ Bछ् .Sछ् ॥

ं२।१८१अ/ स्वप्ने तसर्कत्वा ब्रह्मचारी तिजः शुक्रमकामिः ।


ं२।१८१च्/ नात्वाऽकम मचमतयत्वा तिः पुनमामतमत्यृच जपेि् ॥ Bछ् .Sछ् ॥

ं२।१८२अ/ उदकु म्ि सुमनसो गोशकृ त्मृतत्तकाकु शान् ।


ं२।१८२च्/ आहरे द ् यावदथामतन िक्ष चाहरहश्चरे ि् ॥ Bछ् .Sछ् ॥

ं२।१८३अ/ वेदयज्ञरहीनाना प्रशस्िाना स्वकममसु ।


ं२।१८३च्/ ब्रह्मचायामहरे द ् िक्ष गृहभे यः प्रयिोऽन्वहम् ॥ Bछ् .Sछ् ॥

ं२।१८४अ/ गुरोः कु ले न तिक्षेि न ज्ञातिकु लबन्धुर्ु ।


ं२।१८४च्/ अलािे त्वन्यगेहाना पूवं पूवं तववजमयेि् ॥ Bछ् .Sछ् ॥

ं२।१८५अ/ सवं वातप चरे द ् ग्राम पूवौक्तानामसिवे ।


ं२।१८५च्/ तनयम्य प्रयिो वाचमतिशस्िास्िु वजमयेि् ॥ Bछ् .Sछ् ॥

ं२।१८६अ/ दूरादाहृत्य सतमधः सतन्नदध्याद् तवहायतस ।


ं२।१८६च्/ साय।प्रािश्च जुहुयाि् िातिरतिमितन्ििः ॥ Bछ् .Sछ् ॥

ं२।१८७अ/ अकृ त्वा िक्षचरर्मसतमध्य च पावकम् ।


ं२।१८७च्/ अनािुरः सप्तरािमवकीर्र्मव्रि चरे ि् ॥ Bछ् .Sछ् ॥

ं२।१८८अ/ िक्षेर् विमयेतन्नत्य नकान्नादी िवेद ् व्रिी ।


ं२।१८८च्/ िक्षेर् व्रतिनो वृतत्तरुपवाससमा स्मृिा ॥ Bछ् .Sछ् ॥

ं२।१८९अ/ व्रिवद् देवदवत्ये तपत्र्ये कममण्यथर्र्मवि् ।


ं२।१८९च्/ काममभयर्थमिोऽश्नीयाद् व्रिमस्य न लुप्यिे ॥ Bछ् .Sछ् ॥
ं२।१९०अ/ ब्राह्मर्स्यव कमैिदुपददष्ट मनीतर्तिः ।
ं२।१९०च्/ राजन्यवश्ययोस्त्वेव निि् कमम तवधीयिे ॥ Bछ् .Sछ् ॥

ं२।१९१अ/ चोददिो गुरुर्ा तनत्यमप्रचोददि एव वा ।


ं२।१९१च्/ कु यामदध्ययने यत्नमाचायमस्य तहिेर्ु च ॥ Bछ् .Sछ् ॥ %[ंऽध्ययने योगम्]
ं२।१९२अ/ शरीर चव वाच च बुद्धीतन्ियमनातस च ।
ं२।१९२च्/ तनयम्य प्राञ्जतलतस्िष्ठेद ् वीक्षमार्ो गुरोमुमखम् ॥ Bछ् .Sछ् ॥

ं२।१९३अ/ तनत्यमुद्धधृिपातर्ः स्याि् साध्वाचारः सुसवृिः ।


ं२।१९३च्/ आस्यिातमति चौक्तः सन्नासीिातिमुख गुरोः ॥ Bछ् .Sछ् ॥

ं२।१९४अ/ हीनान्नवस्त्रवेर्ः स्याि् सवमदा गुरुसतन्नधौ ।


ं२।१९४च्/ उतत्तष्ठेि् प्रथम चास्य चरम चव सतवशेि् ॥ Bछ् .Sछ् ॥

ं२।१९५अ/ प्रतिश्रावर्सिार्े शयानो न समाचरे ि् ।


ं२।१९५च्/ नासीनो न च िुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ Bछ् .Sछ् ॥

ं२।१९६अ/ आसीनस्य तस्थिः कु यामदतिगर्चछस्िु तिष्ठिः ।


ं२।१९६च्/ प्रत्युद्गम्य त्वाव्रजिः पश्चाद् धावस्िु धाविः ॥ Bछ् .Sछ् ॥

ं२।१९७अ/ पराङ्मुखस्यातिमुखो दूरस्थस्येत्य चातन्िकम् ।


ं२।१९७च्/ प्रर्म्य िु शयानस्य तनदेशे चव तिष्ठिः ॥ Bछ् .Sछ् ॥

ं२।१९८अ/ नीच शय्याऽऽसन चास्य तनत्य स्याद् गुरुसतन्नधौ ।


ं२।१९८च्/ गुरोस्िु चक्षुर्वमर्ये न यथेष्टासनो िवेि् ॥ Bछ् .Sछ् ॥

ं२।१९९अ/ नौदाहरे दस्य नाम परोक्षमतप के वलम् ।


ं२।१९९च्/ न चवास्यानुकुवीि गतििातर्िचेतष्टिम् ॥ Bछ् .Sछ् ॥

ं२।२००अ/ गुरोयमि पररवादो तनन्दा वाऽतप प्रविमिे ।


ं२।२००च्/ कर्ौ िि तपधािव्यौ गन्िव्य वा ििोऽन्यिः ॥ Bछ् .Sछ् ॥

ं२।२०१अ/ परीवादाि् खरो िवति श्वा व िवति तनन्दकः ।


ं२।२०१च्/ पररिोक्ता कृ तमिमवति कीटो िवति मत्सरी ॥ Bछ् .Sछ् ॥

ं२।२०२अ/ दूरस्थो नाचमयेदन


े न क्रुद्धो नातन्िके तस्त्रयाः ।
ं२।२०२च्/ यानासनस्थश्चवनमवरुह्यातिवादयेि् ॥ Bछ् .Sछ् ॥

ं२।२०३अ/ प्रतिवािेऽनुवािे च नासीि गुरुर्ा सह । %[ं।प्रतिवािानुवािे]


ं२।२०३च्/ असश्रवे चव गुरोनम कक तचदतप कीिमयेि् ॥ Bछ् .Sछ् ॥
ं२।२०४अ/ गोऽश्वौष्ट्रयानप्रासादप्रस्िरे र्ु कटेर्ु च ।
ं२।२०४च्/ आसीि गुरुर्ा साधं तशलाफलकनौर्ु च ॥ Bछ् .Sछ् ॥

ं२।२०५अ/ गुरोगुमरौ सतन्नतहिे गुरुवद् वृतत्तमाचरे ि् ।


ं२।२०५च्/ न चातनसृष्टो गुरुर्ा स्वान् गुरूनतिवादयेि् ॥ Bछ् .Sछ् ॥

ं२।२०६अ/ तवद्यागुरुष्वेवमेव तनत्या वृतत्तः स्वयोतनर्ु ।


ं२।२०६च्/ प्रतिर्ेधत्सु चाधमामद ् तहि चोपददशत्स्वतप ॥ Bछ् .Sछ् ॥

ं२।२०७अ/ श्रेयःसु गुरुवद् वृमत्त तनत्यमेव समाचरे ि् ।


ं२।२०७च्/ गुरुपुिेर्ु चायेर्ु गुरोश्चव स्वबन्धुर्ु ॥ Bछ् .Sछ् ॥ %[ं।गुरुपुिे िथाचाये]
ं२।२०८अ/ बालः समानजन्मा वा तशष्यो वा यज्ञकममतर् ।
ं२।२०८च्/ अध्यापयन् गुरुसुिो गुरुवत्मानमहमति ॥ Bछ् .Sछ् ॥

ं२।२०९अ/ उत्सादन च गािार्ा नापनौतर्चछष्टिोजने ।


ं२।२०९च्/ न कु यामद ् गुरुपुिस्य पादयोश्चावनेजनम् ॥ Bछ् .Sछ् ॥

ं२।२१०अ/ गुरुवि् प्रतिपूज्याः स्युः सवर्ाम गुरुयोतर्िः ।


ं२।२१०च्/ असवर्ामस्िु सम्पूज्याः प्रत्युत्थानातिवादनः ॥ Bछ् .Sछ् ॥

ं२।२११अ/ अभयञ्जन नापन च गािोत्सादनमेव च ।


ं२।२११च्/ गुरुपत्न्या न कायामतर् के शाना च प्रसाधनम् ॥ Bछ् .Sछ् ॥

ं२।२१२अ/ गुरुपत्नी िु युवतिनामतिवाद्यह पादयोः ।


ं२।२१२च्/ पूर्ममवशतिवर्ेर् गुर्दोर्ौ तवजानिा ॥ Bछ् .Sछ् ॥

ं२।२१३अ/ स्विाव एर् नारीर्ा नरार्ातमह दूर्र्म् ।


ं२।२१३च्/ अिोऽथामन्न प्रमाद्यतन्ि प्रमदासु तवपतश्चिः ॥ Bछ् .Sछ् ॥

ं२।२१४अ/ अतविासमल लोके तविासमतप वा पुनः ।


ं२।२१४च्/ प्रमदा ह्युत्पथ नेिु कामक्रोधवशानुगम् ॥ Bछ् .Sछ् ॥

ं२।२१५अ/ मािा स्वस्ा दुतहिा वा न तवतवक्तासनो िवेि् ।


ं२।२१५च्/ बलवातनतन्ियग्रामो तविासमतप कर्मति ॥ Bछ् .Sछ् ॥

ं२।२१६अ/ काम िु गुरुपत्नीना युविीना युवा िुतव ।


ं२।२१६च्/ तवतधवद् वन्दन कु यामदसावहतमति ब्रुवन् ॥ Bछ् .Sछ् ॥

ं२।२१७अ/ तवप्रोष्य पादग्रहर्मन्वह चातिवादनम् ।


ं२।२१७च्/ गुरुदारे र्ु कु वीि सिा धमममनुस्मरन् ॥ Bछ् .Sछ् ॥
ं२।२१८अ/ यथा खनन् खतनिेर् नरो वायमतधगर्चछति ।
ं२।२१८च्/ िथा गुरुगिा तवद्या शुश्रूर्ुरतधगर्चछति ॥ Bछ् .Sछ् ॥

ं२।२१९अ/ मुण्डो वा जरटलो वा स्यादथ वा स्यातत्शखाजटः ।


ं२।२१९च्/ नन ग्रामेऽतितनम्लोचेि् सूयो नाभयुददयाि् क्व तचि् ॥ Bछ् .Sछ् ॥

ं२।२२०अ/ ि चेदभयुददयाि् सूयमः शयान कामचारिः ।


ं२।२२०च्/ तनम्लोचेद ् वाऽप्यतवज्ञानाज् जपन्नुपवसेद ् ददनम् ॥ Bछ् .Sछ् ॥

ं२।२२१अ/ सूयेर् ह्यतितनमुमक्तः शयानोऽभयुददिश्च यः । %[ंऽतितनम्लुक्तः]


ं२।२२१च्/ प्रायतश्चत्तमकु वामर्ो युक्तः स्यान् महिेनसा ॥ Bछ् .Sछ् ॥

ं२।२२२अ/ आचम्य प्रयिो तनत्यमुिे सध्ये समातहिः ।


ं२।२२२च्/ शुचौ देशे जपञ्जप्यमुपासीि यथातवतध ॥ Bछ् .Sछ् ॥

ं२।२२३अ/ यदद स्त्री यद्यवरजः श्रेयः कक तचि् समाचरे ि् ।


ं२।२२३च्/ िि् सवममाचरे द ् युक्तो यि चास्य रमेन् मनः ॥ Bछ् .Sछ् ॥

ं२।२२४अ/ धमामथामवुर्चयिे श्रेयः कामाथौ धमम एव च ।


ं२।२२४च्/ अथम एवह वा श्रेयतस्त्रवगम इति िु तस्थतिः ॥ Bछ् .Sछ् ॥

ं२।२२५अ/ आचायमश्च तपिा चव मािा भ्रािा च पूवमजः ।


ं२।२२५च्/ नािेनाप्यवमन्िव्या ब्राह्मर्ेन तवशेर्िः ॥ Bछ् .Sछ् ॥

ं२।२२६अ/ आचायो ब्रह्मर्ो मूर्िमः तपिा मूर्िमः प्रजापिेः ।


ं२।२२६च्/ मािा पृतथव्या मूर्िमस्िु भ्रािा स्वो मूर्िमरात्मनः ॥ Bछ् .Sछ् ॥

ं२।२२७अ/ य मािातपिरौ र्कलेश सहेिे सिवे नृर्ाम् ।


ं२।२२७च्/ न िस्य तनष्कृ तिः शर्कया किुं वर्मशिरतप ॥ Bछ् .Sछ् ॥

ं२।२२८अ/ ियोर्नमत्य तप्रय कु यामदाचायमस्य च सवमदा ।


ं२।२२८च्/ िेष्वेव तिर्ु िुष्टर्
े ु िपः सवं समाप्यिे ॥ Bछ् .Sछ् ॥

ं२।२२९अ/ िेर्ा ियार्ा शुश्रूर्ा परम िप उर्चयिे ।


ं२।२२९च्/ न िरनभयनुज्ञािो धमममन्य समाचरे ि् ॥ Bछ् .Sछ् ॥

ं२।२३०अ/ ि एव तह ियो लोकास्ि एव िय आश्रमाः ।


ं२।२३०च्/ ि एव तह ियो वेदास्ि एवौक्तास्त्रयोऽियः ॥ Bछ् .Sछ् ॥

ं२।२३१अ/ तपिा व गाहमपत्योऽतिमामिाऽतिदमतक्षर्ः स्मृिः ।


ं२।२३१च्/ गुरुराहवनीयस्िु साऽतििेिा गरीयसी ॥ Bछ् .Sछ् ॥
ं२।२३२अ/ तिष्वप्रमाद्यन्नेिेर्ु िीन् लोकान् तवजयेद ् गृही ।
ं२।२३२च्/ दीप्यमानः स्ववपुर्ा देववद् ददतव मोदिे ॥ Bछ् .Sछ् ॥

ं२।२३३अ/ इम लोक मािृिर्कत्या तपिृिर्कत्या िु मध्यमम् ।


ं२।२३३च्/ गुरुशुश्रूर्या त्वेव ब्रह्मलोक समश्नुिे ॥ Bछ् .Sछ् ॥

ं२।२३४अ/ सवे िस्यादृिा धमाम यस्यिे िय आदृिाः ।


ं२।२३४च्/ अनादृिास्िु यस्यिे सवामस्िस्याफलाः दक्रयाः ॥ Bछ् .Sछ् ॥

ं२।२३५अ/ यावि् ियस्िे जीवेयुस्िावत्नान्य समाचरे ि् ।


ं२।२३५च्/ िेष्वेव तनत्य शुश्रूर्ा कु यामि् तप्रयतहिे रिः ॥ Bछ् .Sछ् ॥

ं२।२३६अ/ िेर्ामनुपरोधेन पारत्र्य यद् यदाचरे ि् ।


ं२।२३६च्/ िि् ितन्नवेदयेि् िेभयो मनोवचनकममतिः ॥ Bछ् .Sछ् ॥

ं२।२३७अ/ तिष्वेिेतष्वतिकृ त्य तह पुरुर्स्य समाप्यिे ।


ं२।२३७च्/ एर् धममः परः साक्षादुपधमोऽन्य उर्चयिे ॥ Bछ् .Sछ् ॥

ं२।२३८अ/ श्रद्दधानः शुिा तवद्यामाददीिावरादतप ।


ं२।२३८च्/ अन्यादतप पर धमं स्त्रीरत्न दुष्कु लादतप ॥ Bछ् .Sछ् ॥

ं२।२३९अ/ तवर्ादप्यमृि ग्राह्य बालादतप सुिातर्िम् ।


ं२।२३९च्/ अतमिादतप सद्धवृत्तममेध्यादतप काञ्चनम् ॥ Bछ् .Sछ् ॥

ं२।२४०अ/ तस्त्रयो रत्नान्यथो तवद्या धममः शौच सुिातर्िम् ।


ं२।२४०च्/ तवतवधातन च तशल्पातन समादेयातन सवमिः ॥ Bछ् .Sछ् ॥

ं२।२४१अ/ अब्राह्मर्ादध्यायनमापत्काले तवधीयिे ।


ं२।२४१च्/ अनुव्रज्या च शुश्रूर्ा यावदध्यायन गुरोः ॥ Bछ् .Sछ् ॥

ं२।२४२अ/ नाब्राह्मर्े गुरौ तशष्यो वासमात्यतन्िक वसेि् ।


ं२।२४२च्/ ब्राह्मर्े वाऽननूचाने काङ्क्षन् गतिमनुत्तमाम् ॥ Bछ् .Sछ् ॥

ं२।२४३अ/ यदद त्वात्यतन्िक वास रोचयेि गुरोः कु ले ।


ं२।२४३च्/ युक्तः पररचरे दन
े मा शरीरतवमोक्षर्ाि् ॥ Bछ् .Sछ् ॥

ं२।२४४अ/ आ समाप्तेः शरीरस्य यस्िु शुश्रूर्िे गुरुम् ।


ं२।२४४च्/ स गर्चछत्यञ्जसा तवप्रो ब्रह्मर्ः सद्म शाश्विम् ॥ Bछ् .Sछ् ॥

ं२।२४५अ/ न पूवं गुरवे कक तचदुपकु वीि धममतवि् ।


ं२।२४५च्/ नास्यस्िु गुरुर्ाऽज्ञप्तः शर्कत्या गुर्व्रथममाहरे ि् ॥ Bछ् .Sछ् ॥
ं२।२४६अ/ क्षेि तहरण्य गामश्व छिौपानहमासनम् । %[ं।छिोपानहमन्ििः]
ं२।२४६च्/ धान्य शाक च वासातस गुरवे प्रीतिमावहेि् ॥ Bछ् .Sछ् ॥ %[ं।धान्य वासातस शाक वा गुरवे
प्रीतिमाहरन्)]
ं२।२४७अ/ आचाये िु खलु प्रेिे गुरुपुिे गुर्ातन्विे ।
ं२।२४७च्/ गुरुदारे सतपण्डे वा गुरुवद् वृतत्तमाचरे ि् ॥ Bछ् .Sछ् ॥

ं२।२४८अ/ एिेष्वतवद्यमानेर्ु स्थानासनतवहारवान् ।


ं२।२४८च्/ प्रयुञ्जानोऽतिशुश्रूर्ा साधयेद ् देहमात्मनः ॥ Bछ् .Sछ् ॥

ं२।२४९अ/ एव चरति यो तवप्रो ब्रह्मचयममतवप्लुिः ।


ं२।२४९च्/ स गर्चछत्युत्तमस्थान न चह जायिे पुनः ॥ Bछ् .Sछ् ॥

अध्याय ३
ं३।०१अ/ र्ट् मिशदातब्दक चयं गुरौ िवेददक व्रिम् ।
ं३।०१च्/ िदर्धमक पाददक वा ग्रहर्ातन्िकमेव वा ॥ Bछ् .Sछ् ॥

ं३।०२अ/ वेदानधीत्य वेदौ वा वेद वाऽतप यथाक्रमम् ।


ं३।०२च्/ अतवप्लुिब्रह्मचयो गृहस्थाश्रममावसेि् ॥ Bछ् .Sछ् ॥

ं३।०३अ/ ि प्रिीि स्वधमेर् ब्रह्मदायहर तपिुः ।


ं३।०३च्/ स्तग्वर् िल्प आसीनमहमयेि् प्रथम गवा ॥ Bछ् .Sछ् ॥

ं३।०४अ/ गुरुर्ानुमिः नात्वा समावृत्तो यथातवतध ।


ं३।०४च्/ उिहेि तिजो िायां सवर्ां लक्षर्ातन्विाम् ॥ Bछ् .Sछ् ॥

ं३।०५अ/ असतपण्डा च या मािुरसगोिा च या तपिुः ।


ं३।०५च्/ सा प्रशस्िा तिजािीना दारकममतर् मथुने ॥ Bछ् .Sछ् ॥ %[ंऽमतथनी]
ं३।०६अ/ महान्त्यतप समृद्धातन गोऽजातवधनधान्यिः ।
ं३।०६च्/ स्त्रीसबन्धे दशिातन कु लातन पररवजमयेि् ॥ Bछ् .Sछ् ॥

ं३।०७अ/ हीनदक्रय तनश्पुरुर् तनश्छन्दो रोमशाशमसम् ??।


ं३।०७च्/ क्षयामयाव्य्ऽपस्माररतश्वतिकु तष्ठकु लातन च ??॥ Bछ् .Sछ् ॥

ं३।०८अ/ नोिहेि् कतपला कन्या नातधकाङ्गीं न रोतगर्ीम् ।


ं३।०८च्/ नालोतमका नातिलोमा न वाचाटा न तपङ्गलाम् ॥ Bछ् .Sछ् ॥ %[ं।वाचाला ]
ं३।०९अ/ नऋक्षवृक्षनदीनाम्नीं नान्त्यपवमिनातमकाम् ।
ं३।०९च्/ न पक्ष्यतहप्रेष्यनाम्नीं न च िीर्र्नातमकाम् ॥ Bछ् .Sछ् ॥

ं३।१०अ/ अव्यङ्गाङ्गीं सौम्यनाम्नीं हसवारर्गातमनीम् ।


ं३।१०च्/ िनुलोमके शदशना मृिङ्गीमुिहेि् तस्त्रयम् ॥ Bछ् .Sछ् ॥
ं३।११अ/ यस्यास्िु न िवेद ् भ्रािा न तवज्ञायेि वा तपिा । %[ं।व(वा तपिा]
ं३।११च्/ नौपयर्चछेि िा प्राज्ञः पुतिकाऽधममशङ्कया ॥ Bछ् .Sछ् ॥

ं३।१२अ/ सवर्ामऽग्रे तिजािीना प्रशस्िा दारकममतर् ।


ं३।१२च्/ कामिस्िु प्रवृत्तानातममाः स्युः क्रमशोऽवराः ॥ Bछ् .Sछ् ॥

ं३।१३अ/ शूिव िायाम शूिस्य सा च स्वा च तवशः स्मृिे ।


ं३।१३च्/ िे च स्वा चव राज्ञश्च िाश्च स्वा चाग्रजन्मनः ॥ Bछ् .Sछ् ॥

ं३।१४अ/ न ब्राह्मर्क्षतिययोरापद्यतप तह तिष्ठिोः ।


ं३।१४च्/ कमस्मतश्चदतप वृत्तान्िे शूिा िायौपददश्यिे ॥ Bछ् .Sछ् ॥

ं३।१५अ/ हीनजातितस्त्रय मोहादुिहन्िो तिजाियः ।


ं३।१५च्/ कु लान्येव नयन्त्याशु ससन्िानातन शूििाम् ॥ Bछ् .Sछ् ॥

ं३।१६अ/ शूिावेदी पित्यिेरुिथ्यिनयस्य च ।


ं३।१६च्/ शौनकस्य सुिोत्पत्त्या िदपत्यिया िृगोः ॥ Bछ् .Sछ् ॥

ं३।१७अ/ शूिा शयनमारोप्य ब्राह्मर्ो यात्यधोगतिम् ।


ं३।१७च्/ जनतयत्वा सुि िस्या ब्राह्मण्यादेव हीयिे ॥ Bछ् .Sछ् ॥

ं३।१८अ/ दवतपत्र्यातिथेयातन ित्प्रधानातन यस्य िु ।


ं३।१८च्/ नाश्नतन्ि तपिृदव
े ास्िन्न च स्वगं स गर्चछति ॥ Bछ् .Sछ् ॥

ं३।१९अ/ वृर्लीफे नपीिस्य तनःश्वासोपहिस्य च ।


ं३।१९च्/ िस्या चव प्रसूिस्य तनष्कृ तिनम तवधीयिे ॥ Bछ् .Sछ् ॥

ं३।२०अ/ चिुर्ाममतप वर्ामन प्रेत्य चह तहिातहिान् ।


ं३।२०च्/ अष्टातवमान् समासेन स्त्रीतववाहातन्नबोधि ॥ Bछ् .Sछ् ॥

ं३।२१अ/ ब्राह्मो दवस्िथवार्मः प्राजापत्यस्िथाऽसुरः ।


ं३।२१च्/ गान्धवो राक्षसश्चव पशाचश्चाष्टमोऽधमः ॥ Bछ् .Sछ् ॥

ं३।२२अ/ यो यस्य धम्यो वर्मस्य गुर्दोर्ौ च यस्य यौ ।


ं३।२२च्/ िद् वः सवं प्रवक्ष्यातम प्रसवे च गुर्ागुर्ान् ॥ Bछ् .Sछ् ॥

ं३।२३अ/ र्डानुपूव्याम तवप्रस्य क्षिस्य चिुरोऽवरान् ।


ं३।२३च्/ तवश्।शूियोस्िु िानेव तवद्याद् धम्यामनराक्षसान् ॥ Bछ् .Sछ् ॥ %[ं।धम्यामन्न राक्षसान्]
ं३।२४अ/ चिुरो ब्राह्मर्स्याद्यान् प्रशस्िान् कवयो तवदुः ।
ं३।२४च्/ राक्षस क्षतियस्यकमासुर वश्यशूियोः ॥ Bछ् .Sछ् ॥
ं३।२५अ/ पञ्चाना िु ियो धम्याम िावधम्यौ स्मृिातवह ।
ं३।२५च्/ पशाचश्चासुरश्चव न किमव्यौ कदा चन ॥ Bछ् .Sछ् ॥

ं३।२६अ/ पृथक् पृथग् वा तमश्रौ वा तववाहौ पूवमचोददिौ ।


ं३।२६च्/ गान्धवो राक्षसश्चव धम्यौ क्षिस्य िौ स्मृिौ ॥ Bछ् .Sछ् ॥

ं३।२७अ/ आर्चछाद्य चाचमतयत्वा च श्रुिशीलविे स्वयम् ।


ं३।२७च्/ आहूय दान कन्याया ब्राह्मो धममः प्रकीर्िमिः ॥ Bछ् .Sछ् ॥

ं३।२८अ/ यज्ञे िु तवििे सम्यग् ऋतत्वजे कमम कु वमिे ।


ं३।२८च्/ अलङ्कृ त्य सुिादान दव धमं प्रचक्षिे ॥ Bछ् .Sछ् ॥

ं३।२९अ/ एक गोतमथुन िे वा वरादादाय धममिः ।


ं३।२९च्/ कन्याप्रदान तवतधवदार्ो धममः स उर्चयिे ॥ Bछ् .Sछ् ॥

ं३।३०अ/ सहौिौ चरिा धममतमति वाचाऽनुिाष्य च ।


ं३।३०च्/ कन्याप्रदानमभयर्चयम प्राजापत्यो तवतधः स्मृिः ॥ Bछ् .Sछ् ॥

ं३।३१अ/ ज्ञातिभयो ितवर् दत्त्वा कन्याय चव शतक्तिः ।


ं३।३१च्/ कन्याप्रदान स्वार्चछन्द्यादासुरो धमम उर्चयिे ॥ Bछ् .Sछ् ॥

ं३।३२अ/ इर्चछयाऽन्योन्यसयोगः कन्यायाश्च वरस्य च ।


ं३।३२च्/ गान्धवमः स िु तवज्ञेयो मथुन्यः कामसिवः ॥ Bछ् .Sछ् ॥

ं३।३३अ/ हत्वा तछत्त्वा च तित्त्वा च क्रोशन्िीं रुदिीं गृहाि् ।


ं३।३३च्/ प्रसह्य कन्याहरर् राक्षसो तवतधरुर्चयिे ॥ Bछ् .Sछ् ॥

ं३।३४अ/ सुप्ता मत्ता प्रमत्ता वा रहो यिोपगर्चछति ।


ं३।३४च्/ स पातपष्ठो तववाहाना पशाचश्चाष्टमोऽधमः ॥ Bछ् .Sछ् ॥ %[ं।पशाचः प्रतथिोऽधमः]
ं३।३५अ/ अतिरे व तिजाग्र्यार्ा कन्यादान तवतशष्यिे ।
ं३।३५च्/ इिरे र्ा िु वर्ामनातमिरे िरकाम्यया ॥ Bछ् .Sछ् ॥

ं३।३६अ/ यो यस्यर्ा तववाहाना मनुना कीर्िमिो गुर्ः ।


ं३।३६च्/ सवं शृर्ुि ि तवप्राः सवं कीिमयिो मम ॥ Bछ् .Sछ् ॥ %[ं।सम्यक् कीिमयिो]
ं३।३७अ/ दश पूवामन् परान् वश्यानात्मान चकमवशकम् ।
ं३।३७च्/ ब्राह्मीपुिः सुकृिकृ त्मोचयत्येनसः तपिॄन् ॥ Bछ् .Sछ् ॥

ं३।३८अ/ दवौढाजः सुिश्चव सप्त सप्त परावरान् ।


ं३।३८च्/ आर्ौढाजः सुिस्त्रींस्त्रीन् र्ट् र्ट् कायौढजः सुिः ॥ Bछ् .Sछ् ॥

ं३।३९अ/ ब्राह्माददर्ु तववाहेर्ु चिुष्वेवानुपूवमशः ।


ं३।३९च्/ ब्रह्मवचमतस्वनः पुिा जायन्िे तशष्टसम्मिाः ॥ Bछ् .Sछ् ॥ %[ं।ब्रह्मवचमतसनः]
ं३।४०अ/ रूपसत्त्वगुर्ोपेिा धनवन्िो यशतस्वनः ।
ं३।४०च्/ पयामप्तिोगा धर्ममष्ठा जीवतन्ि च शि समाः ॥ Bछ् .Sछ् ॥

ं३।४१अ/ इिरे र्ु िु तशष्टेर्ु नृशसाऽनृिवाददनः ।


ं३।४१च्/ जायन्िे दुर्वमवाहेर्ु ब्रह्मधममतिर्ः सुिाः ॥ Bछ् .Sछ् ॥

ं३।४२अ/ अतनतन्दिः स्त्रीतववाहरतनन्द्या िवति प्रजा ।


ं३।४२च्/ तनतन्दिर्नमतन्दिा नॄर्ा िस्मातन्नन्द्यान् तववजमयेि् ॥ Bछ् .Sछ् ॥

ं३।४३अ/ पातर्ग्रहर्सस्कारः सवर्ामसूपददश्यिे ।


ं३।४३च्/ असवर्ामस्वय ज्ञेयो तवतधरुिाहकममतर् ॥ Bछ् .Sछ् ॥

ं३।४४अ/ शरः क्षतियया ग्राह्यः प्रिोदो वश्यकन्यया ।


ं३।४४च्/ वसनस्य दशा ग्राह्या शूियोत्कृ ष्टवेदने ॥ Bछ् .Sछ् ॥

ं३।४५अ/ ऋिुकालातिगामी स्याि् स्वदारतनरिः सदा ।


ं३।४५च्/ पवमवजं व्रजेच्चना िद्धव्रिो रतिकाम्यया ॥ Bछ् .Sछ् ॥

ं३।४६अ/ ऋिुः स्वािातवकः स्त्रीर्ा राियः र्ोडश स्मृिाः ।


ं३।४६च्/ चिुर्िमररिरः साधममहोतिः सतिगर्हमिः ॥ Bछ् .Sछ् ॥

ं३।४७अ/ िासामाद्याश्चिस्स्िु तनतन्दिकादशी च या ।


ं३।४७च्/ ियोदशी च शेर्ास्िु प्रशस्िा दशराियः ॥ Bछ् .Sछ् ॥

ं३।४८अ/ युग्मासु पुिा जायन्िे तस्त्रयोऽयुग्मासु रातिर्ु ।


ं३।४८च्/ िस्माद् युग्मासु पुिाथी सतवशेदािमवे तस्त्रयम् ॥ Bछ् .Sछ् ॥

ं३।४९अ/ पुमान् पुसोऽतधके शुक्रे स्त्री िवत्यतधके तस्त्रयाः ।


ं३।४९च्/ समेऽपुमान् पु।तस्त्रयौ वा क्षीर्ेऽल्पे च तवपयमयः ॥ Bछ् .Sछ् ॥

ं३।५०अ/ तनन्द्यास्वष्टासु चान्यासु तस्त्रयो रातिर्ु वजमयन् ।


ं३।५०च्/ ब्रह्मचायेव िवति यि ििाश्रमे वसन् ॥ Bछ् .Sछ् ॥

ं३।५१अ/ न कन्यायाः तपिा तविान् गृह्णीयाि् शुल्कमण्वतप ।


ं३।५१च्/ गृह्णशुल्क तह लोिेन स्यान्नरोऽपत्यतवक्रयी ??॥ Bछ् .Sछ् ॥

ं३।५२अ/ स्त्रीधनातन िु ये मोहादुपजीवतन्ि बान्धवाः ।


ं३।५२च्/ नारीयानातन वस्त्र वा िे पापा यान्त्यधोगतिम् ॥ Bछ् .Sछ् ॥

ं३।५३अ/ आर्े गोतमथुन शुल्क के तचदाहुमृमर्व िि् ।


ं३।५३च्/ अल्पोऽप्येव महान् वाऽतप तवक्रयस्िावदेव सः ॥ Bछ् .Sछ् ॥ %[ं।िावानेव स तवक्रयः]
ं३।५४अ/ यासा नाददिे शुल्क ज्ञाियो न स तवक्रयः ।
ं३।५४च्/ अहमर् िि् कु मारीर्ामानृशस्य च के वलम् ॥ Bछ् .Sछ् ॥ %[ंंअ के वलम्]
ं३।५५अ/ तपिृतिभ्रामिृतिश्चिाः पतितिदेवरस्िथा ।
ं३।५५च्/ पूज्या िूर्तयिव्याश्च बहुकल्यार्मीप्सुतिः ॥ Bछ् .Sछ् ॥

ं३।५६अ/ यि नायमस्िु पूज्यन्िे रमन्िे िि देविाः ।


ं३।५६च्/ यििास्िु न पूज्यन्िे सवामस्ििाफलाः दक्रयाः ॥ Bछ् .Sछ् ॥

%[ Fओल्लोतवन्ग् िेन् वेसेसरे तमतस्सतन्गन् ं।]


ं३।५७अ/ शोचतन्ि जामयो यि तवनश्यत्याशु िि् कु लम् । %[नोतिन् ं]
ं३।५७च्/ न शोचतन्ि िु यििा वधमिे िद् तह सवमदा ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं३।५८अ/ जामयो यातन गेहातन शपन्त्यप्रतिपूतजिाः ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं३।५८च्/ िातन कृ त्याहिानीव तवनश्यतन्ि समन्ििः ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं३।५९अ/ िस्मादेिाः सदा पूज्या िूर्र्ार्चछादनाशनः । %[नोतिन् ं]
ं३।५९च्/ िूतिकामनमरर्नमत्य सत्कारे र्ूत्सवेर्ु च । %[नोतिन् ं] ।
ं३।६०अ/ सिुष्टो िायमया ििाम ििाम िायाम िथव च । %[नोतिन् ं]
ं३।६०च्/ यतस्मन्नेव कु ले तनत्य कल्यार् िि व ध्रुवम् ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं३।६१अ/ यदद तह स्त्री न रोचेि पुमास न प्रमोदयेि् । %[नोतिन् ं]
ं३।६१च्/ अप्रमोदाि् पुनः पुसः प्रजन न प्रविमिे ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं३।६२अ/ तस्त्रया िु रोचमानाया सवं िद् रोचिे कु लम् । %[नोतिन् ं]
ं३।६२च्/ िस्या त्वरोचमानाया सवममेव न रोचिे ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं३।६३अ/ कु तववाहः दक्रयालोपवेदानध्ययनेन च । %[नोतिन् ं]
ं३।६३च्/ कु लान्यकु लिा यातन्ि ब्राह्मर्ातिक्रमेर् च ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं३।६४अ/ तशल्पेन व्यवहारे र् शूिापत्यश्च के वलः । %[नोतिन् ं]
ं३।६४च्/ गोतिरश्वश्च यानश्च कृ ष्या राजोपसेवया ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं३।६५अ/ अयाज्ययाजनश्चव नातस्िर्कयेन च कममर्ाम् । %[नोतिन् ं]
ं३।६५च्/ कु लान्याशु तवनश्यतन्ि यातन हीनातन मन्ििः ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं३।६६अ/ मन्ििस्िु समृद्धातन कु लान्यल्पधनान्यतप । %[नोतिन् ं]
ं३।६६च्/ कु लसङ््या च गर्चछतन्ि कर्मतन्ि च महद् यशः ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
%[ंःएरे ऽफ़्िेर्'ंः नुम्बेररः ᳚१०᳚]
ं३।६७अ[५७ंअ]/ ववातहके ऽिौ कु वीि गृह्य कमम यथातवतध ।
ं३।६७च्[५७ंच्]/ पञ्चयज्ञतवधान च पमक्त चान्वातहकीं गृही ॥ Bछ् .Sछ् ॥

ं३।६८अ[५८ंअ]/ पञ्च सूना गृहस्थस्य चुल्ली पेर्ण्युपस्करः ।


ं३।६८च्[५८ंच्]/ कण्डनी चौदकु म्िश्च बध्यिे यास्िु वाहयन् ॥ Bछ् .Sछ् ॥ %[ं।वध्यिे]
ं३।६९अ[५९ंअ]/ िासा क्रमेर् सवामसा तनष्कृ त्यथं महर्र्मतिः ।
ं३।६९च्[५९ंच्]/ पञ्च कॢ प्ता महायज्ञाः प्रत्यह गृहमेतधनाम् ॥ Bछ् .Sछ् ॥
ं३।७०अ[६०ंअ]/ अध्यापन ब्रह्मयज्ञः तपिृयज्ञस्िु िपमर्म् ।
ं३।७०च्[६०ंच्]/ होमो दवो बतलिौिो नृयज्ञोऽतितथपूजनम् ॥ Bछ् .Sछ् ॥

ं३।७१अ[६१ंअ]/ पञ्चिान् यो महाऽयज्ञान्न हापयति शतक्तिः ।


ं३।७१च्[६१ंच्]/ स गृहऽे तप वसतन्नत्य सूनादोर्नम तलप्यिे ॥ Bछ् .Sछ् ॥

ं३।७२अ[६२ंअ]/ देविाऽतितथिृत्याना तपिॄर्ामात्मनश्च यः ।


ं३।७२च्[६२ंच्]/ न तनवमपति पञ्चानामुर्च्वसन्न स जीवति ॥ Bछ् .Sछ् ॥

ं३।७३अ[६३ंअ]/ अहुि च हुि चव िथा प्रहुिमेव च ।


ं३।७३च्[६३ंच्]/ ब्राह्म्य हुि प्रातशि च पञ्चयज्ञान् प्रचक्षिे ? ॥ Bछ् .Sछ् ॥

ं३।७४अ[६४ंअ]/ जपोऽहुिो हुिो होमः प्रहुिो िौतिको बतलः ।


ं३।७४च्[६४ंच्]/ ब्राह्म्य हुि तिजाग्र्याचाम प्रातशि तपिृिपमर्म् ? ॥ Bछ् .Sछ् ॥

ं३।७५अ[६५ंअ]/ स्वाध्याये तनत्ययुक्तः स्याद् दवे चवह कममतर् ।


ं३।७५च्[६५ंच्]/ दवकममतर् युक्तो तह तबििीद चराचरम् ॥ Bछ् .Sछ् ॥

ं३।७६अ[६६ंअ]/ अिौ प्रास्िाऽहुतिः सम्यगाददत्यमुपतिष्ठिे ।


ं३।७६च्[६६ंच्]/ आददत्याज् जायिे वृतष्िवृमष्टरे न्न ििः प्रजाः ॥ Bछ् .Sछ् ॥

ं३।७७अ[६७ंअ]/ यथा वायु समातश्रत्य विमन्िे सवमजन्िवः । %[ं।सवे जीवतन्ि जन्िवः]


ं३।७७च्[६७ंच्]/ िथा गृहस्थमातश्रत्य विमन्िे सवम आश्रमाः ॥ Bछ् .Sछ् ॥ %[ं।विमन्ि इिराश्रमः]
ं३।७८अ[६८ंअ]/ यस्माि् ियोऽप्याश्रतमर्ो ज्ञानेनान्नेन चान्वहम् ।
ं३।७८च्[६८ंच्]/ गृहस्थेनव धायमन्िे िस्माज् ज्येष्ठाश्रमो गृही ॥ Bछ् .Sछ् ॥ %[क् :गृह ]
ं३।७९अ[६९ंअ]/ स सधायमः प्रयत्नेन स्वगममक्षयतमर्चछिा ।
ं३।७९च्[६९ंच्]/ सुख चेहेर्चछिाऽत्यन्ि योऽधायो दुबमलेतन्ियः ॥ Bछ् .Sछ् ॥

ं३।८०अ[७०ंअ]/ ऋर्यः तपिरो देवा िूिान्यतिथयस्िथा ।


ं३।८०च्[७०ंच्]/ आशासिे कु टु तम्बभयस्िेभयः कायं तवजानिा ॥ Bछ् .Sछ् ॥

ं३।८१अ[७१ंअ]/ स्वाध्यायेनाचमयेिऋर्ीन् होमदेवान् यथातवतध ।


ं३।८१च्[७१ंच्]/ तपिॄश्राद्धश्च नॄनन्निूमिातन बतलकममर्ा ॥ Bछ् .Sछ् ॥

ं३।८२अ[७२ंअ]/ कु यामदहरहः श्राद्धमन्नाद्येनोदके न वा । %[ं।दद्यादहरहः ]


ं३।८२च्[७२ंच्]/ पयोमूलफलवामऽतप तपिृभयः प्रीतिमावहन् ॥ Bछ् .Sछ् ॥

ं३।८३अ[७३ंअ]/ एकमप्याशयेद ् तवप्र तपत्र्यथे पाञ्चयतज्ञके । %[ं।तपत्र्यथं]


ं३।८३च्[७३ंच्]/ न चवािाशयेि् कक तचद् वश्वदेव प्रति तिजम् ॥ Bछ् .Sछ् ॥
ं३।८४अ[७४ंअ]/ वश्वदेवस्य तसद्धस्य गृह्येऽिौ तवतधपूवमकम् ।
ं३।८४च्[७४ंच्]/ आभयः कु यामद ् देविाभयो ब्राह्मर्ो होममन्वहम् ॥ Bछ् .Sछ् ॥

ं३।८५अ[७५ंअ]/ अिेः सोमस्य चवादौ ियोश्चव समस्ियोः ।


ं३।८५च्[७५ंच्]/ तवश्वेभयश्चव देवेभयो धन्वन्िरय एव च ॥ Bछ् .Sछ् ॥

ं३।८६अ[७६ंअ]/ कु ह्व चवानुमत्य च प्रजापिय एव च ।


ं३।८६च्[७६ंच्]/ सह द्यावापृतथव्योश्च िथा तस्वष्टकृ िेऽन्ििः ॥ Bछ् .Sछ् ॥

ं३।८७अ[७७ंअ]/ एव सम्यग् हतवहुमत्वा सवमददक्षु प्रदतक्षर्म् ।


ं३।८७च्[७७ंच्]/ इन्िान्िकाप्पिीन्दुभयः सानुगेभयो बमल हरे ि् ??॥ Bछ् .Sछ् ॥

ं३।८८अ[७८ंअ]/ मरुद्भ्य इति िु िारर तक्षपेदप्स्वद्भ्य इत्यतप ??।


ं३।८८च्[७८ंच्]/ वनस्पतिभय इत्येव मुसलोलूखले हरे ि् ॥ Bछ् .Sछ् ॥

ं३।८९अ[७९ंअ]/ उर्चछीर्मके तश्रय कु यामद ् ििकाल्य च पादिः ।


ं३।८९च्[७९ंच्]/ ब्रह्मवास्िोष्पतिभया िु वास्िुमध्ये बमल हरे ि् ॥ Bछ् .Sछ् ॥

ं३।९०अ[८०ंअ]/ तवश्वेभयश्चव देवेभयो बतलमाकाश उतत्क्षपेि् ।


ं३।९०च्[८०ंच्]/ ददवाचरे भयो िूिेभयो नक्तञ्चाररभय एव च ॥ Bछ् .Sछ् ॥

ं३।९१अ[८१ंअ]/ पृष्ठवास्िुतन कु वीि बमल सवामत्मिूिये । %[ं।सवामन्निूिये ]


ं३।९१च्[८१ंच्]/ तपिृभयो बतलशेर् िु सवं दतक्षर्िो हरे ि् ॥ Bछ् .Sछ् ॥

ं३।९२अ[८२ंअ]/ शूना च पतििाना च श्वपचा पापरोतगर्ाम् ।


ं३।९२च्[८२ंच्]/ वयसाना कृ मीर्ा च शनकर्नमवमपेद ् िुतव ॥ Bछ् .Sछ् ॥ %[ं।वयसा च]
ं३।९३अ[८३ंअ]/ एव यः सवमिूिातन ब्राह्मर्ो तनत्यमचमति ।
ं३।९३च्[८३ंच्]/ स गर्चछति पर स्थान िेजोमूर्िमः पथाजुमना ॥ Bछ् .Sछ् ॥

ं३।९४अ[८४ंअ]/ कृ त्विद् बतलकमैवमतिमथ पूवममाशयेि् ।


ं३।९४च्[८४ंच्]/ तिक्षा च तिक्षवे दद्याद् तवतधवद् ब्रह्मचाररर्े ॥ Bछ् .Sछ् ॥

ं३।९५अ[८५ंअ]/ यि् पुण्यफलमाप्नोति गा दत्त्वा तवतधवद् गुरोः ।


ं३।९५च्[८५ंच्]/ िि् पुण्यफलमाप्नोति तिक्षा दत्त्वा तिजो गृही ॥ Bछ् .Sछ् ॥

ं३।९६अ[८६ंअ]/ तिक्षामप्युदपाि वा सत्कृ त्य तवतधपूवमकम् ।


ं३।९६च्[८६ंच्]/ वेदित्त्वाथमतवदुर्े ब्राह्मर्ायोपपादयेि् ॥ Bछ् .Sछ् ॥

ं३।९७अ[८७ंअ]/ नश्यतन्ि हव्यकव्यातन नरार्ामतवजानिाम् ।


ं३।९७च्[८७ंच्]/ िस्मीिूिेर्ु तवप्रेर्ु मोहाद् दत्तातन दािृतिः ॥ Bछ् .Sछ् ॥ %[ं।िस्मिूिेर्ु ]
ं३।९८अ[८८ंअ]/ तवद्यािपस्समृद्धर्
े ु हुि तवप्रमुखातिर्ु ।
ं३।९८च्[८८ंच्]/ तनस्िारयति दुगामच्च महिश्चव दकतल्बर्ाि् ॥ Bछ् .Sछ् ॥

ं३।९९अ[८९ंअ]/ सम्प्राप्ताय त्वतिथये प्रदद्यादासनौदके ।


ं३।९९च्[८९ंच्]/ अन्न चव यथाशतक्त सत्कृ त्य तवतधपूवमकम् ॥ Bछ् .Sछ् ॥ %[क् :सस्कृ त्य)]
ं३।१००अ[९०ंअ]/ तशलानप्युञ्छिो तनत्य पञ्चािीनतप जुह्विः ।
ं३।१००च्[९०ंच्]/ सवं सुकृिमादत्ते ब्राह्मर्ोऽनर्चमिो वसन् ॥ Bछ् .Sछ् ॥

ं३।१०१अ[९१ंअ]/ िृर्ातन िूतमरुदक वाक् चिुथी च सूनृिा ।


ं३।१०१च्[९१ंच्]/ एिान्यतप सिा गेहे नोतर्चछद्यन्िे कदा चन ॥ Bछ् .Sछ् ॥

ं३।१०२अ[९२ंअ]/ एकराि िु तनवसन्नतितथब्रामह्मर्ः स्मृिः ।


ं३।१०२च्[९२ंच्]/ अतनत्य तह तस्थिो यस्माि् िस्मादतितथरुर्चयिे ॥ Bछ् .Sछ् ॥

ं३।१०३अ[९३ंअ]/ नकग्रामीर्मतिमथ तवप्र साङ्गतिक िथा ।


ं३।१०३च्[९३ंच्]/ उपतस्थि गृहे तवद्याद् िायाम यिाियोऽतप वा ॥ Bछ् .Sछ् ॥

ं३।१०४अ[९४ंअ]/ उपासिे ये गृहस्थाः परपाकमबुद्धयः ।


ं३।१०४च्[९४ंच्]/ िेन िे प्रेत्य पशुिा व्रजन्त्यन्नादददातयनः ॥ Bछ् .Sछ् ॥

ं३।१०५अ[९५ंअ]/ अप्रर्ोद्योऽतितथः साय सूयौढो गृहमेतधना ।


ं३।१०५च्[९५ंच्]/ काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेि् ॥ Bछ् .Sछ् ॥

ं३।१०६अ[९६ंअ]/ न व स्वय िदश्नीयादतिमथ यन्न िोजयेि् ।


ं३।१०६च्[९६ंच्]/ धन्य यशस्यमायुष्य स्वग्यं वाऽतितथपूजनम् ॥ Bछ् .Sछ् ॥

ं३।१०७अ[९७ंअ]/ आसनावसथौ शय्यामनुव्रज्यामुपासनाम् ।


ं३।१०७च्[९७ंच्]/ उत्तमेर्ूत्तम कु यामद ् हीने हीन समे समम् ॥ Bछ् .Sछ् ॥

ं३।१०८अ[९८ंअ]/ वश्वदेवे िु तनवृमत्ते यद्यन्योऽतितथराव्रजेि् ।


ं३।१०८च्[९८ंच्]/ िस्याप्यन्न यथाशतक्त प्रदद्यान्न बमल हरे ि् ॥ Bछ् .Sछ् ॥

ं३।१०९अ[९९ंअ]/ न िोजनाथं स्वे तवप्रः कु लगोिे तनवेदयेि् ।


ं३।१०९च्[९९ंच्]/ िोजनाथं तह िे शसन् वान्िाशीत्युर्चयिे बुधः ॥ Bछ् .Sछ् ॥

ं३।११०अ[१००ंअ]/ न ब्राह्मर्स्य त्वतितथगृमहे राजन्य उर्चयिे ।


ं३।११०च्[१००ंच्]/ वश्यशूिौ सखा चव ज्ञाियो गुरुरे व च ॥ Bछ् .Sछ् ॥

ं३।१११अ[१०१ंअ]/ यदद त्वतितथधमेर् क्षतियो गृहमाव्रजेि् ।


ं३।१११च्[१०१ंच्]/ िुक्तवत्सु च तवप्रेर्ु काम िमतप िोजयेि् ॥ Bछ् .Sछ् ॥

ं३।११२अ[१०२ंअ]/ वश्यशूिावतप प्राप्तौ कु टु म्बेऽतितथधर्ममर्ौ ।


ं३।११२च्[१०२ंच्]/ िोजयेि् सह िृत्यस्िावानृशस्य प्रयोजयन् ॥ Bछ् .Sछ् ॥

ं३।११३अ[१०३ंअ]/ इिरानतप स्यादीन् सम्प्रीत्या गृहमागिान् ।


ं३।११३च्[१०३ंच्]/ प्रकृ त्यान्न यथाशतक्त िोजयेि् सह िायमया ॥ Bछ् .Sछ् ॥

ं३।११४अ[१०४ंअ]/ सुवातसनीः कु मारीश्च रोतगर्ो गर्िमर्ीः तस्त्रयः ।


ं३।११४च्[१०४ंच्]/ अतितथभयोऽग्र एविान् िोजयेदतवचारयन् ॥ Bछ् .Sछ् ॥ %[ंऽतितथभयोऽन्वगेविान्]
ं३।११५अ[१०५ंअ]/ अदत्त्वा िु य एिेभयः पूवं िुङ्क्ते ऽतवचक्षर्ः ।
ं३।११५च्[१०५ंच्]/ स िुञ्जानो न जानाति श्वगृध्रजमतग्धमात्मनः ॥ Bछ् .Sछ् ॥

ं३।११६अ[१०६ंअ]/ िुक्तवत्स्वथ तवप्रेर्ु स्वेर्ु िृत्येर्ु चव तह ।


ं३।११६च्[१०६ंच्]/ िुञ्जीयािा ििः पश्चादवतशष्ट िु दम्पिी ॥ Bछ् .Sछ् ॥

ं३।११७अ[१०७ंअ]/ देवान् ऋर्ीन् मनुष्याश्च तपिॄन् गृह्याश्च देविाः ।


ं३।११७च्[१०७ंच्]/ पूजतयत्वा ििः पश्चाद् गृहस्थः शेर्िुग् िवेि् ॥ Bछ् .Sछ् ॥

ं३।११८अ[१०८ंअ]/ अघ स के वल िुङ्क्ते यः पचत्यात्मकारर्ाि् ।


ं३।११८च्[१०८ंच्]/ यज्ञतशष्टाशन ह्येिि् सिामन्न तवधीयिे ॥ Bछ् .Sछ् ॥

ं३।११९अ[१०९ंअ]/ राजर्त्वमग्नािकगुरून् तप्रयश्वशुरमािुलान् ।


ं३।११९च्[१०९ंच्]/ अहमयेन् मधुपके र् पररसवत्सराि् पुनः ॥ Bछ् .Sछ् ॥

ं३।१२०अ[११०ंअ]/ राजा च श्रोतियश्चव यज्ञकममण्युपतस्थिौ । %[ंउपतस्थिे ]


ं३।१२०च्[११०ंच्]/ मधुपके र् सम्पूज्यौ न त्वयज्ञ इति तस्थतिः ॥ Bछ् .Sछ् ॥

ं३।१२१अ[१११ंअ]/ साय त्वन्नस्य तसद्धस्य पत्न्यमन्ि बमल हरे ि् ।


ं३।१२१च्[१११ंच्]/ वश्वदेव तह नामिि् साय प्रािर्वमधीयिे ॥ Bछ् .Sछ् ॥

ं३।१२२अ[११२ंअ]/ तपिृयज्ञ िु तनवमत्यम तवप्रश्चन्िक्षयेऽतिमान् । %[क् :चन्दुक्षये ]


ं३।१२२च्[११२ंच्]/ तपण्डान्वाहायमक श्राद्ध कु यामन् मासानुमातसकम् ॥ Bछ् .Sछ् ॥

ं३।१२३अ[११३ंअ]/ तपिॄर्ा मातसक श्राद्धमन्वाहायं तवदुबुमधाः ।


ं३।१२३च्[११३ंच्]/ िच्चातमर्ेर्ा किमव्य प्रशस्िेन प्रयत्निः ??॥ Bछ् .Sछ् ॥

ं३।१२४अ[११४ंअ]/ िि ये िोजनीयाः स्युये च वज्याम तिजोत्तमाः ।


ं३।१२४च्[११४ंच्]/ यावन्िश्चव यश्चान्नस्िान् प्रवक्ष्याम्यशेर्िः ॥ Bछ् .Sछ् ॥

ं३।१२५अ[११५ंअ]/ िौ दवे तपिृकाये िीनेककमुियि वा । %[ं।तपिृकृत्ये]


ं३।१२५च्[११५ंच्]/ िोजयेि् सुसमृद्धोऽतप न प्रसज्ेि तवस्िरे ॥ Bछ् .Sछ् ॥ %[ंंअ प्रविेि]
ं३।१२६अ[११६ंअ]/ सतत्क्रया देशकालौ च शौच ब्राह्मर्सम्पदः ।
ं३।१२६च्[११६ंच्]/ पञ्चिान् तवस्िरो हतन्ि िस्मान्नहेि तवस्िरम् ॥ Bछ् .Sछ् ॥
ं३।१२७अ[११७ंअ]/ प्रतथिा प्रेिकृ त्यर्ा तपत्र्य नाम तवधुक्षये ।
ं३।१२७च्[११७ंच्]/ ितस्मन् युक्तस्यति तनत्य प्रेिकृ त्यव लौदककी ॥ Bछ् .Sछ् ॥

ं३।१२८अ[११८ंअ]/ श्रोतियायव देयातन हव्यकव्यातन दािृतिः ।


ं३।१२८च्[११८ंच्]/ अहमत्तमाय तवप्राय िस्म दत्त महाफलम् ॥ Bछ् .Sछ् ॥

ं३।१२९अ[११९ंअ]/ एककमतप तविास दवे तपत्र्ये च िोजयेि् । %[ं।िोजयन्]


ं३।१२९च्[११९ंच्]/ पुष्कल फलमाप्नोति नामन्िज्ञान् बहूनतप ॥ Bछ् .Sछ् ॥

ं३।१३०अ[१२०ंअ]/ दूरादेव परीक्षेि ब्राह्मर् वेदपारगम् ।


ं३।१३०च्[१२०ंच्]/ िीथं िद् हव्यकव्याना प्रदाने सोऽतितथः स्मृिः ॥ Bछ् .Sछ् ॥

ं३।१३१अ[१२१ंअ]/ सहस् तह सहस्ार्ामनृचा यि िुञ्जिे ।


ं३।१३१च्[१२१ंच्]/ एकस्िान् मन्ितवि् प्रीिः सवामनहमति धममिः ॥ Bछ् .Sछ् ॥

ं३।१३२अ[१२२ंअ]/ ज्ञानोत्कृ ष्टाय देयातन कव्यातन च हवींतर् च ।


ं३।१३२च्[१२२ंच्]/ न तह हस्िावसृतग्दग्धौ रुतधरे र्व शुध्यिः ॥ Bछ् .Sछ् ॥

ं३।१३३अ[१२३ंअ]/ याविो ग्रसिे ग्रासान् हव्यकव्येष्वमन्ितवि् ।


ं३।१३३च्[१२३ंच्]/ िाविो ग्रसिे प्रेिो दीप्तशूलष््मयोगुडान् ॥ Bछ् .Sछ् ॥

ं३।१३४अ[१२४ंअ]/ ज्ञानतनष्ठा तिजाः के तचि् िपोतनष्ठास्िथाऽपरे ।


ं३।१३४च्[१२४ंच्]/ िपःस्वाध्यायतनष्ठाश्च कममतनष्ठास्िथाऽपरे ॥ Bछ् .Sछ् ॥

ं३।१३५अ[१२५ंअ]/ ज्ञानतनष्ठेर्ु कव्यातन प्रतिष्ठाप्यातन यत्निः ।


ं३।१३५च्[१२५ंच्]/ हव्यातन िु यथान्याय सवेष्वेव चिुष्वमतप ॥ Bछ् .Sछ् ॥

ं३।१३६अ[१२६ंअ]/ अश्रोतियः तपिा यस्य पुिः स्याद् वेदपारगः ।


ं३।१३६च्[१२६ंच्]/ अश्रोतियो वा पुिः स्याि् तपिा स्याद् वेदपारगः ॥ Bछ् .Sछ् ॥

ं३।१३७अ[१२७ंअ]/ ज्यायासमनयोर्वमद्याद् यस्य स्यात्श्रोतियः तपिा ।


ं३।१३७च्[१२७ंच्]/ मन्िसम्पूजनाथं िु सत्कारतमिरोऽहमति ॥ Bछ् .Sछ् ॥

ं३।१३८अ[१२८ंअ]/ न श्राद्धे िोजयेन् तमि धनः कायोऽस्य सङ्ग्रहः ।


ं३।१३८च्[१२८ंच्]/ नारर न तमि य तवद्याि् ि श्राद्धे िोजयेद ् तिजम् ॥ Bछ् .Sछ् ॥

ं३।१३९अ[१२९ंअ]/ यस्य तमिप्रधानातन श्राद्धातन च हवींतर् च ।


ं३।१३९च्[१२९ंच्]/ िस्य प्रेत्य फल नातस्ि श्राद्धेर्ु च हतवःर्ु च ॥ Bछ् .Sछ् ॥

ं३।१४०अ[१३०ंअ]/ यः सङ्गिातन कु रुिे मोहात्श्राद्धेन मानवः ।


ं३।१४०च्[१३०ंच्]/ स स्वगामच्च्यविे लोकात्श्राद्धतमिो तिजाधमः ॥ Bछ् .Sछ् ॥
ं३।१४१अ[१३१ंअ]/ सिोजातन साऽतितहिा पशाची दतक्षर्ा तिजः ।
ं३।१४१च्[१३१ंच्]/ इहवास्िे िु सा लोके गौरन्धेवकवेश्मतन ॥ Bछ् .Sछ् ॥

ं३।१४२अ[१३२ंअ]/ यथररर्े बीजमुप्त्वा न वप्ता लििे फलम् ।


ं३।१४२च्[१३२ंच्]/ िथाऽनृचे हतवदमत्त्वा न दािा लििे फलम् ॥ Bछ् .Sछ् ॥

ं३।१४३अ[१३३ंअ]/ दािॄन् प्रतिग्रहीिॄश्च कु रुिे फलिातगनः ।


ं३।१४३च्[१३३ंच्]/ तवदुर्े दतक्षर्ा दत्त्वा तवतधवि् प्रेत्य चह च ॥ Bछ् .Sछ् ॥

ं३।१४४अ[१३४ंअ]/ काम श्राद्धेऽचमयेन् तमि नातिरूपमतप त्वररम् ।


ं३।१४४च्[१३४ंच्]/ तिर्िा तह हतविुमक्त िवति प्रेत्य तनष्फलम् ॥ Bछ् .Sछ् ॥

ं३।१४५अ[१३५ंअ]/ यत्नेन िोजयेत्श्राद्धे बह्वृच वेदपारगम् ।


ं३।१४५च्[१३५ंच्]/ शाखान्िगमथाध्वयुं छन्दोग िु समातप्तकम् ॥ Bछ् .Sछ् ॥

ं३।१४६अ[१३६ंअ]/ एर्ामन्यिमो यस्य िुञ्जीि श्राद्धमर्चमिः ।


ं३।१४६च्[१३६ंच्]/ तपिॄर्ा िस्य िृतप्तः स्यात्शाश्विी साप्तपौरुर्ी ॥ Bछ् .Sछ् ॥

ं३।१४७अ[१३७ंअ]/ एर् व प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।


ं३।१४७च्[१३७ंच्]/ अनुकल्पस्त्वय ज्ञेयः सदा सतिरनुतष्ठिः ॥ Bछ् .Sछ् ॥

ं३।१४८अ[१३८ंअ]/ मािामह मािुल च स्वस्ीय श्वशुर गुरुम् ।


ं३।१४८च्[१३८ंच्]/ दौतहि तव्पमि बन्धु ऋतत्वग् याज्यौ च िोजयेि् ॥ Bछ् .Sछ् ॥

ं३।१४९अ[१३९ंअ]/ न ब्राह्मर् परीक्षेि दवे कममतर् धममतवि् ।


ं३।१४९च्[१३९ंच्]/ तपत्र्ये कममतर् िु प्राप्ते परीक्षेि प्रयत्निः ॥ Bछ् .Sछ् ॥

ं३।१५०अ[१४०ंअ]/ ये स्िेनपतििर्कलीबा ये च नातस्िकवृत्तयः ।


ं३।१५०च्[१४०ंच्]/ िान् हव्यकव्ययोर्वमप्राननहामन् मनुरब्रवीि् ॥ Bछ् .Sछ् ॥

ं३।१५१अ[१४१ंअ]/ जरटल चानधीयान दुबामल दकिव िथा ।


ं३।१५१च्[१४१ंच्]/ याजयतन्ि च ये पूगास्िाश्च श्राद्धे न िोजयेि् ॥ Bछ् .Sछ् ॥

ं३।१५२अ[१४२ंअ]/ तचदकत्सकान् देवलकान् मासतवक्रतयर्स्िथा । %[ंंतहदकत्सकादेवलकामासतवक्रतयर्स्िथा]


ं३।१५२च्[१४२ंच्]/ तवपर्ेन च जीवन्िो वज्यामः स्युहव्य
म कव्ययोः ॥ Bछ् .Sछ् ॥

ं३।१५३अ[१४३ंअ]/ प्रेष्यो ग्रामस्य राज्ञश्च कु नखी श्यावदन्िकः ।


ं३।१५३च्[१४३ंच्]/ प्रतिरोद्धा गुरोश्चव त्यक्तातिवामधुमतर्स्िथा ॥ Bछ् .Sछ् ॥

ं३।१५४अ[१४४ंअ]/ यक्ष्मी च पशुपालश्च पररवेत्ता तनराकृ तिः ।


ं३।१५४च्[१४४ंच्]/ ब्रह्मतिष्पररतवतत्तश्च गर्ाभयन्िर एव च ॥ Bछ् .Sछ् ॥
ं३।१५५अ[१४५ंअ]/ कु शीलवोऽवकीर्ी च वृर्लीपतिरे व च ।
ं३।१५५च्[१४५ंच्]/ पौनिमवश्च कार्श्च यस्य चौपपतिगृमहे ॥ Bछ् .Sछ् ॥

ं३।१५६अ[१४६ंअ]/ िृिकाध्यापको यश्च िृिकाध्यातपिस्िथा ।


ं३।१५६च्[१४६ंच्]/ शूितशष्यो गुरुश्चव वाग्दुष्टः कु ण्डगोलकौ ॥ Bछ् .Sछ् ॥

ं३।१५७अ[१४७ंअ]/ अकारर्े पररत्यक्ता मािातपिोगुमरोस्िथा । %[क् :अकारर्पररत्यक्ता ]


ं३।१५७च्[१४७ंच्]/ ब्राह्मयौनश्च सबन्धः सयोग पतििगमिः ॥ Bछ् .Sछ् ॥

ं३।१५८अ[१४८ंअ]/ अगारदाही गरदः कु ण्डाशी सोमतवक्रयी ।


ं३।१५८च्[१४८ंच्]/ समुियायी बन्दी च ितलकः कू टकारकः ॥ Bछ् .Sछ् ॥

ं३।१५९अ[१४९ंअ]/ तपिा तववदमानश्च दकिवो मद्यपस्िथा ।


ं३।१५९च्[१४९ंच्]/ पापरोग्यतिशस्िश्च दातम्िको रसतवक्रयी ॥ Bछ् .Sछ् ॥

ं३।१६०अ[१५०ंअ]/ धनुःशरार्ा किाम च यश्चाग्रेददतधर्ूपतिः ।


ं३।१६०च्[१५०ंच्]/ तमिध्रुग् द्यूिवृतत्तश्च पुिाचायमस्िथव च ॥ Bछ् .Sछ् ॥

ं३।१६१अ[१५१ंअ]/ भ्रामरी गण्डमाली च तश्वत्र्यथो तपशुनस्िथा ।


ं३।१६१च्[१५१ंच्]/ उन्मत्तोऽन्धश्च वज्यामः स्युवेदतनन्दक एव च ॥ Bछ् .Sछ् ॥

ं३।१६२अ[१५२ंअ]/ हतस्िगोऽश्वौष्ट्रदमको नक्षियमश्च जीवति ।


ं३।१६२च्[१५२ंच्]/ पतक्षर्ा पोर्को यश्च युद्धाचायमस्िथव च ॥ Bछ् .Sछ् ॥

ं३।१६३अ[१५३ंअ]/ स्ोिसा िेदको यश्च िेर्ा चावरर्े रिः ।


ं३।१६३च्[१५३ंच्]/ गृहसवेशको दूिो वृक्षारोपक एव च ॥ Bछ् .Sछ् ॥

ं३।१६४अ[१५४ंअ]/ श्वक्रीडी श्येनजीवी च कन्यादूर्क एव च ।


ं३।१६४च्[१५४ंच्]/ महस्ो वृर्लवृतत्तश्च गर्ाना चव याजकः ॥ Bछ् .Sछ् ॥

ं३।१६५अ[१५५ंअ]/ आचारहीनः र्कलीबश्च तनत्य याचनकस्िथा ।


ं३।१६५च्[१५५ंच्]/ कृ तर्जीवी श्लीपदी च सतिर्नमतन्दि एव च ॥ Bछ् .Sछ् ॥

ं३।१६६अ[१५६ंअ]/ औरतभ्रको मातहतर्कः परपूवामपतिस्िथा ।


ं३।१६६च्[१५६ंच्]/ प्रेितनयामपकश्चव वजमनीयाः प्रयत्निः ॥ Bछ् .Sछ् ॥

ं३।१६७अ[१५७ंअ]/ एिान् तवगर्हमिाचारानपाङ्क्ते यान् तिजाधमान् ।


ं३।१६७च्[१५७ंच्]/ तिजातिप्रवरो तविानुियि तववजमयेि् ॥ Bछ् .Sछ् ॥

ं३।१६८अ[१५८ंअ]/ ब्राह्मर्ो त्वनधीयानस्िृर्ातिररव शाम्यति । %[ं।ब्राह्मर्ः ह्यनधीयानः ]


ं३।१६८च्[१५८ंच्]/ िस्म हव्य न दािव्य न तह िस्मतन हूयिे ॥ Bछ् .Sछ् ॥
ं३।१६९अ[१५९ंअ]/ अपाङ्क्तदाने यो दािुिमवत्यूध्वं फलौदयः । %[ंऽपङ्र्कत्यदाने]
ं३।१६९च्[१५९ंच्]/ दवे हतवतर् तपत्र्ये वा ि प्रवक्ष्याम्यशेर्िः ॥ Bछ् .Sछ् ॥ %[ं।दवे कममतर्]
ं३।१७०अ[१६०ंअ]/ अव्रियमद ् तिजिुमक्त पररवेत्र्याददतिस्िथा ।
ं३।१७०च्[१६०ंच्]/ अपाङ्क्ते ययमदन्यश्च िद् व रक्षातस िुञ्जिे ॥ Bछ् .Sछ् ॥

ं३।१७१अ[१६१ंअ]/ दारातिहोिसयोग कु रुिे योऽग्रजे तस्थिे ।


ं३।१७१च्[१६१ंच्]/ पररवेत्ता स तवज्ञेयः पररतवतत्तस्िु पूवमजः ॥ Bछ् .Sछ् ॥

ं३।१७२अ[१६२ंअ]/ पररतवतत्तः पररवेत्ता यया च पररतवद्यिे ।


ं३।१७२च्[१६२ंच्]/ सवे िे नरक यातन्ि दािृयाजकपञ्चमाः ॥ Bछ् .Sछ् ॥

ं३।१७३अ[१६३ंअ]/ भ्रािुमृमिस्य िायामया योऽनुरज्येि कामिः ।


ं३।१७३च्[१६३ंच्]/ धमेर्ातप तनयुक्ताया स ज्ञेयो ददतधर्ूपतिः ॥ Bछ् .Sछ् ॥

ं३।१७४अ[१६४ंअ]/ परदारे र्ु जायेिे िौ सुिौ कु ण्डगोलकौ ।


ं३।१७४च्[१६४ंच्]/ पत्यौ जीवति कु ण्डः स्यान् मृिे ििमरर गोलकः ॥ Bछ् .Sछ् ॥

ं३।१७५अ[१६५ंअ]/ िौ िु जािौ परक्षेिे प्रातर्नौ प्रेत्य चह च । %[ं।िे िु जािाः परक्षेिे प्रातर्नः]


ं३।१७५च्[१६५ंच्]/ दत्तातन हव्यकव्यातन नाशयतन्ि प्रदातयनाम् ॥ Bछ् .Sछ् ॥

ं३।१७६अ[१६६ंअ]/ अपाङ्र्कत्यो याविः पङ्र्कत्यान् िुञ्जानाननुपश्यति । %[ंऽपङ्र्कत्यो याविः]


ं३।१७६च्[१६६ंच्]/ िाविा न फल िि दािा प्राप्नोति बातलशः ॥ Bछ् .Sछ् ॥

ं३।१७७अ[१६७ंअ]/ वीक्ष्यान्धो नविेः कार्ः र्ष्टेः तश्विी शिस्य िु । %[ं।शिस्य च ]


ं३।१७७च्[१६७ंच्]/ पापरोगी सहस्स्य दािुनामशयिे फलम् ॥ Bछ् .Sछ् ॥

ं३।१७८अ[१६८ंअ]/ याविः सस्पृशेदङ्गब्रामह्मर्ान् शूियाजकः ।


ं३।१६८च्[१६८ंच्]/ िाविा न िवेद ् दािुः फल दानस्य पौर्िमकम् ॥ Bछ् .Sछ् ॥

ं३।१७९अ[१६९ंअ]/ वेदतवद्धचातप तवप्रोऽस्य लोिाि् कृ त्वा प्रतिग्रहम् ।


ं३।१७९च्[१६९ंच्]/ तवनाश व्रजति तक्षप्रमामपाितमवाम्ितस ॥ Bछ् .Sछ् ॥

ं३।१८०अ[१७०ंअ]/ सोमतवक्रतयर्े तवष्ठा तिर्जे पूयशोतर्िम् ।


ं३।१८०च्[१७०ंच्]/ नष्ट देवलके दत्तमप्रतिष्ठ िु वाधुमर्ौ ॥ Bछ् .Sछ् ॥

ं३।१८१अ[१७१ंअ]/ यि् िु वातर्जके दत्त नह नामुि िद् िवेि् ।


ं३।१८१च्[१७१ंच्]/ िस्मनीव हुि िव्य िथा पौनिमवे तिजे ॥ Bछ् .Sछ् ॥

ं३।१८२अ[१७२ंअ]/ इिरे र्ु त्वपाङ्र्कत्येर्ु यथोदद्दष्टेष्वसाधुर्ु । %[


ं३।१८२च्[१७२ंच्]/ मेदोऽसृङ्मासमज्ाऽतस्थ वदन्त्यन्न मनीतर्र्ः ॥ Bछ् .Sछ् ॥
ं३।१८३अ[१७३ंअ]/ अपाङ्र्कत्योपहिा पतङ्क्तः पाव्यिे यर्िमजोत्तमः । %[ं:अपङ्र्कत्यौपहिा पतङ्क्तः]
ं३।१८३च्[१७३ंच्]/ िातन्नबोधि कात््येन तिजाग्र्यान् पतङ्क्तपावनान् ॥ Bछ् .Sछ् ॥

ं३।१८४अ[१७४ंअ]/ अग्र्याः सवेर्ु वेदर्


े ु सवमप्रवचनेर्ु च ।
ं३।१८४च्[१७४ंच्]/ श्रोतियान्वयजाश्चव तवज्ञेयाः पतङ्क्तपावनाः ॥ Bछ् .Sछ् ॥

ं३।१८५अ[१७५ंअ]/ तिर्ातचके िः पञ्चातितस्त्रसुपर्मः र्डङ्गतवि् ।


ं३।१८५च्[१७५ंच्]/ ब्रह्मदेयात्मसन्िानो ज्येष्ठसामग एव च ॥ Bछ् .Sछ् ॥ %[ं।ब्रह्मदेयानुसन्िानो ]
ं३।१८६अ[१७६ंअ]/ वेदाथमतवि् प्रवक्ता च ब्रह्मचारी सहस्दः ।
ं३।१८६च्[१७६ंच्]/ शिायुश्चव तवज्ञेया ब्राह्मर्ाः पतङ्क्तपावनाः ॥ Bछ् .Sछ् ॥

ं३।१८७अ[१७७ंअ]/ पूवेद्युरपरे द्युवाम श्राद्धकममण्युपतस्थिे ।


ं३।१८७च्[१७७ंच्]/ तनमन्ियेि त्र्य्ऽवरान् सम्यग् तवप्रान् यथौददिान् ॥ Bछ् .Sछ् ॥ %[ंंइमन्ियीि ]
ं३।१८८अ[१७८ंअ]/ तनमतन्ििो तिजः तपत्र्ये तनयिात्मा िवेि् सदा ।
ं३।१८८च्[१७८ंच्]/ न च छन्दास्यधीयीि यस्य श्राद्ध च िद् िवेि् ॥ Bछ् .Sछ् ॥

ं३।१८९अ[१७९ंअ]/ तनमतन्ििान् तह तपिर उपतिष्ठतन्ि िान् तिजान् ।


ं३।१८९च्[१७९ंच्]/ वायुवत्चानुगर्चछतन्ि िथाऽसीनानुपासिे ॥ Bछ् .Sछ् ॥

ं३।१९०अ[१८०ंअ]/ के तििस्िु यथान्याय हव्ये कव्ये तिजोत्तमः ।


ं३।१९०च्[१८०ंच्]/ कथ तचदप्यतिक्रामन् पापः सूकरिा व्रजेि् ॥ Bछ् .Sछ् ॥

ं३।१९१अ[१८१ंअ]/ आमतन्ििस्िु यः श्राद्धे वृर्ल्या सह मोदिे ।


ं३।१९१च्[१८१ंच्]/ दािुयमद ् दुष्कृ ि कक तचि् िि् सवं प्रतिपद्यिे ॥ Bछ् .Sछ् ॥

ं३।१९२अ[१८२ंअ]/ अक्रोधनाः शौचपराः सिि ब्रह्मचाररर्ः ।


ं३।१९२च्[१८२ंच्]/ न्यस्िशस्त्रा महािागाः तपिरः पूवमदव
े िाः ॥ Bछ् .Sछ् ॥

ं३।१९३अ[१८३ंअ]/ यस्मादुत्पतत्तरे िेर्ा सवेर्ामप्यशेर्िः ।


ं३।१९३च्[१८३ंच्]/ ये च यरुपचयामः स्युर्नमयमस्िातन्नबोधि ॥ Bछ् .Sछ् ॥

ं३।१९४अ[१८४ंअ]/ मनोहैरण्यगिमस्य ये मरीर्चयादयः सुिाः ।


ं३।१९४च्[१८४ंच्]/ िेर्ा ऋर्ीर्ा सवेर्ा पुिाः तपिृगर्ाः स्मृिाः ॥ Bछ् .Sछ् ॥

ं३।१९५अ[१८५ंअ]/ तवराज्सुिाः सोमसदः साध्याना तपिरः स्मृिाः ?।


ं३।१९५च्[१८५ंच्]/ अतिष्वात्ताश्च देवाना मारीचा लोकतवश्रुिाः ॥ Bछ् .Sछ् ॥

ं३।१९६अ[१८६ंअ]/ दत्यदानवयक्षार्ा गन्धवौरगरक्षसाम् ।


ं३।१९६च्[१८६ंच्]/ सुपर्मदकन्नरार्ा च स्मृिा बर्हमर्दोऽतिजाः ॥ Bछ् .Sछ् ॥

ं३।१९७अ[१८७ंअ]/ सोमपा नाम तवप्रार्ा क्षतियार्ा हतविुमजः ।


ं३।१९७च्[१८७ंच्]/ वश्यानामाज्यपा नाम शूिार्ा िु सुकातलनः ॥ Bछ् .Sछ् ॥

ं३।१९८अ[१८८ंअ]/ सोमपास्िु कवेः पुिा हतवष्मन्िोऽतङ्गरःसुिाः ।


ं३।१९८च्[१८८ंच्]/ पुलस्त्यस्याज्यपाः पुिा वतसष्ठस्य सुकातलनः ॥ Bछ् .Sछ् ॥

ं३।१९९अ[१८९ंअ]/ अतिदग्धानतिदग्धान् काव्यान् बर्हमर्दस्िथा । %[ंऽनतिदग्धानतिदग्धान्]


ं३।१९९च्[१८९ंच्]/ अतिष्वात्ताश्च सौम्याश्च तवप्रार्ामेव तनर्दमशेि् ॥ Bछ् .Sछ् ॥

ं३।२००अ[१९०ंअ]/ य एिे िु गर्ा मु्याः तपिॄर्ा पररकीर्िमिाः ।


ं३।२००च्[१९०ंच्]/ िेर्ामपीह तवज्ञेय पुिपौिमनन्िकम् ॥ Bछ् .Sछ् ॥

ं३।२०१अ[१९१ंअ]/ ऋतर्भयः तपिरो जािाः तपिृभयो देवमानवाः ।


ं३।२०१च्[१९१ंच्]/ देवेभयस्िु जगि् सवं चर स्थाण्वनुपूवमशः ॥ Bछ् .Sछ् ॥

ं३।२०२अ[१९२ंअ]/ राजििामजनरे र्ामथो वा रजिातन्विः ।


ं३।२०२च्[१९२ंच्]/ वायमतप श्रद्धया दत्तमक्षयायौपकल्पिे ॥ Bछ् .Sछ् ॥

ं३।२०३अ[१९३ंअ]/ दवकायामद ् तिजािीना तपिृकायं तवतशष्यिे ।


ं३।२०३च्[१९३ंच्]/ दव तह तपिृकायमस्य पूवममाप्यायन स्मृिम् ॥ Bछ् .Sछ् ॥

ं३।२०४अ[१९४ंअ]/ िेर्ामारक्षिूि िु पूवं दव तनयोजयेि् ।


ं३।२०४च्[१९४ंच्]/ रक्षातस तवप्रलुम्पतन्ि श्राद्धमारक्षवर्जमिम् ॥ Bछ् .Sछ् ॥

ं३।२०५अ[१९५ंअ]/ दवाद्यन्ि िदीहेि तपत्र्याद्यन्ि न िद् िवेि् ।


ं३।२०५च्[१९५ंच्]/ तपत्र्याद्यन्ि त्वीहमानः तक्षप्र नश्यति सान्वयः ॥ Bछ् .Sछ् ॥

ं३।२०६अ[१९६ंअ]/ शुमच देश तवतवक्त च गोमयेनोपलेपयेि् ।


ं३।२०६च्[१९६ंच्]/ दतक्षर्ाप्रवर् चव प्रयत्नेनोपपादयेि् ॥ Bछ् .Sछ् ॥

ं३।२०७अ[१९७ंअ]/ अवकाशेर्ु चोक्षेर्ु जलिीरे र्ु चव तह ।


ं३।२०७च्[१९७ंच्]/ तवतवक्ते र्ु च िुष्यतन्ि दत्तेन तपिरः सदा ॥ Bछ् .Sछ् ॥

ं३।२०८अ[१९८ंअ]/ आसनेर्ूपकॢ प्तेर्ु बर्हमष्मत्सु पृथर्कपृथक् ।


ं३।२०८च्[१९८ंच्]/ उपस्पृष्टौदकान् सम्यग् तवप्रास्िानुपवेशयेि् ॥ Bछ् .Sछ् ॥

ं३।२०९अ[१९९ंअ]/ उपवेश्य िु िान् तवप्रानासनेष्वजुगुतप्सिान् ।


ं३।२०९च्[१९९ंच्]/ गन्धमाल्यः सुरतितिरचमयेद ् दवपूवमकम् ॥ Bछ् .Sछ् ॥

ं३।२१०अ[२००ंअ]/ िेर्ामुदकमानीय सपतविातस्िलानतप ।


ं३।२१०च्[२००ंच्]/ अिौ कु यामदनुज्ञािो ब्राह्मर्ो ब्राह्मर्ः सह ॥ Bछ् .Sछ् ॥

ं३।२११अ[२०१ंअ]/ अिेः सोमयमाभया च कृ त्वाऽप्यायनमाददिः ।


ं३।२११च्[२०१ंच्]/ हतवदामनेन तवतधवि् पश्चाि् सिपमयेि् तपिॄन् ॥ Bछ् .Sछ् ॥

ं३।२१२अ[२०२ंअ]/ अग्न्यिावे िु तवप्रस्य पार्ावेवोपपादयेि् ।


ं३।२१२च्[२०२ंच्]/ यो ह्यतिः स तिजो तवप्रममन्िदर्शमतिरुर्चयिे ॥ Bछ् .Sछ् ॥

ं३।२१३अ[२०३ंअ]/ अक्रोधनान् सुप्रसादान् वदन्त्येिान् पुरािनान् ।


ं३।२१३च्[२०३ंच्]/ लोकस्याप्यायने युक्तान् श्राद्धदेवान् तिजोत्तमान् ॥ Bछ् .Sछ् ॥ %[ं।श्राद्धे देवान् तिजोत्तमान्]
ं३।२१४अ[२०४ंअ]/ अपसव्यमिौ कृ त्वा सवममावृत्य तवक्रमम् । %[ं।आवृत्पररक्रम ]
ं३।२१४च्[२०४ंच्]/ अपसव्येन हस्िेन तनवमपेददु क िुतव ॥ Bछ् .Sछ् ॥

ं३।२१५अ[२०५ंअ]/ िींस्िु िस्माद् हतवःशेर्ाि् तपण्डान् कृ त्वा समातहिः ।


ं३।२१५च्[२०५ंच्]/ औदके नव तवतधना तनवमपेद ् दतक्षर्ामुखः ॥ Bछ् .Sछ् ॥

ं३।२१६अ[२०६ंअ]/ न्युप्य तपण्डास्ििस्िास्िु प्रयिो तवतधपूवमकम् ।


ं३।२१६च्[२०६ंच्]/ िेर्ु दिेर्ु ि हस्ि तनमृमज्याल्लेपिातगनाम् ॥ Bछ् .Sछ् ॥

ं३।२१७अ[२०७ंअ]/ आचम्यौदर्कपरावृत्य तिरायम्य शनरसून् ।


ं३।२१७च्[२०७ंच्]/ र्ड् ऋिूश्च नमस्कु यामि् तपिॄनेव च मन्िवि् ॥ Bछ् .Sछ् ॥

ं३।२१८अ[२०८ंअ]/ उदक तननयेत्शेर् शनः तपण्डातन्िके पुनः ।


ं३।२१८च्[२०८ंच्]/ अवतजघ्रेच्च िान् तपण्डान् यथान्युप्तान् समातहिः ॥ Bछ् .Sछ् ॥

ं३।२१९अ[२०९ंअ]/ तपण्डेभयस्त्वतल्पका मािा समादायानुपूवमशः । %[ं।तपण्डेभयः स्वतल्पका]


ं३।२१९च्[२०९ंच्]/ िानेव तवप्रानासीनान् तवतधवि् पूवममाशयेि् ॥ Bछ् .Sछ् ॥

ं३।२२०अ[२१०ंअ]/ तध्रयमार्े िु तपिरर पूवेर्ामेव तनवमपेि् ।


ं३।२२०च्[२१०ंच्]/ तवप्रवद् वाऽतप ि श्राद्धे स्वक तपिरमाशयेि् ॥ Bछ् .Sछ् ॥ %[ं।श्राद्ध ]
ं३।२२१अ[२११ंअ]/ तपिा यस्य तनवृत्तः स्याज् जीवेच्चातप तपिामहः । %[ं।तपिा यस्य िु वृत्तः स्याज्]
ं३।२२१च्[२११ंच्]/ तपिुः स नाम सङ्कीत्यम कीिमयेि् प्रतपिामहम् ॥ Bछ् .Sछ् ॥

ं३।२२२अ[२१२ंअ]/ तपिामहो वा ित्श्राद्ध िुञ्जीित्यब्रवीन् मनुः ।


ं३।२२२च्[२१२ंच्]/ काम वा समनुज्ञािः स्वयमेव समाचरे ि् ॥ Bछ् .Sछ् ॥

ं३।२२३अ[२१३ंअ]/ िेर्ा दत्त्वा िु हस्िेर्ु सपतवि तिलौदकम् ।


ं३।२२३च्[२१३ंच्]/ ितत्पण्डाग्र प्रयर्चछेि स्वधर्ामतस्त्वति ब्रुवन् ॥ Bछ् .Sछ् ॥ %[ं।प्रयर्चछेि् िु ]
ं३।२२४अ[२१४ंअ]/ पातर्भया िूपसङ्गृह्य स्वयमन्नस्य वर्धमिम् । %[ं।वर्द्धमिम्]
ं३।२२४च्[२१४ंच्]/ तवप्रातन्िके तपिॄन् ध्यायन् शनकरुपतनतक्षपेि् ॥ Bछ् .Sछ् ॥

ं३।२२५अ[२१५ंअ]/ उियोहमस्ियोमुमक्त यदन्नमुपनीयिे ।


ं३।२२५च्[२१५ंच्]/ िद् तवप्रलुम्पन्त्यसुराः सहसा दुष्टचेिसः ॥ Bछ् .Sछ् ॥
ं३।२२६अ[२१६ंअ]/ गुर्ाश्च सूपशाकाद्यान् पयो दतध घृि मधु ।
ं३।२२६च्[२१६ंच्]/ तवन्यसेि् प्रयिः पूवं िूमावेव समातहिः ॥ Bछ् .Sछ् ॥

ं३।२२७अ[२१७ंअ]/ िक्ष्य िोज्य च तवतवध मूलातन च फलातन च ।


ं३।२२७च्[२१७ंच्]/ हृद्यातन चव मासातन पानातन सुरिीतर् च ॥ Bछ् .Sछ् ॥

ं३।२२८अ[२१८ंअ]/ उपनीय िु िि् सवं शनकः सुसमातहिः ।


ं३।२२८च्[२१८ंच्]/ पररवेर्येि प्रयिो गुर्ान् सवामन् प्रचोदयन् ॥ Bछ् .Sछ् ॥

ं३।२२९अ[२१९ंअ]/ नास्मापाियेज् जािु न कु प्येन्नानृि वदेि् ।


ं३।२२९च्[२१९ंच्]/ न पादेन स्पृशेदन्न न चिदवधूनयेि् ॥ Bछ् .Sछ् ॥

ं३।२३०अ[२२०ंअ]/ अस् गमयति प्रेिान् कोपोऽरीननृि शुनः ।


ं३।२३०च्[२२०ंच्]/ पादस्पशमस्िु रक्षातस दुष्कृ िीनवधूननम् ॥ Bछ् .Sछ् ॥

ं३।२३१अ[२२१ंअ]/ यद् यद् रोचेि तवप्रेभयस्िि् िद् दद्यादमत्सरः ।


ं३।२३१च्[२२१ंच्]/ ब्रह्मोद्याश्च कथाः कु यामि् तपिॄर्ामेिदीतप्सिम् ॥ Bछ् .Sछ् ॥

ं३।२३२अ[२२२ंअ]/ स्वाध्याय श्रावयेि् तपत्र्ये धममशास्त्रातर् चव तह ।


ं३।२३२च्[२२२ंच्]/ आ्यानानीतिहासाश्च पुरार्ातन तखलातन च ॥ Bछ् .Sछ् ॥

ं३।२३३अ[२२३ंअ]/ हर्मयेद ् ब्राह्मर्ास्िुष्टो िोजयेच्च शनःशनः ।


ं३।२३३च्[२२३ंच्]/ अन्नाद्येनासकृ च्चिान् गुर्श्च पररचोदयेि् ॥ Bछ् .Sछ् ॥

ं३।२३४अ[२२४ंअ]/ व्रिस्थमतप दौतहि श्राद्धे यत्नेन िोजयेि् ।


ं३।२३४च्[२२४ंच्]/ कु िप चासन दद्याि् तिलश्च तवदकरे न् महीम् ॥ Bछ् .Sछ् ॥

ं३।२३५अ[२२५ंअ]/ िीतर् श्राद्धे पतविातर् दौतहिः कु िपतस्िलाः ।


ं३।२३५च्[२२५ंच्]/ िीतर् चाि प्रशसतन्ि शौचमक्रोधमत्वराम् ॥ Bछ् .Sछ् ॥

ं३।२३६अ[२२६ंअ]/ अत्युष्र् सवममन्न स्याद् िुञ्जीरस्िे च वाग्यिाः ।


ं३।२३६च्[२२६ंच्]/ न च तिजाियो ब्रूयुदामिा पृष्टा हतवगुमर्ान् ॥ Bछ् .Sछ् ॥

ं३।२३७अ[२२७ंअ]/ यावदुष्मा िवत्यन्न यावदश्नतन्ि वाग्यिाः ।


ं३।२३७च्[२२७ंच्]/ तपिरस्िावदश्नतन्ि यावन्नओक्ता हतवगुमर्ाः ॥ Bछ् .Sछ् ॥

ं३।२३८अ[२२८ंअ]/ यद् वेतष्टितशरा िुङ्क्ते यद् िुङ्क्ते दतक्षर्ामुखः ।


ं३।२३८च्[२२८ंच्]/ सौपानत्कश्च यद् िुङ्क्ते िद् व रक्षातस िुञ्जिे ॥ Bछ् .Sछ् ॥

ं३।२३९अ[२२९ंअ]/ चाण्डालश्च वराहश्च कु र्ककु टः श्वा िथव च ।


ं३।२३९च्[२२९ंच्]/ रजस्वला च र्ण्ढश्च नक्षेरन्नश्निो तिजान् ॥ Bछ् .Sछ् ॥
ं३।२४०अ[२३०ंअ]/ होमे प्रदाने िोज्ये च यदेतिरतिवीक्ष्यिे ।
ं३।२४०च्[२३०ंच्]/ दवे हतवतर् तपत्र्ये वा िद् गर्चछत्ययथािथम् ॥ Bछ् .Sछ् ॥

ं३।२४१अ[२३१ंअ]/ घ्रार्ेन सूकरो हतन्ि पक्षवािेन कु र्ककु टः । %[ं।शूकरो ]


ं३।२४१च्[२३१ंच्]/ श्वा िु दृतष्टतनपािेन स्पशेर्ावरवर्मजः ॥ Bछ् .Sछ् ॥

ं३।२४२अ[२३२ंअ]/ खञ्जो वा यदद वा कार्ो दािुः प्रेष्योऽतप वा िवेि् ।


ं३।२४२च्[२३२ंच्]/ हीनातिररक्तगािो वा िमप्यपनयेि् पुनः ॥ Bछ् .Sछ् ॥

ं३।२४३अ[२३३ंअ]/ ब्राह्मर् तिक्षुक वाऽतप िोजनाथममुपतस्थिम् ।


ं३।२४३च्[२३३ंच्]/ ब्राह्मर्रभयनुज्ञािः शतक्तिः प्रतिपूजयेि् ॥ Bछ् .Sछ् ॥

ं३।२४४अ[२३४ंअ]/ सावमवर्र्मकमन्नाद्य सनीयाप्लाव्य वाररर्ा ।


ं३।२४४च्[२३४ंच्]/ समुत्सृजेद ् िुक्तविामग्रिो तवदकरन् िुतव ॥ Bछ् .Sछ् ॥

ं३।२४५अ[२३५ंअ]/ असस्कृ िप्रमीिाना त्यातगना कु लयोतर्िाम् ।


ं३।२४५च्[२३५ंच्]/ उतर्चछष्ट िागधेय स्याद् दिेर्ु तवदकरश्च यः ॥ Bछ् .Sछ् ॥

ं३।२४६अ[२३६ंअ]/ उर्चछे र्र्ा िूतमगिमतजह्मस्याशठस्य च ।


ं३।२४६च्[२३६ंच्]/ दासवगमस्य िि् तपत्र्ये िागधेय प्रचक्षिे ॥ Bछ् .Sछ् ॥

ं३।२४७अ[२३७ंअ]/ आसतपण्डदक्रयाकमम तिजािेः सतस्थिस्य िु ।


ं३।२४७च्[२३७ंच्]/ अदव िोजयेत्श्राद्ध तपण्डमेक च तनवमपेि् ॥ Bछ् .Sछ् ॥

ं३।२४८अ[२३८ंअ]/ सहतपण्डदक्रयाया िु कृ िायामस्य धममिः ।


ं३।२४८च्[२३८ंच्]/ अनयवावृिा कायं तपण्डतनवमपन सुिः ॥ Bछ् .Sछ् ॥

ं३।२४९अ[२३९ंअ]/ श्राद्ध िुर्कत्वा य उतर्चछष्ट वृर्लाय प्रयर्चछति ।


ं३।२४९च्[२३९ंच्]/ स मूढो नरक याति कालसूिमवातक्षराः ॥ Bछ् .Sछ् ॥

ं३।२५०अ[२४०ंअ]/ श्राद्धिुग् वृर्लीिल्प िदहयोऽतधगर्चछति ।


ं३।२५०च्[२४०ंच्]/ िस्याः पुरीर्े ि मास तपिरस्िस्य शेरिे ॥ Bछ् .Sछ् ॥

ं३।२५१अ[२४१ंअ]/ पृष््वा स्वददितमत्येव िृप्तानाचामयेि् ििः ।


ं३।२५१च्[२४१ंच्]/ आचान्िाश्चानुजानीयादतििो रम्यिातमति ॥ Bछ् .Sछ् ॥

ं३।२५२अ[२४२ंअ]/ स्वधाऽतस्त्वत्येव ि ब्रूयुब्रामह्मर्ास्िदनन्िरम् ।


ं३।२५२च्[२४२ंच्]/ स्वधाकारः परा ह्यार्ीः सवेर्ु तपिृकममसु ॥ Bछ् .Sछ् ॥

ं३।२५३अ[२४३ंअ]/ ििो िुक्तविा िेर्ामन्नशेर् तनवेदयेि् ।


ं३।२५३च्[२४३ंच्]/ यथा ब्रूयुस्िथा कु यामदनुज्ञािस्ििो तिजः ॥ Bछ् .Sछ् ॥
ं३।२५४अ[२४४ंअ]/ तपत्र्ये स्वददितमत्येव वार्चय गोष्ठे िु सुशृिम् ।
ं३।२५४च्[२४४ंच्]/ सम्पन्नतमत्यभयुदये दवे रुतचितमत्यतप ॥ Bछ् .Sछ् ॥ %[ं।सम्पन्नम्]
ं३।२५५अ[२४५ंअ]/ अपराह्णस्िथा दिाम वास्िुसम्पादन तिलाः । %[ं।सम्पादन]
ं३।२५५च्[२४५ंच्]/ सृतष्टमृमतष्टर्िमजाश्चाग्र्याः श्राद्धकममसु सम्पदः ॥ Bछ् .Sछ् ॥

ं३।२५६अ[२४६ंअ]/ दिामः पतवि पूवामह्णो हतवष्यातर् च सवमशः ।


ं३।२५६च्[२४६ंच्]/ पतवि यच्च पूवोक्त तवज्ञेया हव्यसम्पदः ॥ Bछ् .Sछ् ॥

ं३।२५७अ[२४७ंअ]/ मुन्यन्नातन पयः सोमो मास यच्चानुपस्कृ िम् ।


ं३।२५७च्[२४७ंच्]/ अर्कसारलवर् चव प्रकृ त्या हतवरुर्चयिे ॥ Bछ् .Sछ् ॥

ं३।२५८अ[२४८ंअ]/ तवसृज्य ब्राह्मर्ास्िास्िु तनयिो वाग्यिः शुतचः । %[ं।तवसज्यम ब्राह्मनास्िास्िु प्रयिो


तवतधपूवमकम्]
ं३।२५८च्[२४८ंच्]/ दतक्षर्ा ददशमाकाङ्क्षन् याचेिमान् वरान् तपिॄन् ॥ Bछ् .Sछ् ॥

ं३।२५९अ[२४९ंअ]/ दािारो नोऽतिवधमन्िा वेदाः सितिरे व च ।


ं३।२५९च्[२४९ंच्]/ श्रद्धा च नो मा व्यगमद् बहुदेय च नोऽतस्त्वति ॥ Bछ् .Sछ् ॥

ं३।२६०अ[२५०ंअ]/ एव तनवमपर् कृ त्वा तपण्डास्िास्िदनन्िरम् ।


ं३।२६०च्[२५०ंच्]/ गा तवप्रमजममि वा प्राशयेदप्सु वा तक्षपेि् ॥ Bछ् .Sछ् ॥

ं३।२६१अ[२५१ंअ]/ तपण्डतनवमपर् के तचि् परस्िादेव कु वमिे ।


ं३।२६१च्[२५१ंच्]/ वयोतिः खादयन्त्यन्ये प्रतक्षपन्त्यनलेऽप्सु वा ॥ Bछ् .Sछ् ॥

ं३।२६२अ[२५२ंअ]/ पतिव्रिा धममपत्नी तपिृपूजनित्परा ।


ं३।२६२च्[२५२ंच्]/ मध्यम िु ििः तपण्डमद्याि् सम्यक् सुिार्थमनी ॥ Bछ् .Sछ् ॥

ं३।२६३अ[२५३ंअ]/ आयुष्मन्ि सुि सूिे यशोमेधासमतन्विम् ।


ं३।२६३च्[२५३ंच्]/ धनवन्ि प्रजावन्ि सातत्त्वक धार्ममक िथा ॥ Bछ् .Sछ् ॥

ं३।२६४अ[२५४ंअ]/ प्रक्षाल्य हस्िावाचाम्य ज्ञातिप्राय प्रकल्पयेि् ।


ं३।२६४च्[२५४ंच्]/ ज्ञातिभयः सत्कृ ि दत्त्वा बान्धवानतप िोजयेि् ॥ Bछ् .Sछ् ॥ %[ं।दत्वा]
ं३।२६५अ[२५५ंअ]/ उर्चछे र्र् िु िि् तिष्ठेद ् यावद् तवप्रा तवसर्जमिाः । %[क् :यि् तिष्ठेद ् ]
ं३।२६५च्[२५५ंच्]/ ििो गृहबमल कु यामददति धमो व्यवतस्थिः ॥ Bछ् .Sछ् ॥

ं३।२६६अ[२५६ंअ]/ हतवयमतच्चररािाय यच्चानन्त्याय कल्पिे ।


ं३।२६६च्[२५६ंच्]/ तपिृभयो तवतधवद् दत्त िि् प्रवक्ष्याम्यशेर्िः ॥ Bछ् .Sछ् ॥

ं३।२६७अ[२५७ंअ]/ तिलव्रीतहयवमामर्रतिमूमलफलेन वा ।
ं३।२६७च्[२५७ंच्]/ दत्तेन मास िृप्यतन्ि तवतधवि् तपिरो नृर्ाम् ॥ Bछ् .Sछ् ॥
ं३।२६८अ[२५८ंअ]/ िौ मासौ मत्स्यमासेन िीन् मासान् हाररर्ेन िु ।
ं३।२६८च्[२५८ंच्]/ औरभ्रेर्ाथ चिुरः शाकु नेनाथ पञ्च व ॥ Bछ् .Sछ् ॥

ं३।२६९अ[२५९ंअ]/ र्ण्मासाश्छागमासेन पार्मिेन च सप्त व ।


ं३।२६९च्[२५९ंच्]/ अष्टावेनस्य मासेन रौरवेर् नवव िु ॥ Bछ् .Sछ् ॥ %[ंऽइर्ेयमासेन ]
ं३।२७०अ[२६०ंअ]/ दशमासास्िु िृप्यतन्ि वराहमतहर्ातमर्ः ।
ं३।२७०च्[२६०ंच्]/ शशकू ममयोस्िु मासेन मासानेकादशव िु ॥ Bछ् .Sछ् ॥

ं३।२७१अ[२६१ंअ]/ सवत्सर िु गव्येन पयसा पायसेन च । %[ं।सवत्सरे ]


ं३।२७१च्[२६१ंच्]/ वाध्रीर्सस्य मासेन िृतप्तिामदशवार्र्मकी ॥ Bछ् .Sछ् ॥

ं३।२७२अ[२६२ंअ]/ कालशाक महाशल्काः खङ्गलोहातमर् मधु ।


ं३।२७२च्[२६२ंच्]/ आनन्त्यायव कल्प्यन्िे मुन्यन्नातन च सवमशः ॥ Bछ् .Sछ् ॥

ं३।२७३अ[२६३ंअ]/ यि् कक तचन् मधुना तमश्र प्रदद्याि् िु ियोदशीम् ।


ं३।२७३च्[२६३ंच्]/ िदप्यक्षयमेव स्याद् वर्ामसु च मघासु च ॥ Bछ् .Sछ् ॥

ं३।२७४अ[२६४ंअ]/ अतप नः स कु ले िूयाद् यो नो दद्याि् ियोदशीम् ।


ं३।२७४च्[२६४ंच्]/ पायस मधुसर्पमभयां प्राक् छाये कु ञ्जरस्य च ॥ Bछ् .Sछ् ॥

ं३।२७५अ[२६५ंअ]/ यद् यद् ददाति तवतधवि् सम्यक् श्रद्धासमतन्विः ।


ं३।२७५च्[२६५ंच्]/ िि् िि् तपिॄर्ा िवति परिानन्िमक्षयम् ॥ Bछ् .Sछ् ॥

ं३।२७६अ[२६६ंअ]/ कृ ष्र्पक्षे दशम्यादौ वजमतयत्वा चिुदश


म ीम् ।
ं३।२७६च्[२६६ंच्]/ श्राद्धे प्रशस्िातस्िथयो यथिा न िथिराः ॥ Bछ् .Sछ् ॥

ं३।२७७अ[२६७ंअ]/ युक्षु कु वमन् ददनक्षेर्ु सवामन् कामान् समश्नुिे ।


ं३।२७७च्[२६७ंच्]/ अयुक्षु िु तपिॄन् सवामन् प्रजा प्राप्नोति पुष्कलाम् ॥ Bछ् .Sछ् ॥

ं३।२७८अ[२६८ंअ]/ यथा चवापरः पक्षः पूवमपक्षाद् तवतशष्यिे ।


ं३।२७८च्[२६८ंच्]/ िथा श्राद्धस्य पूवामह्णादपराह्णो तवतशष्यिे ॥ Bछ् .Sछ् ॥

ं३।२७९अ[२६९ंअ]/ प्राचीनावीतिना सम्यगपसव्यमितन्िर्ा ।


ं३।२७९च्[२६९ंच्]/ तपत्र्यमातनधनाि् कायं तवतधवद् दिमपातर्ना ॥ Bछ् .Sछ् ॥

ं३।२८०अ[२७०ंअ]/ रािौ श्राद्ध न कु वीि राक्षसी कीर्िमिा तह सा ।


ं३।२८०च्[२७०ंच्]/ सध्ययोरुियोश्चव सूये चवातचरौददिे ॥ Bछ् .Sछ् ॥

ं३।२८१अ[२७१ंअ]/ अनेन तवतधना श्राद्ध तिरब्दस्यह तनवमपेि् ।


ं३।२८१च्[२७१ंच्]/ हेमन्िग्रीष्मवर्ामसु पाञ्चयतज्ञकमन्वहम् ॥ Bछ् .Sछ् ॥
ं३।२८२अ[२७२ंअ]/ न पिृयतज्ञयो होमो लौदकके ऽिौ तवधीयिे ।
ं३।२८२च्[२७२ंच्]/ न दशेन तवना श्राद्धमातहिािेर्िमजन्मनः ॥ Bछ् .Sछ् ॥

ं३।२८३अ[२७३ंअ]/ यदेव िपमयत्यतिः तपिॄन् नात्वा तिजोत्तमः ।


ं३।२८३च्[२७३ंच्]/ िेनव कृ त्नमाप्नोति तपिृयज्ञदक्रयाफलम् ॥ Bछ् .Sछ् ॥

ं३।२८४अ[२७४ंअ]/ वसून् वदतन्ि िु तपिॄन् रुिाश्चव तपिामहान् ।


ं३।२८४च्[२७४ंच्]/ प्रतपिामहास्िथाऽददत्यान् श्रुतिरे र्ा सनािनी ॥ Bछ् .Sछ् ॥

ं३।२८५अ[२७५ंअ]/ तवघसाशी िवेतन्नत्य तनत्य वाऽमृििोजनः ।


ं३।२८५च्[२७५ंच्]/ तवघसो िुक्तशेर् िु यज्ञशेर् िथाऽमृिम् ॥ Bछ् .Sछ् ॥

ं३।२८६अ[२७६ंअ]/ एिद् वोऽतितहि सवं तवधान पाञ्चयतज्ञकम् ।


ं३।२८६च्[२७६ंच्]/ तिजातिमु्यवृत्तीना तवधान श्रूयिातमति ॥ Bछ् .Sछ् ॥

अध्याय ४
ं४।०१अ/ चिुथममायुर्ो िागमुतर्त्वाऽद्य गुरौ तिजाः ।
ं४।०१च्/ तििीयमायुर्ो िाग कृ िदारो गृहे वसेि् ॥ Bछ् .Sछ् ॥

ं४।०२अ/ अिोहेर्व िूिानामल्पिोहेर् वा पुनः ।


ं४।०२च्/ या वृतत्तस्िा समास्थाय तवप्रो जीवेदनापदद ॥ Bछ् .Sछ् ॥

ं४।०३अ/ यािामािप्रतसद्धध्यथं स्वः कममतिरगर्हमिः ।


ं४।०३च्/ अर्कलेशेन शरीरस्य कु वीि धनसञ्चयम् ॥ Bछ् .Sछ् ॥

ं४।०४अ/ ऋिामृिाभया जीवेि् िु मृिेन प्रमृिेन वा ।


ं४।०४च्/ सत्यानृिाभयामतप वा न श्ववृत्त्या कदा चन ॥ Bछ् .Sछ् ॥

ं४।०५अ/ ऋिमुञ्छतशल ज्ञेयममृि स्यादयातचिम् ।


ं४।०५च्/ मृि िु यातचि िक्ष प्रमृि कर्मर् स्मृिम् ॥ Bछ् .Sछ् ॥

ं४।०६अ/ सत्यानृि िु वातर्ज्य िेन चवातप जीव्यिे ।


ं४।०६च्/ सेवा श्ववृतत्तरा्यािा िस्माि् िा पररवजमयेि् ॥ Bछ् .Sछ् ॥

ं४।०७अ/ कु सूलधान्यको वा स्याि् कु म्िीधान्यक एव वा ।


ं४।०७च्/ त्र्यहेतहको वाऽतप िवेदश्वस्ितनक एव वा ॥ Bछ् .Sछ् ॥

ं४।०८अ/ चिुर्ाममतप चिेर्ा तिजाना गृहमेतधनाम् ।


ं४।०८च्/ ज्यायान् परः परो ज्ञेयो धममिो लोकतजत्तमः ॥ Bछ् .Sछ् ॥

ं४।०९अ/ र््कमैको िवत्येर्ा तितिरन्यः प्रविमिे ।


ं४।०९च्/ िाभयामेकश्चिुथमस्िु ब्रह्मसत्िेर् जीवति ॥ Bछ् .Sछ् ॥

ं४।१०अ/ विमयश्च तशलौञ्छाभयामतिहोिपरायर्ः ।


ं४।१०च्/ इष्टीः पावामयर्ान्िीयाः के वला तनवमपेि् सदा ॥ Bछ् .Sछ् ॥

ं४।११अ/ न लोकवृत्त विेि वृतत्तहेिोः कथ चन ।


ं४।११च्/ अतजह्मामशथा शुद्धा जीवेद ् ब्राह्मर्जीतवकाम् ॥ Bछ् .Sछ् ॥

ं४।१२अ/ सिोर् परमास्थाय सुखाथी सयिो िवेि् ।


ं४।१२च्/ सिोर्मूल तह सुख दुःखमूल तवपयमयः ॥ Bछ् .Sछ् ॥

ं४।१३अ/ अिोऽन्यिमया वृत्त्या जीवस्िु नािको तिजः ।


ं४।१३च्/ स्वगामयुष्ययशस्यातन व्रिार्ीमातन धारयेि् ॥ Bछ् .Sछ् ॥ %[ं।स्वग्यामयुष्य ]
ं४।१४अ/ वेदोददि स्वक कमम तनत्य कु यामदितन्ििः ।
ं४।१४च्/ िद् तह कु वमन् यथाशतक्त प्राप्नोति परमा गतिम् ॥ Bछ् .Sछ् ॥

ं४।१५अ/ नहेिाथामन् प्रसङ्गेन न तवरुद्धेन कममर्ा ।


ं४।१५च्/ न तवद्यमानेष्वथेर्ु नात्याममतप यिस्ििः ॥ Bछ् .Sछ् ॥ %[ंंअ कल्पमानेष्वथेर्ु ]
ं४।१६अ/ इतन्ियाथेर्ु सवेर्ु न प्रसज्येि कामिः ।
ं४।१६च्/ अतिप्रसमक्त चिेर्ा मनसा सतनविमयेि् ॥ Bछ् .Sछ् ॥

ं४।१७अ/ सवामन् पररत्यजेदथामन् स्वाध्यायस्य तवरोतधनः ।


ं४।१७च्/ यथा िथाऽध्यापयस्िु सा ह्यस्य कृ िकृ त्यिा ॥ Bछ् .Sछ् ॥

ं४।१८अ/ वयसः कममर्ोऽथमस्य श्रुिस्यातिजनस्य च ।


ं४।१८च्/ वेर्वाग्बुतद्धसारूप्यमाचरन् तवचरे ददह ॥ Bछ् .Sछ् ॥

ं४।१९अ/ बुतद्धवृतद्धकराण्याशु धन्यातन च तहिातन च ।


ं४।१९च्/ तनत्य शास्त्राण्यवेक्षेि तनगमाश्चव वददकान् ॥ Bछ् .Sछ् ॥

ं४।२०अ/ यथा यथा तह पुरुर्ः शास्त्र समतधगर्चछति ।


ं४।२०च्/ िथा िथा तवजानाति तवज्ञान चास्य रोचिे ॥ Bछ् .Sछ् ॥

ं४।२१अ/ ऋतर्यज्ञ देवयज्ञ िूियज्ञ च सवमदा ।


ं४।२१च्/ नृयज्ञ तपिृयज्ञ च यथाशतक्त न हापयेि् ॥ Bछ् .Sछ् ॥

ं४।२२अ/ एिानेके महायज्ञान् यज्ञशास्त्रतवदो जनाः ।


ं४।२२च्/ अनीहमानाः सिितमतन्ियेष्वेव जुह्वति ॥ Bछ् .Sछ् ॥

ं४।२३अ/ वार्चयेके जुह्वति प्रार् प्रार्े वाच च सवमदा ।


ं४।२३च्/ वातच प्रार्े च पश्यन्िो यज्ञतनवृमतत्तमक्षयाम् ॥ Bछ् .Sछ् ॥
ं४।२४अ/ ज्ञानेनवापरे तवप्रा यजन्त्येिममखः सदा । %[ं। यजन्िे िममखः सदा]
ं४।२४च्/ ज्ञानमूला दक्रयामेर्ा पश्यन्िो ज्ञानचक्षुर्ा ॥ Bछ् .Sछ् ॥

ं४।२५अ/ अतिहोि च जुहुयादाद्यन्िे द्युतनशोः सदा ।


ं४।२५च्/ दशेन चाधममासान्िे पौर्ममासेन चव तह ॥ Bछ् .Sछ् ॥

ं४।२६अ/ सस्यान्िे नवसस्येष््ा िथािुमअन्िे तिजोऽध्वरः ।


ं४।२६च्/ पशुना त्वयनस्यादौ समान्िे सौतमकममखः ॥ Bछ् .Sछ् ॥ %[ंऽयनान्िे िु समािे]
ं४।२७अ/ नातनष््वा नवसस्येष््ा पशुना चातिमान् तिजः ।
ं४।२७च्/ नवान्नमद्यात्मास वा दीघममायुर्जमजीतवर्ुः ॥ Bछ् .Sछ् ॥

ं४।२८अ/ नवेनानर्चमिा ह्यस्य पशुहव्येन चाियः ।


ं४।२८च्/ प्रार्ानेवात्तुतमर्चछतन्ि नवान्नातमर्गर्धमनः ॥ Bछ् .Sछ् ॥

ं४।२९अ/ आसनाशनशय्यातिरतिमूमलफलेन वा ।
ं४।२९च्/ नास्य कतश्चद् वसेद ् गेहे शतक्तिोऽनर्चमिोऽतितथः ॥ Bछ् .Sछ् ॥

ं४।३०अ/ पार्तण्डनो तवकममस्थान् बडालव्रतिकान् शठान् ।


ं४।३०च्/ हिुकान् बकवृत्तींश्च वाङ्मािेर्ातप नाचमयेि् ॥ Bछ् .Sछ् ॥

ं४।३१अ/ वेदतवद्याव्रिनािाश्रोतियान् गृहमेतधनः ।


ं४।३१च्/ पूजयेद ् हव्यकव्येन तवपरीिाश्च वजमयेि् ॥ Bछ् .Sछ् ॥

ं४।३२अ/ शतक्तिोऽपचमानेभयो दािव्य गृहमेतधना ।


ं४।३२च्/ सतविागश्च िूिेभयः किमव्योऽनुपरोधिः ॥ Bछ् .Sछ् ॥

ं४।३३अ/ राजिो धनमतन्वर्चछे ि् ससीदन् नािकः क्षुधा ।


ं४।३३च्/ याज्यान्िेवातसनोवामऽतप न त्वन्यि इति तस्थतिः ॥ Bछ् .Sछ् ॥

ं४।३४अ/ न सीदेि् नािको तवप्रः क्षुधा शक्तः कथ चन ।


ं४।३४च्/ न जीर्ममलविासा िवेच्च तविवे सति ॥ Bछ् .Sछ् ॥

ं४।३५अ/ कॢ प्तके शनखश्मश्रुदामन्िः शुर्कलाम्बरः शुतचः ।


ं४।३५च्/ स्वाध्याये चव युक्तः स्यातन्नत्यमात्मतहिेर्ु च ॥ Bछ् .Sछ् ॥

ं४।३६अ/ वर्वीं धारयेद ् यमष्ट सोदक च कमण्डलुम् ।


ं४।३६च्/ यज्ञोपवीि वेद च शुि रौर्कमे च कु ण्डले ॥ Bछ् .Sछ् ॥

ं४।३७अ/ नेक्षेिोद्यन्िमाददत्य नास्ि यान्ि कदा चन ।


ं४।३७च्/ नोपसृष्ट न वाररस्थ न मध्य निसो गिम् ॥ Bछ् .Sछ् ॥
ं४।३८अ/ न लङ्घयेद ् वत्सिन्िीं न प्रधावेच्च वर्मति ।
ं४।३८च्/ न चोदके तनरीक्षेि स्वरूपतमति धारर्ा ॥ Bछ् .Sछ् ॥

ं४।३९अ/ मृद गा दवि तवप्र घृि मधु चिुष्पथम् ।


ं४।३९च्/ प्रदतक्षर्ातन कु वीि प्रज्ञािाश्च वनस्पिीन् ॥ Bछ् .Sछ् ॥

ं४।४०अ/ नोपगर्चछेि् प्रमत्तोऽतप तस्त्रयमािमवदशमने ।


ं४।४०च्/ समानशयने चव न शयीि िया सह ॥ Bछ् .Sछ् ॥

ं४।४१अ/ रजसाऽतिप्लुिा नारीं नरस्य ह्युपगर्चछिः ।


ं४।४१च्/ प्रज्ञा िेजो बल चक्षुरायुश्चव प्रहीयिे ॥ Bछ् .Sछ् ॥

ं४।४२अ/ िा तववजमयिस्िस्य रजसा समतिप्लुिाम् ।


ं४।४२च्/ प्रज्ञा िेजो बल चक्षुरायुश्चव प्रवधमिे ॥ Bछ् .Sछ् ॥

ं४।४३अ/ नाश्नीयाद् िायमया साधं ननामीक्षेि चाश्निीम् ।


ं४।४३च्/ क्षुविीं जृम्िमार्ा वा न चासीना यथासुखम् ॥ Bछ् .Sछ् ॥

ं४।४४अ/ नाञ्जयन्िीं स्वके नेिे न चाभयक्तामनावृिाम् ।


ं४।४४च्/ न पश्येि् प्रसवन्िीं च िेजस्कामो तिजोत्तमः ॥ Bछ् .Sछ् ॥

ं४।४५अ/ नान्नमद्यादेकवासा न निः नानमाचरे ि् ।


ं४।४५च्/ न मूि पतथ कु वीि न िस्मतन न गोव्रजे ॥ Bछ् .Sछ् ॥

ं४।४६अ/ न फालकृ ष्टे न जले न तचत्या न च पवमिे ।


ं४।४६च्/ न जीर्मदव
े ायिने न वल्मीके कदा चन ॥ Bछ् .Sछ् ॥

ं४।४७अ/ न ससत्त्वेर्ु गिेर्ु न गर्चछन्नतप न तस्थिः ।


ं४।४७च्/ न नदीिीरमासाद्य न च पवमिमस्िके ॥ Bछ् .Sछ् ॥

ं४।४८अ/ वायुअतितवप्रमाददत्यमपः पश्यस्िथव गाः ।


ं४।४८च्/ न कदा चन कु वीि तवण्मूिस्य तवसजमनम् ॥ Bछ् .Sछ् ॥

ंख्४।४९अ[५०ंअ]/ तिरस्कृ त्योच्चरे ि् काष्ठलोष्ठपििृर्ाददना । %[ं।िृर्ादद च]


ंख्४।४९च्[५०ंच्]/ तनयम्य प्रयिो वाच सवीिाङ्गोऽवगुतण्ठिः ॥ Bछ् .Sछ् ॥

ंख्४।५०अ[५१ंअ]/ मूिोच्चारसमुत्सगं ददवा कु यामददु ङ्मुखः ।


ंख्४।५०च्[५१ंच्]/ दतक्षर्ाऽतिमुखो रािौ सध्यायोश्च यथा ददवा ॥ Bछ् .Sछ् ॥

ंख्४।५१अ[५२ंअ]/ छायायामन्धकारे वा रािावहतन वा तिजः ।


ंख्४।५१च्[५२ंच्]/ यथासुखमुखः कु यामि् प्रार्बाधियेर्ु च ॥ Bछ् .Sछ् ॥
ंख्४।५२अ[४९ंअ]/ प्रत्यमि प्रतिसूयं च प्रतिसोमोदकतिजम् ।
ंख्४।५२च्[४९ंच्]/ प्रतिगु प्रतिवाि च प्रज्ञा नश्यति मेहिः ॥ Bछ् .Sछ् ॥ %[क् :प्रतिगा प्रतिवाि]
ं४।५३अ/ नामि मुखेनोपधमेन्निा नक्षेि च तस्त्रयम् ।
ं४।५३च्/ नामेध्य प्रतक्षपेदिौ न च पादौ प्रिापयेि् ॥ Bछ् .Sछ् ॥

ं४।५४अ/ अधस्िान्नोपदध्याच्च न चनमतिलङ्घयेि् ।


ं४।५४च्/ न चन पादिः कु यामन्न प्रार्ाबाधमाचरे ि् ॥ Bछ् .Sछ् ॥

ं४।५५अ/ नाश्नीयाि् सतधवेलाया न गर्चछेन्नातप सतवशेि् । %[


ं४।५५च्/ न चव प्रतलखेद ् िूमम नात्मनोऽपहरे ि् स्जम् ॥ Bछ् .Sछ् ॥

ं४।५६अ/ नाप्सु मूि पुरीर् वा ष्ठीवन वा समुत्सृजेि् ।


ं४।५६च्/ अमेध्यतलप्तमन्यद् वा लोतहि वा तवर्ातर् वा ।
ं४।५७अ/ नकः सुप्यात्शून्यगेहे न श्रेयास प्रबोधयेि् । %[शून्यगृहे स्वप्यान्]
ं४।५७च्/ नोदर्कययाऽतििार्ेि यज्ञ गर्चछेन्न चावृिः ॥ Bछ् .Sछ् ॥

ं४।५८अ/ अग्न्यगारे गवा गोष्ठे ब्राह्मर्ाना च सतनधौ ।


ं४।५८च्/ स्वाध्याये िोजने चव दतक्षर् पातर्मुद्धरे ि् ॥ Bछ् .Sछ् ॥

ं४।५९अ/ न वारयेद ् गा धयन्िीं न चाचक्षीि कस्य तचि् ।


ं४।५९च्/ न ददवीन्िायुध दृष््वा कस्य तचद् दशमयेद ् बुधः ॥ Bछ् .Sछ् ॥

ं४।६०अ/ नाधर्ममके वसेद ् ग्रामे न व्यातधबहुले िृशम् ।


ं४।६०च्/ नकः प्रपद्येिाध्वान न तचर पवमिे वसेि् ॥ Bछ् .Sछ् ॥

ं४।६१अ/ न शूिराज्ये तनवसेन्नाधार्ममकजनावृिे ।


ं४।६१च्/ न पार्तण्डगर्ाक्रान्िे नोपस्र्ृटेऽन्त्यजनृमतिः ॥ Bछ् .Sछ् ॥

ं४।६२अ/ न िुञ्जीिोद्धधृिनेह नातिसौतहत्यमाचरे ि् ॥

ं४।६२च्/ नातिप्रगे नातिसाय न साय प्रािरातशिः ॥ Bछ् .Sछ् ॥

ं४।६३अ/ न कु वीि वृथाचेष्टा न वायमञ्जतलना तपबेि् ।


ं४।६३च्/ नोत्सङ्गे िक्षयेद ् िक्ष्यान्न जािु स्याि् कु िूहली ॥ Bछ् .Sछ् ॥

ं४।६४अ/ न नृत्येदथ वा गायेन्न वाददिातर् वादयेि् । %[ंंअ नृत्येन्नव गायेच्च न वाददिातर् वादयेि्)]
ं४।६४च्/ नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो तवरावयेि् ॥ Bछ् .Sछ् ॥ %[ंंअ च रक्तो तवरोधयेि्]
ं४।६५अ/ न पादौ धावयेि् कास्ये कदा तचदतप िाजने ।
ं४।६५च्/ न तिन्निाण्डे िुञ्जीि न िावप्रतिदूतर्िे ॥ Bछ् .Sछ् ॥

ं४।६६अ/ उपानहौ च वासश्च धृिमन्यनम धारयेि् ।


ं४।६६च्/ उपवीिमलङ्कार स्ज करकमेव च ॥ Bछ् .Sछ् ॥

ं४।६७अ/ नातवनीििमजेद ् धुयैनम च क्षुध्व्यातधपीतडिः । %[ंंआतवनीिव्रमजेद)


् ]
ं४।६७च्/ न तिन्नशृङ्गातक्षखुरनम वालतधतवरूतपिः ॥ Bछ् .Sछ् ॥

ं४।६८अ/ तवनीिस्िु व्रजेतन्नत्यमाशुगलमक्षर्ातन्विः ।


ं४।६८च्/ वर्मरूपोपसम्पन्नः प्रिोदेनािुदन् िृशम् ॥ Bछ् .Sछ् ॥ %[ं।प्रिोदेनातक्षपन्]
ं४।६९अ/ बालािपः प्रेिधूमो वज्यं तिन्न िथाऽसनम् ।
ं४।६९च्/ न तछन्द्यान्नखरोमातर् दन्िनोत्पाटयेन्नखान् ॥ Bछ् .Sछ् ॥ %[ंंअ तर्चछन्द्यान्]
ं४।७०अ/ न मृत्लोष्ठ च मृद्नीयान्न तछन्द्याि् करजस्िृर्म् । %[ंंतह्छन्द्याि्]
ं४।७०च्/ न कमम तनष्फल कु यामन्नायत्यामसुखोदयम् ॥ Bछ् .Sछ् ॥

ं४।७१अ/ लोष्ठमदी िृर्र्चछे दी नखखादी च यो नरः ।


ं४।७१च्/ स तवनाश व्रजत्याशु सूचकाऽशुतचरे व च ॥ Bछ् .Sछ् ॥ %[ं।सूचकोऽशुतचरे व च]
ं४।७२अ/ न तवगह्यम कथा कु यामद ् बतहमामल्य न धारयेि् । %[ं। न तवगृह्य कथा कु यामद]

ं४।७२च्/ गवा च यान पृष्ठन
े सवमथव तवगर्हमिम् ॥ Bछ् .Sछ् ॥

ं४।७३अ/ अिारे र् च नािीयाद् ग्राम वा वेश्म वाऽवृिम् ।


ं४।७३च्/ रािौ च वृक्षमूलातन दूरिः पररवजमयेि् ॥ Bछ् .Sछ् ॥

ं४।७४अ/ नाक्षदीव्येि् कदा तचि् िु स्वय नोपानहौ हरे ि् ।


ं४।७४च्/ शयनस्थो न िुञ्जीि न पातर्स्थ न चासने ॥ Bछ् .Sछ् ॥

ं४।७५अ/ सवं च तिलसबद्ध नाद्यादस्ितमिे रवौ ।


ं४।७५च्/ न च निः शयीिह न चोतर्चछष्टः क्व तचद् व्रजेि् ॥ Bछ् .Sछ् ॥

ं४।७६अ/ आिमपादस्िु िुञ्जीि नािमपादस्िु सतवशेि् ।


ं४।७६च्/ आिमपादस्िु िुञ्जानो दीघममायुरवाप्नुयाि् ॥ Bछ् .Sछ् ॥

ं४।७७अ/ अचक्षुर्वमर्य दुगं न प्रपद्येि कर्हम तचि् ।


ं४।७७च्/ न तवण्मूिमुदीक्षेि न बाहुभया नदीं िरे ि् ॥ Bछ् .Sछ् ॥

ं४।७८अ/ अतधतिष्ठेन्न के शास्िु न िस्मातस्थकपातलकाः ।


ं४।७८च्/ न कापामसातस्थ न िुर्ान् दीघममायुर्जमजीतवर्ुः ॥ Bछ् .Sछ् ॥

ं४।७९अ/ न सवसेच्च पतििनम चाण्डालनम पुल्कसः ।


ं४।७९च्/ न मूखैनामवतलप्तश्च नान्त्यनामन्त्यावसातयतिः ॥ Bछ् .Sछ् ॥

ं४।८०अ/ न शूिाय ममि दद्यान्नोतर्चछष्ट न हतवष्कृ िम् ।


ं४।८०च्/ न चास्योपददशेद ् धमं न चास्य व्रिमाददशेि् ॥ Bछ् .Sछ् ॥
ं४।८१अ/ यो ह्यस्य धमममाचष्टे यश्चवाददशति व्रिम् ।
ं४।८१च्/ सोऽसवृि नाम िमः सह िेनव मज्ति ॥ Bछ् .Sछ् ॥

ं४।८२अ/ न सहिाभया पातर्भया कण्डू येदात्मनः तशरः ।


ं४।८२च्/ न स्पृशेच्चिदुतर्चछष्टो न च नायाद् तवना ििः ॥ Bछ् .Sछ् ॥

ं४।८३अ/ के शग्रहान् प्रहाराश्च तशरस्येिान् तववजमयेि् ।


ं४।८३च्/ तशरःनािश्च िलेन नाङ्ग कक तचदतप स्पृशेि् ॥ Bछ् .Sछ् ॥

ं४।८४अ/ न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतििः ।


ं४।८४च्/ सूनाचक्रध्वजविा वेशेनव च जीविाम् ॥ Bछ् .Sछ् ॥

ं४।८५अ/ दशसूनासम चक्र दशचक्रसमो ध्वजः ।


ं४।८५च्/ दशध्वजसमो वेशो दशवेशसमो नृपः ॥ Bछ् .Sछ् ॥

ं४।८६अ/ दश सूर्ासहस्ातर् यो वाहयति सौतनकः ।


ं४।८६च्/ िेन िुल्यः स्मृिो राजा घोरस्िस्य प्रतिग्रहः ॥ Bछ् .Sछ् ॥

ं४।८७अ/ यो राज्ञः प्रतिगृह्णाति लुब्धस्यौर्चछास्त्रवर्िमनः ।


ं४।८७च्/ स पयामयेर् यािीमान्नरकानेकमवशतिम् ॥ Bछ् .Sछ् ॥

ं४।८८अ/ िातमस्मन्धिातमस् महारौरवरौरवौ ।


ं४।८८च्/ नरक कालसूि च महानरकमेव च ॥ Bछ् .Sछ् ॥

ं४।८९अ/ सञ्जीवन महावीमच िपन सम्प्रिापनम् ।


ं४।८९च्/ सहाि च सकाकोल कु ड्मल प्रतिमूर्िमकम् ॥ Bछ् .Sछ् ॥ %[ं।पूतिमृतत्तक ]
ं४।९०अ/ लोहशङ्कु ऋजीर् च पन्थान शाल्मलीं नदीम् ।
ं४।९०च्/ अतसपिवन चव लोहदारकमेव च ॥ Bछ् .Sछ् ॥

ं४।९१अ/ एिद् तवदन्िो तविासो ब्राह्मर्ा ब्रह्मवाददनः ।


ं४।९१च्/ न राज्ञः प्रतिगृह्णतन्ि प्रेत्य श्रेयोऽतिकातङ्क्षर्ः ॥ Bछ् .Sछ् ॥

ं४।९२अ/ ब्राह्मे मुहूिे बुध्येि धमामथौ चानुतचन्ियेि् ।


ं४।९२च्/ कायर्कलेशाश्च िन्मूलान् वेदित्त्वाथममेव च ॥ Bछ् .Sछ् ॥

ं४।९३अ/ उत्थायावश्यक कृ त्वा कृ िशौचः समातहिः ।


ं४।९३च्/ पूवां सध्या जपतस्िष्ठेि् स्वकाले चापरा तचरम् ॥ Bछ् .Sछ् ॥ %[
ं४।९४अ/ ऋर्यो दीघमसध्यत्वाद् दीघममायुरवाप्नुयुः ।
ं४।९४च्/ प्रज्ञा यशश्च कीर्िं च ब्रह्मवचमसमेव च ॥ Bछ् .Sछ् ॥

ं४।९५अ/ श्रावण्या प्रौष्ठपद्या वाऽप्युपाकृ त्य यथातवतध ।


ं४।९५च्/ युक्तश्छन्दास्यधीयीि मासान् तवप्रोऽधमपञ्चमान् ॥ Bछ् .Sछ् ॥

ं४।९६अ/ पुष्ये िु छन्दसा कु यामद ् बतहरुत्सजमन तिजः ।


ं४।९६च्/ माघशुर्कलस्य वा प्राप्ते पूवामह्णे प्रथमेऽहतन ॥ Bछ् .Sछ् ॥

ं४।९७अ/ यथाशास्त्र िु कृ त्ववमुत्सगं छन्दसा बतहः ।


ं४।९७च्/ तवरमेि् पतक्षर्ीं रामि िदेवकमहर्नमशम् ॥ Bछ् .Sछ् ॥

ं४।९८अ/ अि ऊध्वं िु छन्दातस शुर्कलेर्ु तनयिः पठे ि् ।


ं४।९८च्/ वेदाङ्गातन च सवामतर् कृ ष्र्पक्षेर्ु सम्पठे ि् ॥ Bछ् .Sछ् ॥

ं४।९९अ/ नातवस्पष्टमधीयीि न शूिजनसतन्नधौ ।


ं४।९९च्/ न तनशान्िे पररश्रान्िो ब्रह्माधीत्य पुनः स्वपेि् ॥ Bछ् .Sछ् ॥

ं४।१००अ/ यथोददिेन तवतधना तनत्य छन्दस्कृ ि पठे ि् ।


ं४।१००च्/ ब्रह्म छन्दस्कृ ि चव तिजो युक्तो ह्यनापदद ॥Bछ् .Sछ् ॥

ं४।१०१अ/ इमातन्नत्यमनध्यायानधीयानो तववजमयेि् ।


ं४।१०१च्/ अध्यापन च कु वामर्ः तशष्यार्ा तवतधपूवमकम् ॥ Bछ् .Sछ् ॥

ं४।१०२अ/ कर्मश्रवेऽतनले रािौ ददवा पासुसमूहने ।


ं४।१०२च्/ एिौ वर्ामस्वनध्यायावध्यायज्ञाः प्रचक्षिे ॥ Bछ् .Sछ् ॥

ं४।१०३अ/ तवद्युत्स्ितनिवर्ेर्ु महोल्काना च सम्प्लवे ।


ं४।१०३च्/ आकातलकमनध्यायमेिेर्ु मनुरब्रवीि् ॥ Bछ् .Sछ् ॥

ं४।१०४अ/ एिास्त्वभयुददिान् तवद्याद् यदा प्रादुष्कृ िातिर्ु ।


ं४।१०४च्/ िदा तवद्यादनध्यायमनृिौ चाभ्रदशमने ॥ Bछ् .Sछ् ॥

ं४।१०५अ/ तनघामिे िूतमचलने ज्योतिर्ा चोपसजमने ।


ं४।१०४च्/ एिानाकातलकान् तवद्यादनध्यायान् ऋिावतप ॥ Bछ् .Sछ् ॥

ं४।१०६अ/ प्रादुष्कृ िेष्वतिर्ु िु तवद्युत्स्ितनितनःस्वने ।


ं४।१०६च्/ सज्योतिः स्यादनध्यायः शेर्े रािौ यथा ददवा ॥ Bछ् .Sछ् ॥

ं४।१०७अ/ तनत्यानध्याय एव स्याद् ग्रामेर्ु नगरे र्ु च ।


ं४।१०७च्/ धममनपुण्यकामाना पूतिगन्धे च सवमदा ॥ Bछ् .Sछ् ॥ %[ं।सवमशः ]
ं४।१०८अ/ अन्िगमिशवे ग्रामे वृर्लस्य च सतन्नधौ ।
ं४।१०८च्/ अनध्यायो रुद्यमाने समवाये जनस्य च ॥ Bछ् .Sछ् ॥

ं४।१०९अ/ उदके मध्यरािे च तवण्मूिस्य तवसजमने ।


ं४।१०९च्/ उतर्चछष्टः श्राद्धिुक् चव मनसाऽतप न तचन्ियेि् ॥ Bछ् .Sछ् ॥

ं४।११०अ/ प्रतिगृह्य तिजो तविानेकोदद्दष्टस्य के िनम् । %[ंएकोदद्दष्टतनके िनम्]


ं४।११०च्/ त्र्यह न कीिमयेद ् ब्रह्म राज्ञो राहोश्च सूिके ॥ Bछ् .Sछ् ॥

ं४।१११अ/ यावदेकानुददष्टस्य गन्धो लेपश्च तिष्ठति ।


ं४।१११च्/ तवप्रस्य तवदुर्ो देहे िावद् ब्रह्म न कीिमयेि् ॥ Bछ् .Sछ् ॥

ं४।११२अ/ शयानः प्रौढपादश्च कृ त्वा चवावसतर्कथकाम् ।


ं४।११२च्/ नाधीयीिातमर् जग्ध्वा सूिकान्नाद्यमेव च ॥ Bछ् .Sछ् ॥

ं४।११३अ/ नीहारे बार्शब्दे च सध्ययोरे व चोियोः ।


ं४।११३च्/ अमावास्याचिुदश्म योः पौर्ममास्य्ऽष्टकासु च ॥ Bछ् .Sछ् ॥

ं४।११४अ/ अमावास्या गुरु हतन्ि तशष्य हतन्ि चिुदश


म ी ।
ं४।११४च्/ ब्रह्माष्टकपौर्ममास्यौ िस्माि् िाः पररवजमयेि् ॥ Bछ् .Sछ् ॥

ं४।११५अ/ पासुवर्े ददशा दाहे गोमायुतवरुिे िथा ।


ं४।११५च्/ श्वखरोष्ट्रे च रुवति पङ्क्तो च न पठे द ् तिजः ॥ Bछ् .Sछ् ॥

ं४।११६अ/ नाधीयीि श्मशानान्िे ग्रामान्िे गोव्रजेऽतप वा ।


ं४।११६च्/ वतसत्वा मथुन वासः श्रातद्धक प्रतिगृह्य च ॥ Bछ् .Sछ् ॥

ं४।११७अ/ प्रातर् वा यदद वाऽप्रातर् यि् कक तचत्श्रातद्धक िवेि् ।


ं४।११७च्/ िदालभयाप्यनध्यायः पाण्यास्यो तह तिजः स्मृिः ??॥ Bछ् .Sछ् ॥

ं४।११८अ/ चोररुपिुिे ग्रामे सभ्रमे चातिकाररिे । % ][ंंहोररुपप्लुिे, सभ्रमे]


ं४।११८च्/ आकातलकमनध्याय तवद्याि् सवामद्धिुिेर्ु च ॥ Bछ् .Sछ् ॥

ं४।११९अ/ उपाकममतर् चोत्सगे तिराि क्षेपर् स्मृिम् ।


ं४।११९च्/ अष्टकासु त्वहोराि ऋत्वन्िासु च रातिर्ु ॥ Bछ् .Sछ् ॥

ं४।१२०अ/ नाधीयीिाश्वमारूढो न वृक्ष न च हतस्िनम् ।


ं४।१२०च्/ न नाव न खर नोष्ट्र नररर्स्थो न यानगः ॥ Bछ् .Sछ् ॥

ं४।१२१अ/ न तववादे न कलहे न सेनाया न सङ्गरे ।


ं४।१२१च्/ न िुक्तमािे नाजीर्े न वतमत्वा न शुक्तके ॥ Bछ् .Sछ् ॥

ं४।१२२अ/ अतिमथ चाननुज्ञाप्य मारुिे वाति वा िृशम् ।


ं४।१२२च्/ रुतधरे च स्ुिे गािात्शस्त्रेर् च पररक्षिे ॥ Bछ् .Sछ् ॥

ं४।१२३अ/ सामध्वनावृग्यजुर्ी नाधीयीि कदा चन ।


ं४।१२३च्/ वेदस्याधीत्य वाऽप्यन्िमारण्यकमधीत्य च ॥ Bछ् .Sछ् ॥

ं४।१२४अ/ ऋग्वेदो देवदवत्यो यजुवेदस्िु मानुर्ः ।


ं४।१२४च्/ सामवेदः स्मृिः तपत्र्यस्िस्माि् िस्याशुतचध्वमतनः ॥ Bछ् .Sछ् ॥

ं४।१२५अ/ एिद् तविन्िो ??तविासस्त्रयीतनष्कर्ममन्वहम् ।


ं४।१२५च्/ क्रमिः पूवममभयस्य पश्चाद् वेदमधीयिे ॥ Bछ् .Sछ् ॥

ं४।१२६अ/ पशुमण्डू कमाजामरश्वसपमनकु लाखुतिः ।


ं४।१२६च्/ अन्िरागमने तवद्यादनध्यायमहर्नमशम् ॥ Bछ् .Sछ् ॥

ं४।१२७अ/ िावेव वजमयेतन्नत्यमनध्यायौ प्रयत्निः ।


ं४।१२७च्/ स्वाध्यायिूमम चाशुद्धमात्मान चाशुमच तिजः ॥ Bछ् .Sछ् ॥

ं४।१२८अ/ अमावास्यामष्टमीं च पौर्ममासीं चिुदश


म ीम् ।
ं४।१२८च्/ ब्रह्मचारी िवेतन्नत्यमप्यिौ नािको तिजः ॥ Bछ् .Sछ् ॥

ं४।१२९अ/ न नानमाचरे द ् िुर्कत्वा नािुरो न महातनतश ।


ं४।१२९च्/ न वासोतिः सहाजस् नातवज्ञािे जलाशये ॥ Bछ् .Sछ् ॥

ं४।१३०अ/ देविाना गुरो राज्ञः नािकाचायमयोस्िथा ।


ं४।१३०च्/ नाक्रामेि् कामिश्छाया बभ्रुर्ो दीतक्षिस्य च ॥ Bछ् .Sछ् ॥

ं४।१३१अ/ मध्यददनेऽधमरािे च श्राद्ध िुर्कत्वा च सातमर्म् ।


ं४।१३१च्/ सध्ययोरुियोश्चव न सेवेि चिुष्पथम् ॥ Bछ् .Sछ् ॥

ं४।१३२अ/ उििमनमपनान तवण्मूिे रक्तमेव च ।


ं४।१३२च्/ श्लेश्मतनष्यूिवान्िातन नातधतिष्ठेि् िु कामिः ॥ Bछ् .Sछ् ॥

ं४।१३३अ/ वररर् नोपसेवेि सहाय चव वररर्ः ।


ं४।१३३च्/ अधार्ममक िस्कर च परस्यव च योतर्िम् ॥ Bछ् .Sछ् ॥

ं४।१३४अ/ न हीदृशमनायुष्य लोके कक चन तवद्यिे ।


ं४।१३४च्/ यादृश पुरुर्स्येह परदारोपसेवनम् ॥ Bछ् .Sछ् ॥

ं४।१३५अ/ क्षतिय चव सपं च ब्राह्मर् च बहुश्रुिम् ।


ं४।१३५च्/ नावमन्येि व िूष्र्ुः कृ शानतप कदा चन ॥ Bछ् .Sछ् ॥

ं४।१३६अ/ एिि् िय तह पुरुर् तनदमहद


े वमातनिम् ।
ं४।१३६च्/ िस्मादेिि् िय तनत्य नावमन्येि बुतद्धमान् ॥ Bछ् .Sछ् ॥

ं४।१३७अ/ नात्मानमवमन्येि पुवामतिरसमृतद्धतिः ।


ं४।१३७च्/ आ मृत्योः तश्रयमतन्वर्चछेन्नना मन्येि दुलमिाम् ॥ Bछ् .Sछ् ॥

ं४।१३८अ/ सत्य ब्रूयाि् तप्रय ब्रूयान्न ब्रूयाि् सत्यमतप्रयम् ।


ं४।१३८च्/ तप्रय च नानृि ब्रूयादेर् धममः सनािनः ॥ Bछ् .Sछ् ॥

ं४।१३९अ/ िि िितमति ब्रूयाद् िितमत्येव वा वदेि् ।


ं४।१३९च्/ शुष्कवर तववाद च न कु यामि् के न तचि् सह ॥ Bछ् .Sछ् ॥

ं४।१४०अ/ नातिकल्य नातिसाय नातिमध्यददने तस्थिे ।


ं४।१४०च्/ नाज्ञािेन सम गर्चछेन्नको न वृर्लः सह ॥ Bछ् .Sछ् ॥

ं४।१४१अ/ हीनाङ्गानतिररक्ताङ्गान् तवद्याहीनान् वयोऽतधकान् ।% Bछ् .Sछ् ॥ %[ं।वयो'अतिगान्]


ं४।१४१च्/ रूपितवर्हीनाश्च जातिहीनाश्च नातक्षपेि् ॥ Bछ् .Sछ् ॥ %[ं रूपिव्यहीनाश्च]
ं४।१४२अ/ न स्पृशेि् पातर्नोतर्चछष्टो तवप्रो गोब्राह्मर्ानलार्् ।
ं४।१४२च्/ न चातप पश्येदशुतचः सुस्थो ज्योतिगमर्ान् ददवा ॥ Bछ् .Sछ् ॥ %[ं।स्वस्थो ज्योतिगमर्ान् ददतव]
ं४।१४३अ/ स्पृष््विानशुतचर्नमत्यमतिः प्रार्ानुपस्पृशेि् ।
ं४।१४३च्/ गािातर् चव सवामतर् नामि पातर्िलेन िु ॥ Bछ् .Sछ् ॥

ं४।१४४अ/ अनािुरः स्वातन खातन न स्पृशेदतनतमत्तिः ।


ं४।१४४च्/ रोमातर् च रहस्यातन सवामण्येव तववजमयेि् ॥ Bछ् .Sछ् ॥

ं४।१४५अ/ मङ्गलाचारयुक्तः स्याि् प्रयिात्मा तजिेतन्ियः ।


ं४।१४५च्/ जपेच्च जुहुयाच्चव तनत्यमतिमितन्ििः ॥ Bछ् .Sछ् ॥

ं४।१४६अ/ मङ्गलाचारयुक्ताना तनत्य च प्रयिात्मनाम् ।


ं४।१४६च्/ जपिा जुह्विा चव तवतनपािो न तवद्यिे ॥ Bछ् .Sछ् ॥

ं४।१४७अ/ वेदमेवाभयसेतन्नत्य यथाकालमितन्ििः । %[ं।वेदमेव जपेन्]


ं४।१४७च्/ ि ह्यस्याहुः पर धमममुपधमोऽन्य उर्चयिे ॥ Bछ् .Sछ् ॥

ं४।१४८अ/ वेदाभयासेन सिि शौचेन िपसव च ।


ं४।१४८च्/ अिोहेर् च िूिाना जामि स्मरति पौर्वमकीम् ॥ Bछ् .Sछ् ॥

ं४।१४९अ/ पौर्वमकीं सस्मरन् जामि ब्रह्मवाभयस्यिे पुनः । %[ं।तिजः]


ं४।१४९च्/ ब्रह्माभयासेन चाजस्मनन्ि सुखमश्नुिे ॥ Bछ् .Sछ् ॥

ं४।१५०अ/ सातविान् शातन्िहोमाश्च कु यामि् पवमसु तनत्यशः । %[ं।सातविान् शातन्िहोमाश्]


ं४।१५०च्/ तपिॄश्चवाष्टकास्वचेतन्नत्यमन्वष्टकासु च ॥ Bछ् .Sछ् ॥

ं४।१५१अ/ दूरादावसथान् मूि दूराि् पादावसेचनम् ।


ं४।१५१च्/ उतर्चछष्टान्नतनर्ेक च दूरादेव समाचरे ि् ॥ Bछ् .Sछ् ॥
ं४।१५२अ/ मि प्रसाधन नान दन्िधावनमञ्जनम् ।
ं४।१५२च्/ पूवामह्ण एव कु वीि देविाना च पूजनम् ॥ Bछ् .Sछ् ॥

ं४।१५३अ/ दविान्यतिगर्चछेि् िु धार्ममकाश्च तिजोत्तमान् ।


ं४।१५३च्/ ईश्वर चव रक्षाथं गुरूनेव च पवमसु ।
ं४।१५४अ/ अतिवादयेद ् वृद्धाश्च दद्याच्चवासन स्वकम् ।
ं४।१५४च्/ कृ िाञ्जतलरुपासीि गर्चछिः पृष्ठिोऽतन्वयाि् ॥ Bछ् .Sछ् ॥

ं४।१५५अ/ श्रुतिस्मृत्योददि सम्यग् तनबद्ध स्वेर्ु कममसु ।


ं४।१५५च्/ धमममूल तनर्ेवेि सदाचारमितन्ििः ॥ Bछ् .Sछ् ॥

ं४।१५६अ/ आचारात्लििे ह्यायुराचारादीतप्सिाः प्रजाः ।


ं४।१५६च्/ आचाराद् धनमक्षय्यमाचारो हन्त्यलक्षर्म् ॥ Bछ् .Sछ् ॥

ं४।१५७अ/ दुराचारो तह पुरुर्ो लोके िवति तनतन्दिः ।


ं४।१५७च्/ दुःखिागी च सिि व्यातधिोऽल्पायुरेव च ॥ Bछ् .Sछ् ॥

ं४।१५८अ/ सवमलक्षर्हीनोऽतप यः सदाचारवान्नरः ।


ं४।१५८च्/ श्रद्दधानोऽनसूयश्च शि वर्ामतर् जीवति ॥ Bछ् .Sछ् ॥

ं४।१५९अ/ यद् यि् परवश कमम िि् िद् यत्नेन वजमयेि् ॥ Bछ् .Sछ् ॥

ं४।१५९च्/ यद् यदात्मवश िु स्याि् िि् िि् सेवेि यत्निः ।


ं४।१६०अ/ सवं परवश दुःख सवममात्मवश सुखम् ।
ं४।१६०च्/ एिद् तवद्याि् समासेन लक्षर् सुखदुःखयोः ॥ Bछ् .Sछ् ॥

ं४।१६१अ/ यि् कमम कु वमिोऽस्य स्याि् पररिोर्ोऽन्िरात्मनः ।


ं४।१६१च्/ िि् प्रयत्नेन कु वीि तवपरीि िु वजमयेि् ॥ Bछ् .Sछ् ॥

ं४।१६२अ/ आचायं च प्रवक्तार तपिर मािर गुरुम् ।


ं४।१६२च्/ न महस्याद् ब्राह्मर्ान् गाश्च सवांश्चव िपतस्वनः ॥ Bछ् .Sछ् ॥

ं४।१६३अ/ नातस्िर्कय वेदतनन्दा च देविाना च कु त्सनम् ।


ं४।१६३च्/ िेर् दम्ि च मान च क्रोध िक्ष्ह्ण्य च वजमयेि् ॥ Bछ् .Sछ् ॥ %[ं।िेर् स्िम्ि च]
ं४।१६४अ/ परस्य दण्ड नोद्यर्चछेि् क्रुद्धो नन तनपाियेि् ।
ं४।१६४च्/ अन्यि पुिातत्शष्याद् वा तशष््थं िाडयेि् िु िौ ॥ Bछ् .Sछ् ॥

ं४।१६५अ/ ब्राह्मर्ायावगुयैव तिजातिवमधकाम्यया ??।


ं४।१६५च्/ शि वर्ामतर् िातमस्े नरके पररविमिे ॥ Bछ् .Sछ् ॥
ं४।१६६अ/ िाडतयत्वा िृर्ेनातप सरम्िात्मतिपूवमकम् ।
ं४।१६६च्/ एकमवशिीमाजािीः पापयोतनर्ु जायिे ॥ Bछ् .Sछ् ॥

ं४।१६७अ/ अयुध्यमानस्योत्पाद्य ब्राह्मर्स्यासृगङ्गिः ।


ं४।१६७च्/ दुःख सुमहदाप्नोति प्रेत्याप्राज्ञिया नरः ॥ Bछ् .Sछ् ॥

ं४।१६८अ/ शोतर्ि याविः पासून् सङ्गृह्णाति महीिलाि् ।


ं४।१६८च्/ िाविोऽब्दानमुिान्यः शोतर्िोत्पादकोऽद्यिे ॥ Bछ् .Sछ् ॥

ं४।१६९अ/ न कदा तचद् तिजे िस्माद् तविानवगुरेदतप ।


ं४।१६९च्/ न िाडयेि् िृर्ेनातप न गािाि् स्ावयेदसृक् ॥ Bछ् .Sछ् ॥

ं४।१७०अ/ अधार्ममको नरो यो तह यस्य चाप्यनृि धनम् ।


ं४।१७०च्/ महसारिश्च यो तनत्य नहासौ सुखमेधिे ॥ Bछ् .Sछ् ॥ %[ं। महसारतिश्]
ं४।१७१अ/ न सीदन्नतप धमेर् मनोऽधमे तनवेशयेि् ।
ं४।१७१च्/ अधार्ममकाना पापानामाशु पश्यन् तवपयमयम् ॥ Bछ् .Sछ् ॥

ं४।१७२अ/ नाधममश्चररिो लोके सद्यः फलति गौररव ।


ं४।१७२च्/ शनरावत्यममानस्िु किुममूमलातन कृ न्िति ॥ Bछ् .Sछ् ॥

ं४।१७३अ/ यदद नात्मतन पुिर्


े ु न चेि् पुिेर्ु नप्तृर्ु ।
ं४।१७३च्/ न त्वेव िु कृ िोऽधममः किुमिमवति तनष्फलः ॥ Bछ् .Sछ् ॥ %[ं।कृ िो धममः?]
ं४।१७४अ/ अधमेर्धिे िावि् ििो ििातर् पश्यति ।
ं४।१७४च्/ ििः सपत्नान् जयति समूलस्िु तवनश्यति ॥ Bछ् .Sछ् ॥

ं४।१७५अ/ सत्यधमामयमवृत्तेर्ु शौचे चवारमेि् सदा ।


ं४।१७५च्/ तशष्याश्च तशष्याद् धमेर् वाच्।बाहूदरसयिः ॥ Bछ् .Sछ् ॥

ं४।१७६अ/ पररत्यजेदथमकामौ यौ स्यािा धममवर्जमिौ ।


ं४।१७६च्/ धमं चाप्यसुखोदकं लोकसङ्क्रुष्टमेव च ॥ Bछ् .Sछ् ॥

ं४।१७७अ/ न पातर्पादचपलो न नेिचपलोऽनृजुः ।


ं४।१७७च्/ न स्याद् वार्कचपलश्चव न परिोहकममधीः ॥ Bछ् .Sछ् ॥

ं४।१७८अ/ येनास्य तपिरो यािा येन यािाः तपिामहाः ।


ं४।१७८च्/ िेन यायाि् सिा मागं िेन गर्चछन्न ररष्यति ॥ Bछ् .Sछ् ॥

ं४।१७९अ/ ऋतत्वर्कपुरोतहिाचायैमामिुलातितथसतश्रिः ।
ं४।१७९च्/ बालवृद्धािुरवैद्यज्ञामतिसबतन्धबान्धवः ॥ Bछ् .Sछ् ॥

ं४।१८०अ/ मािातपिृभया जामीतिभ्रामिा पुिेर् िायमया ।


ं४।१८०च्/ दुतहिा दासवगेर् तववाद न समाचरे ि् ॥ Bछ् .Sछ् ॥

ं४।१८१अ/ एिर्वमवादान् सत्यज्य सवमपापः प्रमुर्चयिे ।


ं४।१८१च्/ एिर्जमिश्च जयति सवामन्लोकातनमान् गृही ॥ Bछ् .Sछ् ॥

ं४।१८२अ/ आचायो ब्रह्मलोकशः प्राजापत्ये तपिा प्रिुः ।


ं४।१८२च्/ अतितथतस्त्वन्िलोके शो देवलोकस्य चर्त्वमजः ॥ Bछ् .Sछ् ॥

ं४।१८३अ/ जामयोऽप्सरसा लोके वश्वदेवस्य बान्धवाः ।


ं४।१८३च्/ सबतन्धनो ह्यपा लोके पृतथव्या मािृमािुलौ ॥ Bछ् .Sछ् ॥

ं४।१८४अ/ आकाशेशास्िु तवज्ञेया बालवृद्धकृ शािुराः ।


ं४।१८४च्/ भ्रािा ज्येष्ठः समः तपिा िायाम पुिः स्वका िनुः ॥ Bछ् .Sछ् ॥

ं४।१८५अ/ छाया स्वो दासवगमश्च दुतहिा कृ पर् परम् ।


ं४।१८५च्/ िस्मादेिरतधतक्षप्तः सहेिासञ्ज्वरः सदा ॥ Bछ् .Sछ् ॥

ं४।१८६अ/ प्रतिग्रहसमथोऽतप प्रसङ्ग िि वजमयेि् ।


ं४।१८६च्/ प्रतिग्रहेर् ह्यस्याशु ब्राह्म िेजः प्रशाम्यति ॥ Bछ् .Sछ् ॥

ं४।१८७अ/ न िव्यार्ामतवज्ञाय तवमध धम्यं प्रतिग्रहे ।


ं४।१८७च्/ प्राज्ञः प्रतिग्रह कु यामदवसीदन्नतप क्षुधा ॥ Bछ् .Sछ् ॥

ं४।१८८अ/ तहरण्य िूतममश्व गामन्न वासतस्िलान् घृिम् ।


ं४।१८८च्/ प्रतिगृह्णन्नतविास्िु िस्मीिवति दारुवि् ॥ Bछ् .Sछ् ॥

ं४।१८९अ/ तहरण्यमायुरन्न च िूगोश्चाप्योर्िस्िनुम् ।


ं४।१८९च्/ अश्वश्चक्षुस्त्वच वासो घृि िेजतस्िलाः प्रजाः ॥ Bछ् .Sछ् ॥

ं४।१९०अ/ अिपास्त्वनधीयानः प्रतिग्रहरुतचर्िमजः ।


ं४।१९०च्/ अम्िस्यश्मप्लवेनव सह िेनव मज्ति ॥ Bछ् .Sछ् ॥

ं४।१९१अ/ िस्मादतविान् तबतियाद् यस्माि् िस्माि् प्रतिग्रहाि् ।


ं४।१९१च्/ स्वल्पके नाप्यतविान् तह पङ्के गौररव सीदति ॥ Bछ् .Sछ् ॥

ं४।१९२अ/ न वायमतप प्रयर्चछे ि् िु बडालव्रतिके तिजे ।


ं४।१९२च्/ न बकव्रतिके पापे नावेदतवदद धममतवि् ॥ Bछ् .Sछ् ॥

ं४।१९३अ/ तिष्वप्येिेर्ु दत्त तह तवतधनाऽप्यर्जमि धनम् ।


ं४।१९३च्/ दािुिमवत्यनथामय परिादािुरेव च ॥ Bछ् .Sछ् ॥

ं४।१९४अ/ यथा प्लवेनोपलेन तनमज्त्युदके िरन् ।


ं४।१९४च्/ िथा तनमज्िोऽधस्िादज्ञौ दािृप्रिीर्चछकौ ॥ Bछ् .Sछ् ॥

ं४।१९५अ/ धममध्वजी सदा लुब्धश्छातद्मको लोकदम्िकः ॥ Bछ् .Sछ् ॥

ं४।१९५च्/ बडालव्रतिको ज्ञेयो महस्ः सवामतिसधकः ॥ Bछ् .Sछ् ॥

%[ईन् थे फोल्लोतवन्ग् नुम्बेररन्गोफ् ं, ञ्ह'सेद ् हवे थे समे ओने तवि्ः क् ]


ं४।१९६अ[१९७ंअ]/ अधोदृतष्टनैष्कृ तिकः स्वाथमसाधनित्परः ।
ं४।१९६च्[१९७ंच्]/ शठो तमथ्यातवनीिश्च बकव्रिचरो तिजः ॥ Bछ् .Sछ् ॥

ं४।१९७अ[१९८ंअ]/ ये बकव्रतिनो तवप्रा ये च माजामरतलतङ्गनः ।


ं४।१९७च्[१९८ंच्]/ िे पिन्त्यन्धिातमस्े िेन पापेन कममर्ा ॥ Bछ् .Sछ् ॥

ं४।१९८अ[१९९ंअ]/ न धममस्यापदेशेन पाप कृ त्वा व्रि चरे ि् ।


ं४।१९८च्[१९९ंच्]/ व्रिेन पाप प्रर्चछाद्य कु वमन् स्त्रीशूिदम्िनम् ॥ Bछ् .Sछ् ॥

ं४।१९९अ[२००ंअ]/ प्रेत्येह चेदश


ृ ा तवप्रा गह्यमन्िे ब्रह्मवाददतिः ।
ं४।१९९च्[२००ंच्]/ छद्मना चररि यच्च व्रि रक्षातस गर्चछति ॥ Bछ् .Sछ् ॥

ं४।२००अ[२०१ंअ]/ अतलङ्गी तलतङ्गवेर्ेर् यो वृतत्तमुपजीवति ।


ं४।२००च्[२०१ंच्]/ स तलतङ्गना हरत्येनतस्ियमग्योनौ च जायिे ॥ Bछ् .Sछ् ॥

ं४।२०१अ[२०२ंअ]/ परकीयतनपानेर्ु न नायाद् तह कदा चन । %[क् :नायाच्च कदा चन ]


ं४।२०१च्[२०२ंच्]/ तनपानकिुमः नात्वा िु दुष्कृ िाशेन तलप्यिे ॥ Bछ् .Sछ् ॥

ं४।२०२अ[२०३ंअ]/ यानशय्याऽऽसनान्यस्य कू पोद्यानगृहातर् च ।


ं४।२०२च्[२०३ंच्]/ अदत्तान्युपयुञ्जान एनसः स्याि् िुरीयिाक् ॥ Bछ् .Sछ् ॥

ं४।२०३अ[२०४ंअ]/ नदीर्ु देवखािेर्ु िडागेर्ु सरःसु च ।


ं४।२०३च्[२०४ंच्]/ नान समाचरे तन्नत्य गिमप्रस्वर्ेर्ु च ॥ Bछ् .Sछ् ॥

ं४।२०४अ[२०५ंअ]/ यमान् सेवेि सिि न तनत्य तनयमान् बुधः ।


ं४।२०४च्[२०५ंच्]/ यमान् पित्यकु वामर्ो तनयमान् के वलान् िजन् ॥ Bछ् .Sछ् ॥

ं४।२०५अ[२०६ंअ]/ नाश्रोतियििे यज्ञे ग्रामयातजकृ िे िथा ।


ं४।२०५च्[२०६ंच्]/ तस्त्रया र्कलीबेन च हुिे िुञ्जीि ब्राह्मर्ः क्व तचि् ॥ Bछ् .Sछ् ॥

ं४।२०६अ[२०७ंअ]/ अश्लीकमेिि् साधूना यि जुह्वत्यमी हतवः । %[ंऽश्लीलम्]


ं४।२०६च्[२०७ंच्]/ प्रिीपमेिद् देवाना िस्माि् िि् पररवजमयेि् ॥ Bछ् .Sछ् ॥

ं४।२०७अ[२०८ंअ]/ मत्तक्रुद्धािुरार्ा च न िुञ्जीि कदा चन ।


ं४।२०७च्[२०८ंच्]/ के शकीटावपन्न च पदा स्पृष्ट च कामिः ॥ Bछ् .Sछ् ॥
ं४।२०८अ[२०९ंअ]/ भ्रूर्घ्नावेतक्षि चव सस्पृष्ट चाप्युदर्कयया ।
ं४।२०८च्[२०९ंच्]/ पितिर्ावलीढ च शुना सस्पृष्टमेव च ॥ Bछ् .Sछ् ॥

ं४।२०९अ[२१०ंअ]/ गवा चान्नमुपघ्राि घुष्टान्न च तवशेर्िः ।


ं४।२०९च्[२१०ंच्]/ गर्ान्न गतर्कान्न च तवदुर्ा च जुगुतप्सिम् ॥ Bछ् .Sछ् ॥

ं४।२१०अ[२११ंअ]/ स्िेनगायनयोश्चान्न िक्ष्ह्णो वाधुमतर्कस्य च ।


ं४।२१०च्[२११ंच्]/ दीतक्षिस्य कदयमस्य बद्धस्य तनगडस्य च ॥ Bछ् .Sछ् ॥

ं४।२११अ[२१२ंअ]/ अतिशस्िस्य र्ण्ढस्य पुश्चल्या दातम्िकस्य च ।


ं४।२११च्[२१२ंच्]/ शुक्त पयुमतर्ि चव शूिस्योतर्चछष्टमेव च ॥ Bछ् .Sछ् ॥

ं४।२१२अ[२१३ंअ]/ तचदकत्सकस्य मृगयोः क्रूरस्योतर्चछष्टिोतजनः ।


ं४।२१२च्[२१३ंच्]/ उग्रान्न सूतिकान्न च पयामचान्िमतनदमशम् ॥ Bछ् .Sछ् ॥

ं४।२१३अ[२१४ंअ]/ अनर्चमि वृथामासमवीरायाश्च योतर्िः ।


ं४।२१३च्[२१४ंच्]/ तिर्दन्न नगयमन्न पतििान्नमवक्षुिम् ॥ Bछ् .Sछ् ॥

ं४।२१४अ[२१५ंअ]/ तपशुनानृतिनोश्चान्न क्रिुतवक्रतयर्स्िथा ॥ Bछ् .Sछ् ॥ । %[ं।क्रिुतवक्रयकस्य च]


ं४।२१४च्[२१५ंच्]/ शलूर्िुन्नवायान्न कृ िघ्नस्यान्नमेव च ॥ Bछ् .Sछ् ॥

ं४।२१५अ[२१६ंअ]/ कमामरस्य तनर्ादस्य रङ्गाविारकस्य च ।


ं४।२१५च्[२१६ंच्]/ सुवर्मकिुमवेर्स्य शस्त्रतवक्रतयर्स्िथा ॥ Bछ् .Sछ् ॥

ं४।२१६अ[२१७ंअ]/ श्वविा शौतण्डकाना च चलतनर्ेजकस्य च ।


ं४।२१६च्[२१७ंच्]/ रञ्जकस्य नृशसस्य यस्य चोपपतिगृमहे ॥ Bछ् .Sछ् ॥ %[ं रजकस्य]
ं४।२१७अ[२१८ंअ]/ मृष्यतन्ि ये चोपपमि स्त्रीतजिाना च सवमशः ।
ं४।२१७च्[२१८ंच्]/ अतनदमश च प्रेिान्नमिुतष्टकरमेव च ॥ Bछ् .Sछ् ॥

ं४।२१८अ[२१९ंअ]/ राजान्न िेज आदत्ते शूिान्न ब्रह्मवचमसम् ।


ं४।२१८च्[२१९ंच्]/ आयुः सुवर्मकारान्न यशश्चमामवकर्िमनः ॥ Bछ् .Sछ् ॥

ं४।२१९अ[२२०ंअ]/ कारुकान्न प्रजा हतन्ि बल तनर्ेजकस्य च ।


ं४।२१९च्[२२०ंच्]/ गर्ान्न गतर्कान्न च लोके भयः पररकृ न्िति ॥ Bछ् .Sछ् ॥

ं४।२२०अ[२२१ंअ]/ पूय तचदकत्सकस्यान्न पुश्चल्यास्त्वन्नतमतन्ियम् ।


ं४।२२०च्[२२१ंच्]/ तवष्ठा वाधुमतर्कस्यान्न शस्त्रतवक्रतयर्ो मलम् ॥ Bछ् .Sछ् ॥

ं४।२२१अ[२२२ंअ]/ य एिेऽन्ये त्विोज्यान्नाः क्रमशः पररकीर्िमिाः ।


ं४।२२१च्[२२२ंच्]/ िेर्ा त्वगतस्थरोमातर् वदन्त्यन्न मनीतर्र्ः ॥ Bछ् .Sछ् ॥
ं४।२२२अ[२२३ंअ]/ िुर्कत्वाऽिोऽन्यिमस्यान्नममत्या क्षपर् त्र्यहम् ।
ं४।२२२च्[२२३ंच्]/ मत्या िुर्कत्वाऽचरे ि् कृ र्चर रे िोतवण्मूिमेव च ॥ Bछ् .Sछ् ॥

ं४।२२३अ[२२४ंअ]/ नाद्यात्शूिस्य पक्वान्न तविानश्रातद्धनो तिजः ।


ं४।२२३च्[२२४ंच्]/ आददीिाममेवास्मादवृत्तावेकरातिकम् ।
ं४।२२४अ[२२५ंअ]/ श्रोतियस्य कदयमस्य वदान्यस्य च वाधुमर्ेः ।
ं४।२२४च्[२२५ंच्]/ मीमातसत्वोिय देवाः सममन्नमकल्पयन् ॥ Bछ् .Sछ् ॥

ं४।२२५अ[२२६ंअ]/ िान् प्रजापतिराहत्य मा कृ ध्व तवर्म समम् ।


ं४।२२५च्[२२६ंच्]/ श्रद्धापूि वदान्यस्य हिमश्रद्धयेिरि् ॥ Bछ् .Sछ् ॥

ं४।२२६अ[२२७ंअ]/ श्रद्धयेष्ट च पूिं च तनत्य कु यामदितन्ििः ।


ं४।२२६च्[२२७ंच्]/ श्रद्धाकृ िे ह्यक्षये िे िविः स्वागिधमनः ॥ Bछ् .Sछ् ॥

ं४।२२७अ[२२८ंअ]/ दानधमं तनर्ेवेि तनत्यमतष्टकपौर्िमकम् ।


ं४।२२७च्[२२८ंच्]/ पररिुष्टन
े िावेन पािमासाद्य शतक्तिः ॥ Bछ् .Sछ् ॥

ं४।२२८अ[२२९ंअ]/ यि् कक तचदतप दािव्य यातचिेनानसूयया । %[ंऽनसूयिा?]


ं४।२२८च्[२२९ंच्]/ उत्पत्स्यिे तह िि् पाि यि् िारयति सवमिः ॥ Bछ् .Sछ् ॥

ं४।२२९अ[२३०ंअ]/ वाररदस्िृतप्तमाप्नोति सुखमक्षय्यमन्नदः । %[ंऽक्षयम्]


ं४।२२९च्[२३०ंच्]/ तिलप्रदः प्रजातमष्टा दीपदश्चक्षुरुत्तमम् ॥ Bछ् .Sछ् ॥

ं४।२३०अ[२३१ंअ]/ िूतमदो िूतममाप्नोति दीघममायुर्हमरण्यदः ।


ं४।२३०च्[२३१ंच्]/ गृहदोऽग्र्यातर् वेश्मातन रूप्यदो रूपमुत्तमम् ॥ Bछ् .Sछ् ॥

ं४।२३१अ[२३२ंअ]/ वासोदश्चन्िसालोर्कयमतश्वसालोर्कयमश्वदः ।
ं४।२३१च्[२३२ंच्]/ अनडु हः तश्रय पुष्टा गोदो ब्रध्नस्य तवष्टपम् ॥ Bछ् .Sछ् ॥

ं४।२३२अ[२३३ंअ]/ यानशय्याप्रदो िायाममश्वयममियप्रदः ।


ं४।२३२च्[२३३ंच्]/ धान्यदः शाश्वि सौ्य ब्रह्मदो ब्रह्मसार्ष्टमिाम् ॥ Bछ् .Sछ् ॥

ं४।२३३अ[२३४ंअ]/ सवेर्ामेव दानाना ब्रह्मदान तवतशष्यिे ।


ं४।२३३च्[२३४ंच्]/ वायमन्नगोमहीवासस्।तिलकाञ्चनसर्पमर्ाम् ॥ Bछ् .Sछ् ॥

ं४।२३४अ[२३५ंअ]/ येन येन िु िावेन यद् यद् दान प्रयर्चछति ।


ं४।२३४च्[२३५ंच्]/ िि् िि् िेनव िावेन प्राप्नोति प्रतिपूतजिः ॥ Bछ् .Sछ् ॥

ं४।२३५अ[२३६ंअ]/ योऽर्चमि प्रतिगृह्णाति ददात्यर्चमिमेव वा ।


ं४।२३५च्[२३६ंच्]/ िावुिौ गर्चछिः स्वगं नरक िु तवपयमये ॥ Bछ् .Sछ् ॥
ं४।२३६अ[२३७ंअ]/ न तवस्मयेि िपसा वदेददष््वा च नानृिम् ।
ं४।२३६च्[२३७ंच्]/ नािोऽप्यपवदेद ् तवप्रान्न दत्त्वा पररकीिमयेि् ॥ Bछ् .Sछ् ॥ %[ं।दत्वा]
ं४।२३७अ[२३८ंअ]/ यज्ञोऽनृिेन क्षरति िपः क्षरति तवस्मयाि् ।
ं४।२३७च्[२३८ंच्]/ आयुर्वमप्रापवादेन दान च पररकीिमनाि् ॥ Bछ् .Sछ् ॥

ं४।२३८अ[२३९ंअ]/ धमं शनः सतञ्चनुयाद् वल्मीकतमव पुतत्तकाः । %[ं।सतञ्चनुयाद्]


ं४।२३८च्[२३९ंच्]/ परलोकसहायाथं सवमिूिान्यपीडयन् ॥ Bछ् .Sछ् ॥

ं४।२३९अ[२४०ंअ]/ नामुि तह सहायाथं तपिा मािा च तिष्ठिः ।


ं४।२३९च्[२४०ंच्]/ न पुिदार न ज्ञातिधमममतस्िष्ठति के वलः ॥ Bछ् .Sछ् ॥

ं४।२४०अ[२४१ंअ]/ एकः प्रजायिे जन्िुरेक एव प्रलीयिे ।


ं४।२४०च्[२४१ंच्]/ एकोऽनुिुङ्क्ते सुकृिमेक एव च दुष्कृ िम् ॥ Bछ् .Sछ् ॥

ं४।२४१अ[२४२ंअ]/ मृि शरीरमुत्सृज्य काष्ठलोष्टसम तक्षिौ ।


ं४।२४१च्[२४२ंच्]/ तवमुखा बान्धवा यातन्ि धममस्िमनुगर्चछति ॥ Bछ् .Sछ् ॥

ं४।२४२अ[२४३ंअ]/ िस्माद् धमं सहायाथं तनत्य सतञ्चनुयात्शनः ।


ं४।२४२च्[२४३ंच्]/ धमेर् तह सहायेन िमस्िरति दुस्िरम् ॥ Bछ् .Sछ् ॥

ं४।२४३अ[२४४ंअ]/ धममप्रधान पुरुर् िपसा हिदकतल्बर्म् ।


ं४।२४३च्[२४४ंच्]/ परलोक नयत्याशु िास्वन्ि खशरीररर्म् ॥ Bछ् .Sछ् ॥

ं४।२४४अ[२४५ंअ]/ उत्तमरुत्तमर्नमत्य सबन्धानाचरे ि् सह । %[ं।सिन्धान्]


ं४।२४४च्[२४५ंच्]/ तननीर्ुः कु लमुत्कर्ममधमानधमास्त्यजेि् ॥ Bछ् .Sछ् ॥

ं४।२४५अ[२४६ंअ]/ उत्तमानुत्तमानेव गर्चछन् हीनास्िु वजमयन् ।


ं४।२४५च्[२४६ंच्]/ ब्राह्मर्ः श्रेष्ठिामेति प्रत्यवायेन शूििाम् ॥ Bछ् .Sछ् ॥

ं४।२४६अ[२४७ंअ]/ दृढकारी मृददु ामन्िः क्रूराचाररसवसन् ।


ं४।२४६च्[२४७ंच्]/ अमहस्ो दमदानाभया जयेि् स्वगं िथाव्रिः ॥ Bछ् .Sछ् ॥

ं४।२४७अ[२४८ंअ]/ एधौदक मूलफलमन्नमभयुद्यि च यि् ।


ं४।२४७च्[२४८ंच्]/ सवमिः प्रतिगृह्णीयान्मध्वथाियदतक्षर्ाम् ॥ Bछ् .Sछ् ॥

ं४।२४८अ[२४९ंअ]/ आहृिाभयुद्यिा तिक्षा पुरस्िादप्रचोददिाम् ।


ं४।२४८च्[२४९ंच्]/ मेने प्रजापतिग्रामह्यामतप दुष्कृ िकममर्ः ॥ Bछ् .Sछ् ॥

ं४।२४९अ[२५०ंअ]/ नाश्नतन्ि तपिरस्िस्य दशवर्ामतर् पञ्च च ॥ Bछ् .Sछ् ॥

ं४।२४९च्[२५०ंच्]/ न च हव्य वहत्यतियमस्िामभयवमन्यिे ॥ Bछ् .Sछ् ॥


ं४।२५०अ[२५१ंअ]/ शय्या गृहान् कु शान् गन्धानपः पुष्प मर्ीन् दतध ।
ं४।२५०च्[२५१ंच्]/ धाना मत्स्यान् पयो मास शाक चव न तनर्ुमदि
े ् ॥ Bछ् .Sछ् ॥

ं४।२५१अ[२५२ंअ]/ गुरून् िृत्याश्चोतज्हीर्मन्नर्चमष्यन् देविातिथीन् ।


ं४।२५१च्[२५२ंच्]/ सवमिः प्रतिगृह्णीयान्न िु िृप्येि् स्वय ििः ॥ Bछ् .Sछ् ॥

ं४।२५२अ[२५३ंअ]/ गुरुर्ु त्वभयिीिेर्ु तवना वा िगृमहे वसन् ।


ं४।२५२च्[२५३ंच्]/ आत्मनो वृतत्तमतन्वर्चछन् गृह्णीयाि् साधुिः सदा ॥ Bछ् .Sछ् ॥

ं४।२५३अ[२५४ंअ]/ आर्धमकः कु लतमि च गोपालो दासनातपिौ ।


ं४।२५३च्[२५४ंच्]/ एिे शूिर्
े ु िोज्यान्ना याश्चात्मान तनवेदयेि् ॥ Bछ् .Sछ् ॥

ं४।२५४अ[२५५ंअ]/ यादृशोऽस्य िवेदात्मा यादृश च तचकीर्र्मिम् ।


ं४।२५४च्[२५५ंच्]/ यथा चौपचरे दन
े िथाऽत्मान तनवेदयेि् ॥ Bछ् .Sछ् ॥

ं४।२५५अ[२५६ंअ]/ योऽन्यथा सन्िमात्मानमन्यथा सत्सु िार्िे ।


ं४।२५५च्[२५६ंच्]/ स पापकृ त्तमो लोके स्िेन आत्मापहारकः ॥ Bछ् .Sछ् ॥

ं४।२५६अ[२५७ंअ]/ वार्चयथाम तनयिाः सवे वाङ्मूला वातग्वतनःसृिाः ।


ं४।२५६च्[२५७ंच्]/ िास्िु यः स्िेनयेद ् वाच स सवमस्िेयकृ न्नरः ॥ Bछ् .Sछ् ॥ %[ं।िान् िु?]
ं४।२५७अ[२५८ंअ]/ महर्र्मतपिृदव
े ाना गत्वाऽनृण्य यथातवतध ।
ं४।२५७च्[२५८ंच्]/ पुिे सवं समासज्य वसेन् माध्यस्थ्यमातश्रिः ॥ Bछ् .Sछ् ॥ %[ं।आतस्थिः]
ं४।२५८अ[२५९ंअ]/ एकाकी तचन्ियेतन्नत्य तवतवक्ते तहिमात्मनः । %[ं। तहिमात्मतन ]
ं४।२५८च्[२५९ंच्]/ एकाकी तचन्ियानो तह पर श्रेयोऽतधगर्चछति ॥ Bछ् .Sछ् ॥

ं४।२५९अ[२६०ंअ]/ एर्ौददिा गृहस्थस्य वृतत्तर्वमप्रस्य शाश्विी ।


ं४।२५९च्[२६०ंच्]/ नािकव्रिकल्पश्च सत्त्ववृतद्धकरः शुिः ॥ Bछ् .Sछ् ॥

ं४।२६०अ[२६१ंअ]/ अनेन तवप्रो वृत्तेन विमयन् वेदशास्त्रतवि् ।


ं४।२६०च्[२६१ंच्]/ व्यपेिकल्मर्ो तनत्य ब्रह्मलोके महीयिे ॥ Bछ् .Sछ् ॥

अध्याय ५
ं५।०१अ/ श्रुत्विान् ऋर्यो धमामन् नािकस्य यथौददिान् ।
ं५।०१च्/ इदमूचुममहात्मानमनलप्रिव िृगुम् ॥ Bछ् .Sछ् ॥

ं५।०२अ/ एव यथोक्त तवप्रार्ा स्वधमममनुतिष्ठिाम् ।


ं५।०२च्/ कथ मृत्युः प्रिवति वेदशास्त्रतवदा प्रिो ॥ Bछ् .Sछ् ॥

ं५।०३अ/ स िानुवाच धमामत्मा महर्ीन् मानवो िृगुः ।


ं५।०३च्/ श्रूयिा येन दोर्ेर् मृत्युर्वमप्रान् तजघासति ॥ Bछ् .Sछ् ॥
ं५।०४अ/ अनभयासेन वेदानामाचारस्य च वजमनाि् ।
ं५।०४च्/ आलस्यादन्नदोर्ाच्च मृत्युर्वमप्रातञ्जघासति ॥ Bछ् .Sछ् ॥ %[ं।तवप्रान्]
ं५।०५अ/ लशुन गृञ्जन चव पलाण्डु कवकातन च ।
ं५।०५च्/ अिक्ष्यातर् तिजािीनाममेध्यप्रिवातन च ॥ Bछ् .Sछ् ॥

ं५।०६अ/ लोतहिान् वृक्षतनयामसान् वृश्चनप्रिवास्िथा । %[ं।व्रश्चनप्रिवाः ]


ं५।०६च्/ शेलु गव्य च पेयूर् प्रयत्नेन तववजमयेि् ॥ Bछ् .Sछ् ॥ %[ं।पीयूर् ]
ं५।०७अ/ वृथा कृ सरसयाव पायसापूपमेव च ।
ं५।०७च्/ अनुपाकृ िमासातन देवान्नातन हवींतर् च ॥ Bछ् .Sछ् ॥

ं५।०८अ/ अतनदमशाया गोः क्षीरमौष्ट्रमकशफ िथा ।


ं५।०८च्/ आतवक सतधनीक्षीर तववत्सायाश्च गोः पयः ॥ Bछ् .Sछ् ॥ %[ं।सतन्धनीक्षीर]
ं५।०९अ/ आरण्याना च सवेर्ा मृगार्ा मातहर् तवना ।
ं५।०९च्/ स्त्रीक्षीर चव वज्यामतन सवमशुक्तातन चव तह ॥ Bछ् .Sछ् ॥

ं५।१०अ/ दतध िक्ष्य च शुक्तेर्ु सवं च दतधसिवम् । %[ं।दतधसिवम्]


ं५।१०च्/ यातन चवातिर्ूयन्िे पुष्पमूलफलः शुिः ॥ Bछ् .Sछ् ॥

ं५।११अ/ क्रव्यादान् शकु नान् सवामन्िथा ग्रामतनवातसनः । %[ं।क्रव्यादः शकु नीन्]


ं५।११च्/ अतनर्दमष्टाश्चेकशफान् रटरिि च तववजमयेि् ॥ Bछ् .Sछ् ॥

ं५।१२अ/ कलतवङ्क प्लव हस चक्राह्व ग्रामकु र्ककु टम् ।


ं५।१२च्/ सारस रज्ुवाल च दात्यूह शुकसाररके ॥ Bछ् .Sछ् ॥ %[ं रज्ुदाल]
ं५।१३अ/ प्रिुदाञ्जालपादाश्च कोयतष्टनखतवतष्करान् । %[ं।प्रिुदान्]
ं५।१३च्/ तनमज्िश्च मत्स्यादान् सौन वल्लूरमेव च ॥ Bछ् .Sछ् ॥

ं५।१४अ/ बक चव बलाका च काकोल खञ्जरीटकम् ।


ं५।१४च्/ मत्स्यादान् तवड्वराहाश्च मत्स्यानेव च सवमशः ॥ Bछ् .Sछ् ॥

ं५।१५अ/ यो यस्य मासमश्नाति स िन्मासाद उर्चयिे ।


ं५।१५च्/ मत्स्यादः सवममासादस्िस्मान् मत्स्यान् तववजमयेि् ॥ Bछ् .Sछ् ॥

ं५।१६अ/ पाठीनरोतहिावाद्यौ तनयुक्तौ हव्यकव्ययोः ।


ं५।१६च्/ राजीवान् मसहिुण्डाश्च सशल्काश्चव सवमशः ॥ Bछ् .Sछ् ॥ %[ं राजीवाः ]
ं५।१७अ/ न िक्षयेदक
े चरानज्ञािाश्च मृगतिजान् ।
ं५।१७च्/ िक्ष्येष्वतप समुदद्दष्टान् सवामन् पञ्चनखास्िथा ॥ Bछ् .Sछ् ॥

ं५।१८अ/ श्वातवध शल्यक गोधा खड्गकू ममशशास्िथा ।


ं५।१८च्/ िक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्राश्चकिोदिः ॥ Bछ् .Sछ् ॥
ं५।१९अ/ छिाक तवड्वराह च लशुन ग्रामकु र्ककु टम् ।
ं५।१९च्/ पलाण्डु गृञ्जन चव मत्या जग्ध्वा पिेद ् तिजः ॥ Bछ् .Sछ् ॥

ं५।२०अ/ अमत्यिातन र्ड् जग्ध्वा कृ र्चर सान्िपन चरे ि् ।


ं५।२०च्/ यतिचान्िायार् वाऽतप शेर्ेर्ूपवसेदहः ॥ Bछ् .Sछ् ॥

ं५।२१अ/ सवत्सरस्यकमतप चरे ि् कृ र्चर तिजोत्तमः ।


ं५।२१च्/ अज्ञाििुक्तशुद्धध्यथं ज्ञािस्य िु तवशेर्िः ॥ Bछ् .Sछ् ॥

ं५।२२अ/ यज्ञाथं ब्राह्मर्वमध्याः प्रशस्िा मृगपतक्षर्ः ।


ं५।२२च्/ िृत्याना चव वृत्त्यथममगस्त्यो ह्याचरि् पुरा ॥ Bछ् .Sछ् ॥

ं५।२३अ/ बिूवुर्हम पुरोडाशा िक्ष्यार्ा मृगपतक्षर्ाम् ।


ं५।२३च्/ पुरार्ेष्वतप यज्ञेर्ु ब्रह्मक्षिसवेर्ु च ॥ Bछ् .Sछ् ॥ %[[ं।पुरार्ेष्वृतर्यज्ञेर्ु]
ं५।२४अ/ यि् कक तचि् नेहसयुक्त िक्ष्य िोज्यमगर्हमिम् ।
ं५।२४च्/ िि् पयुमतर्िमप्याद्य हतवःशेर् च यद् िवेि् ॥ Bछ् .Sछ् ॥

ं५।२५अ/ तचरतस्थिमतप त्वाद्यमनेहाक्त तिजातितिः ।


ं५।२५च्/ यवगोधूमज सवं पयसश्चव तवदक्रया ॥ Bछ् .Sछ् ॥

ं५।२६अ/ एिदुक्त तिजािीना िक्ष्यािक्ष्यमशेर्िः ।


ं५।२६च्/ मासस्यािः प्रवक्ष्यातम तवमध िक्षर्वजमने ॥ Bछ् .Sछ् ॥

ं५।२७अ/ प्रोतक्षि िक्षयेन् मास ब्राह्मर्ाना च काम्यया ।


ं५।२७च्/ यथातवतध तनयुक्तस्िु प्रार्ानामेव चात्यये ॥ Bछ् .Sछ् ॥

ं५।२८अ/ प्रार्स्यान्नतमद सवं प्रजापतिरकल्पयि् ।


ं५।२८च्/ स्थावर जङ्गम चव सवं प्रार्स्य िोजनम् ॥ Bछ् .Sछ् ॥

ं५।२९अ/ चरार्ामन्नमचरा दतष्ट्रर्ामप्यदतष्ट्रर्ः ।


ं५।२९च्/ अहस्िाश्च सहस्िाना शूरार्ा चव िीरवः ॥ Bछ् .Sछ् ॥

ं५।३०अ/ नात्ता दुष्यत्यदन्नाद्यान् प्रातर्नोऽहन्य्ऽहन्यतप ।


ं५।३०च्/ धािव सृष्टा ह्याद्याश्च प्रातर्नोऽत्तार एव च ॥ Bछ् .Sछ् ॥

ं५।३१अ/ यज्ञाय जतग्धमांसस्येत्येर् दवो तवतधः स्मृिः ।


ं५।३१च्/ अिोऽन्यथा प्रवृतत्तस्िु राक्षसो तवतधरुर्चयिे ॥ Bछ् .Sछ् ॥

ं५।३२अ/ क्रीत्वा स्वय वाऽप्युत्पाद्य परोपकृ िमेव वा ।


ं५।३२च्/ देवान् तपिॄश्चाचमतयत्वा खादन् मास न दुष्यति ॥ Bछ् .Sछ् ॥
ं५।३३अ/ नाद्यादतवतधना मास तवतधज्ञोऽनापदद तिजः ।
ं५।३३च्/ जग्ध्वा ह्यतवतधना मास प्रेिस्िरद्यिेऽवशः ॥ Bछ् .Sछ् ॥

ं५।३४अ/ न िादृश िवत्येनो मृगहन्िुधमनार्थमनः ।


ं५।३४च्/ यादृश िवति प्रेत्य वृथामासातन खादिः ॥ Bछ् .Sछ् ॥

ं५।३५अ/ तनयुक्तस्िु यथान्याय यो मास नातत्त मानवः ।


ं५।३५च्/ स प्रेत्य पशुिा याति सिवानेकमवशतिम् ॥ Bछ् .Sछ् ॥

ं५।३६अ/ असस्कृ िान् पशून् मन्िनामद्याद् तवप्रः कदा चन ।


ं५।३६च्/ मन्िस्िु सस्कृ िानद्यात्शाश्वि तवतधमातस्थिः ॥ Bछ् .Sछ् ॥

ं५।३७अ/ कु यामद ् घृिपशु सङ्गे कु यामि् तपष्टपशु िथा ।


ं५।३७च्/ न त्वेव िु वृथा हन्िु पशुतमर्चछेि् कदा चन ॥ Bछ् .Sछ् ॥

ं५।३८अ/ यावतन्ि पशुरोमातर् िावत्कृ त्वो ह मारर्म् ।


ं५।३८च्/ वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मतन जन्मतन ॥ Bछ् .Sछ् ॥

ं५।३९अ/ यज्ञाथं पशवः सृष्टाः स्वयमेव स्वयिुवा ।


ं५।३९च्/ यज्ञोऽस्य िूत्य सवमस्य िस्माद् यज्ञे वधोऽवधः ॥ Bछ् .Sछ् ॥

ं५।४०अ/ ओर्ध्यः पशवो वृक्षातस्ियमञ्चः पतक्षर्स्िथा ।


ं५।४०च्/ यज्ञाथं तनधन प्राप्ताः प्राप्नुवन्त्युत्सृिीः पुनः ॥ Bछ् .Sछ् ॥ %[ंउतर्चरिीः]
ं५।४१अ/ मधुपके च यज्ञे च तपिृदविकममतर् ।
ं५।४१च्/ अिव पशवो महस्या नान्यित्यब्रवीन् मनुः ॥ Bछ् .Sछ् ॥

ं५।४२अ/ एष्वथेर्ु पशून् महसन् वेदित्त्वाथमतवद् तिजः ।


ं५।४२च्/ आत्मान च पशु चव गमयत्युत्तम गतिम् ॥ Bछ् .Sछ् ॥

ं५।४३अ/ गृहे गुरावरण्ये वा तनवसन्नात्मवान् तिजः ।


ं५।४३च्/ नावेदतवतहिा महसामापद्यतप समाचरे ि् ॥ Bछ् .Sछ् ॥

ं५।४४अ/ या वेदतवतहिा महसा तनयिाऽमस्मश्चराचरे ।


ं५।४४च्/ अमहसामेव िा तवद्याद् वेदाद् धमो तह तनबमिौ ॥ Bछ् .Sछ् ॥

ं५।४५अ/ योऽमहसकातन िूिातन तहनस्त्यात्मसुखर्चछया ।


ं५।४५च्/ स जीवाश्च मृिश्चव न क्व तचि् सुखमेधिे ॥ Bछ् .Sछ् ॥

ं५।४६अ/ यो बन्धनवधर्कलेशान् प्रातर्ना न तचकीर्मति ।


ं५।४६च्/ स सवमस्य तहिप्रेप्सुः सुखमत्यन्िमश्नुिे ॥ Bछ् .Sछ् ॥
ं५।४७अ/ यद् ध्यायति यि् कु रुिे रमि बध्नाति यि च ।
ं५।४७च्/ िदवाप्नोत्ययत्नेन यो तहनतस्ि न कक चन ॥ Bछ् .Sछ् ॥

ं५।४८अ/ नाकृ त्वा प्रातर्ना महसा मासमुत्पद्यिे क्व तचि् ।


ं५।४८च्/ न च प्रातर्वधः स्वग्यमस्िस्मान् मास तववजमयेि् ॥ Bछ् .Sछ् ॥

ं५।४९अ/ समुत्पमत्त च मासस्य वधबन्धौ च देतहनाम् ।


ं५।४९च्/ प्रसमीक्ष्य तनविेि सवममासस्य िक्षर्ाि् ॥ Bछ् .Sछ् ॥

ं५।५०अ/ न िक्षयति यो मास तवमध तहत्वा तपशाचवि् ।


ं५।५०च्/ न लोके तप्रयिा याति व्यातधतिश्च न पीड्यिे ॥ Bछ् .Sछ् ॥

ं५।५१अ/ अनुमन्िा तवशतसिा तनहन्िा क्रयतवक्रयी ।


ं५।५१च्/ सस्किाम चोपहिाम च खादकश्चेति घािकाः ॥ Bछ् .Sछ् ॥

ं५।५२अ/ स्वमास परमासेन यो वधमतयिुतमर्चछति ।


ं५।५२च्/ अनभयर्चयम तपिॄन् देवास्ििोऽन्यो नास्त्यपुण्यकृ ि् ॥ Bछ् .Sछ् ॥

ं५।५३अ/ वर्े वर्ेऽश्वमेधेन यो यजेि शि समाः ।


ं५।५३च्/ मासातन च न खादेद ् यस्ियोः पुण्यफल समम् ॥ Bछ् .Sछ् ॥

ं५।५४अ/ फलमूलाशनमेध्यमुमन्यन्नाना च िोजनः ।


ं५।५४च्/ न िि् फलमवाप्नोति यत्मासपररवजमनाि् ॥ Bछ् .Sछ् ॥

ं५।५५अ/ मा स िक्षतयिाऽमुि यस्य मासतमहाद् म्यहम् ।


ं५।५५च्/ एित्मासस्य मासत्व प्रवदतन्ि मनीतर्र्ः ॥ Bछ् .Sछ् ॥

ं५।५६अ/ न मासिक्षर्े दोर्ो न मद्ये न च मथुने ।


ं५।५६च्/ प्रवृतत्तरे र्ा िूिाना तनवृतत्तस्िु महाफला ॥ Bछ् .Sछ् ॥

ं५।५७अ/ प्रेिशुमद्ध प्रवक्ष्यातम िव्यशुमद्ध िथव च ।


ं५।५७च्/ चिुर्ाममतप वर्ामना यथावदनुपूवमशः ॥ Bछ् .Sछ् ॥

ं५।५८अ/ दन्िजािेऽनुजािे च कृ िचूडे च सतस्थिे ।


ं५।५८च्/ अशुद्धा बान्धवाः सवे सूिके च िथौर्चयिे ॥ Bछ् .Sछ् ॥

ं५।५९अ/ दशाह शावमाशौच सतपण्डेर्ु तवधीयिे ।


ं५।५९च्/ अवामक् सञ्चयनादस्थ्ना त्र्यहमेकाहमेव वा ॥ Bछ् .Sछ् ॥

ं५।६०अ/ सतपण्डिा िु पुरुर्े सप्तमे तवतनविमिे ।


ं५।६०च्/ समानोदकिावस्िु जन्मनाम्नोरवेदने ॥ Bछ् .Sछ् ॥
ं५।६१अ/ यथद शावमाशौच सतपण्डेर्ु तवधीयिे । %[नोतिन् ं]
ं५।६१च्/ जननेऽप्येवमेव स्यातत्नपुर् शुतद्धतमर्चछिाम् ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं५।६२अ[६१ंअ]/ सवेर्ा शावमाशौच मािातपिोस्िु सूिकम् । %[ं: जननेऽप्येवमेव स्यान् मािातपिोस्िु सूिक ।]
ं५।६२च्[६१ंच्]/ सूिक मािुरेव स्यादुपस्पृश्य तपिा शुतचः ॥ Bछ् .Sछ् ॥

ं५।६३अ[६२ंअ]/ तनरस्य िु पुमाशुक्रमुपस्पृस्यव शुध्यति ।


ं५।६३च्[६२ंच्]/ बतजकादतिसबन्धादनुरुन्ध्यादघ त्र्यहम् ॥ Bछ् .Sछ् ॥

ं५।६४अ[६३ंअ]/ अह्ना चके न रात्र्या च तिरािरे व च तितिः ।


ं५।६४च्[६३ंच्]/ शवस्पृशो तवशुध्यतन्ि त्र्यहादुदकदातयनः ॥ Bछ् .Sछ् ॥

ं५।६५अ[६४ंअ]/ गुरोः प्रेिस्य तशष्यस्िु तपिृमेध समाचरन् ।


ं५।६५च्[६४ंच्]/ प्रेिहारः सम िि दशरािेर् शुध्यति ॥ Bछ् .Sछ् ॥ %[ं।प्रेिाहारः ]
ं५।६६अ[६५ंअ]/ रातितिमामसिुल्यातिगमिमस्ावे तवशुध्यति ।
ं५।६६च्[६५ंच्]/ रजस्युपरिे साध्वी नानेन स्त्री रजस्वला ॥ Bछ् .Sछ् ॥

ं५।६७अ[६६ंअ]/ नृर्ामकृ िचूडाना तवशुतद्धनैतशकी स्मृिा ।


ं५।६७च्[६६ंच्]/ तनवृमत्तचूडकाना िु तिरािात्शुतद्धररष्यिे ॥ Bछ् .Sछ् ॥ %[ं। तनवृमत्तमुण्डकाना ]
ं५।६८अ[६७ंअ]/ ऊनतिवार्र्मक प्रेि तनदध्युबामन्धवा बतहः ।
ं५।६८च्[६७ंच्]/ अलङ्कृ त्य शुचौ िूमावतस्थसञ्चयनाद् ऋिे ॥ Bछ् .Sछ् ॥

ं५।६९अ[६८ंअ]/ नास्य कायोऽतिसस्कारो न च कायौदकदक्रया ।


ं५।६९च्[६८ंच्]/ अरण्ये काष्ठवि् त्यर्कत्वा क्षपेयुस्त्र्यहमेव िु ॥ Bछ् .Sछ् ॥ %[ं। क्षपेि त्र्यहमेव च]
ं५।७०अ[६९ंअ]/ नातिवर्मस्य किमव्या बान्धवरुदकदक्रया ।
ं५।७०च्[६९ंच्]/ जािदन्िस्य वा कु युमनामतम्न वाऽतप कृ िे सति ॥ Bछ् .Sछ् ॥

ं५।७१अ[७०ंअ]/ सब्रह्मचाररण्येकाहमिीिे क्षपर् स्मृिम् ।


ं५।७१च्[७०ंच्]/ जन्मन्येकौदकाना िु तिरािात्शुतद्धररष्यिे ॥ Bछ् .Sछ् ॥

ं५।७२अ[७१ंअ]/ स्त्रीर्ामसस्कृ िाना िु त्र्यहात्शुध्यतन्ि बान्धवाः ।


ं५।७२च्[७१ंच्]/ यथौक्ते नव कल्पेन शुध्यतन्ि िु सनाियः ॥ Bछ् .Sछ् ॥

ं५।७३अ[७२ंअ]/ अक्षारलवर्ान्नाः स्युर्नममज्ेयुश्च िे त्र्यहम् ।


ं५।७३च्[७२ंच्]/ मासाशन च नाश्नीयुः शयीरश्च पृथक् तक्षिौ ॥ Bछ् .Sछ् ॥

ं५।७४अ[७३ंअ]/ सतनधावेर् व कल्पः शावाशौचस्य कीर्िमिः ।


ं५।७४च्[७३ंच्]/ असतनधावय ज्ञेयो तवतधः सबतन्धबान्धवः ॥ Bछ् .Sछ् ॥

ं५।७५अ[७४ंअ]/ तवगि िु तवदेशस्थ शृर्ुयाद् यो ह्यतनदमशम् ।


ं५।७५च्[७४ंच्]/ यत्शेर् दशरािस्य िावदेवाशुतचिमवेि् ॥ Bछ् .Sछ् ॥
ं५।७६अ[७५ंअ]/ अतिक्रान्िे दशाहे च तिरािमशुतचिमवेि् ।
ं५।७६च्[७५ंच्]/ सवत्सरे व्यिीिे िु स्पृष््ववापो तवशुध्यति ॥ Bछ् .Sछ् ॥

ं५।७७अ[७६ंअ]/ तनदमश ज्ञातिमरर् श्रुत्वा पुिस्य जन्म च ।


ं५।७७च्[७६ंच्]/ सवासा जलमाप्लुत्य शुद्धो िवति मानवः ॥ Bछ् .Sछ् ॥

ं५।७८अ[७७ंअ]/ बाले देशान्िरस्थे च पृथतर्कपण्डे च सतस्थिे ।


ं५।७८च्[७७ंच्]/ सवासा जलमाप्लुत्य सद्य एव तवशुध्यति ॥ Bछ् .Sछ् ॥

ं५।७९अ[७८ंअ]/ अन्िदमशाहे स्यािा चेि् पुनममरर्जन्मनी । %[ं। चेि् स्यािा]


ं५।७९च्[७८ंच्]/ िावि् स्यादशुतचर्वमप्रो यावि् िि् स्यादतनदमशम् ॥ Bछ् .Sछ् ॥

ं५।८०अ[७९ंअ]/ तिरािमाहुराशौचमाचाये सतस्थिे सति ।


ं५।८०च्[७९ंच्]/ िस्य पुिे च पत्न्या च ददवाराितमति तस्थतिः ॥ Bछ् .Sछ् ॥

ं५।८१अ[८०ंअ]/ श्रोतिये िूपसम्पन्ने तिरािमशुतचिमवेि् ।


ं५।८१च्[८०ंच्]/ मािुले पतक्षर्ीं रामि तशष्यर्त्वमग्बान्धवेर्ु च ॥ Bछ् .Sछ् ॥

ं५।८२अ[८१ंअ]/ प्रेिे राजतन सज्योतियमस्य स्याद् तवर्ये तस्थिः ।


ं५।८२च्[८१ंच्]/ अश्रोतिये त्वहः कृ त्नमनूचाने िथा गुरौ ॥ Bछ् .Sछ् ॥ %[ं।कृ त्ना ]
ं५।८३अ[८२ंअ]/ शुद्धध्येद ् तवप्रो दशाहेन िादशाहेन िूतमपः ।
ं५।८३च्[८२ंच्]/ वश्यः पञ्चदशाहेन शूिो मासेन शुध्यति ॥ Bछ् .Sछ् ॥

ं५।८४अ[८३ंअ]/ न वधमयेदघाहातन प्रत्यूहन्न


े ातिर्ु दक्रयाः ।
ं५।८४च्[८३ंच्]/ न च ित्कमम कु वामर्ः सनाभयोऽप्यशुतचिमवेि् ॥ Bछ् .Sछ् ॥

ं५।८५अ[८४ंअ]/ ददवाकीर्िममुदर्कया च पतिि सूतिका िथा ।


ं५।८५च्[८४ंच्]/ शव ित्स्पृतष्टन चव स्पृष््वा नानेन शुध्यति ॥ Bछ् .Sछ् ॥

ं५।८६अ[८५ंअ]/ आचम्य प्रयिो तनत्य जपेदशुतचदशमने ।


ं५।८६च्[८५ंच्]/ सौरान् मन्िान् यथोत्साह पावमानीश्च शतक्तिः ॥ Bछ् .Sछ् ॥

ं५।८७अ[८६ंअ]/ नार स्पृष््वाऽतस्थ सनेह नात्वा तवप्रो तवशुध्यति ।


ं५।८७च्[८६ंच्]/ आचम्यव िु तनःनेह गामालभयाकम मीक्ष्य वा ॥ Bछ् .Sछ् ॥

ं५।८८अ[८७ंअ]/ आददष्टी नोदक कु यामदा व्रिस्य समापनाि् ।


ं५।८८च्[८७ंच्]/ समाप्ते िूदक कृ त्वा तिरािेर्व शुध्यति ॥ Bछ् .Sछ् ॥

ं५।८९अ[८८ंअ]/ वृथासङ्करजािाना प्रव्रज्यासु च तिष्ठिाम् ॥ Bछ् .Sछ् ॥

ं५।८९च्[८८ंच्]/ आत्मनस्त्यातगना चव तनविेिोदकदक्रया ॥ Bछ् .Sछ् ॥


ं५।९०अ[८९ंअ]/ पार्ण्डमातश्रिाना च चरन्िीना च कामिः ।
ं५।९०च्[८९ंच्]/ गिमििृमिह
ु ा चव सुरापीना च योतर्िाम् ॥ Bछ् .Sछ् ॥

ं५।९१अ[९०ंअ]/ आचायं स्वमुपाध्याय तपिर मािर गुरुम् ।


ं५।९१च्[९०ंच्]/ तनहृमत्य िु व्रिी प्रेिान्न व्रिेन तवयुज्यिे ॥ Bछ् .Sछ् ॥

ं५।९२अ[९१ंअ]/ दतक्षर्ेन मृि शूि पुरिारे र् तनहमरेि् ।


ं५।९२च्[९१ंच्]/ पतश्चमौत्तरपूवैस्िु यथायोग तिजन्मनः ॥ Bछ् .Sछ् ॥

ं५।९३अ[९२ंअ]/ न राज्ञामघदोर्ोऽतस्ि व्रतिना न च सतत्िर्ाम् ।


ं५।९३च्[९२ंच्]/ ऐन्ि स्थानमुपासीना ब्रह्मिूिा तह िे सदा ॥ Bछ् .Sछ् ॥

ं५।९४अ[९३ंअ]/ राज्ञो महातत्मके स्थाने सद्यःशौच तवधीयिे ।


ं५।९४च्[९३ंच्]/ प्रजाना परररक्षाथममासन चाि कारर्म् ॥ Bछ् .Sछ् ॥

ं५।९५अ[९४ंअ]/ तडम्िाहवहिाना च तवद्युिा पार्थमवेन च । %[ंत़िम्बाहवहिाना]


ं५।९५च्[९४ंच्]/ गोब्राह्मर्स्य चेवाथे यस्य चर्चछति पार्थमवः ॥ Bछ् .Sछ् ॥

ं५।९६अ[९५ंअ]/ सोमाग्न्यकामतनलेन्िार्ा तवत्ताप्पत्योयममस्य च ।


ं५।९६च्[९५ंच्]/ अष्टाना लोकपालाना वपुधामरयिे नृपः ॥ Bछ् .Sछ् ॥

ं५।९७अ[९६ंअ]/ लोके शातधतष्ठिो राजा नास्याशौच तवधीयिे ।


ं५।९७च्[९६ंच्]/ शौचाशौच तह मत्यामना लोके भयः प्रिवाप्ययौ ॥ Bछ् .Sछ् ॥

ं५।९८अ[९७ंअ]/ उद्यिराहवे शस्त्रः क्षिधममहिस्य च ।


ं५।९८च्[९७ंच्]/ सद्यः सतिष्ठिे यज्ञस्िथाऽशौचतमति तस्थतिः ॥ Bछ् .Sछ् ॥

ं५।९९च्[९८ंअ]/ तवप्रः शुध्यत्यपः स्पृष््वा क्षतियो वाहनायुधम् ।


ं५।९९च्[९८ंच्]/ वश्यः प्रिोद रश्मीन् वा यमष्ट शूिः कृ िदक्रयः ॥ Bछ् .Sछ् ॥

ं५।१००अ[९९ंअ]/ एिद् वोऽतितहि शौच सतपण्डेर्ु तिजोत्तमाः ।


ं५।१००च्[९९ंच्]/ असतपण्डेर्ु सवेर्ु प्रेिशुमद्ध तनबोधि ॥ Bछ् .Sछ् ॥

ं५।१०१अ[१००ंअ]/ असतपण्ड तिज प्रेि तवप्रो तनहृमत्य बन्धुवि् ।


ं५।१०१च्[१००ंच्]/ तवशुध्यति तिरािेर् मािुराप्ताश्च बान्धवान् ॥ Bछ् .Sछ् ॥

ं५।१०२अ[१०१ंअ]/ यद्यन्नमतत्त िेर्ा िु दशाहेनव शुध्यति ।


ं५।१०२च्[१०१ंच्]/ अनदन्नन्नमह्नव न चेि् ितस्मन् गृहे वसेि् ॥ Bछ् .Sछ् ॥

ं५।१०३अ[१०२ंअ]/ अनुगम्येर्चछया प्रेि ज्ञातिमज्ञातिमेव च । %Bछ् .Sछ् ॥ %[ं। अज्ञातिमेव वा]


ं५।१०३च्[१०२ंच्]/ नात्वा सचलः स्पृष््वाऽमि घृि प्राश्य तवशुध्यति ॥ Bछ् .Sछ् ॥ %[ं।सचल, तवशुद्धध्यति ]
ं५।१०४अ[१०३ंअ]/ न तवप्र स्वेर्ु तिष्ठत्सु मृि शूिर्
े नाययेि् ।
ं५।१०४च्[१०३ंच्]/ अस्वग्याम ह्याहुतिः सा स्यात्शूिसस्पशमदतू र्िा ॥ Bछ् .Sछ् ॥

ं५।१०५अ[१०४ंअ]/ ज्ञान िपोऽतिराहारो मृत्मनो वायुमपाञ्जनम् ।


ं५।१०५च्[१०४ंच्]/ वायुः कमामकमकालौ च शुद्धेः किॄमतर् देतहनाम् ॥ Bछ् .Sछ् ॥

ं५।१०६अ[१०५ंअ]/ सवेर्ामेव शौचानामथमशौच पर स्मृिम् ।


ं५।१०६च्[१०५ंच्]/ योऽथे शुतचर्हम स शुतचनम मृिाररशुतचः शुतचः ॥ Bछ् .Sछ् ॥

ं५।१०७अ[१०६ंअ]/ क्षान्त्या शुध्यतन्ि तविासो दानेनाकायमकाररर्ः । %[ं।शुद्धध्यतन्ि]


ं५।१०७च्[१०६ंच्]/ प्रर्चछन्नपापा जप्येन िपसा वेदतवत्तमाः ॥ Bछ् .Sछ् ॥

ं५।१०८अ[१०७ंअ]/ मृत्तोयः शुध्यिे शोध्य नदी वेगेन शुध्यति ।


ं५।१०८च्[१०७ंच्]/ रजसा स्त्री मनोदुष्टा सन्यासेन तिजोत्तमाः ॥ Bछ् .Sछ् ॥

ं५।१०९अ[१०८ंअ]/ अतिगामिातर् शुध्यतन्ि मनः सत्येन शुध्यति ।


ं५।१०९च्[१०८ंच्]/ तवद्यािपोभया िूिात्मा बुतद्धज्ञामनेन शुध्यति ॥ Bछ् .Sछ् ॥ %[ं।शुद्धध्यति]
ं५।११०अ[१०९ंअ]/ एर् शौचस्य वः प्रोक्तः शरीरस्य तवतनर्मयः ।
ं५।११०च्[१०९ंच्]/ नानातवधाना िव्यार्ा शुद्धःे शृर्ुि तनर्मयम् ॥ Bछ् .Sछ् ॥

ं५।१११अ[११०ंअ]/ िजसाना मर्ीना च सवमस्याश्ममयस्य च ।


ं५।१११च्[११०ंच्]/ िस्मनाऽतिमृमदा चव शुतद्धरुक्ता मनीतर्तिः ॥ Bछ् .Sछ् ॥

ं५।११२अ[१११ंअ]/ तनलेप काञ्चन िाण्डमतिरे व तवशुध्यति । %[ं।तवशुद्धध्यति]


ं५।११२च्[१११ंच्]/ अब्जमश्ममय चव राजि चानुपस्कृ िम् ॥ Bछ् .Sछ् ॥

ं५।११३अ[११२ंअ]/ अपामिेश्च सयोगाद् हम रौप्य च तनबमिौ ।


ं५।११३च्[११२ंच्]/ िस्माि् ियोः स्वयोन्यव तनर्ेको गुर्वत्तरः ॥ Bछ् .Sछ् ॥

ं५।११४अ[११३ंअ]/ िाम्रायस्कास्यरत्याना िपुर्ः सीसकस्य च ।


ं५।११४च्[११३ंच्]/ शौच यथाहं किमव्य क्षाराम्लोदकवाररतिः ॥ Bछ् .Sछ् ॥

ं५।११५अ[११४ंअ]/ िवार्ा चव सवेर्ा शुतद्धरुत्पवन स्मृिम् ।


ं५।११५च्[११४ंच्]/ प्रोक्षर् सहिाना च दारवार्ा च िक्षर्म् ॥ Bछ् .Sछ् ॥

ं५।११६अ[११५ंअ]/ माजमन यज्ञपािार्ा पातर्ना यज्ञकममतर् ।


ं५।११६च्[११५ंच्]/ चमसाना ग्रहार्ा च शुतद्धः प्रक्षालनेन िु ॥ Bछ् .Sछ् ॥

ं५।११७अ[११६ंअ]/ चरूर्ा स्ुर्कस्ुवार्ा च शुतद्धरुष्र्ेन वाररर्ा ।


ं५।११७च्[११६ंच्]/ स््यशूपमशकटाना च मुसलौलूखलस्य च ॥ Bछ् .Sछ् ॥
ं५।११८अ[११७ंअ]/ अतिस्िु प्रोक्षर् शौच बहूना धान्यवाससाम् ।
ं५।११८च्[११७ंच्]/ प्रक्षालनेन त्वल्पानामतिः शौच तवधीयिे ॥ Bछ् .Sछ् ॥

ं५।११९अ[११८ंअ]/ चलवत्चममर्ा शुतद्धवैदलाना िथव च ।


ं५।११९च्[११८ंच्]/ शाकमूलफलाना च धान्यवत्शुतद्धररष्यिे ॥ Bछ् .Sछ् ॥ %[ं। िु]
ं५।१२०अ[११९ंअ]/ कौशेयातवकयोरूर्ः कु िपानामररष्टकः ।
ं५।१२०च्[११९ंच्]/ श्रीफलरशुपिाना क्षौमार्ा गौरसर्मपः ॥ Bछ् .Sछ् ॥

ं५।१२१अ[१२०ंअ]/ क्षौमवत्शङ्खशृङ्गार्ामतस्थदन्िमयस्य च ।
ं५।१२१च्[१२०ंच्]/ शुतद्धर्वमजानिा कायाम गोमूिेर्ौदके न वा ॥ Bछ् .Sछ् ॥

ं५।१२२अ[१२१ंअ]/ प्रोक्षर्ाि् िृर्काष्ठ च पलाल चव शुध्यति ।


ं५।१२२च्[१२१ंच्]/ माजमनौपाञ्जनवेश्म पुनःपाके न मृण्मयम् ॥ Bछ् .Sछ् ॥

%[ं५।१२३क/ मद्यमूमिः पुरीर्वाम ष्ठीवनः पूयशोतर्िः । %[नोतिन् ं]


%[ं५।१२३र्कब्/ सस्पृष्ट नव शुद्धध्येि पुनःपाके न मृत्मयम् ॥ Bछ् .Sछ् ॥ नोतिन् ं]
ं५।१२४अ[१२२ंअ]/ समाजमनौपाञ्जनेन सेकेनौल्लेखनेन च ।
ं५।१२४च्[१२२ंच्]/ गवा च पररवासेन िूतमः शुध्यति पञ्चतिः ॥ Bछ् .Sछ् ॥ %[ं।शुद्धध्यति]
ं५।१२५अ[१२३ंअ]/ पतक्षजग्ध गवा घ्रािमवधूिमवक्षुिम् ।
ं५।१२५च्[१२३ंच्]/ दूतर्ि के शकीटश्च मृत्प्रक्षेपेर् शुध्यति ॥ Bछ् .Sछ् ॥

ं५।१२६अ[१२४ंअ]/ यावन्नापेत्यमेध्याक्ताद् गन्धो लेपश्च ित्कृ िः ।


ं५।१२६च्[१२४ंच्]/ िावन् मृिारर चादेय सवामसु िव्यशुतद्धर्ु ॥ Bछ् .Sछ् ॥

ं५।१२७अ[१२५ंअ]/ िीतर् देवाः पतविातर् ब्राह्मर्ानामकल्पयन् ।


ं५।१२७च्[१२५ंच्]/ अदृष्टमतिर्नमर्र्मक्त यच्च वाचा प्रशस्यिे ॥ Bछ् .Sछ् ॥

ं५।१२८अ[१२६ंअ]/ आपः शुद्धा िूतमगिा विृष्ण्य यासु गोिमवेि् ।


ं५।१२८च्[१२६ंच्]/ अव्याप्ताश्चेदमेध्येन गन्धवर्मरसातन्विाः ॥ Bछ् .Sछ् ॥

ं५।१२९अ[१२७ंअ]/ तनत्य शुद्धः कारुहस्िः पण्ये यच्च प्रसाररिम् । %[ं।पण्य]


ं५।१२९च्[१२७ंच्]/ ब्रह्मचाररगि िक्ष्य तनत्य मेध्यतमति तस्थतिः ॥ Bछ् .Sछ् ॥

ं५।१३०अ[१२८ंअ]/ तनत्यमास्य शुतच स्त्रीर्ा शकु तनः फलपािने ।


ं५।१३०च्[१२८ंच्]/ प्रस्वे च शुतचवमत्सः श्वा मृगग्रहर्े शुतचः ॥ Bछ् .Sछ् ॥

ं५।१३१अ[१२९ंअ]/ श्वतिहमिस्य यन् मास शुतच िन् मनुरब्रवीि् ।


ं५।१३१च्[१२९ंच्]/ क्रव्यातिश्च हिस्यान्यश्चण्डालाद्यश्च दस्युतिः ॥ Bछ् .Sछ् ॥

ं५।१३२अ[१३०ंअ]/ ऊध्वं नािेयामतन खातन िातन मेध्यातन सवमशः ।


ं५।१३२च्[१३०ंच्]/ यान्यधस्िान्यमेध्यातन देहाच्चव मलाश्च्युिाः ॥ Bछ् .Sछ् ॥
ं५।१३३अ[१३१ंअ]/ मतक्षका तवप्रुर्श्छाया गौरश्वः सूयमरश्मयः ।
ं५।१३३च्[१३१ंच्]/ रजो िूवामयुरतिश्च स्पशे मेध्यातन तनर्दमशेि् ॥ Bछ् .Sछ् ॥

ं५।१३४अ[१३२ंअ]/ तवण्मूिोत्सगमशुद्धध्यथं मृिायामदय


े मथमवि् ।
ं५।१३४च्[१३२ंच्]/ दतहकाना मलाना च शुतद्धर्ु िादशस्वतप ॥ Bछ् .Sछ् ॥

ं५।१३५अ[१३३ंअ]/ वसा शुक्रमसृग्मज्ा मूितवड्घ्रार्कर्मतवट् ।


ं५।१३५च्[१३३ंच्]/ श्लेश्माश्रु दूतर्का स्वेदो िादशिे नृर्ा मलाः ॥ Bछ् .Sछ् ॥

ं५।१३६अ[१३४ंअ]/ एका तलङ्गे गुदे तिस्स्िथकि करे दश ।


ं५।१३६च्[१३४ंच्]/ उियोः सप्त दािव्या मृदः शुतद्धमिीप्सिा ॥ Bछ् .Sछ् ॥

ं५।१३७अ[१३५ंअ]/ एित्शौच गृहस्थाना तिगुर् ब्रह्मचाररर्ाम् ।


ं५।१३७च्[१३५ंच्]/ तिगुर् स्याद् वनस्थाना यिीना िु चिुगुमर्म् ॥ Bछ् .Sछ् ॥

ं५।१३८अ[१३६ंअ]/ कृ त्वा मूि पुरीर् वा खान्याचान्ि उपस्पृशेि् ।


ं५।१३८च्[१३६ंच्]/ वेदमध्येष्यमार्श्च अन्नमश्नश्च सवमदा ॥ Bछ् .Sछ् ॥

ं५।१३९अ[१३७ंअ]/ तिराचामेदपः पूवं तिः प्रमृज्याि् ििो मुखम् ।


ं५।१३९च्[१३७ंच्]/ शरीर शौचतमर्चछन् तह स्त्री शूिस्िु सकृ ि् सकृ ि् ॥ Bछ् .Sछ् ॥

ं५।१४०अ[१३८ंअ]/ शूिार्ा मातसक कायं वपन न्यायवर्िमनाम् ।


ं५।१४०च्[१३८ंच्]/ वश्यवत्शौचकल्पश्च तिजोतर्चछष्ट च िोजनम् ॥ Bछ् .Sछ् ॥

ं५।१४१अ[१३९ंअ]/ नोतर्चछष्ट कु वमिे मु्या तवप्रुर्ोऽङ्ग न यातन्ि याः ।


ं५।१४१च्[१३९ंच्]/ न श्मश्रूतर् गिान्यास्य न दन्िान्िरतधतष्ठिम् ॥ Bछ् .Sछ् ॥

ं५।१४२अ[१४०ंअ]/ स्पृशतन्ि तबन्दवः पादौ य आचामयिः परान् ।


ं५।१४२च्[१४०ंच्]/ िौतमकस्िे समा ज्ञेया न िराप्रयिो िवेि् ॥ Bछ् .Sछ् ॥ %[ं। अप्रयिो]
ं५।१४३अ[१४१ंअ]/ उतर्चछष्टेन िु सस्पृष्टो िव्यहस्िः कथ चन ।
ं५।१४३च्[१४१ंच्]/ अतनधायव िद् िव्यमाचान्िः शुतचिातमयाि् ॥ Bछ् .Sछ् ॥

ं५।१४४अ[१४२ंअ]/ वान्िो तवररक्तः नात्वा िु घृिप्राशनमाचरे ि् ।


ं५।१४४च्[१४२ंच्]/ आचामेदव
े िुर्कत्वाऽन्न नान मथुतननः स्मृिम् ॥ Bछ् .Sछ् ॥

ं५।१४५अ[१४३ंअ]/ सुप्त्वा क्षुत्वा च िुर्कत्वा च तनष्ठीव्यौर्कत्वाऽनृिातन च ।


ं५।१४५च्[१४३ंच्]/ पीत्वाऽपोऽध्येष्यमार्श्च आचामेि् प्रयिोऽतप सन् ॥ Bछ् .Sछ् ॥

ं५।१४६अ[१४४ंअ]/ एर्ा शौचतवतधः कृ त्नो िव्यशुतद्धस्िथव च । %[ंएर्]


ं५।१४६च्[१४४ंच्]/ उक्तो वः सवमवर्ामना स्त्रीर्ा धमामतन्नबोधि ॥ Bछ् .Sछ् ॥
ं५।१४७अ[१४५ंअ]/ बालया वा युवत्या वा वृद्धया वाऽतप योतर्िा ।
ं५।१४७च्[१४५ंच्]/ न स्वािन्त्र्येर् किमव्य कक तचद् कायं गृहष्े वतप ॥ Bछ् .Sछ् ॥

ं५।१४८अ[१४६ंअ]/ बाल्ये तपिुवमशे तिष्ठेि् पातर्ग्राहस्य यौवने ।


ं५।१४८च्[१४६ंच्]/ पुिार्ा ििमरर प्रेिे न िजेि् स्त्री स्विन्ििाम् ॥ Bछ् .Sछ् ॥

ं५।१४९अ[१४७ंअ]/ तपिा ििाम सुिवामऽतप नेर्चछेद ् तवरहमात्मनः ।


ं५।१४९च्[१४७ंच्]/ एर्ा तह तवरहेर् स्त्री गह्ये कु यामदि
ु े कु ले ॥ Bछ् .Sछ् ॥

ं५।१५०अ[१४८ंअ]/ सदा प्रहृष्टया िाव्य गृहकाये च दक्षया ।


ं५।१५०च्[१४८ंच्]/ सुसस्कृ िोपस्करया व्यये चामुक्तहस्िया ॥ Bछ् .Sछ् ॥

ं५।१५१अ[१४९ंअ]/ यस्म दद्याि् तपिा त्वेना भ्रािा वाऽनुमिे तपिुः ।


ं५।१५१च्[१४९ंच्]/ ि शुश्रूर्ेि जीवन्ि सतस्थि च न लङ्घयेि् ॥ Bछ् .Sछ् ॥

ं५।१५२अ[१५०ंअ]/ मङ्गलाथं स्वस्त्ययन यज्ञश्चासा प्रजापिेः ।


ं५।१५२च्[१५०ंच्]/ प्रयुज्यिे तववाहे िु प्रदान स्वाम्यकारर्म् ॥ Bछ् .Sछ् ॥

ं५।१५३अ[१५१ंअ]/ अनृिावृिुकाले च मन्िसस्कारकृ ि् पतिः ।


ं५।१५३च्[१५१ंच्]/ सुखस्य तनत्य दािह परलोके च योतर्िः ॥ Bछ् .Sछ् ॥

ं५।१५४अ[१५२ंअ]/ तवशीलः कामवृत्तो वा गुर्वाम पररवर्जमिः ।


ं५।१५४च्[१५२ंच्]/ उपचायमः तस्त्रया साध्व्या सिि देववि् पतिः ॥ Bछ् .Sछ् ॥

ं५।१५५अ[१५३ंअ]/ नातस्ि स्त्रीर्ा पृथग् यज्ञो न व्रि नाप्युपोर्र्म् । %[ंउपोतर्िम्]


ं५।१५५च्[१५३ंच्]/ पमि शुश्रूर्िे येन िेन स्वगे महीयिे ॥ Bछ् .Sछ् ॥

ं५।१५६अ[१५४ंअ]/ पातर्ग्राहस्य साध्वी स्त्री जीविो वा मृिस्य वा ।


ं५।१५६च्[१५४ंच्]/ पतिलोकमिीप्सन्िी नाचरे ि् कक तचदतप्रयम् ॥ Bछ् .Sछ् ॥

ं५।१५७अ[१५५ंअ]/ काम िु क्षपयेद ् देह पुष्पमूलफलः शुिः ।


ं५।१५७च्[१५५ंच्]/ न िु नामातप गृह्णीयाि् पत्यौ प्रेिे परस्य िु ॥ Bछ् .Sछ् ॥

ं५।१५८अ[१५६ंअ]/ आसीिामरर्ाि् क्षान्िा तनयिा ब्रह्मचाररर्ी ।


ं५।१५८च्[१५६ंच्]/ यो धमम एकपत्नीना काङ्क्षन्िी िमनुत्तमम् ॥ Bछ् .Sछ् ॥

ं५।१५९अ[१५७ंअ]/ अनेकातन सहस्ातर् कु मारब्रह्मचाररर्ाम् ।


ं५।१५९च्[१५७ंच्]/ ददव गिातन तवप्रार्ामकृ त्वा कु लसितिम् ॥ Bछ् .Sछ् ॥

ं५।१६०अ[१५८ंअ]/ मृिे ििमरर साध्वी स्त्री ब्रह्मचये व्यवतस्थिा ।


ं५।१६०च्[१५८ंच्]/ स्वगं गर्चछत्यपुिाऽतप यथा िे ब्रह्मचाररर्ः ॥ Bछ् .Sछ् ॥
ं५।१६१अ[१५९ंअ]/ अपत्यलोिाद् या िु स्त्री ििामरमतिविमिे ।
ं५।१६१च्[१५९ंच्]/ सेह तनन्दामवाप्नोति परलोकाच्च हीयिे ॥ Bछ् .Sछ् ॥

ं५।१६२अ[१६०ंअ]/ नान्योत्पन्ना प्रजाऽस्िीह न चाप्यन्यपररग्रहे । %[ंंअ चान्यस्य पररग्रहे]


ं५।१६२च्[१६०ंच्]/ न तििीयश्च साध्वीना क्व तचद् ििोपददश्यिे ॥ Bछ् .Sछ् ॥

ं५।१६३अ[१६१ंअ]/ पमि तहत्वाऽपकृ ष्ट स्वमुत्कृ ष्ट या तनर्ेविे । %[ं। तहत्वाऽवकृ ष्ट]
ं५।१६३च्[१६१ंच्]/ तनन्द्यव सा िवेल्लोके परपूवैति चौर्चयिे ॥ Bछ् .Sछ् ॥

ं५।१६४अ[१६२ंअ]/ व्यतिचाराि् िु ििुमः स्त्री लोके प्राप्नोति तनन्द्यिाम् । %[ं।व्यतिचारे िु]


ं५।१६४च्[१६२ंच्]/ शृगालयोमन प्राप्नोति पापरोगश्च पीड्यिे ॥ Bछ् .Sछ् ॥

ं५।१६५अ[१६३ंअ]/ पमि या नातिचरति मनोवाग्देहसयुिा । %[ं। देहसयिा]


ं५।१६५च्[१६३ंच्]/ सा ििृमलोकमाप्नोति सतिः साध्वीति चोर्चयिे ॥ Bछ् .Sछ् ॥

ं५।१६६अ[१६४ंअ]/ अनेन नारी वृत्तेन मनोवाग्देहसयिा ।


ं५।१६६च्[१६४ंच्]/ इहाग्र्या कीर्िममाप्नोति पतिलोक परि च ॥ Bछ् .Sछ् ॥

ं५।१६७अ[१६५ंअ]/ एव वृत्ता सवर्ां स्त्रीं तिजातिः पूवममाररर्ीम् ।


ं५।१६७च्[१६५ंच्]/ दाहयेदतिहोिेर् यज्ञपािश्च धममतवि् ॥ Bछ् .Sछ् ॥

ं५।१६८अ[१६६ंअ]/ िायामय पूवममाररण्य दत्त्वाऽिीनन्त्यकममतर् ।


ं५।१६८च्[१६६ंच्]/ पुनदामरदक्रया कु यामि् पुनराधानमेव च ॥ Bछ् .Sछ् ॥

ं५।१६९अ[१६७ंअ]/ अनेन तवतधना तनत्य पञ्चयज्ञान्न हापयेि् ।


ं५।१६९च्[१६७ंच्]/ तििीयमायुर्ो िाग कृ िदारो गृहे वसेि् ॥ Bछ् .Sछ् ॥

अध्याय ६
ं६।०१अ/ एव गृहाश्रमे तस्थत्वा तवतधवि् नािको तिजः ।
ं६।०१च्/ वने वसेि् िु तनयिो यथावद् तवतजितन्ियः ॥ Bछ् .Sछ् ॥

ं६।०२अ/ गृहस्थस्िु यथा पश्येद ् वलीपतलिमात्मनः ।


ं६।०२च्/ अपत्यस्यव चापत्य िदाऽरण्य समाश्रयेि् ॥ Bछ् .Sछ् ॥

ं६।०३अ/ सत्यज्य ग्राम्यमाहार सवं चव पररर्चछदम् ।


ं६।०३च्/ पुिेर्ु िायां तनतक्षप्य वन गर्चछेि् सहव वा ॥ Bछ् .Sछ् ॥

ं६।०४अ/ अतिहोि समादाय गृह्य चातिपररर्चछदम् ।


ं६।०४च्/ ग्रामादरण्य तनःसृत्य तनवसेतन्नयिेतन्ियः ॥ Bछ् .Sछ् ॥ %[ंंइष्क्रम्य]
ं६।०५अ/ मुन्यन्नर्वमतवधमेध्यः शाकमूलफलेन वा ।
ं६।०५च्/ एिानेव महायज्ञातन्नवमपेद ् तवतधपूवमकम् ॥ Bछ् .Sछ् ॥

ं६।०६अ/ वसीि चमम चीर वा साय नायाि् प्रगे िथा ।


ं६।०६च्/ जटाश्च तबिृयातन्नत्य श्मश्रुलोमनखातन च ॥ Bछ् .Sछ् ॥

ं६।०७अ/ यिक्ष्य स्याद् ििो दद्याद् बमल तिक्षा च शतक्तिः । %[ं।यिक्षः ]


ं६।०७च्/ अब्मूलफलतिक्षातिरचमयेदाश्रमागिान् ॥ Bछ् .Sछ् ॥ %[ं:आश्रमागि ]
ं६।०८अ/ स्वाध्याये तनत्ययुक्तः स्याद् दान्िो मिः समातहिः ।
ं६।०८च्/ दािा तनत्यमनादािा सवमिूिानुकम्पकः ॥ Bछ् .Sछ् ॥

ं६।०९अ/ विातनक च जुहुयादतिहोि यथातवतध ।


ं६।०९च्/ दशममस्कन्दयन् पवम पौर्ममास च योगिः ॥ Bछ् .Sछ् ॥

ं६।१०अ/ ऋक्षेष्््।आग्रयर् चव चािुमामस्यातन चाहरे ि् । %[ं।दशेष्््।आग्रयर्]


ं६।१०च्/ िुरायर् च क्रमशो दक्षस्यायनमेव च ॥ Bछ् .Sछ् ॥ %[क् ।दाक्षस्यायन ]
ं६।११अ/ वासन्िशारदमेध्यमुमन्यन्नः स्वयमाहृिः ।
ं६।११च्/ पुरोडाशाश्चरूश्चव तवतधवतत्नवमपेि् पृथक् ॥ Bछ् .Sछ् ॥

ं६।१२अ/ देविाभयस्िु िद् हुत्वा वन्य मेध्यिर हतवः ।


ं६।१२च्/ शेर्मात्मतन युञ्जीि लवर् च स्वय कृ िम् ॥ Bछ् .Sछ् ॥

ं६।१३अ/ स्थलजौदकशाकातन पुष्पमूलफलातन च ।


ं६।१३च्/ मेध्यवृक्षोिवान्यद्याि् नेहाश्च फलसिवान् ॥Bछ् .Sछ् ॥

ं६।१४अ/ वजमयेन् मधु मास च िौमातन कवकातन च ।


ं६।१४च्/ िूस्िृर् तशग्रुक चव श्लेश्मािकफलातन च ॥ Bछ् .Sछ् ॥

ं६।१५अ/ त्यजेदाश्वयुजे मातस मुन्यन्न पूवमसतञ्चिम् ।


ं६।१५च्/ जीर्ामतन चव वासातस शाकमूलफलातन च ॥ Bछ् .Sछ् ॥

ं६।१६अ/ न फालकृ ष्टमश्नीयादुत्सृष्टमतप के न तचि् ।


ं६।१६च्/ न ग्रामजािान्यािोऽतप मूलातर् च फलातन च ॥ Bछ् .Sछ् ॥ %[ं।पुष्पातन च फलातन च ]
ं६।१७अ/ अतिपक्वाशनो वा स्याि् कालपक्विुजेव वा ।
ं६।१७च्/ अश्मकु िो िवेद ् वाऽतप दन्िोलूखतलकोऽतप वा ॥ Bछ् .Sछ् ॥

ं६।१८अ/ सद्यः प्रक्षालको वा स्यान् माससञ्चतयकोऽतप वा ।


ं६।१८च्/ र्ण्मासतनचयो वा स्याि् समातनचय एव वा ॥ Bछ् .Sछ् ॥

ं६।१९अ/ नक्त चान्न समश्नीयाद् ददवा वाऽहृत्य शतक्तिः ।


ं६।१९च्/ चिुथमकातलको वा स्याि् स्याद् वाऽप्यष्टमकातलकः ॥ Bछ् .Sछ् ॥
ं६।२०अ/ चान्िायर्तवधानवाम शुर्कलकृ ष्र्े च विमयेि् ।
ं६।२०च्/ पक्षान्ियोवामऽप्यश्नीयाद् यवागू क्वतथिा सकृ ि् ॥ Bछ् .Sछ् ॥

ं६।२१अ/ पुष्पमूलफलवामऽतप के वलवमिमयेि् सदा ।


ं६।२१च्/ कालपक्वः स्वय शीर्ैवैखानसमिे तस्थिः ॥ Bछ् .Sछ् ॥

ं६।२२अ/ िूमौ तवपररविेि तिष्ठेद ् वा प्रपदर्दमनम् ।


ं६।२२च्/ स्थानासनाभया तवहरे ि् सवनेर्ूपयन्नपः ॥ Bछ् .Sछ् ॥

ं६।२३अ/ ग्रीष्मे पञ्चिपास्िु स्याद् वर्ामस्वभ्रावकातशकः ।


ं६।२३च्/ आिमवासास्िु हेमन्िे क्रमशो वधमयस्िपः ॥ Bछ् .Sछ् ॥

ं६।२४अ/ उपस्पृशतस्त्रर्वर् तपिॄन् देवाश्च िपमयेि् ।


ं६।२४च्/ िपस्चरश्चोग्रिर शोर्येद ् देहमात्मनः ॥ Bछ् .Sछ् ॥

ं६।२५अ/ अिीनात्मतन विानान् समारोप्य यथातवतध ।


ं६।२५च्/ अनतिरतनके िः स्यान् मुतनमूमलफलाशनः ॥ Bछ् .Sछ् ॥

ं६।२६अ/ अप्रयत्नः सुखाथेर्ु ब्रह्मचारी धराऽऽशयः ।


ं६।२६च्/ शरर्ेष्वममश्चव वृक्षमूलतनके िनः ॥ Bछ् .Sछ् ॥

ं६।२७अ/ िापसेष्वेव तवप्रेर्ु यातिक िक्षमाहरे ि् ।


ं६।२७च्/ गृहमेतधर्ु चान्येर्ु तिजेर्ु वनवातसर्ु ॥ Bछ् .Sछ् ॥

ं६।२८अ/ ग्रामादाहृत्य वाऽश्नीयादष्टौ ग्रासान् वने वसन् ।


ं६।२८च्/ प्रतिगृह्य पुटेनव पातर्ना शकलेन वा ॥ Bछ् .Sछ् ॥

ं६।२९अ/ एिाश्चान्याश्च सेवेि दीक्षा तवप्रो वने वसन् ।


ं६।२९च्/ तवतवधाश्चौपतनर्दीरात्मसतसद्धये श्रुिीः ॥ Bछ् .Sछ् ॥

ं६।३०अ/ ऋतर्तिब्रामह्मर्श्चव गृहस्थरे व सेतविाः ।


ं६।३०च्/ तवद्यािपोतववृद्धध्यथं शरीरस्य च शुद्धये ॥ Bछ् .Sछ् ॥

ं६।३१अ/ अपरातजिा वाऽस्थाय व्रजेद् ददशमतजह्मगः ।


ं६।३१च्/ आ तनपािात्शरीरस्य युक्तो वायमतनलाशनः ॥ Bछ् .Sछ् ॥

ं६।३२अ/ आसा महर्र्मचयामर्ा त्यर्कत्वाऽन्यिमया िनुम् ।


ं६।३२च्/ वीिशोकियो तवप्रो ब्रह्मलोके महीयिे ॥ Bछ् .Sछ् ॥

ं६।३३अ/ वनेर्ु च तवहृत्यव िृिीय िागमायुर्ः ।


ं६।३३च्/ चिुथममायुर्ो िाग त्यक्वा सङ्गान् पररव्रजेि् ॥ Bछ् .Sछ् ॥
ं६।३४अ/ आश्रमादाश्रम गत्वा हुिहोमो तजिेतन्ियः ।
ं६।३४च्/ तिक्षाबतलपररश्रान्िः प्रव्रजन् प्रेत्य वधमिे ॥ Bछ् .Sछ् ॥

ं६।३५अ/ ऋर्ातन िीण्यपाकृ त्य मनो मोक्षे तनवेशयेि् ।


ं६।३५च्/ अनपाकृ त्य मोक्ष िु सेवमानो व्रजत्यधः ॥ Bछ् .Sछ् ॥

ं६।३६अ/ अधीत्य तवतधवद् वेदान् पुिाश्चोत्पाद्य धममिः ।


ं६।३६च्/ इष््वा च शतक्तिो यज्ञममनो मोक्षे तनवेशयेि् ॥ Bछ् .Sछ् ॥

ं६।३७अ/ अनधीत्य तिजो वेदाननुत्पाद्य िथा सुिान् । %[ं।िथा प्रजा ]


ं६।३७च्/ अतनष््वा चव यज्ञश्च मोक्षतमर्चछन् व्रजत्यधः ॥ Bछ् .Sछ् ॥

ं६।३८अ/ प्राजापत्य तनरुप्येमष्ट सवमवेदसदतक्षर्ाम् । %[ं।सावमवेदसदतक्षर्ाम्]


ं६।३८च्/ आत्मन्यिीन् समारोप्य ब्राह्मर्ः प्रव्रजेद ् गृहाि् ॥ Bछ् .Sछ् ॥

ं६।३९अ/ यो दत्त्वा सवमिूिेभयः प्रव्रजत्यिय गृहाि् ।


ं६।३९च्/ िस्य िेजोमया लोका िवतन्ि ब्रह्मवाददनः ॥ Bछ् .Sछ् ॥

ं६।४०अ/ यस्मादण्वतप िूिाना तिजान्नोत्पद्यिे ियम् ।


ं६।४०च्/ िस्य देहाद् तवमुक्तस्य िय नातस्ि कु िश्चन ॥ Bछ् .Sछ् ॥

ं६।४१अ/ अगारादतितनष्क्रान्िः पतविोपतचिो मुतनः ।


ं६।४१च्/ समुपोढेर्ु कामेर्ु तनरपेक्षः पररव्रजेि् ॥ Bछ् .Sछ् ॥

ं६।४२अ/ एक एव चरे तन्नत्य तसद्धध्यथममसहायवान् ।


ं६।४२च्/ तसतद्धमेकस्य सम्पश्यन्न जहाति न हीयिे ॥ Bछ् .Sछ् ॥ %[ं।तसद्धम्]
ं६।४३अ/ अनतिरतनके िः स्याद् ग्राममन्नाथममाश्रयेि् ।
ं६।४३च्/ उपेक्षकोऽसङ्कु सुको मुतनिामवसमातहिः ॥Bछ् .Sछ् ॥ %[ंऽसाङ्कु सुको ]
ं६।४४अ/ कपाल वृक्षमूलातन कु चेलमसहायिा । %[ं।कु चल ]
ं६।४४च्/ समिा चव सवमतस्मन्नेित्मुक्तस्य लक्षर्म् ॥ Bछ् .Sछ् ॥

ं६।४५अ/ नातिनन्देि मरर् नातिनन्देि जीतविम् ।


ं६।४५च्/ कालमेव प्रिीक्षेि तनवेश िृिको यथा ॥ Bछ् .Sछ् ॥

ं६।४६अ/ दृतष्टपूि न्यसेि् पाद वस्त्रपूि जल तपबेि् ।


ं६।४६च्/ सत्यपूिा वदेद ् वाच मनःपूि समाचरे ि् ॥ Bछ् .Sछ् ॥

ं६।४७अ/ अतिवादातस्ितिक्षेि नावमन्येि क चन ।


ं६।४७च्/ न चम देहमातश्रत्य वर कु वीि के न तचि् ॥ Bछ् .Sछ् ॥

ं६।४८अ/ क्रुद्धध्यन्ि न प्रतिक्रुध्येदाक्रुष्टः कु शल वदेि् ।


ं६।४८च्/ सप्तिारावकीर्ां च न वाचमनृिा वदेि् ॥ Bछ् .Sछ् ॥

ं६।४९अ/ अध्यात्मरतिरासीनो तनरपेक्षो तनरातमर्ः ।


ं६।४९च्/ आत्मनव सहायेन सुखाथी तवचरे ददह ॥ Bछ् .Sछ् ॥

ं६।५०अ/ न चोत्पाितनतमत्ताभया न नक्षिाङ्गतवद्यया ।


ं६।५०च्/ नानुशासनवादाभया तिक्षा तलप्सेि कर्हम तचि् ॥ Bछ् .Sछ् ॥

ं६।५१अ/ न िापसब्रामह्मर्वाम वयोतिरतप वा श्वतिः ।


ं६।५१च्/ आकीर्ं तिक्षुकवामऽन्यरगारमुपसव्रजेि् ॥ Bछ् .Sछ् ॥

ं६।५२अ/ कॢ प्तके शनखश्मश्रुः पािी दण्डी कु सुम्िवान् ।


ं६।५२च्/ तवचरे तन्नयिो तनत्य सवमिूिान्यपीडयन् ॥ Bछ् .Sछ् ॥

ं६।५३अ/ अिजसातन पािातर् िस्य स्युर्नमव्रमर्ातन च ।


ं६।५३च्/ िेर्ामतिः स्मृि शौच चमसानातमवाध्वरे ॥ Bछ् .Sछ् ॥

ं६।५४अ/ अलाबु दारुपाि च मृण्मय वदल िथा ।


ं६।५४च्/ एिातर् यतिपािातर् मनुः स्वायिुवोऽब्रवीि् ॥ Bछ् .Sछ् ॥

ं६।५५अ/ एककाल चरे द ् िक्ष न प्रसज्ेि तवस्िरे ।


ं६।५५च्/ िक्षे प्रसक्तो तह यतिर्वमर्येष्वतप सज्ति ॥ Bछ् .Sछ् ॥

ं६।५६अ/ तवधूमे सन्नमुसले व्यङ्गारे िुक्तवज्ने ।


ं६।५६च्/ वृत्ते शरावसम्पािे तिक्षा तनत्य यतिश्चरे ि् ॥ Bछ् .Sछ् ॥

ं६।५७अ/ अलािे न तवर्दी स्यात्लािे चव न हर्मयेि् ।


ं६।५७च्/ प्रार्यातिकमािः स्यात्मािासङ्गाद् तवतनगमिः ॥ Bछ् .Sछ् ॥

ं६।५८अ/ अतिपूतजिलािास्िु जुगुप्सेिव सवमशः ।


ं६।५८च्/ अतिपूतजिलािश्च यतिमुमक्तोऽतप बध्यिे ॥ Bछ् .Sछ् ॥

ं६।५९अ/ अल्पान्नाभयवहारे र् रहःस्थानासनेन च ।


ं६।५९च्/ तर्ह्यमार्ातन तवर्यररतन्ियातर् तनविमयेि् ॥ Bछ् .Sछ् ॥

ं६।६०अ/ इतन्ियार्ा तनरोधेन रागिेर्क्षयेर् च ।


ं६।६०च्/ अमहसया च िूिानाममृित्वाय कल्पिे ॥ Bछ् .Sछ् ॥

ं६।६१अ/ अवेक्षेि गिीनॄमर्ा कममदोर्समुिवाः ।


ं६।६१च्/ तनरये चव पिन यािनाश्च यमक्षये ॥ Bछ् .Sछ् ॥

ं६।६२अ/ तवप्रयोग तप्रयश्चव सयोग च िथाऽतप्रयः ।


ं६।६२च्/ जरया चातििवन व्यातधतिश्चोपपीडनम् ॥ Bछ् .Sछ् ॥

ं६।६३अ/ देहादुत्क्रमर् चास्माि् पुनगमिे च सिवम् ।


ं६।६३च्/ योतनकोरटसहस्ेर्ु सृिीश्चास्यान्िरात्मनः ॥ Bछ् .Sछ् ॥

ं६।६४अ/ अधममप्रिव चव दुःखयोग शरीररर्ाम् ।


ं६।६४च्/ धमामथमप्रिव चव सुखसयोगमक्षयम् ॥ Bछ् .Sछ् ॥

ं६।६५अ/ सूक्ष्मिा चान्ववेक्षेि योगेन परमात्मनः ।


ं६।६५च्/ देहर्
े ु च समुत्पतत्तमुत्तमेष्वधमेर्ु च ॥ Bछ् .Sछ् ॥ %[ं।देहर्
े ु चवोपपतत्तम्]
ं६।६६अ/ दूतर्िोऽतप चरे द ् धमं यि ििाश्रमे रिः । %[ं।िूतर्िोऽतप ]
ं६।६६च्/ समः सवेर्ु िूिेर्ु न तलङ्ग धममकारर्म् ॥ Bछ् .Sछ् ॥

ं६।६७अ/ फल किकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।


ं६।६७च्/ न नामग्रहर्ादेव िस्य वारर प्रसीदति ॥ Bछ् .Sछ् ॥

ं६।६८अ/ सरक्षर्ाथं जन्िूना रािावहतन वा सदा ।


ं६।६८च्/ शरीरस्यात्यये चव समीक्ष्य वसुधा चरे ि् ॥ Bछ् .Sछ् ॥

ं६।६९अ/ अह्ना रात्र्या च याञ्जन्िून् तहनस्त्यज्ञानिो यतिः ।


ं६।६९च्/ िेर्ा नात्वा तवशुद्धध्यथं प्रार्ायामान् र्डाचरे ि् ॥ Bछ् .Sछ् ॥

ं६।७०अ/ प्रार्ायामा ब्राह्मर्स्य ियोऽतप तवतधवि् कृ िाः ।


ं६।७०च्/ व्याहृतिप्रर्वयुमक्ता तवज्ञेय परम िपः ॥ Bछ् .Sछ् ॥

ं६।७१अ/ दह्यन्िे ध्मायमानाना धािूना तह यथा मलाः ।


ं६।७१च्/ िथेतन्ियार्ा दह्यन्िे दोर्ाः प्रार्स्य तनग्रहाि् ॥ Bछ् .Sछ् ॥

ं६।७२अ/ प्रार्ायामदमहद
े ् दोर्ान् धारर्ातिश्च दकतल्बर्म् ।
ं६।७२च्/ प्रत्याहारे र् ससगामन् ध्यानेनानीश्वरान् गुर्ान् ॥ Bछ् .Sछ् ॥

ं६।७३अ/ उच्चावचेर्ु िूिेर्ु दुज्ञेयामकृ िात्मतिः ।


ं६।७३च्/ ध्यानयोगेन सम्पश्येद ् गतिमस्यान्िरात्मनः ॥ Bछ् .Sछ् ॥

ं६।७४अ/ सम्यग्दशमनसम्पन्नः कममतिनम तनबध्यिे ।


ं६।७४च्/ दशमनेन तवहीनस्िु ससार प्रतिपद्यिे ॥ Bछ् .Sछ् ॥

ं६।७५अ/ अमहसयेतन्ियासङ्गवैददकश्चव कममतिः ।


ं६।७५च्/ िपसश्चरर्श्चौग्रः साधयन्िीह ित्पदम् ॥ Bछ् .Sछ् ॥

ं६।७६अ/ अतस्थस्थूर् नायुयुि मासशोतर्िलेपनम् ।


ं६।७६च्/ चमामवनद्ध दुगमतन्ध पूर्ं मूिपुरीर्योः ॥ Bछ् .Sछ् ॥

ं६।७७अ/ जराशोकसमातवष्ट रोगायिनमािुरम् ।


ं६।७७च्/ रजस्वलमतनत्य च िूिावासतमम त्यजेि् ॥ Bछ् .Sछ् ॥

ं६।७८अ/ नदीकू ल यथा वृक्षो वृक्ष वा शकु तनयमथा ।


ं६।७८च्/ िथा त्यजतन्नम देह कृ र्चराद् ग्राहाद् तवमुर्चयिे ॥ Bछ् .Sछ् ॥

ं६।७९अ/ तप्रयेर्ु स्वेर्ु सुकृिमतप्रयेर्ु च दुष्कृ िम् ।


ं६।७९च्/ तवसृज्य ध्यानयोगेन ब्रह्माभयेति सनािनम् ॥ Bछ् .Sछ् ॥

ं६।८०अ/ यदा िावेन िवति सवमिावेर्ु तनःस्पृहः ।


ं६।८०च्/ िदा सुखमवाप्नोति प्रेत्य चह च शाश्विम् ॥ Bछ् .Sछ् ॥

ं६।८१अ/ अनेन तवतधना सवांस्त्यर्कत्वा सङ्गान् शनः शनः ।


ं६।८१च्/ सवमिन्ितवतनमुमक्तो ब्रह्मण्येवावतिष्ठिे ॥ Bछ् .Sछ् ॥

ं६।८२अ/ ध्यातनक सवममेविद् यदेिदतिशतब्दिम् ।


ं६।८२च्/ न ह्यनध्यात्मतवि् कतश्चि् दक्रयाफलमुपाश्नुिे ॥ Bछ् .Sछ् ॥

ं६।८३अ/ अतधयज्ञ ब्रह्म जपेदातधदतवकमेव च ।


ं६।८३च्/ आध्यातत्मक च सिि वेदान्िातितहि च यि् ॥ Bछ् .Sछ् ॥

ं६।८४अ/ इद शरर्मज्ञानातमदमेव तवजानिाम् ।


ं६।८४च्/ इदमतन्वर्चछिा स्वगमतमदमानन्त्यतमर्चछिाम् ॥ Bछ् .Sछ् ॥

ं६।८५अ/ अनेन क्रमयोगेन पररव्रजति यो तिजः ।


ं६।८५च्/ स तवधूयह पाप्मान पर ब्रह्मातधगर्चछति ॥ Bछ् .Sछ् ॥

ं६।८६अ/ एर् धमोऽनुतशष्टो वो यिीना तनयिात्मनाम् ।


ं६।८६च्/ वेदसन्यातसकाना िु कममयोग तनबोधि ॥ Bछ् .Sछ् ॥

ं६।८७अ/ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्िथा ।


ं६।८७च्/ एिे गृहस्थप्रिवाश्चत्वारः पृथगाश्रमाः ॥ Bछ् .Sछ् ॥

ं६।८८अ/ सवेऽतप क्रमशस्त्वेिे यथाशास्त्र तनर्ेतविाः ।


ं६।८८च्/ यथोक्तकाररर् तवप्र नयतन्ि परमा गतिम् ॥ Bछ् .Sछ् ॥

ं६।८९अ/ सवेर्ामतप चिेर्ा वेदस्मृतितवधानिः । %[ं।वेदश्रुतितवधानिः ]


ं६।८९च्/ गृहस्थ उर्चयिे श्रेष्ठः स िीनेिान् तबिर्िम तह ॥ Bछ् .Sछ् ॥

ं६।९०अ/ यथा नदीनदाः सवे सागरे यातन्ि सतस्थतिम् ।


ं६।९०च्/ िथवाश्रतमर्ः सवे गृहस्थे यातन्ि सतस्थतिम् ॥ Bछ् .Sछ् ॥

ं६।९१अ/ चिुर्िमरतप चविर्नमत्यमाश्रतमतिर्िमजः ।


ं६।९१च्/ दशलक्षर्को धममः सेतविव्यः प्रयत्निः ॥ Bछ् .Sछ् ॥

ं६।९२अ/ धृतिः क्षमा दमोऽस्िेय शौचतमतन्ियतनग्रहः ।


ं६।९२च्/ धीर्वमद्या सत्यमक्रोधो दशक धममलक्षर्म् ॥ Bछ् .Sछ् ॥

ं६।९३अ/ दश लक्षर्ातन धममस्य ये तवप्राः समधीयिे ।


ं६।९३च्/ अधीत्य चानुविमन्िे िे यातन्ि परमा गतिम् ॥ Bछ् .Sछ् ॥

ं६।९४अ/ दशलक्षर्क धमममनुतिष्ठन् समातहिः ।


ं६।९४च्/ वेदान्ि तवतधवत्श्रुत्वा सन्यसेदनृर्ो तिजः ॥ Bछ् .Sछ् ॥

ं६।९५अ/ सन्यस्य सवमकमामतर् कममदोर्ानपानुदन् ।


ं६।९५च्/ तनयिो वेदमभयस्य पुिश्वये सुख वसेि् ॥ Bछ् .Sछ् ॥

ं६।९६अ/ एव सन्यस्य कमामतर् स्वकायमपरमोऽस्पृहः ।


ं६।९६च्/ सन्यासेनापहत्यनः प्राप्नोति परम गतिम् ॥ Bछ् .Sछ् ॥

ं६।९७अ/ एर् वोऽतितहिो धमो ब्राह्मर्स्य चिुर्वमधः ।


ं६।९७च्/ पुण्योऽक्षयफलः प्रेत्य राज्ञा धमं तनबोधि ॥ Bछ् .Sछ् ॥

अध्याय ७
ं७।०१अ/ राजधमामन् प्रवक्ष्यातम यथावृत्तो िवेन्नृपः ।
ं७।०१च्/ सिवश्च यथा िस्य तसतद्धश्च परमा यथा ॥ Bछ् .Sछ् ॥

ं७।०२अ/ ब्राह्म प्राप्तेन सस्कार क्षतियेर् यथातवतध ।


ं७।०२च्/ सवमस्यास्य यथान्याय किमव्य परररक्षर्म् ॥ Bछ् .Sछ् ॥

ं७।०३अ/ अराजके तह लोके ऽतस्मन् सवमिो तविुिो ियाि् ।


ं७।०३च्/ रक्षाथममस्य सवमस्य राजानमसृजि् प्रिुः ॥ Bछ् .Sछ् ॥

ं७।०४अ/ इन्िातनलयमाकामर्ामिेश्च वरुर्स्य च ।


ं७।०४च्/ चन्ितवत्तेशयोश्चव मािा तनहृमत्य शाश्विीः ॥ Bछ् .Sछ् ॥

ं७।०५अ/ यस्मादेर्ा सुरेन्िार्ा मािाभयो तनर्ममिो नृपः ।


ं७।०५च्/ िस्मादतििवत्येर् सवमिूिातन िेजसा ॥ Bछ् .Sछ् ॥

ं७।०६अ/ िपत्याददत्यवच्चर् चक्षूतर् च मनातस च ।


ं७।०६च्/ न चन िुतव शक्नोति कतश्चदप्यतिवीतक्षिुम् ॥ Bछ् .Sछ् ॥
ं७।०७अ/ सोऽतििमवति वायुश्च सोऽकम ः सोमः स धममराट् ।
ं७।०७च्/ स कु बेरः स वरुर्ः स महेन्िः प्रिाविः ॥ Bछ् .Sछ् ॥ %[ं।स चन्िः स्वप्रिाविः] ॥ Bछ् .Sछ् ॥ %[क् : ]
ं७।०८अ/ बालोऽतप नावमान्िव्यो मनुष्य इति िूतमपः ।
ं७।०८च्/ महिी देविा ह्येर्ा नररूपेर् तिष्ठति ॥ Bछ् .Sछ् ॥

ं७।०९अ/ एकमेव दहत्यतिनमर दुरुपसर्पमर्म् ।


ं७।०९च्/ कु ल दहति राजाऽतिः सपशुिव्यसञ्चयम् ॥ Bछ् .Sछ् ॥

ं७।१०अ/ कायं सोऽवेक्ष्य शमक्त च देशकालौ च ित्त्विः ।


ं७।१०च्/ कु रुिे धममतसद्धध्यथं तवश्वरूप पुनः पुनः ॥ Bछ् .Sछ् ॥

ं७।११अ/ यस्य प्रसादे पद्मा श्रीर्वमजयश्च पराक्रमे ।


ं७।११च्/ मृत्युश्च वसति क्रोधे सवमिेजोमयो तह सः ॥ Bछ् .Sछ् ॥

ं७।१२अ/ ि यस्िु िेतष्ट समोहाि् स तवनश्यत्यसशयम् ।


ं७।१२च्/ िस्य ह्याशु तवनाशाय राजा प्रकु रुिे मनः ॥ Bछ् .Sछ् ॥

ं७।१३अ/ िस्माद् धमं यतमष्टेर्ु स व्यवस्येन्नरातधपः ।


ं७।१३च्/ अतनष्ट चाप्यतनष्टेर्ु ि धमं न तवचालयेि् ॥ Bछ् .Sछ् ॥

ं७।१४अ/ िस्याथे सवमिूिाना गोप्तार धमममात्मजम् । %[ं।िदथं]


ं७।१४च्/ ब्रह्मिेजोमय दण्डमसृजि् पूवममीश्वरः ॥ Bछ् .Sछ् ॥

ं७।१५अ/ िस्य सवामतर् िूिातन स्थावरातर् चरातर् च ।


ं७।१५च्/ ियाद् िोगाय कल्पन्िे स्वधमामत्न चलतन्ि च ॥ Bछ् .Sछ् ॥

ं७।१६अ/ ि देशकालौ शमक्त च तवद्या चावेक्ष्य ित्त्विः ।


ं७।१६च्/ यथाहमिः सम्प्रर्येन्नरे ष्वन्यायवर्िमर्ु ॥ Bछ् .Sछ् ॥

ं७।१७अ/ स राजा पुरुर्ो दण्डः स नेिा शातसिा च सः ।


ं७।१७च्/ चिुर्ाममाश्रमार्ा च धममस्य प्रतििूः स्मृिः ॥ Bछ् .Sछ् ॥

ं७।१८अ/ दण्डः शातस्ि प्रजाः सवाम दण्ड एवातिरक्षति ।


ं७।१८च्/ दण्डः सुप्तेर्ु जागर्िम दण्ड धमं तवदुबुमधाः ॥ Bछ् .Sछ् ॥

ं७।१९अ/ समीक्ष्य स धृिः सम्यक् सवाम रञ्जयति प्रजाः ।


ं७।१९च्/ असमीक्ष्य प्रर्ीिस्िु तवनाशयति सवमिः ॥ Bछ् .Sछ् ॥

ं७।२०अ/ यदद न प्रर्येद ् राजा दण्ड दण्ड्येष्वितन्ििः ।


ं७।२०च्/ शूले मत्स्यातनवापक्ष्यन् दुबमलान् बलवत्तराः ॥ Bछ् .Sछ् ॥
ं७।२१अ/ अद्याि् काकः पुरोडाश श्वा च तलह्याद्धद् हतवस्िथा । %[ं।श्वाऽवतलह्याद्धद्]
ं७।२१च्/ स्वाम्य च न स्याि् कमस्मतश्चि् प्रविेिाधरोत्तरम् ॥ Bछ् .Sछ् ॥

ं७।२२अ/ सवो दण्डतजिो लोको दुलमिो तह शुतचनमरः ।


ं७।२२च्/ दण्डस्य तह ियाि् सवं जगद् िोगाय कल्पिे ॥ Bछ् .Sछ् ॥

ं७।२३अ/ देवदानवगन्धवाम रक्षातस पिगोरगाः ।


ं७।२३च्/ िेऽतप िोगाय कल्पन्िे दण्डेनव तनपीतडिाः ॥ Bछ् .Sछ् ॥

ं७।२४अ/ दुष्येयुः सवमवर्ामश्च तिद्येरन् सवमसेिवः ।


ं७।२४च्/ सवमलोकप्रकोपश्च िवेद ् दण्डस्य तवभ्रमाि् ॥ Bछ् .Sछ् ॥

ं७।२५अ/ यि श्यामो लोतहिाक्षो दण्डश्चरति पापहा ।


ं७।२५च्/ प्रजास्िि न मुह्यतन्ि नेिा चेि् साधु पश्यति ॥ Bछ् .Sछ् ॥

ं७।२६अ/ िस्याहुः सम्प्रर्ेिार राजान सत्यवाददनम् ।


ं७।२६च्/ समीक्ष्यकाररर् प्राज्ञ धममकामाथमकोतवदम् ॥ Bछ् .Sछ् ॥

ं७।२७अ/ ि राजा प्रर्यन् सम्यक् तिवगेर्ातिवधमिे ।


ं७।२७च्/ कामात्मा तवर्मः क्षुिो दण्डेनव तनहन्यिे ॥ Bछ् .Sछ् ॥ %[ं।कामान्धो ]
ं७।२८अ/ दण्डो तह सुमहत्तेजो दुधमरश्चाकृ िात्मतिः ।
ं७।२८च्/ धमामद ् तवचतलि हतन्ि नृपमेव सबान्धवम् ॥ Bछ् .Sछ् ॥

ं७।२९अ/ ििो दुगं च राष्ट्र च लोक च सचराचरम् ।


ं७।२९च्/ अन्िररक्षगिाश्चव मुनीन् देवाश्च पीडयेि् ॥ Bछ् .Sछ् ॥

ं७।३०अ/ सोऽसहायेन मूढेन लुब्धेनाकृ िबुतद्धना ।


ं७।३०च्/ न शर्कयो न्यायिो नेिु सक्ते न तवर्येर्ु च ॥ Bछ् .Sछ् ॥

ं७।३१अ/ शुतचना सत्यसधेन यथाशास्त्रानुसाररर्ा ।


ं७।३१च्/ प्रर्ेिु शर्कयिे दण्डः सुसहायेन धीमिा ॥ Bछ् .Sछ् ॥

ं७।३२अ/ स्वराष्ट्रे न्यायवृत्तः स्याद् िृशदण्डश्च शिुर्ु ।


ं७।३२च्/ सुहृत्स्वतजह्मः तनग्धेर्ु ब्राह्मर्ेर्ु क्षमातन्विः ॥ Bछ् .Sछ् ॥

ं७।३३अ/ एववृत्तस्य नृपिेः तशलोञ्छेनातप जीविः ।


ं७।३३च्/ तवस्िीयमिे यशो लोके िलतबन्दुररवाम्ितस ॥ Bछ् .Sछ् ॥

ं७।३४अ/ अिस्िु तवपरीिस्य नृपिेरतजिात्मनः ।


ं७।३४च्/ सतङ्क्षप्यिे यशो लोके घृितबन्दुररवाम्ितस ॥ Bछ् .Sछ् ॥
ं७।३५अ/ स्वे स्वे धमे तनतवष्टाना सवेर्ामनुपूवमशः ।
ं७।३५च्/ वर्ामनामाश्रमार्ा च राजा सृष्टोऽतिरतक्षिा ॥ Bछ् .Sछ् ॥

ं७।३६अ/ िेन यद् यि् सिृत्येन किमव्य रक्षिा प्रजाः ।


ं७।३६च्/ िि् िद् वोऽह प्रवक्ष्यातम यथावदनुपूवमशः ॥ Bछ् .Sछ् ॥

ं७।३७अ/ ब्राह्मर्ान् पयुमपासीि प्रािरुत्थाय पार्थमवः ।


ं७।३७च्/ ितवद्यवृद्धान् तवदुर्तस्िष्ठेि् िेर्ा च शासने ॥ Bछ् .Sछ् ॥

ं७।३८अ/ वृद्धाश्च तनत्य सेवेि तवप्रान् वेदतवदः शुचीन् ।


ं७।३८च्/ वृद्धसेवी तह सिि रक्षोतिरतप पूज्यिे ॥ Bछ् .Sछ् ॥

ं७।३९अ/ िेभयोऽतधगर्चछेद ् तवनय तवनीिात्माऽतप तनत्यशः ।


ं७।३९च्/ तवनीिात्मा तह नृपतिनम तवनश्यति कर्हम तचि् ॥ Bछ् .Sछ् ॥

ं७।४०अ/ बहवोऽतवनयात्नष्टा राजानः सपररर्चछदाः । %[ं।सपररग्रहाः]


ं७।४०च्/ वनस्था अतप राज्यातन तवनयाि् प्रतिपेददरे ॥ Bछ् .Sछ् ॥

ं७।४१अ/ वेनो तवनष्टोऽतवनयात्नहुर्श्चव पार्थमवः ।


ं७।४१च्/ सुदाः पजवनश्चव सुमुखो तनतमरे व च ॥ Bछ् .Sछ् ॥

ं७।४२अ/ पृथुस्िु तवनयाद् राज्य प्राप्तवान् मनुरेव च ।


ं७।४२च्/ कु बेरश्च धनश्वयं ब्राह्मण्य चव गातधजः ॥ Bछ् .Sछ् ॥

ं७।४३अ/ ितवद्येभयस्त्रयीं तवद्या दण्डनीमि च शाश्विीम् । %[ं।ियीं तवद्याि् ]


ं७।४३च्/ आन्वीतक्षकीं चात्मतवद्या वािामरम्िाश्च लोकिः ॥ Bछ् .Sछ् ॥

ं७।४४अ/ इतन्ियार्ा जये योग समातिष्ठेद ् ददवातनशम् ।


ं७।४४च्/ तजितन्ियो तह शक्नोति वशे स्थापतयिु प्रजाः ॥ Bछ् .Sछ् ॥

ं७।४५अ/ दश कामसमुत्थातन िथाऽष्टौ क्रोधजातन च ।


ं७।४५च्/ व्यसनातन दुर्ऽन्िातन प्रयत्नेन तववजमयेि् ॥ Bछ् .Sछ् ॥

ं७।४६अ/ कामजेर्ु प्रसक्तो तह व्यसनेर्ु महीपतिः ।


ं७।४६च्/ तवयुज्यिेऽथमधमामभया क्रोधजेष्वात्मनव िु ॥ Bछ् .Sछ् ॥

ं७।४७अ/ मृगयाऽक्षो ददवास्वप्नः पररवादः तस्त्रयो मदः ।


ं७।४७च्/ िौयमतिक वृथा्ा च कामजो दशको गर्ः ॥ Bछ् .Sछ् ॥

ं७।४८अ/ पशुन्य साहस िोह ईष्यामऽसूयाऽथमदर्


ू र्म् ।
ं७।४८च्/ वाग्दण्डज च पारुष्य क्रोधजोऽतप गर्ोऽष्टकः ॥ Bछ् .Sछ् ॥
ं७।४९अ/ ियोरप्येियोमूमल य सवे कवयो तवदुः ।
ं७।४९च्/ ि यत्नेन जयेत्लोि िज्ावेिावुिौ गर्ौ ॥ Bछ् .Sछ् ॥

ं७।५०अ/ पानमक्षाः तस्त्रयश्चव मृगया च यथाक्रमम् ।


ं७।५०च्/ एिि् कष्टिम तवद्यात्चिुष्क कामजे गर्े ॥ Bछ् .Sछ् ॥

ं७।५१अ/ दण्डस्य पािन चव वार्कपारुष्याथमदर्


ू र्े ।
ं७।५१च्/ क्रोधजेऽतप गर्े तवद्याि् कष्टमेिि् तिक सदा ॥ Bछ् .Sछ् ॥

ं७।५२अ/ सप्तकस्यास्य वगमस्य सवमिवानुर्तङ्गर्ः ।


ं७।५२च्/ पूवं पूवं गुरुिर तवद्याद् व्यसनमात्मवान् ॥ Bछ् .Sछ् ॥

ं७।५३अ/ व्यसनस्य च मृत्योश्च व्यसन कष्टमुर्चयिे ।


ं७।५३च्/ व्यसन्यधोऽधो व्रजति स्वयामत्यव्यसनी मृिः ॥ Bछ् .Sछ् ॥

ं७।५४अ/ मौलान् शास्त्रतवदः शूरान् लब्धलक्षान् कु लोिवान् । %[ं।कु लोद्गिान् ]


ं७।५४च्/ सतचवान् सप्त चाष्टौ वा प्रकु वीि परीतक्षिान् ॥ Bछ् .Sछ् ॥ %[ं।कु वीि सुपरीतक्षिान्]
ं७।५५अ/ अतप यि् सुकर कमम िदप्येकेन दुष्करम् ।
ं७।५५च्/ तवशेर्िोऽसहायेन कक िु राज्य महोदयम् ॥ Bछ् .Sछ् ॥ %[ं।कक नु ]
ं७।५६अ/ िः साधं तचन्ियेतन्नत्य सामान्य सतधतवग्रहम् ।
ं७।५६च्/ स्थान समुदय गुमप्त लब्धप्रशमनातन च ॥ Bछ् .Sछ् ॥

ं७।५७अ/ िेर्ा स्व स्वमतिप्रायमुपलभय पृथक् पृथक् ।


ं७।५७च्/ समस्िाना च कायेर्ु तवदध्याद्धद् तहिमात्मनः ॥ Bछ् .Sछ् ॥

ं७।५८अ/ सवेर्ा िु तवतशष्टेन ब्राह्मर्ेन तवपतश्चिा ।


ं७।५८च्/ मन्ियेि् परम मन्ि राजा र्ाड्गुण्यसयुिम् ॥ Bछ् .Sछ् ॥

ं७।५९अ/ तनत्य ितस्मन् समाश्वस्िः सवमकायामतर् तनःतक्षपेि् । %[ंंइतक्षपेि्]


ं७।५९च्/ िेन साधं तवतनतश्चत्य ििः कमम समारिेि् ॥ Bछ् .Sछ् ॥

ं७।६०अ/ अन्यानतप प्रकु वीि शुचीन् प्राज्ञानवतस्थिान् ।


ं७।६०च्/ सम्यगथमसमाहिॄमनमात्यान् सुपरीतक्षिान् ॥ Bछ् .Sछ् ॥

ं७।६१अ/ तनवमिेिास्य यावतिररतिकिमव्यिा नृतिः ।


ं७।६१च्/ िाविोऽितन्ििान् दक्षान् प्रकु वीि तवचक्षर्ान् ॥ Bछ् .Sछ् ॥

ं७।६२अ/ िेर्ामथे तनयुञ्जीि शूरान् दक्षान् कु लोद्गिान् ।


ं७।६२च्/ शुचीनाकरकमामन्िे िीरूनन्िर्नमवेशने ॥ Bछ् .Sछ् ॥

ं७।६३अ/ दूि चव प्रकु वीि सवमशास्त्रतवशारदम् ।


ं७।६३च्/ इतङ्गिाकारचेष्टज्ञ शुमच दक्ष कु लोद्गिम् ॥ Bछ् .Sछ् ॥

ं७।६४अ/ अनुरक्तः शुतचदमक्षः स्मृतिमान् देशकालतवि् ।


ं७।६४च्/ वपुष्मान् वीििीवामग्मी दूिो राज्ञः प्रशस्यिे ॥ Bछ् .Sछ् ॥

ं७।६५अ/ अमात्ये दण्ड आयत्तो दण्डे वनतयकी दक्रया ।


ं७।६५च्/ नृपिौ कोशराष्ट्रे च दूिे सतधतवपयमयौ ॥ Bछ् .Sछ् ॥

ं७।६६अ/ दूि एव तह सधत्ते तिनत्त्येव च सहिान् ।


ं७।६६च्/ दूिस्िि् कु रुिे कमम तिद्यन्िे येन मानवः ॥ Bछ् .Sछ् ॥

ं७।६७अ/ स तवद्यादस्य कृ त्येर्ु तनगूमढेतङ्गिचेतष्टिः ।


ं७।६७च्/ आकारतमतङ्गि चेष्टा िृत्येर्ु च तचकीर्र्मिम् ॥ Bछ् .Sछ् ॥

ं७।६८अ/ बुद्धध्वा च सवं ित्त्वेन परराजतचकीर्र्मिम् ।


ं७।६८च्/ िथा प्रयत्नमातिष्ठेद ् यथाऽत्मान न पीडयेि् ॥ Bछ् .Sछ् ॥

ं७।६९अ/ जाङ्गल सस्यसम्पन्नमायमप्रायमनातवलम् ।


ं७।६९च्/ रम्यमानिसामन्ि स्वाजीव्य देशमावसेि् ॥ Bछ् .Sछ् ॥

ं७।७०अ/ धन्वदुगं महीदुगममब्दुगं वाक्षममेव वा ।


ं७।७०च्/ नृदग
ु ं तगररदुगं वा समातश्रत्य वसेि् पुरम् ॥ Bछ् .Sछ् ॥

ं७।७१अ/ सवेर् िु प्रयत्नेन तगररदुगं समाश्रयेि् ।


ं७।७१च्/ एर्ा तह बाहुगुण्येन तगररदुगं तवतशष्यिे ॥ Bछ् .Sछ् ॥

ं७।७२अ/ िीण्याद्यान्यातश्रिास्त्वेर्ा मृगगिामश्रयाप्चराः ।


ं७।७२च्/ िीण्युत्तरातर् क्रमशः प्लवङ्गमनरामराः ॥ Bछ् .Sछ् ॥

ं७।७३अ/ यथा दुगामतश्रिानेिान्नोपमहसतन्ि शिवः ।


ं७।७३च्/ िथाऽरयो न महसतन्ि नृप दुगमसमातश्रिम् ॥ Bछ् .Sछ् ॥

ं७।७४अ/ एकः शि योधयति प्राकारस्थो धनुधमरः ।


ं७।७४च्/ शि दशसहस्ातर् िस्माद् दुगं तवधीयिे ॥ Bछ् .Sछ् ॥

ं७।७५अ/ िि् स्यादायुधसम्पन्न धनधान्येन वाहनः ।


ं७।७५च्/ ब्राह्मर्ः तशतल्पतियमन्ियमवसेनोदके न च ॥ Bछ् .Sछ् ॥

ं७।७६अ/ िस्य मध्ये सुपयामप्त कारयेद ् गृहमात्मनः ।


ं७।७६च्/ गुप्त सवमऋिुक शुभ्र जलवृक्षसमतन्विम् ॥ Bछ् .Sछ् ॥

ं७।७७अ/ िदध्यास्योिहेद ् िायां सवर्ां लक्षर्ातन्विाम् ।


ं७।७७च्/ कु ले महति सिूिा हृद्या रूपगुर्ातन्विाम् ॥ Bछ् .Sछ् ॥

ं७।७८अ/ पुरोतहि च कु वीि वृर्ुयादेव चर्त्वमजः ।


ं७।७८च्/ िेऽस्य गृह्यातर् कमामतर् कु युमवैिातनकातन च ॥ Bछ् .Sछ् ॥

ं७।७९अ/ यजेि राजा क्रिुतिर्वमतवधराप्तदतक्षर्ः ।


ं७।७९च्/ धमामथं चव तवप्रेभयो दद्याद् िोगान् धनातन च ॥ Bछ् .Sछ् ॥

ं७।८०अ/ सावत्सररकमाप्तश्च राष्ट्रादाहारयेद ् बतलम् ।


ं७।८०च्/ स्याच्चाम्नायपरो लोके विेि तपिृवत्नृर्ु ॥ Bछ् .Sछ् ॥

ं७।८१अ/ अध्यक्षान् तवतवधान् कु यामि् िि िि तवपतश्चिः ।


ं७।८१च्/ िेऽस्य सवामण्यवेक्षेरन्नृर्ा कायामतर् कु वमिाम् ॥ Bछ् .Sछ् ॥

ं७।८२अ/ आवृत्ताना गुरुकु लाद् तवप्रार्ा पूजको िवेि् ।


ं७।८२च्/ नृपार्ामक्षयो ह्येर् तनतधब्रामह्मोऽतिधीयिे ॥ Bछ् .Sछ् ॥

ं७।८३अ/ न ि स्िेना न चातमिा हरतन्ि न च नश्यति ।


ं७।८३च्/ िस्माद् राज्ञा तनधािव्यो ब्राह्मर्ेष्वक्षयो तनतधः ॥ Bछ् .Sछ् ॥

ं७।८४अ/ न स्कन्दिे न व्यथिे न तवनश्यति कर्हम तचि् । %[ं। न स्कन्दति न र्चयविे]


ं७।८४च्/ वररष्ठमतिहोिेभयो ब्राह्मर्स्य मुखे हुिम् ॥ Bछ् .Sछ् ॥

ं७।८५अ/ सममब्राह्मर्े दान तिगुर् ब्राह्मर्ब्रुवे ।


ं७।८५च्/ प्राधीिे शिसाहस्मनन्ि वेदपारगे ॥ Bछ् .Sछ् ॥ %[ं।आचाये शिसाहस्म्]] [ञ्: सहस्गुर्माचाये]
ं७।८६अ/ पािस्य तह तवशेर्ेर् श्रद्दधानियव च ।
ं७।८६च्/ अल्प वा बहु वा प्रेत्य दानस्य फलमश्नुिे ॥ Bछ् .Sछ् ॥

%[ं७।८७ंअ/ देशकालतवधानेन िव्य श्रद्धासमतन्विम् । %[नोतिन् क् ]


%[ं७।८७ंच्/ पािे प्रदीयिे यि् िु िद् धममस्य प्रसाधनम् ॥ Bछ् .Sछ् ॥ %[नोतिन् क् ]
%(आल्थोउग्ः ंएधातितथ चोम्मेन्त्स् ओन् थे अबोवे श्लोक, ज़्ह'स् एददतिओन् दोएः नोि् चोउतन्ितिन् तहः नुम्बेररन्गोफ्
थे िेक्ष्ि् ठे रेफोरे , ञ्ह एद्'ंः नुम्बेररतन्गस्थे समे तवि्ः दकन् थे फोल्लोतवन्ग्)
ं७।८७अ[८८ंअ]/ समोत्तमाधम राजा त्वाहूिः पालयन् प्रजाः ।
ं७।८७च्[८८ंच्]/ न तनविेि सङ्ग्रामाि् क्षाि धमममनुस्मरन् ॥ Bछ् .Sछ् ॥

ं७।८८अ[८९ंअ]/ सङ्ग्रामेष्वतनवर्िमत्व प्रजाना चव पालनम् ।


ं७।८८च्[८९ंच्]/ शुश्रूर्ा ब्राह्मर्ाना च राज्ञा श्रेयस्कर परम् ॥ Bछ् .Sछ् ॥

ं७।८९अ[९०ंअ]/ आहवेर्ु तमथोऽन्योन्य तजघासन्िो महीतक्षिः ।


ं७।८९च्[९०ंच्]/ युध्यमानाः पर शर्कत्या स्वगं यान्त्यपराङ्मुखाः ॥ Bछ् .Sछ् ॥
ं७।९०अ[९१ंअ]/ न कू टरायुधहमन्याद् युध्यमानो रर्े ररपून् ।
ं७।९०च्[९१ंच्]/ न कर्र्मतिनामतप ददग्धनामतिज्वतलििेजनः ॥ Bछ् .Sछ् ॥

ं७।९१अ[९२ंअ]/ न च हन्याि् स्थलारूढ न र्कलीब न कृ िाञ्जतलम् ।


ं७।९१च्[९२ंच्]/ न मुक्तके श नासीन न िवास्मीति वाददनम् ॥ Bछ् .Sछ् ॥

ं७।९२अ[९३ंअ]/ न सुप्त न तवसनाह न नि न तनरायुधम् ।


ं७।९२च्[९३ंच्]/ नायुध्यमान पश्यन्ि न परे र् समागिम् ॥ Bछ् .Sछ् ॥

ं७।९३अ[९४ंअ]/ नायुधव्यसनप्राप्त नािं नातिपररक्षिम् ।


ं७।९३च्[९४ंच्]/ न िीि न परावृत्त सिा धमममनुस्मरन् ॥ Bछ् .Sछ् ॥

ं७।९४अ[९५ंअ]/ यस्िु िीिः परावृत्तः सङ्ग्रामे हन्यिे परः ।


ं७।९४च्[९५ंच्]/ ििुमयमद ् दुष्कृ ि कक तचि् िि् सवं प्रतिपद्यिे ॥ Bछ् .Sछ् ॥

ं७।९५अ[९६ंअ]/ यत्चास्य सुकृि कक तचदमुिाथममुपार्जमिम् ।


ं७।९५च्[९६ंच्]/ ििाम िि् सवममादत्ते परावृत्तहिस्य िु ॥ Bछ् .Sछ् ॥

ं७।९६अ[९७ंअ]/ रथाश्व हतस्िन छि धन धान्य पशून् तस्त्रयः ।


ं७।९६च्[९७ंच्]/ सवमिव्यातर् कु प्य च यो यज् जयति िस्य िि् ॥ Bछ् .Sछ् ॥

ं७।९७अ[९८ंअ]/ राज्ञश्च दद्युरुद्धारतमत्येर्ा वददकी श्रुतिः ।


ं७।९७च्[९८ंच्]/ राज्ञा च सवमयोधेभयो दािव्यमपृथतग्जिम् ॥ Bछ् .Sछ् ॥

ं७।९८अ[९९ंअ]/ एर्ोऽनुपस्कृ िः प्रोक्तो योधधममः सनािनः ।


ं७।९८च्[९९ंच्]/ अस्माद् धमामन्न र्चयवेि क्षतियो घ्नन् रर्े ररपून् ॥ Bछ् .Sछ् ॥

ं७।९९अ[१००ंअ]/ अलब्ध चव तलप्सेि लब्ध रक्षेि् प्रयत्निः ।


ं७।९९च्[१००ंच्]/ रतक्षि वधमयेच्चव वृद्ध पािेर्ु तनतक्षपेि् ॥ Bछ् .Sछ् ॥

ं७।१००अ[१०१ंअ]/ एिच्चिुर्वमध तवद्याि् पुरुर्ाथमप्रयोजनम् ।


ं७।१००च्[१०१ंच्]/ अस्य तनत्यमनुष्ठान सम्यक् कु यामदितन्ििः ॥ Bछ् .Sछ् ॥

ं७।१०१अ[१०२ंअ]/ अलब्धतमर्चछेद ् दण्डेन लब्ध रक्षेदवेक्षया ।


ं७।१०१च्[१०२ंच्]/ रतक्षि वधमयेद ् वृद्धध्या वृद्ध पािेर्ु तनतक्षपेि् ॥ Bछ् .Sछ् ॥

ं७।१०२अ[१०३ंअ]/ तनत्यमुद्यिदण्डः स्यातन्नत्य तववृिपौरुर्ः ।


ं७।१०२च्[१०३ंच्]/ तनत्य सवृिसवायो तनत्य तछिानुसायमरेः ॥ Bछ् .Sछ् ॥

ं७।१०३अ[१०४ंअ]/ तनत्यमुद्यिदण्डस्य कृ त्नमुतिजिे जगि् ।


ं७।१०३च्[१०४ंच्]/ िस्माि् सवामतर् िूिातन दण्डेनव प्रसाधयेि् ॥ Bछ् .Sछ् ॥
ं७।१०४अ[१०५ंअ]/ अमाययव विेि न कथ चन मायया ।
ं७।१०४च्[१०५ंच्]/ बुध्येिाररप्रयुक्ता च माया तनत्य सुसवृिः ॥ Bछ् .Sछ् ॥

ं७।१०५अ[१०६ंअ]/ नास्य तछि परो तवद्याद् तवद्यातत्छि परस्य च ।


ं७।१०५च्[१०६ंच्]/ गूहि
े ् कू मम इवाङ्गातन रक्षेद ् तववरमात्मनः ॥ Bछ् .Sछ् ॥

ं७।१०६अ[१०७ंअ]/ बकवतत्चन्ियेदथामन् मसहवत्च पराक्रमे ।


ं७।१०६च्[१०७ंच्]/ वृकवत्चावलुम्पेि शशवत्च तवतनष्पिेि् ॥ Bछ् .Sछ् ॥

ं७।१०७अ[१०८ंअ]/ एव तवजयमानस्य येऽस्य स्युः पररपतन्थनः ।


ं७।१०७च्[१०८ंच्]/ िानानयेद ् वश सवामन् सामाददतिरुपक्रमः ॥ Bछ् .Sछ् ॥

ं७।१०८अ[१०९ंअ]/ यदद िे िु न तिष्ठेयुरुपायः प्रथमतस्त्रतिः ।


ं७।१०८च्[१०९ंच्]/ दण्डेनव प्रसह्यिाशनकवमशमानयेि् ॥ Bछ् .Sछ् ॥

ं७।१०९अ[११०ंअ]/ सामादीनामुपायाना चिुर्ाममतप पतण्डिाः ।


ं७।१०९च्[११०ंच्]/ सामदण्डौ प्रशसतन्ि तनत्य राष्ट्रातिवृद्धये ॥ Bछ् .Sछ् ॥

ं७।११०[१११ंअ]/ यथोद्धरति तनदामिा कक्ष धान्य च रक्षति ।


ं७।११०च्[१११ंच्]/ िथा रक्षेन्नृपो राष्ट्र हन्याच्च पररपतन्थनः ॥ Bछ् .Sछ् ॥

ं७।१११अ[११२ंअ]/ मोहाद् राजा स्वराष्ट्र यः कर्मयत्यनवेक्षया ।


ं७।१११च्[११२ंच्]/ सोऽतचराद् भ्रश्यिे राज्यात्जीतविात्च सबान्धवः ॥ Bछ् .Sछ् ॥

ं७।११२अ[११३ंअ]/ शरीरकर्मर्ाि् प्रार्ाः क्षीयन्िे प्रातर्ना यथा ।


ं७।११२च्[११३ंच्]/ िथा राज्ञामतप प्रार्ाः क्षीयन्िे राष्ट्रकर्मर्ाि् ॥ Bछ् .Sछ् ॥

ं७।११३अ[११४ंअ]/ राष्ट्रस्य सङ्ग्रहे तनत्य तवधानतमदमाचरेि् ।


ं७।११३च्[११४ंच्]/ सुसङ्गृहीिराष्ट्रे तह पार्थमवः सुखमेधिे ॥ Bछ् .Sछ् ॥

ं७।११४अ[११५ंअ]/ ियोस्त्रयार्ा पञ्चाना मध्ये गुल्ममतधतष्ठिम् ।


ं७।११४च्[११५ंच्]/ िथा ग्रामशिाना च कु यामद ् राष्ट्रस्य सङ्ग्रहम् ॥ Bछ् .Sछ् ॥

ं७।११५अ[११६ंअ]/ ग्रामस्यातधपमि कु यामद ् दशग्रामपमि िथा ।


ं७।११५च्[११६ंच्]/ मवशिीश शिेश च सहस्पतिमेव च ॥ Bछ् .Sछ् ॥

ं७।११६अ[११७ंअ]/ ग्रामदोर्ान् समुत्पन्नान् ग्रातमकः शनकः स्वयम् ।


ं७।११६च्[११७ंच्]/ शसेद ् ग्रामदशेशाय दशेशो मवशिीतशने ॥ Bछ् .Sछ् ॥

ं७।११७अ[११८ंअ]/ मवशिीशस्िु िि् सवं शिेशाय तनवेदयेि् ।


ं७।११७च्[११८ंच्]/ शसेद ् ग्रामशिेशस्िु सहस्पिये स्वयम् ॥ Bछ् .Sछ् ॥
ं७।११८अ[११९ंअ]/ यातन राजप्रदेयातन प्रत्यह ग्रामवातसतिः ।
ं७।११८च्[११९ंच्]/ अन्नपानेन्धनादीतन ग्रातमकस्िान्यवाप्नुयाि् ॥ Bछ् .Sछ् ॥

ं७।११९अ[१२०ंअ]/ दशी कु ल िु िुञ्जीि मवशी पञ्च कु लातन च ।


ं७।११९च्[१२०ंच्]/ ग्राम ग्रामशिाध्यक्षः सहस्ातधपतिः पुरम् ॥ Bछ् .Sछ् ॥

ं७।१२०अ[१२१ंअ]/ िेर्ा ग्राम्यातर् कायामतन पृथक्कायामतर् चव तह ।


ं७।१२०च्[१२१ंच्]/ राज्ञोऽन्यः सतचवः तनग्धस्िातन पश्येदितन्ििः ॥ Bछ् .Sछ् ॥

ं७।१२१अ[१२२ंअ]/ नगरे नगरे चक कु यामि् सवामथमतचन्िकम् ।


ं७।१२१च्[१२२ंच्]/ उच्चःस्थान घोररूप नक्षिार्ातमव ग्रहम् ॥ Bछ् .Sछ् ॥

ं७।१२२अ[१२३ंअ]/ स िाननुपररक्रामेि् सवामनेव सदा स्वयम् ।


ं७।१२२च्[१२३ंच्]/ िेर्ा वृत्त पररर्येि् सम्यग् राष्ट्रेर्ु ित्चरः ॥ Bछ् .Sछ् ॥

ं७।१२३अ[१२४ंअ]/ राज्ञो तह रक्षातधकृ िाः परस्वादातयनः शठाः ।


ं७।१२३च्[१२४ंच्]/ िृत्या िवतन्ि प्रायेर् िेभयो रक्षेददमाः प्रजाः ॥ Bछ् .Sछ् ॥

ं७।१२४अ[१२५ंअ]/ ये कार्यमकेभयोऽथममेव गृह्णीयुः पापचेिसः ।


ं७।१२४च्[१२५ंच्]/ िेर्ा सवमस्वमादाय राजा कु यामि् प्रवासनम् ॥ Bछ् .Sछ् ॥

ं७।१२५अ[१२६ंअ]/ राजा कममसु युक्ताना स्त्रीर्ा प्रेष्यजनस्य च । %[ं राजकममसु]


ं७।१२५च्[१२६ंच्]/ प्रत्यह कल्पयेद ् वृमत्त स्थान कमामनुरूपिः ॥ Bछ् .Sछ् ॥ %[ं।स्थानकमामनुरूपिः]
ं७।१२६अ[१२७ंअ]/ पर्ो देयोऽवकृ ष्टस्य र्डु त्कृ ष्टस्य वेिनम् ।
ं७।१२६च्[१२७ंच्]/ र्ाण्मातसकस्िथाऽर्चछादो धान्यिोर्स्िु मातसकः ॥ Bछ् .Sछ् ॥

ं७।१२७अ[१२८ंअ]/ क्रयतवक्रयमध्वान िक्त च सपररव्ययम् ।


ं७।१२७च्[१२८ंच्]/ योगक्षेम च सम्प्रेक्ष्य वतर्जो दापयेि् करान् ॥ Bछ् .Sछ् ॥

ं७।१२८अ[१२९ंअ]/ यथा फलेन युज्येि राजा किाम च कममर्ाम् ।


ं७।१२८च्[१२९ंच्]/ िथाऽवेक्ष्य नृपो राष्ट्रे कल्पयेि् सिि करान् ॥ Bछ् .Sछ् ॥

ं७।१२९अ[१३०ंअ]/ यथाऽल्पाल्पमदन्त्याद्य वायोकोवत्सर््पदाः ।


ं७।१२९च्[१३०ंच्]/ िथाऽल्पाल्पो ग्रहीिव्यो राष्ट्राद् राज्ञातब्दकः करः ॥ Bछ् .Sछ् ॥

ं७।१३०अ[१३१ंअ]/ पञ्चाशिाग आदेयो राज्ञा पशुतहरण्ययोः ।


ं७।१३०च्[१३१ंच्]/ धान्यानामष्टमो िागः र्ष्ठो िादश एव वा ॥ Bछ् .Sछ् ॥

ं७।१३१अ[१३२ंअ]/ आददीिाथ र्ड्िाग िुमान् समधुसर्पमर्ाम् ।


ं७।१३१च्[१३२ंच्]/ गन्धौर्तधरसाना च पुष्पमूलफलस्य च ॥ Bछ् .Sछ् ॥
ं७।१३२अ[१३३ंअ]/ पिशाकिृर्ाना च चममर्ा वदलस्य च ।
ं७।१३२च्[१३३ंच्]/ मृन्मयाना च िाण्डाना सवमस्याश्ममयस्य च ॥ Bछ् .Sछ् ॥

ं७।१३३अ[१३४ंअ]/ तम्रयमार्ोऽप्याददीि न राजा श्रोतियाि् करम् ।


ं७।१३३च्[१३४ंच्]/ न च क्षुधाऽस्य ससीदेत्श्रोतियो तवर्ये वसन् ॥ Bछ् .Sछ् ॥

ं७।१३४अ[१३५ंअ]/ यस्य राज्ञस्िु तवर्ये श्रोतियः सीदति क्षुधा ।


ं७।१३४च्[१३५ंच्]/ िस्यातप िि् क्षुधा राष्ट्रमतचरे र्व सीदति ॥ Bछ् .Sछ् ॥

ं७।१३५अ[१३६ंअ]/ श्रुिवृत्ते तवददत्वाऽस्य वृमत्त धम्यां प्रकल्पयेि् ।


ं७।१३५च्[१३६ंच्]/ सरक्षेि् सवमिश्चन तपिा पुितमवौरसम् ॥ Bछ् .Sछ् ॥

ं७।१३६अ[१३७ंअ]/ सरक्ष्यमार्ो राज्ञा य कु रुिे धमममन्वहम् । %[ं राज्ञाऽय]


ं७।१३६च्[१३७ंच्]/ िेनायुवमधमिे राज्ञो ितवर् राष्ट्रमेव च ॥ Bछ् .Sछ् ॥

ं७।१३७अ[१३८ंअ]/ यि् कक तचदतप वर्मस्य दापयेि् करसतज्ञिम् ।


ं७।१३७च्[१३८ंच्]/ व्यवहारे र् जीवन्ि राजा राष्ट्रे पृथग्जनम् ॥ Bछ् .Sछ् ॥

ं७।१३८अ[१३९ंअ]/ कारुकान् तशतल्पनश्चव शूिाश्चात्मोपजीतवनः ।


ं७।१३८च्[१३९ंच्]/ एकक कारयेि् कमम मातस मातस महीपतिः ॥ Bछ् .Sछ् ॥

ं७।१३९अ[१४०ंअ]/ नोतर्चछन्द्यादात्मनो मूल परे र्ा चातििृष्र्या ।


ं७।१३९च्[१४०ंच्]/ उतर्चछन्दन् ह्यात्मनो मूलमात्मान िाश्च पीडयेि् ॥ Bछ् .Sछ् ॥

ं७।१४०अ[१४१ंअ]/ िीक्ष्र्श्चव मृदश्च


ु स्याि् कायं वीक्ष्य महीपतिः ।
ं७।१४०च्[१४१ंच्]/ िीक्ष्र्श्चव मृदश्च
ु व राज िवति सम्मिः ॥ Bछ् .Sछ् ॥

ं७।१४१अ[१४२ंअ]/ अमात्यमु्य धममज्ञ प्राज्ञ दान्ि कु लोद्गिम् ।


ं७।१४१च्[१४२ंच्]/ स्थापयेदासने ितस्मन् तखन्नः कायैक्षर्े नृर्ाम् ॥ Bछ् .Sछ् ॥

ं७।१४२अ[१४३ंअ]/ एव सवं तवधायदतमतिकिमव्यमात्मनः ।


ं७।१४२च्[१४३ंच्]/ युक्तश्चवाप्रमत्तश्च परररक्षेददमाः प्रजाः ॥ Bछ् .Sछ् ॥

ं७।१४३अ[१४४ंअ]/ तवक्रोशन्त्यो यस्य राष्ट्राद् तर्ह्यन्िे दस्युतिः प्रजाः ।


ं७।१४३च्[१४४ंच्]/ सम्पश्यिः सिृत्यस्य मृिः स न िु जीवति ॥ Bछ् .Sछ् ॥

ं७।१४४अ[१४५ंअ]/ क्षतियस्य परो धममः प्रजानामेव पालनम् ।


ं७।१४४च्[१४५ंच्]/ तनर्दमष्टफलिोक्ता तह राजा धमेर् युज्यिे ॥ Bछ् .Sछ् ॥

ं७।१४५अ[१४६ंअ]/ उत्थाय पतश्चमे यामे कृ िशौचः समातहिः ।


ं७।१४५च्[१४६ंच्]/ हुिातिब्रामह्मर्ाश्चार्चयम प्रतवशेि् स शुिा सिाम् ॥ Bछ् .Sछ् ॥
ं७।१४६अ[१४७ंअ]/ िि तस्थिः प्रजाः सवामः प्रतिनन्द्य तवसजमयेि् ।
ं७।१४६च्[१४७ंच्]/ तवसृज्य च प्रजाः सवाम मन्ियेि् सह मतन्ितिः ॥ Bछ् .Sछ् ॥

ं७।१४७अ[१४८ंअ]/ तगररपृष्ठ समारुह्य प्रासाद वा रहोगिः ।


ं७।१४७च्[१४८ंच्]/ अरण्ये तनःशलाके वा मन्ियेदतविातविः ॥ Bछ् .Sछ् ॥

ं७।१४८अ[१४९ंअ]/ यस्य मन्ि न जानतन्ि समागम्य पृथग्जनाः ।


ं७।१४८च्[१४९ंच्]/ स कृ त्ना पृतथवीं िुङ्क्ते कोशहीनोऽतप पार्थमवः ॥ Bछ् .Sछ् ॥

ं७।१४९अ[१५०ंअ]/ जडमूकान्धबतधरास्ियमग्योनान् वयोऽतिगान् ।


ं७।१४९च्[१५०ंच्]/ स्त्रीम्लेर्चछव्यातधिव्यङ्गान् मन्िकालेऽपसारयेि् ॥ Bछ् .Sछ् ॥

ं७।१५०अ[१५१ंअ]/ तिन्दन्त्यवमिा मन्ि ियमग्योनास्िथव च ।


ं७।१५०च्[१५१ंच्]/ तस्त्रयश्चव तवशेर्ेर् िस्माि् ििादृिो िवेि् ॥ Bछ् .Sछ् ॥

ं७।१५१अ[१५२ंअ]/ मध्यददनेऽधमरािे वा तवश्रान्िो तवगिर्कलमः ।


ं७।१५१च्[१५२ंच्]/ तचन्ियेद ् धममकामाथामन् साधं िरे क एव वा ॥ Bछ् .Sछ् ॥ %[ं।साथं ]
ं७।१५२अ[१५३ंअ]/ परस्परतवरुद्धाना िेर्ा च समुपाजमनम् ।
ं७।१५२च्[१५३ंच्]/ कन्याना सम्प्रदान च कु मारार्ा च रक्षर्म् ॥ Bछ् .Sछ् ॥

ं७।१५३अ[१५४ंअ]/ दूिसम्प्रेर्र् चव कायमशेर् िथव च ।


ं७।१५३च्[१५४ंच्]/ अन्िःपुरप्रचार च प्रतर्धीना च चेतष्टिम् ॥ Bछ् .Sछ् ॥

ं७।१५४अ[१५५ंअ]/ कृ त्न चाष्टतवध कमम पञ्चवगं च ित्त्विः ।


ं७।१५४च्[१५५ंच्]/ अनुरागापरागौ च प्रचार मण्डलस्य च ॥ Bछ् .Sछ् ॥

ं७।१५५अ[१५६ंअ]/ मध्यमस्य प्रचार च तवतजगीर्ोश्च चेतष्टिम् ।


ं७।१५५च्[१५६ंच्]/ उदासीनप्रचार च शिोश्चव प्रयत्निः ॥ Bछ् .Sछ् ॥

ं७।१५६अ[१५७ंअ]/ एिाः प्रकृ ियो मूल मण्डलस्य समासिः ।


ं७।१५६च्[१५७ंच्]/ अष्टौ चान्याः समा्यािा िादशव िु िाः स्मृिाः ॥ Bछ् .Sछ् ॥

ं७।१५७अ[१५८ंअ]/ अमात्यराष्ट्रदुगामथमदण्डा्याः पञ्च चापराः ।


ं७।१५७च्[१५८ंच्]/ प्रत्येक कतथिा ह्येिाः सङ्क्षेपेर् तिसप्ततिः ॥ Bछ् .Sछ् ॥

ं७।१५८अ[१५९ंअ]/ अनन्िरमरर तवद्यादररसेतवनमेव च ।


ं७।१५८च्[१५९ंच्]/ अरे रनन्िर तमिमुदासीन ियोः परम् ॥ Bछ् .Sछ् ॥

ं७।१५९अ[१६०ंअ]/ िान् सवामनतिसदध्याि् सामाददतिरुपक्रमः ।


ं७।१५९च्[१६०ंच्]/ व्यस्िश्चव समस्िश्च पौरुर्ेर् नयेन च ॥ Bछ् .Sछ् ॥
ं७।१६०अ[१६१ंअ]/ समध च तवग्रह चव यानमासनमेव च ।
ं७।१६०च्[१६१ंच्]/ िधीिाव सश्रय च र्ड्गुर्ातश्चन्ियेि् सदा ॥ Bछ् .Sछ् ॥

ं७।१६१अ[१६२ंअ]/ आसन चव यान च समध तवग्रहमेव च ।


ं७।१६१च्[१६२ंच्]/ कायं वीक्ष्य प्रयुञ्जीि िध सश्रयमेव च ॥ Bछ् .Sछ् ॥

ं७।१६२अ[१६३ंअ]/ समध िु तितवध तवद्याद् राजा तवग्रहमेव च ।


ं७।१६२च्[१६३ंच्]/ उिे यानासने चव तितवधः सश्रयः स्मृिः ॥ Bछ् .Sछ् ॥

ं७।१६३अ[१६४ंअ]/ समानयानकमाम च तवपरीिस्िथव च ।


ं७।१६३च्[१६४ंच्]/ िदा त्वायतिसयुक्तः सतधज्ञेयो तिलक्षर्ः ॥ Bछ् .Sछ् ॥

ं७।१६४अ[१६५ंअ]/ स्वयङ्कृ िश्च कायामथममकाले काल एव वा ।


ं७।१६४च्[१६५ंच्]/ तमिस्य चवापकृ िे तितवधो तवग्रहः स्मृिः ॥ Bछ् .Sछ् ॥

ं७।१६५अ[१६६ंअ]/ एकादकनश्चात्यतयके काये प्राप्ते यदृर्चछया ।


ं७।१६५च्[१६६ंच्]/ सहिस्य च तमिेर् तितवध यानमुर्चयिे ॥ Bछ् .Sछ् ॥

ं७।१६६अ[१६७ंअ]/ क्षीर्स्य चव क्रमशो दवाि् पूवमकृिेन वा ।


ं७।१६६च्[१६७ंच्]/ तमिस्य चानुरोधेन तितवध स्मृिमासनम् ॥ Bछ् .Sछ् ॥

ं७।१६७अ[१६८ंअ]/ बलस्य स्वातमनश्चव तस्थतिः कायामथमतसद्धये ।


ं७।१६७च्[१६८ंच्]/ तितवध कीत्यमिे िध र्ाड्गुण्यगुर्वेददतिः ॥ Bछ् .Sछ् ॥

ं७।१६८अ[१६९ंअ]/ अथमसम्पादनाथं च पीड्यमानस्य शिुतिः ।


ं७।१६८च्[१६९ंच्]/ साधुर्ु व्यपदेशश्च तितवधः सश्रयः स्मृिः ॥ Bछ् .Sछ् ॥

ं७।१६९अ[१७०ंअ]/ यदाऽवगर्चछे दायत्यामातधर्कय ध्रुवमात्मनः ।


ं७।१६९च्[१७०ंच्]/ िदात्वे चातल्पका पीडा िदा समध समाश्रयेि् ॥ Bछ् .Sछ् ॥

ं७।१७०अ[१७१ंअ]/ यदा प्रहृष्टा मन्येि सवामस्िु प्रकृ िीिृमशम् ।


ं७।१७०च्[१७१ंच्]/ अत्युतर्चरि िथात्मान िदा कु वीि तवग्रहम् ॥ Bछ् .Sछ् ॥

ं७।१७१अ[१७२ंअ]/ यदा मन्येि िावेन हृष्ट पुष्ट बल स्वकम् ।


ं७।१७१च्[१७२ंच्]/ परस्य तवपरीि च िदा यायाद् ररपु प्रति ॥ Bछ् .Sछ् ॥

ं७।१७२अ[१७३ंअ]/ यदा िु स्याि् पररक्षीर्ो वाहनेन बलेन च ।


ं७।१७२च्[१७३ंच्]/ िदासीि प्रयत्नेन शनकः सान्त्वयन्नरीन् ॥ Bछ् .Sछ् ॥

ं७।१७३अ[१७४ंअ]/ मन्येिारर यदा राजा सवमथा बलवत्तरम् ।


ं७।१७३च्[१७४ंच्]/ िदा तिधा बल कृ त्वा साधयेि् कायममात्मनः ॥ Bछ् .Sछ् ॥
ं७।१७४अ[१७५ंअ]/ यदा परबलाना िु गमनीयिमो िवेि् ।
ं७।१७४च्[१७५ंच्]/ िदा िु सश्रयेि् तक्षप्र धार्ममक बतलन नृपम् ॥ Bछ् .Sछ् ॥

ं७।१७५अ[१७६ंअ]/ तनग्रह प्रकृ िीना च कु यामद ् योऽररबलस्य च ।


ं७।१७५च्[१७६ंच्]/ उपसेवेि ि तनत्य सवमयत्नगुमरु यथा ॥ Bछ् .Sछ् ॥

ं७।१७६अ[१७७ंअ]/ यदद ििातप सम्पश्येद ् दोर् सश्रयकाररिम् ।


ं७।१७६च्[१७७ंच्]/ सुयुद्धमेव ििातप तनर्वमशङ्कः समाचरे ि् ॥ Bछ् .Sछ् ॥

ं७।१७७अ[१७८ंअ]/ सवोपायस्िथा कु यामन्नीतिज्ञः पृतथवीपतिः ।


ं७।१७७च्[१७८ंच्]/ यथाऽस्याभयतधका न स्युर्ममिोदासीनशिवः ॥ Bछ् .Sछ् ॥

ं७।१७८अ[१७९ंअ]/ आयमि सवमकायामर्ा िदात्व च तवचारयेि् ।


ं७।१७८च्[१७९ंच्]/ अिीिाना च सवेर्ा गुर्दोर्ौ च ित्त्विः ॥ Bछ् .Sछ् ॥

ं७।१७९अ[१८०ंअ]/ आयत्या गुर्दोर्ज्ञस्िदात्वे तक्षप्रतनश्चयः ।


ं७।१७९च्[१८०ंच्]/ अिीिे कायमशेर्ज्ञः शिुतिनामतििूयिे ॥ Bछ् .Sछ् ॥

ं७।१८०अ[१८१ंअ]/ यथन नातिसदध्युर्ममिोदासीनशिवः ।


ं७।१८०च्[१८१ंच्]/ िथा सवं सतवदध्यादेर् सामातसको नयः ॥ Bछ् .Sछ् ॥

ं७।१८१अ[१८२ंअ]/ िदा िु यानमातिष्ठेदररराष्ट्र प्रति प्रिुः ।


ं७।१८१च्[१८२ंच्]/ िदानेन तवधानेन यायादररपुर शनः ॥ Bछ् .Sछ् ॥

ं७।१८२अ[१८३ंअ]/ मागमशीर्े शुिे मातस यायाद् यािा महीपतिः ।


ं७।१८२च्[१८३ंच्]/ फाल्गुन वाथ चि वा मासौ प्रति यथाबलम् ॥ Bछ् .Sछ् ॥

ं७।१८३अ[१८४ंअ]/ अन्येष्वतप िु कालेर्ु यदा पश्येद ् ध्रुव जयम् ।


ं७।१८३च्[१८४ंच्]/ िदा यायाद् तवगृह्यव व्यसने चोतत्थिे ररपोः ॥ Bछ् .Sछ् ॥

ं७।१८४अ[१८५ंअ]/ कृ त्वा तवधान मूले िु यातिक च यथातवतध ।


ं७।१८४च्[१८५ंच्]/ उपगृह्यास्पद चव चारान् सम्यग् तवधाय च ॥ Bछ् .Sछ् ॥

ं७।१८५अ[१८६ंअ]/ सशोध्य तितवध मागं र्तड्वध च बल स्वकम् ।


ं७।१८५च्[१८६ंच्]/ सापरातयककल्पेन यायादररपुर प्रति ॥ Bछ् .Sछ् ॥

ं७।१८६अ[१८७ंअ]/ शिुसेतवतन तमिे च गूढे युक्तिरो िवेि् ।


ं७।१८६च्[१८७ंच्]/ गिप्रत्यागिे चव स तह कष्टिरो ररपुः ॥ Bछ् .Sछ् ॥

ं७।१८७अ[१८८ंअ]/ दण्डव्यूहन
े िन् मागं यायाि् िु शकटेन वा ।
ं७।१८७च्[१८८ंच्]/ वराहमकराभया वा सूर्चया वा गरुडेन वा ॥ Bछ् .Sछ् ॥
ं७।१८८अ[१८९ंअ]/ यिश्च ियमाशङ्के ि् ििो तवस्िारयेद ् बलम् ।
ं७।१८८च्[१८९ंच्]/ पद्मेन चव व्यूहन
े तनतवशेि सदा स्वयम् ॥ Bछ् .Sछ् ॥

ं७।१८९अ[१९०ंअ]/ सेनापतिबलाध्यक्षौ सवमददक्षु तनवेशयेि् ।


ं७।१८९च्[१९०ंच्]/ यिश्च ियमाशङ्के ि् प्राचीं िा कल्पयेद ् ददशम् ॥ Bछ् .Sछ् ॥

ं७।१९०अ[१९१ंअ]/ गुल्माश्च स्थापयेदाप्तान् कृ िसज्ञान् समन्ििः ।


ं७।१९०च्[१९१ंच्]/ स्थाने युद्धे च कु शलानिीरूनतवकाररर्ः ॥ Bछ् .Sछ् ॥

ं७।१९१अ[१९२ंअ]/ सहिान् योधयेदल्पान् काम तवस्िारयेद ् बहून् ।


ं७।१९१च्[१९२ंच्]/ सूर्चया वज्रेर् चविान् व्यूहन
े व्यूह्य योधयेि् ॥ Bछ् .Sछ् ॥

ं७।१९२अ[१९३ंअ]/ स्यन्दनाश्वः समे युध्येदनूपेनोतिपस्िथा ।


ं७।१९२च्[१९३ंच्]/ वृक्षगुल्मावृिे चापरतसचमामयुधः स्थले ॥ Bछ् .Sछ् ॥

ं७।१९३अ[१९४ंअ]/ कु रुक्षेिाश्च मत्स्याश्च पञ्चालाशूरसेनजान् । %[ं:कौरक्षेिाश्च ]


ं७।१९३च्[१९४ंच्]/ दीघांल्लघूश्चव नरानग्रानीके र्ु योजयेि् ॥ Bछ् .Sछ् ॥

ं७।१९४अ[१९५ंअ]/ प्रहर्मयेद ् बल व्यूह्य िाश्च सम्यक् परीक्षयेि् । %[ं।िृश परीक्षयेि्)]


ं७।१९४च्[१९५ंच्]/ चेष्टाश्चव तवजानीयादरीन् योधयिामतप ॥ Bछ् .Sछ् ॥

ं७।१९५अ[१९६ंअ]/ उपरुध्याररमासीि राष्ट्र चास्योपपीडयेि् ।


ं७।१९५च्[१९६ंच्]/ दूर्येच्चास्य सिि यवसान्नोदकन्धनम् ॥ Bछ् .Sछ् ॥

ं७।१९६अ[१९७ंअ]/ तिन्द्याच्चव िडागातन प्राकारपररखास्िथा ।


ं७।१९६च्[१९७ंच्]/ समवस्कन्दयेच्चन रािौ तविासयेि् िथा ॥ Bछ् .Sछ् ॥

ं७।१९७अ[१९८ंअ]/ उपजप्यानुपजपेद ् बुध्येिव च ित्कृ िम् ।


ं७।१९७च्[१९८ंच्]/ युक्ते च दवे युध्येि जयप्रेप्सुरपेििीः ॥ Bछ् .Sछ् ॥

ं७।१९८अ[१९९ंअ]/ साम्ना दानेन िेदन


े समस्िरथ वा पृथक् ।
ं७।१९८च्[१९९ंच्]/ तवजेिु प्रयिेिारीन्न युद्धन
े कदा चन ॥ Bछ् .Sछ् ॥ %[ंअरर]
ं७।१९९अ[२००ंअ]/ अतनत्यो तवजयो यस्माद् दृश्यिे युध्यमानयोः ।
ं७।१९९च्[२००ंच्]/ पराजयश्च सङ्ग्रामे िस्माद् युद्ध तववजमयेि् ॥ Bछ् .Sछ् ॥

ं७।२००अ[२०१ंअ]/ ियार्ामप्युपायाना पूवोक्तानामसिवे ।


ं७।२००च्[२०१ंच्]/ िथा युध्येि सम्पन्नो तवजयेि ररपून् यथा ॥ Bछ् .Sछ् ॥

ं७।२०१अ[२०२ंअ]/ तजत्वा सम्पूजयेद ् देवान् ब्राह्मर्ाश्चव धार्ममकान् ।


ं७।२०१च्[२०२ंच्]/ प्रदद्याि् पररहाराथं ्यापयेदियातन च ॥ Bछ् .Sछ् ॥
ं७।२०२अ[२०३ंअ]/ सवेर्ा िु तवददत्वर्ा समासेन तचकीर्र्मिम् ।
ं७।२०२च्[२०३ंच्]/ स्थापयेि् िि ििश्य कु यामच्च समयदक्रयाम् ॥ Bछ् .Sछ् ॥

ं७।२०३अ[२०४ंअ]/ प्रमार्ातन च कु वीि िेर्ा धमामन् यथोददिान् ।


ं७।२०३च्[२०४ंच्]/ रत्नश्च पूजयेदन
े प्रधानपुरुर्ः सह ॥ Bछ् .Sछ् ॥

ं७।२०४अ[२०५ंअ]/ आदानमतप्रयकर दान च तप्रयकारकम् ।


ं७।२०४च्[२०५ंच्]/ अिीतप्सिानामथामना काले युक्तम् ??॥ Bछ् .Sछ् ॥ %[ं।कालयुक्त प्रशस्यिे)]
ं७।२०५अ[२०६ंअ]/ सवं कमैदमायत्त तवधाने दवमानुर्े ।
ं७।२०५च्[२०६ंच्]/ ियोदैवमतचन्त्य िु मानुर्े तवद्यिे दक्रया ॥ Bछ् .Sछ् ॥

%ठे फोल्लोतवन्ग् थ्री श्लोकसरे फोउन्दोतन्ल्यन् ं। (ञ्ह'सेददतिओन् दोएः नोि् चोउन्ि् थेतमतनि्ः नुम्बेररन्गोफ् थे िेक्ष्ि्,
अल्थोउग्ः ंएधातितथ तगवेस्थेइचोम्मेन्िय्म।)
%[ं७।२०७ंअ/ दवेन तवतधना युक्त मानुष्य यि् प्रविमिे ।][नोतिन् क् ] [ञ्हायुक्त]
%[ं७।२०७ंच्/ पररर्कलेशेन महिा िदथमस्य समाधकम् ॥ Bछ् .Sछ् ॥][नोतिन् क् ]
%[ं७।२०८ंअ/ सयुक्तस्यातप दवेन पुरुर्कारे र् वर्जमिम् ।][नोतिन् क् ]
%[ं७।२०८ंच्/ तवना पुरुर्कारे र् फल क्षेि प्रयर्चछति ॥ Bछ् .Sछ् ॥ ][नोतिन् क् ]
%[ं७।२०९ंअ/ चन्िाकामद्या ग्रहा वायुरतिरापस्िथव च ।][नोतिन् क् ]
%[ं७।२०९ंच्/ इह दवेन साध्यन्िे पौरुर्ेर् प्रयत्निः ॥ Bछ् .Sछ् ॥ ][नोतिन् क् ]
ं७।२०६अ[२१०ंअ]/ सह वाऽतप व्रजेद् युक्तः समध कृ त्वा प्रयत्निः ।
ं७।२०६च्[२१०ंच्]/ तमि तहरण्य िूमम वा सम्पश्यतस्त्रतवध फलम् ॥ Bछ् .Sछ् ॥

ं७।२०७अ[२११ंअ]/ पार्ष्र्मग्राह च सम्प्रेक्ष्य िथाक्रन्द च मण्डले ।


ं७।२०७च्[२११ंच्]/ तमिादथाप्यतमिाद् वा यािाफलमवाप्नुयाि् ॥ Bछ् .Sछ् ॥

ं७।२०८अ[२१२ंअ]/ तहरण्यिूतमसम्प्राप्त्या पार्थमवो न िथधिे ।


ं७।२०८च्[२१२ंच्]/ यथा तमि ध्रुव लब्ध्वा कृ शमप्यायतिक्षमम् ॥ Bछ् .Sछ् ॥

ं७।२०९अ[२१३ंअ]/ धममज्ञ च कृ िज्ञ च िुष्टप्रकृ तिमेव च ।


ं७।२०९च्[२१३ंच्]/ अनुरक्त तस्थरारम्ि लघुतमि प्रशस्यिे ॥ Bछ् .Sछ् ॥

ं७।२१०अ[२१४ंअ]/ प्राज्ञ कु लीन शूर च दक्ष दािारमेव च ।


ं७।२१०च्[२१४ंच्]/ कृ िज्ञ धृतिमन्ि च कष्टमाहुररर बुधाः ॥ Bछ् .Sछ् ॥

ं७।२११अ[२१५ंअ]/ आयमिा पुरुर्ज्ञान शौयं करुर्वेददिा ।


ं७।२११च्[२१५ंच्]/ स्थौललक्ष्य च सििमुदासीनगुर्ौदयः ॥ Bछ् .Sछ् ॥

ं७।२१२अ[२१६ंअ]/ क्षेम्या सस्यप्रदा तनत्य पशुवृतद्धकरीमतप ।


ं७।२१२च्[२१६ंच्]/ पररत्यजेन्नृपो िूतममात्माथममतवचारयन् ॥ Bछ् .Sछ् ॥
ं७।२१३अ[२१७ंअ]/ आपदथं धन रक्षेद ् दारान् रक्षेद ् धनरतप । %[ं।आपदथे ]
ं७।२१३च्[२१७ंच्]/ आत्मान सिि रक्षेद ् दाररतप धनरतप ॥ Bछ् .Sछ् ॥

ं७।२१४अ[२१८ंअ]/ सह सवामः समुत्पन्नाः प्रसमीक्ष्यापदो िृशम् ।


ं७।२१४च्[२१८ंच्]/ सयुक्ताश्च तवयुक्ताश्च सवोपायान् सृजेद ् बुधः ॥ Bछ् .Sछ् ॥

ं७।२१५अ[२१९ंअ]/ उपेिारमुपेय च सवोपायाश्च कृ त्नशः ।


ं७।२१५च्[२१९ंच्]/ एिि् िय समातश्रत्य प्रयिेिाथमतसद्धये ॥ Bछ् .Sछ् ॥

ं७।२१६अ[२२०ंअ]/ एव सवमतमद राजा सह सम्मन्त्र्य मतन्ितिः ।


ं७।२१६च्[२२०ंच्]/ व्यायम्याप्लुत्य मध्याह्ने िोक्तु मन्िःपुर तवशेि् ॥ Bछ् .Sछ् ॥

ं७।२१७अ[२२१ंअ]/ ििात्मिूिः कालज्ञरहायैः पररचारकः ।


ं७।२१७च्[२२१ंच्]/ सुपरीतक्षिमन्नाद्यमद्यान् मन्िर्वमर्ापहः ॥ Bछ् .Sछ् ॥

ं७।२१८अ[२२२ंअ]/ तवर्घ्नरगदश्चास्य सवमिव्यातर् योजयेि् । %[ं।तवर्घ्नरुदकश्चास्य सवमिव्यातर् शोधयेि् ]


ं७।२१८च्[२२२ंच्]/ तवर्घ्नातन च रत्नातन तनयिो धारयेि् सदा ॥ Bछ् .Sछ् ॥

ं७।२१९अ[२२३ंअ]/ परीतक्षिाः तस्त्रयश्चन व्यजनोदकधूपनः ।


ं७।२१९च्[२२३ंच्]/ वेर्ािरर्सशुद्धाः स्पृशेयुः सुसमातहिाः ॥ Bछ् .Sछ् ॥

ं७।२२०अ[२२४ंअ]/ एव प्रयत्न कु वीि यानशय्याऽऽसनाशने ।


ं७।२२०च्[२२४ंच्]/ नाने प्रसाधने चव सवामलङ्कारके र्ु च ॥ Bछ् .Sछ् ॥

ं७।२२१अ[२२५ंअ]/ िुक्तवान् तवहरे च्चव स्त्रीतिरन्िःपुरे सह ।


ं७।२२१च्[२२५ंच्]/ तवहृत्य िु यथाकाल पुनः कायामतर् तचन्ियेि् ॥ Bछ् .Sछ् ॥

ं७।२२२अ[२२६ंअ]/ अलङ्कृ िश्च सम्पश्येदायुधीय पुनजमनम् ।


ं७।२२२च्[२२६ंच्]/ वाहनातन च सवामतर् शस्त्राण्यािरर्ातन च ॥ Bछ् .Sछ् ॥

ं७।२२३अ[२२७ंअ]/ सध्या चोपास्य शृर्ुयादन्िवेश्मतन शस्त्रिृि् ।


ं७।२२३च्[२२७ंच्]/ रहस्या्यातयना चव प्रतर्धीना च चेतष्टिम् ॥ Bछ् .Sछ् ॥

ं७।२२४अ[२२८ंअ]/ गत्वा कक्षान्िर त्वन्यि् समनुज्ञाप्य ि जनम् ।


ं७।२२४च्[२२८ंच्]/ प्रतवशेद ् िोजनाथं च स्त्रीवृिोऽन्िःपुर पुनः ॥ Bछ् .Sछ् ॥

ं७।२२५अ[२२९ंअ]/ िि िुर्कत्वा पुनः कक तचि् िूयमघोर्ः प्रहर्र्मिः ।


ं७।२५५च्[२२९ंच्]/ सतवशेि् ि यथाकालमुतत्तष्ठेच्च गिर्कलमः ॥ Bछ् .Sछ् ॥

ं७।२२६अ[२३०ंअ]/ एितिधानमातिष्ठेदरोगः पृतथवीपतिः ।


ं७।२२६च्[२३०ंच्]/ अस्वस्थः सवममेिि् िु िृत्येर्ु तवतनयोजयेि् ॥ Bछ् .Sछ् ॥
अध्याय ८
ं८।०१अ/ व्यवहारान् दददृक्षुस्िु ब्राह्मर्ः सह पार्थमवः ।
ं८।०१च्/ मन्िज्ञममतन्ितिश्चव तवनीिः प्रतवशेि् सिाम् ॥ Bछ् .Sछ् ॥

ं८।०२अ/ ििासीनः तस्थिो वाऽतप पातर्मुद्यम्य दतक्षर्म् ।


ं८।०२च्/ तवनीिवेर्ािरर्ः पश्येि् कायामतर् कार्यमर्ाम् ॥ Bछ् .Sछ् ॥

ं८।०३अ/ प्रत्यह देशदृष्टश्च शास्त्रदृष्टश्च हेिुतिः ।


ं८।०३च्/ अष्टादशसु मागेर्ु तनबद्धातन पृथक् पृथक् ॥ Bछ् .Sछ् ॥

ं८।०४अ/ िेर्ामाद्य ऋर्ादान तनक्षेपोऽस्वातमतवक्रयः ।


ं८।०४च्/ सिूय च समुत्थान दत्तस्यानपकमम च ॥ Bछ् .Sछ् ॥

ं८।०५अ/ वेिनस्यव चादान सतवदश्च व्यतिक्रमः ।


ं८।०५च्/ क्रयतवक्रयानुशयो तववादः स्वातमपालयोः ॥ Bछ् .Sछ् ॥

ं८।०६अ/ सीमातववादधममश्च पारुष्ये दण्डवातचके ।


ं८।०६च्/ स्िेय च साहस चव स्त्रीसङ्ग्रहर्मेव च ॥ Bछ् .Sछ् ॥

ं८।०७अ/ स्त्रीपुधमो तविागश्च द्यूिमाह्वय एव च ।


ं८।०७च्/ पदान्यष्टादशिातन व्यवहारतस्थिातवह ॥ Bछ् .Sछ् ॥

ं८।०८अ/ एर्ु स्थानेर्ु िूतयष्ठ तववाद चरिा नृर्ाम् ।


ं८।०८च्/ धमं शाश्विमातश्रत्य कु यामि् कायमतवतनर्मयम् ॥ Bछ् .Sछ् ॥

ं८।०९अ/ यदा स्वय न कु यामि् िु नृपतिः कायमदशमनम् ।


ं८।०९च्/ िदा तनयुञ्ज्याद् तविास ब्राह्मर् कायमदशमने ॥ Bछ् .Sछ् ॥

ं८।१०अ/ सोऽस्य कायामतर् सम्पश्येि् सभयरे व तितिवृमिः ।


ं८।१०च्/ सिामेव प्रतवश्याग्र्यामासीनः तस्थि एव वा ॥ Bछ् .Sछ् ॥

ं८।११अ/ यतस्मन् देशे तनर्ीदतन्ि तवप्रा वेदतवदस्त्रयः ।


ं८।११च्/ राज्ञश्चातधकृ िो तविान् ब्रह्मर्स्िा सिा तवदुः ॥ Bछ् .Sछ् ॥

ं८।१२अ/ धमो तवद्धस्त्वधमेर् सिा यिोपतिष्ठिे ।


ं८।१२च्/ शल्य चास्य न कृ न्ितन्ि तवद्धास्िि सिासदः ॥ Bछ् .Sछ् ॥

ं८।१३अ/ सिा वा न प्रवेष्टव्य वक्तव्य वा समञ्जसम् । %[ं।सिा वा न प्रवेष्टव्या ]


ं८।१३च्/ अब्रुवन् तवब्रुवन् वाऽतप नरो िवति दकतल्बर्ी ॥ Bछ् .Sछ् ॥

ं८।१४अ/ यि धमो ह्यधमेर् सत्य यिानृिेन च ।


ं८।१४च्/ हन्यिे प्रेक्षमार्ाना हिास्िि सिासदः ॥ Bछ् .Sछ् ॥

ं८।१५अ/ धमम एव हिो हतन्ि धमो रक्षति रतक्षिः ।


ं८।१५च्/ िस्माद् धमो न हन्िव्यो मा नो धमो हिोऽवधीि् ॥ Bछ् .Sछ् ॥ %[ं।वधीि्]
ं८।१६अ/ वृर्ो तह िगवान् धममस्िस्य यः कु रुिे ह्यलम् । %[ं।त्वलम्]
ं८।१६च्/ वृर्ल ि तवदुदव
े ास्िस्माद् धमं न लोपयेि् ॥ Bछ् .Sछ् ॥

ं८।१७अ/ एक एव सुहृद् धमो तनधानेऽप्यनुयाति यः ।


ं८।१७च्/ शरीरे र् सम नाश सवममन्यद् तह गर्चछति ॥ Bछ् .Sछ् ॥

ं८।१८अ/ पादोऽधममस्य किामर पादः सातक्षर् ऋर्चछति ।


ं८।१८च्/ पादः सिासदः सवामन् पादो राजानमृर्चछति ॥ Bछ् .Sछ् ॥

ं८।१९अ/ राजा िवत्यनेनास्िु मुर्चयन्िे च सिासदः ।


ं८।१९च्/ एनो गर्चछति किामर तनन्दाऽहो यि तनन्द्यिे ॥ Bछ् .Sछ् ॥

ं८।२०अ/ जातिमािोपजीवी वा काम स्याद् ब्राह्मर्ब्रुवः ।


ं८।२०च्/ धममप्रवक्ता नृपिेनम शूिः कथ चन ??॥ Bछ् .Sछ् ॥

ं८।२१अ/ यस्य शूिस्िु कु रुिे राज्ञो धममतववेचनम् ।


ं८।२१च्/ िस्य सीदति िद् राष्ट्र पङ्के गौररव पश्यिः ॥ Bछ् .Sछ् ॥

ं८।२२अ/ यद् राष्ट्र शूििूतयष्ठ नातस्िकाक्रान्िमतिजम् ।


ं८।२२च्/ तवनश्यत्याशु िि् कृ त्न दुर्िमक्षव्यातधपीतडिम् ॥ Bछ् .Sछ् ॥

ं८।२३अ/ धमामसनमतधष्ठाय सवीिाङ्गः समातहिः ।


ं८।२३च्/ प्रर्म्य लोकपालेभयः कायमदशमनमारिेि् ॥ Bछ् .Sछ् ॥

ं८।२४अ/ अथामनथामवुिौ बुद्धध्वा धमामधमौ च के वलौ ।


ं८।२४च्/ वर्मक्रमेर् सवामतर् पश्येि् कायामतर् कार्यमर्ाम् ॥ Bछ् .Sछ् ॥

ं८।२५अ/ बाह्यर्वमिावयेतत्लङ्गिामवमन्िगमि नृर्ाम् ।


ं८।२५च्/ स्वरवर्ैतङ्गिाकारश्चक्षुर्ा चेतष्टिेन च ॥ Bछ् .Sछ् ॥

ं८।२६अ/ आकारररतङ्गिगमत्या चेष्टया िातर्िेन च ।


ं८।२६च्/ नेिवर्कितवकारश्च गृह्यिेऽन्िगमि मनः ॥ Bछ् .Sछ् ॥

ं८।२७अ/ बालदायाददक ररर्कथ िावद् राजाऽनुपालयेि् ।


ं८।२७च्/ यावि् स स्याि् समावृत्तो यावत्चािीिशशवः ॥ Bछ् .Sछ् ॥ %[ं।यावद् वाऽिीिशशवः]
ं८।२८अ/ वशाऽपुिासु चव स्याद् रक्षर् तनष्कु लासु च ।
ं८।२८च्/ पतिव्रिासु च स्त्रीर्ु तवधवास्वािुरासु च ॥ Bछ् .Sछ् ॥
ं८।२९अ/ जीवन्िीना िु िासा ये िद् हरे युः स्वबान्धवाः ।
ं८।२९च्/ िातशष्यात्चौरदण्डेन धार्ममकः पृतथवीपतिः ॥ Bछ् .Sछ् ॥

ं८।३०अ/ प्रर्ष्टस्वातमक ररर्कथ राजा त्र्यब्द तनधापयेि् ।


ं८।३०च्/ अवामक् त्र्यब्दाद्धद् हरे ि् स्वामी परे र् नृपतिहमरेि् ॥ Bछ् .Sछ् ॥

ं८।३१अ/ ममदतमति यो ब्रूयाि् सोऽनुयोज्यो यथातवतध ।


ं८।३१च्/ सवाद्य रूपसङ््यादीन् स्वामी िद् िव्यमहमति ॥ Bछ् .Sछ् ॥

ं८।३२अ/ अवेदयानो नष्टस्य देश काल च ित्त्विः ।


ं८।३२च्/ वर्ं रूप प्रमार् च ित्सम दण्डमहमति ॥ Bछ् .Sछ् ॥

ं८।३३अ/ आददीिाथ र्ड्िाग प्रनष्टातधगिान्नृपः ।


ं८।३३च्/ दशम िादश वाऽतप सिा धमममनुस्मरन् ॥ Bछ् .Sछ् ॥

ं८।३४अ/ प्रर्ष्टातधगि िव्य तिष्ठेद ् युक्तरतधतष्ठिम् ।


ं८।३४च्/ यास्िि चौरान् गृह्णीयाि् िान् राजिेन घाियेि् ॥ Bछ् .Sछ् ॥

ं८।३५अ/ ममायतमति यो ब्रूयातन्नमध सत्येन मानवः ।


ं८।३५च्/ िस्याददीि र्ड्िाग राजा िादशमेव वा ॥ Bछ् .Sछ् ॥

ं८।३६अ/ अनृि िु वदन् दण्ड्यः स्वतवत्तस्याशमष्टमम् ।


ं८।३६च्/ िस्यव वा तनधानस्य सङ््ययाऽल्पीयसीं कलाम् ॥ Bछ् .Sछ् ॥

ं८।३७अ/ तविास्िु ब्राह्मर्ो दृष््वा पूवोपतनतहि तनतधम् ।


ं८।३८च्/ अशेर्िोऽप्याददीि सवमस्यातधपतिर्हम सः ॥ Bछ् .Sछ् ॥

ं८।३८अ/ य िु पश्येतन्नमध राजा पुरार् तनतहि तक्षिौ ।


ं८।३८च्/ िस्माद् तिजेभयो दत्त्वाऽधममधं कोशे प्रवेशयेि् ॥ Bछ् .Sछ् ॥

ं८।३९अ/ तनधीना िु पुरार्ाना धािूनामेव च तक्षिौ ।


ं८।३९च्/ अधमिाग् रक्षर्ाद् राजा िूमेरतधपतिर्हम सः ॥ Bछ् .Sछ् ॥

ं८।४०अ/ दािव्य सवमवर्ेभयो राज्ञा चौरहृमि धनम् ।


ं८।४०च्/ राजा िदुपयुञ्जानश्चौरस्याप्नोति दकतल्बर्म् ॥ Bछ् .Sछ् ॥

ं८।४१अ/ जातिजानपदान् धमामन् श्रेर्ीधमांश्च धममतवि् ।


ं८।४१च्/ समीक्ष्य कु लधमांश्च स्वधमं प्रतिपादयेि् ॥ Bछ् .Sछ् ॥

ं८।४२अ/ स्वातन कमामतर् कु वामर्ा दूरे सन्िोऽतप मानवाः ।


ं८।४२च्/ तप्रया िवतन्ि लोकस्य स्वे स्वे कममण्यवतस्थिाः ॥ Bछ् .Sछ् ॥
ं८।४३अ/ नोत्पादयेि् स्वय कायं राजा नाप्यस्य पूरुर्ः ??।
ं८।४३च्/ न च प्रातपिमन्येन ग्रसेदथं कथ चन ॥ Bछ् .Sछ् ॥ %[ं।ग्रसेिाथं]
ं८।४४अ/ यथा नयत्यसृर्कपािमृमगस्य मृगयुः पदम् ।
ं८।४४च्/ नयेि् िथाऽनुमानेन धममस्य नृपतिः पदम् ॥ Bछ् .Sछ् ॥

ं८।४५अ/ सत्यमथं च सम्पश्येदात्मानमथ सातक्षर्ः । %[ं।सातक्षर्म्]


ं८।४५च्/ देश रूप च काल च व्यवहारतवधौ तस्थिः ॥ Bछ् .Sछ् ॥

ं८।४६अ/ सतिराचररि यि् स्याद् धार्ममकश्च तिजातितिः ।


ं८।४६च्/ िद् देशकु लजािीनामतवरुद्ध प्रकल्पयेि् ॥ Bछ् .Sछ् ॥

ं८।४७अ/ अधमर्ामथमतसद्धध्यथममुत्तमर्ेन चोददिः ।


ं८।४७च्/ दापयेद ् धतनकस्याथममधमर्ामद ् तविातविम् ॥ Bछ् .Sछ् ॥

ं८।४८अ/ ययैरुपायरथं स्व प्राप्नुयादुत्तमर्र्मकः ।


ं८।४८च्/ ििैरुपायः सङ्गृह्य दापयेदधमर्र्मकम् ॥ Bछ् .Sछ् ॥

ं८।४९अ/ धमेर् व्यवहारे र् छलेनाचररिेन च ।


ं८।४९च्/ प्रयुक्त साधयेदथं पञ्चमेन बलेन च ॥ Bछ् .Sछ् ॥

ं८।५०अ/ यः स्वय साधयेदथममुत्तमर्ोऽधमर्र्मकाि् ।


ं८।५०च्/ न स राज्ञाऽतियोक्तव्यः स्वक ससाधयन् धनम् ॥ Bछ् .Sछ् ॥

ं८।५१अ/ अथेऽपव्ययमान िु करर्ेन तविातविम् ।


ं८।५१च्/ दापयेद ् धतनकस्याथं दण्डलेश च शतक्तिः ॥ Bछ् .Sछ् ॥

ं८।५२अ/ अपह्नवेऽधमर्मस्य देहीत्युक्तस्य ससदद ।


ं८।५२च्/ अतियोक्ता ददशेद ् देश्य करर् वाऽन्यदुदद्दशेि् ॥ Bछ् .Sछ् ॥

ं८।५३अ/ अदेश्य यश्च ददशति तनर्दमश्यापह्नुिे च यः ।


ं८।५३च्/ यश्चाधरोत्तरानथामन् तवगीिान्नावबुध्यिे ॥ Bछ् .Sछ् ॥

ं८।५४अ/ अपददश्यापदेश्य च पुनयमस्त्वपधावति । %[ंऽपददश्यापदेश]


ं८।५४च्/ सम्यक् प्रतर्तहि चाथं पृष्टः सन्नातिनन्दति ॥ Bछ् .Sछ् ॥

ं८।५५अ/ असिाष्ये सातक्षतिश्च देशे सिार्िे तमथः ।


ं८।५५च्/ तनरुर्चयमान प्रश्न च नेर्चछेद ् यश्चातप तनष्पिेि् ॥ Bछ् .Sछ् ॥

ं८।५६अ/ ब्रूहीत्युक्तश्च न ब्रूयादुक्त च न तविावयेि् ।


ं८।५६च्/ न च पूवामपर तवद्याि् िस्मादथामि् स हीयिे ॥ Bछ् .Sछ् ॥
ं८।५७अ/ सातक्षर्ः सतन्ि मेत्युर्कत्वा ददशेत्युक्तो ददशेन्न यः । %[ं।ज्ञािारः सतन्ि मेत्य्*] *मेत्य् < म इत्य् ?
ं८।५७च्/ धममस्थः कारर्रे िहीन िमतप तनर्दमशेि् ॥ Bछ् .Sछ् ॥ %[ं।ितमति तनर्दमशेि्)
ं८।५८अ/ अतियोक्ता न चेद ् ब्रूयाद् बध्यो दण्ड्यश्च धममिः । %[ं।बन्ध्यो दण्ड्यश्च]
ं८।५८च्/ न चेि् तिपक्षाि् प्रब्रूयाद् धमं प्रति परातजिः ॥ Bछ् .Sछ् ॥

ं८।५९अ/ यो यावद् तनह्नुवीिाथं तमथ्या यावति वा वदेि् ??।


ं८।५९च्/ िौ नृपेर् ह्यधममज्ञौ दाप्यौ िदिगुर् दमम् ??॥ Bछ् .Sछ् ॥

ं८।६०अ/ पृष्टोऽपव्ययमानस्िु कृ िावस्थो धनेतर्र्ा ।


ं८।६०च्/ त्र्यवरः सातक्षतििामव्यो नृपब्राह्मर्सतनधौ ॥ Bछ् .Sछ् ॥

ं८।६१अ/ यादृशा धतनतिः कायाम व्यवहारे र्ु सातक्षर्ः ।


ं८।६१च्/ िादृशान् सम्प्रवक्ष्यातम यथा वार्चय ऋि च िः ॥ Bछ् .Sछ् ॥

ं८।६२अ/ गृतहर्ः पुतिर्ो मौलाः क्षितवद् शूियोनयः ।


ं८।६२च्/ अथ्युमक्ताः साक्ष्यमहमतन्ि न ये के तचदनापदद ॥ Bछ् .Sछ् ॥

ं८।६३अ/ आप्ताः सवेर्ु वर्ेर्ु कायामः कायेर्ु सातक्षर्ः ।


ं८।६३च्/ सवमधममतवदोऽलुब्धा तवपरीिास्िु वजमयेि् ॥ Bछ् .Sछ् ॥

ं८।६४अ/ नाथमसबतन्धनो नाप्ता न सहाया न वररर्ः ।


ं८।६४च्/ न दृष्टदोर्ाः किमव्या न व्याध्यािाम न दूतर्िाः ॥ Bछ् .Sछ् ॥

ं८।६५अ/ न साक्षी नृपतिः कायो न कारुककु शीलवौ ।


ं८।६५च्/ न श्रोतियो न तलङ्गस्थो न सङ्गेभयो तवतनगमिः ॥ Bछ् .Sछ् ॥

ं८।६६अ/ नाध्यधीनो न वक्तव्यो न दस्युनम तवकममकृि् ।


ं८।६६च्/ न वृद्धो न तशशुनैको नान्त्यो न तवकलेतन्ियः ॥ Bछ् .Sछ् ॥

ं८।६७अ/ नािो न मत्तो नोन्मत्तो न क्षुत्तृष्र्ोपपीतडिः ।


ं८।६७च्/ न श्रमािो न कामािो न क्रुद्धो नातप िस्करः ॥ Bछ् .Sछ् ॥

ं८।६८अ/ स्त्रीर्ा साक्ष्य तस्त्रयः कु युमर्िमजाना सदृशा तिजाः ।


ं८।६८च्/ शूिाश्च सन्िः शूिार्ा अन्त्यानामन्त्ययोनयः ॥ Bछ् .Sछ् ॥

ं८।६९अ/ अनुिावी िु यः कतश्चि् कु यामि् साक्ष्य तववाददनाम् ।


ं८।६९च्/ अन्िवेश्मन्यरण्ये वा शरीरस्यातप चात्यये ॥ Bछ् .Sछ् ॥

ं८।७०अ/ तस्त्रयाऽप्यसिावे कायं बालेन स्थतवरे र् वा ।


ं८।७०च्/ तशष्येर् बन्धुना वाऽतप दासेन िृिके न वा ॥ Bछ् .Sछ् ॥
ं८।७१अ/ बालवृद्धािुरार्ा च साक्ष्येर्ु वदिा मृर्ा ।
ं८।७१च्/ जानीयादतस्थरा वाचमुतत्सक्तमनसा िथा ॥ Bछ् .Sछ् ॥

ं८।७२अ/ साहसेर्ु च सवेर्ु स्िेयसङ्ग्रहर्ेर्ु च ।


ं८।७२च्/ वाग्दण्डयोश्च पारुष्ये न परीक्षेि सातक्षर्ः ॥ Bछ् .Sछ् ॥

ं८।७३अ/ बहुत्व पररगृह्णीयाि् सातक्षिधे नरातधपः ।


ं८।७३च्/ समेर्ु िु गुर्ोत्कृ ष्टान् गुतर्िधे तिजोत्तमान् ॥ Bछ् .Sछ् ॥

ं८।७४अ/ समक्षदशमनाि् साक्ष्य श्रवर्ाच्चव तसध्यति ।


ं८।७४च्/ िि सत्य ब्रुवन् साक्षी धमामथामभया न हीयिे ॥ Bछ् .Sछ् ॥

ं८।७५अ/ साक्षी दृष्टश्रुिादन्यद् तवब्रुवन्नायमससदद ।


ं८।७५च्/ अवाङ्नरकमभयेति प्रेत्य स्वगामच्च हीयिे ॥ Bछ् .Sछ् ॥

ं८।७६अ/ यिातनबद्धोऽपीक्षेि शृर्ुयाद् वाऽतप कक चन ।


ं८।७६च्/ पृष्टस्ििातप िद् ब्रूयाद् यथादृष्ट यथाश्रुिम् ॥ Bछ् .Sछ् ॥

ं८।७७अ/ एकोऽलुब्धस्िु साक्षी स्याद् बह्व्यः शुर्चयोऽतप न तस्त्रयः । %[ं। त्वसाक्षी]


ं८।७७च्/ स्त्रीबुद्धेरतस्थरत्वाि् िु दोर्श्चान्येऽतप ये वृिाः ॥ Bछ् .Sछ् ॥

ं८।७८अ/ स्विावेनव यद् ब्रूयुस्िद् ग्राह्य व्यावहाररकम् ।


ं८।७८च्/ अिो यदन्यद् तवब्रूयुधममामथं िदपाथमकम् ॥ Bछ् .Sछ् ॥

ं८।७९अ/ सिान्िः सातक्षर्ः प्राप्तानर्थमप्रत्यर्थमसतनधौ ।


ं८।७९च्/ प्राड् तववाकोऽनुयुञ्जीि तवतधनाऽनेन सान्त्वयन् ??॥ Bछ् .Sछ् ॥

ं८।८०अ/ यद् ियोरनयोवेत्थ कायेऽमस्मश्चेतष्टि तमथः ।


ं८।८०च्/ िद् ब्रूि सवं सत्येन युष्माक ह्यि सातक्षिा ॥ Bछ् .Sछ् ॥

ं८।८१अ/ सत्य साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोत्यपुष्कलान् । %[ं।आप्नोत्यतनतन्दिान्]


ं८।८१च्/ इह चानुत्तमा कीर्िं वागेर्ा ब्रह्मपूतजिा ॥ Bछ् .Sछ् ॥

ं८।८२अ/ साक्ष्येऽनृि वदन् पाशबमध्यिे वारुर्िृमशम् ।


ं८।८२च्/ तववशः शिमाजािीस्िस्माि् साक्ष्य वदेद ् ऋिम् ॥ Bछ् .Sछ् ॥

ं८।८३अ/ सत्येन पूयिे साक्षी धममः सत्येन वधमिे ।


ं८।८३च्/ िस्माि् सत्य तह वक्तव्य सवमवर्ेर्ु सातक्षतिः ॥ Bछ् .Sछ् ॥

ं८।८४अ/ आत्मव ह्यात्मनः साक्षी गतिरात्मा िथाऽत्मनः ।


ं८।८४च्/ माऽवमस्थाः स्वमात्मान नृर्ा सातक्षर्मुत्तमम् ॥ Bछ् .Sछ् ॥
ं८।८५अ/ मन्यन्िे व पापकृ िो न कतश्चि् पश्यिीति नः ।
ं८।८५च्/ िास्िु देवाः प्रपश्यतन्ि स्वस्यवान्िरपूरुर्ः ॥ Bछ् .Sछ् ॥

ं८।८६अ/ द्यौिूमतमरापो हृदय चन्िाकामतियमातनलाः ।


ं८।८६च्/ रातिः सध्ये च धममश्च वृत्तज्ञाः सवमदते हनाम् ॥ Bछ् .Sछ् ॥

ं८।८७अ/ देवब्राह्मर्सातनध्ये साक्ष्य पृर्चछेद ् ऋि तिजान् ।


ं८।८७च्/ उदङ्मुखान् प्राङ्मुखान् वा पूवामह्णे व शुतचः शुचीन् ॥ Bछ् .Sछ् ॥

ं८।८८अ/ ब्रूहीति ब्राह्मर् पृर्चछेि् सत्य ब्रूहीति पार्थमवम् ।


ं८।८८च्/ गोबीजकाञ्चनवैश्य शूि सवैस्िु पािकः ॥ Bछ् .Sछ् ॥

ं८।८९अ/ ब्रह्मघ्नो ये स्मृिा लोका ये च स्त्रीबालघातिनः ।


ं८।८९च्/ तमििुहः कृ िघ्नस्य िे िे स्युब्रुमविो मृर्ा ॥ Bछ् .Sछ् ॥

ं८।९०अ/ जन्मप्रिृति यि् कक तचि् पुण्य िि त्वया कृ िम् ।


ं८।९०च्/ िि् िे सवं शुनो गर्चछे द ् यदद ब्रूयास्त्वमन्यथा ॥ Bछ् .Sछ् ॥

ं८।९१अ/ एकोऽहमस्मीत्यात्मान यस्त्व कल्यार् मन्यसे ।


ं८।९१च्/ तनत्य तस्थिस्िे हृद्येर् पुण्यपापतक्षिा मुतनः ॥ Bछ् .Sछ् ॥

ं८।९२अ/ यमो ववस्विो देवो यस्िवर् हृदद तस्थिः ।


ं८।९२च्/ िेन चेदतववादस्िे मा गङ्गा मा कु रून् गमः ॥ Bछ् .Sछ् ॥

ं८।९३अ/ निो मुण्डः कपालेन च तिक्षाथी क्षुतत्पपातसिः । %[ं।कपाली ]


ं८।९३च्/ अन्धः शिुकुल गर्चछेद ् यः साक्ष्यमनृि वदेि् ॥ Bछ् .Sछ् ॥

ं८।९४अ/ अवातक्षरास्िमस्यन्धे दकतल्बर्ी नरक व्रजेि् ।


ं८।९४च्/ यः प्रश्न तविथ ब्रूयाि् पृष्टः सन् धममतनश्चये ॥ Bछ् .Sछ् ॥

ं८।९५अ/ अन्धो मत्स्यातनवाश्नाति स नरः कण्टकः सह ।


ं८।९५च्/ यो िार्िेऽथमवकल्यमप्रत्यक्ष सिा गिः ॥ Bछ् .Sछ् ॥

ं८।९६अ/ यस्य तविान् तह वदिः क्षेिज्ञो नातिशङ्किे । %[ंंआतिशङ्किे)


ं८।९६च्/ िस्मान्न देवाः श्रेयास लोके ऽन्य पुरुर् तवदुः ॥ Bछ् .Sछ् ॥

ं८।९७अ/ याविो बान्धवान् यतस्मन् हतन्ि साक्ष्येऽनृि वदन् ।


ं८।९७च्/ िाविः सङ््यया ितस्मन् शृर्ु सौम्यानुपूवमशः ॥ Bछ् .Sछ् ॥

ं८।९८अ/ पञ्च पश्वनृिे हतन्ि दश हतन्ि गवानृिे ।


ं८।९८च्/ शिमश्वानृिे हतन्ि सहस् पुरुर्ानृिे ॥ Bछ् .Sछ् ॥
ं८।९९अ/ हतन्ि जािानजािाश्च तहरण्याथेऽनृि वदन् ।
ं८।९९च्/ सवं िूतमअनृिे हतन्ि मा स्म िूतमअनृि वदीः ॥ Bछ् .Sछ् ॥

ं८।१००अ/ अप्सु िूतमवददत्याहुः स्त्रीर्ा िोगे च मथुने ।


ं८।१००च्/ अब्जेर्ु चव रत्नेर्ु सवेष्वश्ममयेर्ु च ॥ Bछ् .Sछ् ॥

ं८।१०१अ/ एिान् दोर्ानवेक्ष्य त्व सवामननृििार्र्े ।


ं८।१०१च्/ यथाश्रुि यथादृष्ट सवममेवाञ्जसा वद ॥ Bछ् .Sछ् ॥

ं८।१०२अ/ गोरक्षकान् वातर्तजकास्िथा कारुकु शीलवान् । %[ं।वातर्जकास्]


ं८।१०२च्/ प्रेष्यान् वाधुमतर्काश्चव तवप्रान् शूिवदाचरे ि् ॥ Bछ् .Sछ् ॥

ं८।१०३अ/ िद् वदन् धममिोऽथेर्ु जानन्नप्यन्य्था नरः ।


ं८।१०३च्/ न स्वगामच्च्यविे लोकाद् दवीं वाच वदतन्ि िाम् ॥ Bछ् .Sछ् ॥

ं८।१०४अ/ शूितवड् क्षितवप्रार्ा यिऋिोक्तौ िवेद ् वधः ।


ं८।१०४च्/ िि वक्तव्यमनृि िद् तह सत्याद् तवतशष्यिे ॥ Bछ् .Sछ् ॥

ं८।१०५अ/ वाग्दवत्यश्च चरुतियमजेरस्िे सरस्विीम् ।


ं८।१०५च्/ अनृिस्यनसस्िस्य कु वामर्ा तनष्कृ मि पराम् ॥ Bछ् .Sछ् ॥

ं८।१०६अ/ कू ष्माण्डवामऽतप जुहुयाद् घृिमिौ यथातवतध । %[टा१०।३५; Vर््२०।१४]


ं८।१०६च्/ उददत्य् ऋचा वा वारुण्या िृचेनाब्दविेन वा ॥ Bछ् .Sछ् ॥ %[ऋर््१।२४।१५; १०।९।१३;
Vर््१२।२;Vर््१२।५०]
ं८।१०७अ/ तिपक्षादब्रुवन् साक्ष्य ऋर्ाददर्ु नरोऽगदः ।
ं८।१०७च्/ िदृर् प्राप्नुयाि् सवं दशबन्ध च सवमिः ॥ Bछ् .Sछ् ॥

ं८।१०८अ/ यस्य दृश्येि सप्ताहादुक्तवार्कयस्य सातक्षर्ः ।


ं८।१०८च्/ रोगोऽतिज्ञामतिमरर् ऋर् दाप्यो दम च सः ॥ Bछ् .Sछ् ॥

ं८।१०९अ/ असातक्षके र्ु त्वथेर्ु तमथो तववदमानयोः ।


ं८।१०९च्/ अतवन्दस्ित्त्विः सत्य शपथेनातप लम्ियेि् ॥ Bछ् .Sछ् ॥

ं८।११०अ/ महर्र्मतिश्च देवश्च कायामथं शपथाः कृ िाः ।


ं८।११०च्/ वतसष्ठश्चातप शपथ शेपे पजवने नृपे ॥ Bछ् .Sछ् ॥

ं८।१११अ/ न वृथा शपथ कु यामि् स्वल्पेऽप्यथे नरो बुधः ।


ं८।१११च्/ वृथा तह शपथ कु वमन् प्रेत्य चह च नश्यति ॥ Bछ् .Sछ् ॥

ं८।११२अ/ कातमनीर्ु तववाहेर्ु गवा िक्ष्ये िथेन्धने ।


ं८।११२च्/ ब्राह्मर्ाभयुपपत्तौ च शपथे नातस्ि पािकम् ॥ Bछ् .Sछ् ॥
ं८।११३अ/ सत्येन शापयेद ् तवप्र क्षतिय वाहनायुधः ।
ं८।११३च्/ गोबीजकाञ्चनवैश्य शूि सवैस्िु पािकः ॥ Bछ् .Sछ् ॥

ं८।११४अ/ अमि वाऽहारयेदन


े मप्सु चन तनमज्येि् ।
ं८।११४च्/ पुिदारस्य वाप्येन तशरातस स्पशमयेि् पृथक् ॥ Bछ् .Sछ् ॥

ं८।११५अ/ यतमद्धो न दहत्यतिरापो नोन्मज्यतन्ि च ।


ं८।११५च्/ न चार्िं ऋर्चछति तक्षप्र स ज्ञेयः शपथे शुतचः ॥ Bछ् .Sछ् ॥

ं८।११६अ/ वत्सस्य ह्यतिशस्िस्य पुरा भ्रािा यवीयसा ।


ं८।११६च्/ नातिदमदाह रोमातप सत्येन जगिः स्पशः ॥ Bछ् .Sछ् ॥

ं८।११७अ/ यतस्मन् यतस्मन् तववादे िु कौटसाक्ष्य कृ ि िवेि् ।


ं८।११७च्/ िि् िि् कायं तनविेि कृ ि चाप्यकृ ि िवेि् ॥ Bछ् .Sछ् ॥

ं८।११८अ/ लोिान्मोहाद् ियात्मिाि् कामाि् क्रोधाि् िथव च ।


ं८।११८च्/ अज्ञानाद् बालिावात्च साक्ष्य तविथमुर्चयिे ॥ Bछ् .Sछ् ॥

ं८।११९अ/ एर्ामन्यिमे स्थाने यः साक्ष्यमनृि वदेि् ।


ं८।११९च्/ िस्य दण्डतवशेर्ास्िु प्रवक्ष्याम्यनुपूवमशः ॥ Bछ् .Sछ् ॥

ं८।१२०अ/ लोिाि् सहस् दण्ड्यस्िु मोहाि् पूवं िु साहसम् ।


ं८।१२०च्/ ियाद् िौ मध्यमौ दण्डौ मिाि् पूवं चिुगुमर्म् ॥ Bछ् .Sछ् ॥

ं८।१२१अ/ कामाद् दशगुर् पूवं क्रोधाि् िु तिगुर् परम् ।


ं८।१२१च्/ अज्ञानाद् िे शिे पूर्े बातलश्यात्शिमेव िु ॥ Bछ् .Sछ् ॥

ं८।१२२अ/ एिानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीतर्तिः ।


ं८।१२२च्/ धममस्याव्यतिचाराथममधममतनयमाय च ॥ Bछ् .Sछ् ॥

ं८।१२३अ/ कौटसाक्ष्य िु कु वामर्ास्त्रीन् वर्ामन् धार्ममको नृपः ।


ं८।१२३च्/ प्रवासयेद ् दण्डतयत्वा ब्राह्मर् िु तववासयेि् ॥ Bछ् .Sछ् ॥

ं८।१२४अ/ दश स्थानातन दण्डस्य मनुः स्वयिुवोऽब्रवीि् ।


ं८।१२४च्/ तिर्ु वर्ेर्ु यातन स्युरक्षिो ब्राह्मर्ो व्रजेि् ॥ Bछ् .Sछ् ॥

ं८।१२५अ/ उपस्थमुदर तजह्वा हस्िौ पादौ च पञ्चमम् ।


ं८।१२५च्/ चक्षुनामसा च कर्ौ च धन देहस्िथव च ॥ Bछ् .Sछ् ॥

ं८।१२६अ/ अनुबन्ध पररज्ञाय देशकालौ च ित्त्विः ।


ं८।१२६च्/ सारापराधो चालोर्कय दण्ड दण्ड्येर्ु पाियेि् ॥ Bछ् .Sछ् ॥
ं८।१२७अ/ अधममदण्डन लोके यशोघ्न कीर्िमनाशनम् ।
ं८।१२७च्/ अस्वग्यं च परिातप िस्माि् िि् पररवजमयेि् ॥ Bछ् .Sछ् ॥

ं८।१२८अ/ अदण्ड्यान् दण्डयन् राजा दण्ड्याश्चवाप्यदण्डयन् ।


ं८।१२८च्/ अयशो महदाप्नोति नरक चव गर्चछति ॥ Bछ् .Sछ् ॥

ं८।१२९अ/ वाग्दण्ड प्रथम कु यामद ् तधग्दण्ड िदनन्िरम् ।


ं८।१२९च्/ िृिीय धनदण्ड िु वधदण्डमिः परम् ॥ Bछ् .Sछ् ॥

ं८।१३०अ/ वधेनातप यदा त्वेिातन्नग्रहीिु न शक्नुयाि् ।


ं८।१३०च्/ िदेर्ु सवममप्येिि् प्रयुञ्जीि चिुष्टयम् ॥ Bछ् .Sछ् ॥

ं८।१३१अ/ लोकसव्यवहाराथं याः सज्ञाः प्रतथिा िुतव ।


ं८।१३१च्/ िाम्ररूप्यसुवर्ामना िाः प्रवक्ष्याम्यशेर्िः ॥ Bछ् .Sछ् ॥

ं८।१३२अ/ जालान्िरगिे िानौ यि् सूक्ष्म दृश्यिे रजः ।


ं८।१३२च्/ प्रथम िि् प्रमार्ाना िसरे र्ु प्रचक्षिे ॥ Bछ् .Sछ् ॥

ं८।१३३अ/ िसरे र्वोऽष्टौ तवज्ञेया तलक्षका पररमार्िः ।


ं८।१३३च्/ िा राजसर्मपतस्िस्स्िे ियो गौरसर्मपः ॥ Bछ् .Sछ् ॥

ं८।१३४अ/ सर्मपाः र्ड् यवो मध्यतस्त्रयव त्वेककृ ष्र्लम् ।


ं८।१३४च्/ पञ्चकृ ष्र्लको मार्स्िे सुवर्मस्िु र्ोडश ॥ Bछ् .Sछ् ॥

ं८।१३५अ/ पल सुवर्ामश्चत्वारः पलातन धरर् दश ।


ं८।१३५च्/ िे कृ ष्र्ले समधृिे तवज्ञेयो रौप्यमार्कः ॥ Bछ् .Sछ् ॥ %[ं रूप्यमार्कः ]
ं८।१३६अ/ िे र्ोडश स्याद् धरर् पुरार्श्चव राजिः ।
ं८।१३६च्/ कार्ामपर्स्िु तवज्ञेयस्िातम्रकः कार्र्मकः पर्ः ॥ Bछ् .Sछ् ॥

ं८।१३७अ/ धरर्ातन दश ज्ञेयः शिमानस्िु राजिः ।


ं८।१३७च्/ चिुःसौवर्र्मको तनष्को तवज्ञेयस्िु प्रमार्िः ॥ Bछ् .Sछ् ॥

ं८।१३८अ/ पर्ाना िे शिे साधे प्रथमः साहसः स्मृिः ।


ं८।१३८च्/ मध्यमः पञ्च तवज्ञेयः सहस् त्वेव चोत्तमः ॥ Bछ् .Sछ् ॥

ं८।१३९अ/ ऋर्े देये प्रतिज्ञािे पञ्चक शिमहमति ।


ं८।१३९च्/ अपह्नवे िद् तिगुर् िन् मनोरनुशासनम् ॥ Bछ् .Sछ् ॥

ं८।१४०अ/ वतसष्ठतवतहिा वृमद्ध सृजेद ् तवत्ततववर्धमनीम् ।


ं८।१४०च्/ अशीतििाग गृह्णीयान् मासाद् वाधुमतर्कः शिे ॥ Bछ् .Sछ् ॥
ं८।१४१अ/ तिक शि वा गृह्णीयाि् सिा धमममनुस्मरन् ।
ं८।१४१च्/ तिक शि तह गृह्णानो न िवत्यथमदकतल्बर्ी ॥ Bछ् .Sछ् ॥

ं८।१४२अ/ तिक तिक चिुष्क च पञ्चक च शि समम् ।


ं८।१४२च्/ मासस्य वृमद्ध गृह्णीयाद् वर्ामनामनुपूवमशः ॥ Bछ् .Sछ् ॥

ं८।१४३अ/ न त्वेवाधौ सोपकारे कौसीदीं वृतद्धमाप्नुयाि् ।


ं८।१४३च्/ न चाधेः कालसरोधातत्नसगोऽतस्ि न तवक्रयः ॥ Bछ् .Sछ् ॥

ं८।१४४अ/ न िोक्तव्यो बलादातधिुमञ्जानो वृतद्धमुत्सृजेि् ।


ं८।१४४च्/ मूल्येन िोर्येच्चनमातधस्िेनोऽन्यथा िवेि् ॥ Bछ् .Sछ् ॥

ं८।१४५अ/ आतधश्चोपतनतधश्चोिौ न कालात्ययमहमिः ।


ं८।१४५च्/ अवहायौ िवेिा िौ दीघमकालमवतस्थिौ ॥ Bछ् .Sछ् ॥

ं८।१४६अ/ सम्प्रीत्या िुज्यमानातन न नश्यतन्ि कदा चन ।


ं८।१४६च्/ धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यिे ॥ Bछ् .Sछ् ॥

ं८।१४७अ/ यि् कक तचद् दशवर्ामतर् सतनधौ प्रेक्षिे धनी ।


ं८।१४७च्/ िुज्यमान परस्िूष्र्ीं न स ित्लब्धुमहमति ॥ Bछ् .Sछ् ॥

ं८।१४८अ/ अजडश्चेदपोगण्डो तवर्ये चास्य िुज्यिे ।


ं८।१४८च्/ िि िद् व्यवहारे र् िोक्ता िद् िव्यमहमति ॥ Bछ् .Sछ् ॥ %[ं।िद् धनमहमति)]
ं८।१४९अ/ आतधः सीमा बालधन तनक्षेपोपतनतधः तस्त्रयः । %[ंंइक्षेपौपतनधी]
ं८।१४९च्/ राजस्व श्रोतियस्व च न िोगेन प्रर्श्यति ॥ Bछ् .Sछ् ॥

ं८।१५०अ/ यः स्वातमनाऽननुज्ञािमामध िूङ्क्ते ऽतवचक्षर्ः ।


ं८।१५०च्/ िेनाधमवृतद्धमोक्तव्या िस्य िोगस्य तनष्कृ तिः ॥ Bछ् .Sछ् ॥

ं८।१५१अ/ कु सीदवृतद्धिैगुण्य नात्येति सकृ दाहृिा । %[ं।सकृ दातहिा)]


ं८।१५१च्/ धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चिाम् ॥ Bछ् .Sछ् ॥

ं८।१५२अ/ कृ िानुसारादतधका व्यतिररक्ता न तसध्यति ।


ं८।१५२च्/ कु सीदपथमाहुस्ि पञ्चक शिमहमति ॥ Bछ् .Sछ् ॥

ं८।१५३अ/ नातिसावत्सरीं वृमद्ध न चादृष्टा पुनहमरेि् । %[ं।तवतनहमरेि्)]


ं८।१५३च्/ चक्रवृतद्धः कालवृतद्धः काररिा कातयका च या ॥ Bछ् .Sछ् ॥

ं८।१५४अ/ ऋर् दािुमशक्तो यः किुमतमर्चछेि् पुनः दक्रयाम् ।


ं८।१५४च्/ स दत्त्वा तनर्जमिा वृमद्ध करर् पररविमयेि् ॥ Bछ् .Sछ् ॥
ं८।१५५अ/ अदशमतयत्वा ििव तहरण्य पररविमयेि् ।
ं८।१५५च्/ याविी सिवेद ् वृतद्धस्िाविीं दािुमहमति ॥ Bछ् .Sछ् ॥

ं८।१५६अ/ चक्रवृमद्ध समारूढो देशकालव्यवतस्थिः ।


ं८।१५६च्/ अतिक्रामन् देशकालौ न ित्फलमवाप्नुयाि् ॥ Bछ् .Sछ् ॥

ं८।१५७अ/ समुियानकु शला देशकालाथमदर्शमनः ।


ं८।१५७च्/ स्थापयतन्ि िु या वृमद्ध सा ििातधगम प्रति ॥ Bछ् .Sछ् ॥

ं८।१५८अ/ यो यस्य प्रतििूतस्िष्ठेद ् दशमनायह मानवः ।


ं८।१५८च्/ अदशमयन् स ि िस्य प्रयर्चछेि् स्वधनाद् ऋर्म् ॥ Bछ् .Sछ् ॥ %[ं।िस्य यिेि)]
ं८।१५९अ/ प्रातििाव्य वृथादानमातक्षक सौररका च यि् ।
ं८।१५९च्/ दण्डशुल्कावशेर् च न पुिो दािुमहमति ॥ Bछ् .Sछ् ॥

ं८।१६०अ/ दशमनप्रातििाव्ये िु तवतधः स्याि् पूवमचोददिः ।


ं८।१६०च्/ दानप्रतििुतव प्रेिे दायादानतप दापयेि् ॥ Bछ् .Sछ् ॥

ं८।१६१अ/ अदािरर पुनदामिा तवज्ञािप्रकृ िावृर्म् ।


ं८।१६१च्/ पश्चाि् प्रतििुतव प्रेिे परीप्सेि् के न हेिुना ॥ Bछ् .Sछ् ॥

ं८।१६२अ/ तनराददष्टधनश्चेि् िु प्रतििूः स्यादलधनः ।


ं८।१६२च्/ स्वधनादेव िद् दद्यातन्नराददष्ट इति तस्थतिः ॥ Bछ् .Sछ् ॥

ं८।१६३अ/ मत्तोन्मत्तािामध्यधीनबामलेन स्थतवरे र् वा ।


ं८।१६३च्/ असबद्धकृ िश्चव व्यवहारो न तसध्यति ॥ Bछ् .Sछ् ॥

ं८।१६४अ/ सत्या न िार्ा िवति यद्यतप स्याि् प्रतितष्ठिा ।


ं८।१६४च्/ बतहश्चेद ् िाष्यिे धमामतत्नयिाद् व्यवहाररकाि् ॥ Bछ् .Sछ् ॥

ं८।१६५अ/ योगाधमनतवक्रीि योगदानप्रतिग्रहम् ।


ं८।१६५च्/ यि वाऽप्युपमध पश्येि् िि् सवं तवतनविमयेि् ॥ Bछ् .Sछ् ॥

ं८।१६६अ/ ग्रहीिा यदद नष्टः स्याि् कु टु म्बाथे कृ िो व्ययः । %[ं।कु टु म्बे च ]


ं८।१६६च्/ दािव्य बान्धवस्िि् स्याि् प्रतविक्तरतप स्विः ॥ Bछ् .Sछ् ॥

ं८।१६७अ/ कु टु म्बाथेऽध्यधीनोऽतप व्यवहार यमाचरे ि् ।


ं८।१६७च्/ स्वदेशे वा तवदेशे वा ि ज्यायान्न तवचालयेि् ॥ Bछ् .Sछ् ॥

ं८।१६८अ/ बलाद् दत्त बलाद् िुक्त बलाद् यच्चातप लेतखिम् ।


ं८।१६८च्/ सवामन् बलकृ िानथामनकृ िान् मनुरब्रवीि् ॥ Bछ् .Sछ् ॥
ं८।१६९अ/ ियः पराथे तर्कलश्यतन्ि सातक्षर्ः प्रतििूः कु लम् ।
ं८।१६९च्/ चत्वारस्िूपचीयन्िे तवप्र आढ्यो वतर्ङ्नृपः ॥ Bछ् .Sछ् ॥

ं८।१७०अ/ अनादेय नाददीि पररक्षीर्ोऽतप पार्थमवः ।


ं८।१७०च्/ न चादेय समृद्धोऽतप सूक्ष्ममप्यथममुत्सृजेि् ॥ Bछ् .Sछ् ॥

ं८।१७१अ/ अनादेयस्य चादानादादेयस्य च वजमनाि् ।


ं८।१७१च्/ दौबमल्य ्याप्यिे राज्ञः स प्रेत्यह च नश्यति ॥ Bछ् .Sछ् ॥

ं८।१७२अ/ स्वादानाद् वर्मससगामि् त्वबलाना च रक्षर्ाि् ।


ं८।१७२च्/ बल सञ्जायिे राज्ञः स प्रेत्यह च वधमिे ॥ Bछ् .Sछ् ॥

ं८।१७३अ/ िस्माद् यम इव स्वामी स्वय तहत्वा तप्रयातप्रये ।


ं८।१७३च्/ विेि याम्यया वृत्त्या तजिक्रोधो तजिेतन्ियः ॥ Bछ् .Sछ् ॥

ं८।१७४अ/ यस्त्वधमेर् कायामतर् मोहाि् कु यामन्नरातधपः ।


ं८।१७४च्/ अतचराि् ि दुरात्मान वशे कु वमतन्ि शिवः ॥ Bछ् .Sछ् ॥

ं८।१७५अ/ कामक्रोधौ िु सयम्य योऽथामन् धमेर् पश्यति ।


ं८।१७५च्/ प्रजास्िमनुविमन्िे समुितमव तसन्धवः ॥ Bछ् .Sछ् ॥

ं८।१७६अ/ यः साधयन्ि छन्देन वेदयेद ् धतनक नृपे ।


ं८।१७६च्/ स राज्ञा ित्चिुिामग दाप्यस्िस्य च िद् धनम् ॥ Bछ् .Sछ् ॥

ं८।१७७अ/ कममर्ाऽतप सम कु यामद ् धतनकायाधमर्र्मकः ।


ं८।१७७च्/ समोऽवकृ ष्टजातिस्िु दद्यात्श्रेयास्िु ित्शनः ॥ Bछ् .Sछ् ॥

ं८।१७८अ/ अनेन तवतधना राजा तमथो तववदिा नृर्ाम् ।


ं८।१७८च्/ सातक्षप्रत्ययतसद्धातन कायामतर् समिा नयेि् ॥ Bछ् .Sछ् ॥

ं८।१७९अ/ कु लजे वृत्तसम्पन्ने धममज्ञे सत्यवाददतन ।


ं८।१७९च्/ महापक्षे धतनन्याये तनक्षेप तनतक्षपेद ् बुधः ॥ Bछ् .Sछ् ॥

ं८।१८०अ/ यो यथा तनतक्षपेद्धद् हस्िे यमथं यस्य मानवः ।


ं८।१८०च्/ स िथव ग्रहीिव्यो यथा दायस्िथा ग्रहः ॥ Bछ् .Sछ् ॥

ं८।१८१अ/ यो तनक्षेप यार्चयमानो तनक्षेप्तुनम प्रयर्चछति ।


ं८।१८१च्/ स यार्चयः प्रातड्ववाके न ितत्नक्षेप्तुरसतनधौ ॥ Bछ् .Sछ् ॥

ं८।१८२अ/ साक्ष्यिावे प्रतर्तधतिवमयोरूपसमतन्विः ।


ं८।१८२च्/ अपदेशश्च सन्यस्य तहरण्य िस्य ित्त्विः ॥ Bछ् .Sछ् ॥
ं८।१८३अ/ स यदद प्रतिपद्येि यथान्यस्ि यथाकृ िम् ।
ं८।१८३च्/ न िि तवद्यिे कक तचद् यि् पररतियुज्यिे ॥ Bछ् .Sछ् ॥

ं८।१८४अ/ िेर्ा न दद्याद् यदद िु िद् तहरण्य यथातवतध ।


ं८।१८४च्/ उिौ तनगृह्य दाप्यः स्याददति धममस्य धारर्ा ॥ Bछ् .Sछ् ॥ %[ं।स तनगृह्यौिय दाप्य इति धममस्य धारर्ा]
ं८।१८५अ/ तनक्षेपोपतनधी तनत्य न देयौ प्रत्यनन्िरे ।
ं८।१८५च्/ नश्यिो तवतनपािे िावतनपािे त्वनातशनौ ॥ Bछ् .Sछ् ॥

ं८।१८६अ/ स्वयमेव िु यौ दद्यान् मृिस्य प्रत्यनन्िरे ।


ं८।१८६च्/ न स राज्ञाऽतियोक्तव्यो न तनक्षेप्तुश्च बन्धुतिः ॥ Bछ् .Sछ् ॥

ं८।१८७अ/ अर्चछलेनव चातन्वर्चछेि् िमथं प्रीतिपूवमकम् ।


ं८।१८७च्/ तवचायम िस्य वा वृत्त साम्नव पररसाधयेि् ॥ Bछ् .Sछ् ॥

ं८।१८८अ/ तनक्षेपेष्वेर्ु सवेर्ु तवतधः स्याि् पररसाधने ।


ं८।१८८च्/ समुिे नाप्नुयाि् कक तचद् यदद िस्मान्न सहरे ि् ॥ Bछ् .Sछ् ॥

ं८।१८९अ/ चौरहृमि जलेनोढमतिना दग्धमेव वा ।


ं८।१८९च्/ न दद्याद् यदद िस्माि् स न सहरति कक चन ॥ Bछ् .Sछ् ॥

ं८।१९०अ/ तनक्षेपस्यापहिामरमतनक्षेप्तारमेव च ।
ं८।१९०च्/ सवैरुपायरतन्वर्चछेत्शपथश्चव वददकः ॥ Bछ् .Sछ् ॥

ं८।१९१अ/ यो तनक्षेप नापमयति यश्चातनतक्षप्य याचिे ।


ं८।१९१च्/ िावुिौ चौरवत्शास्यौ दाप्यौ वा ित्सम दमम् ॥ Bछ् .Sछ् ॥

ं८।१९२अ/ तनक्षेपस्यापहिामर ित्सम दापयेद ् दमम् ।


ं८।१९२च्/ िथोपतनतधहिामरमतवशेर्ेर् पार्थमवः ॥ Bछ् .Sछ् ॥

ं८।१९३अ/ उपधातिश्च यः कतश्चि् परिव्य हरे न्नरः ।


ं८।१९३च्/ ससहायः स हन्िव्यः प्रकाश तवतवधवमधः ॥ Bछ् .Sछ् ॥

ं८।१९४अ/ तनक्षेपो यः कृ िो येन यावाश्च कु लसतनधौ ।


ं८।१९४च्/ िावानेव स तवज्ञेयो तवब्रुवन् दण्डमहमति ॥ Bछ् .Sछ् ॥

ं८।१९५अ/ तमथो दायः कृ िो येन गृहीिो तमथ एव वा ।


ं८।१९५च्/ तमथ एव प्रदािव्यो यथा दायस्िथा ग्रहः ॥ Bछ् .Sछ् ॥

ं८।१९६अ/ तनतक्षप्तस्य धनस्यव प्रीत्योपतनतहिस्य च ।


ं८।१९६च्/ राजा तवतनर्मय कु यामदतक्षण्वन्न्यासधाररर्म् ??॥ Bछ् .Sछ् ॥
ं८।१९७अ/ तवक्रीर्ीिे परस्य स्व योऽस्वामी स्वाम्यसमिः ।
ं८।१९७च्/ न ि नयेि साक्ष्य िु स्िेनमस्िेनमातननम् ॥ Bछ् .Sछ् ॥

ं८।१९८अ/ अवहायो िवेत्चव सान्वयः र््शि दमम् ।


ं८।१९८च्/ तनरन्वयोऽनपसरः प्राप्तः स्याच्चौरदकतल्बर्म् ॥ Bछ् .Sछ् ॥

ं८।१९९अ/ अस्वातमना कृ िो यस्िु दायो तवक्रय एव वा ।


ं८।१९९च्/ अकृ िः स िु तवज्ञेयो व्यवहारे यथा तस्थतिः ॥ Bछ् .Sछ् ॥

ं८।२००अ/ सिोगो दृश्यिे यि न दृश्येिागमः क्व तचि् ।


ं८।२००च्/ आगमः कारर् िि न सिोग इति तस्थतिः ॥ Bछ् .Sछ् ॥

ं८।२०१अ/ तवक्रयाद् यो धन कक तचद् गृह्णीयाि् कु लसतनधौ ।


ं८।२०१च्/ क्रयेर् स तवशुद्ध तह न्यायिो लििे धनम् ॥ Bछ् .Sछ् ॥

ं८।२०२अ/ अथ मूलमनाहायं प्रकाशक्रयशोतधिः ।


ं८।२०२च्/ अदण्ड्यो मुर्चयिे राज्ञा नातष्टको लििे धनम् ॥ Bछ् .Sछ् ॥

ं८।२०३अ/ नान्यदन्येन ससृष्टरूप तवक्रयमहमति ।


ं८।२०३च्/ न चासार न च न्यून न दूरेर् तिरोतहिम् ॥ Bछ् .Sछ् ॥ %[ं। न सावद्य न च न्यून न दूरे न
तिरोतहि ]
ं८।२०४अ/ अन्या चेद ् दशमतयत्वाऽन्या वोढु ः कन्या प्रदीयिे ।
ं८।२०४च्/ उिे ि एकशुल्के न वहेददत्यब्रवीन् मनुः ॥ Bछ् .Sछ् ॥

ं८।२०५अ/ नोन्मत्ताया न कु तष्ठन्या न च या स्पृष्टमथुना ।


ं८।२०५च्/ पूवं दोर्ानति्याप्य प्रदािा दण्डमहमति ॥ Bछ् .Sछ् ॥

ं८।२०६अ/ ऋतत्वग् यदद वृिो यज्ञे स्वकमम पररहापयेि् ।


ं८।२०६च्/ िस्य कमामनुरूपेर् देयोंशः सहकिृमतिः ॥ Bछ् .Sछ् ॥

ं८।२०७अ/ दतक्षर्ासु च दत्तासु स्वकमम पररहापयन् ।


ं८।२०७च्/ कृ त्नमेव लिेिाशमन्येनव च कारयेि् ॥ Bछ् .Sछ् ॥

ं८।२०८अ/ यतस्मन् कममतर् यास्िु स्युरुक्ताः प्रत्यङ्गदतक्षर्ाः ।


ं८।२०८च्/ स एव िा आददीि िजेरन् सवम एव वा ॥ Bछ् .Sछ् ॥

ं८।२०९अ/ रथ हरे ि् चाध्वयुमब्रमह्माऽधाने च वातजनम् ।


ं८।२०९च्/ होिा वाऽतप हरे दश्वमुद्गािा चाप्यनः क्रये ॥ Bछ् .Sछ् ॥

ं८।२१०अ/ सवेर्ामर्धमनो मु्यास्िदधेनार्धमनोऽपरे ।


ं८।२१०च्/ िृिीतयनस्िृिीयाशाश्चिुथांशाश्च पाददनः ॥ Bछ् .Sछ् ॥
ं८।२११अ/ सिूय स्वातन कमामतर् कु वमतिररह मानवः ।
ं८।२११च्/ अनेन तवतधयोगेन किमव्याशप्रकल्पना ॥ Bछ् .Sछ् ॥

ं८।२१२अ/ धमामथं येन दत्त स्याि् कस्म तचद् याचिे धनम् ।


ं८।२१२च्/ पश्चाच्च न िथा िि् स्यान्न देय िस्य िद् िवेि् ॥ Bछ् .Sछ् ॥

ं८।२१३अ/ यदद ससाधयेि् िि् िु दपामत्लोिेन वा पुनः ।


ं८।२१३च्/ राज्ञा दाप्यः सुवर्ं स्याि् िस्य स्िेयस्य तनष्कृ तिः ॥ Bछ् .Sछ् ॥

ं८।२१४अ/ दत्तस्यर्ौददिा धम्याम यथावदनपदक्रया ।


ं८।२१४च्/ अि ऊध्वं प्रवक्ष्यातम वेिनस्यानपदक्रयाम् ॥ Bछ् .Sछ् ॥

ं८।२१५अ/ िृिो नािो न कु यामद ् यो दपामि् कमम यथोददिम् । %[ंऽनािो ]


ं८।२१५च्/ स दण्ड्यः कृ ष्र्लान्यष्टौ न देय चास्य वेिनम् ॥ Bछ् .Sछ् ॥

ं८।२१६अ/ आिमस्िु कु यामि् स्वस्थः सन् यथािातर्िमाददिः ।


ं८।२१६च्/ स दीघमस्यातप कालस्य ित्लिेिेव वेिनम् ॥ Bछ् .Sछ् ॥

ं८।२१७अ/ यथोक्तमािमः सुस्थो वा यस्िि् कमम न कारयेि् ।


ं८।२१७च्/ न िस्य वेिन देयमल्पोनस्यातप कममर्ः ॥ Bछ् .Sछ् ॥

ं८।२१८अ/ एर् धमोऽतखलेनोक्तो वेिनादानकममर्ः ।


ं८।२१८च्/ अि ऊध्वं प्रवक्ष्यातम धमं समयिेददनाम् ॥ Bछ् .Sछ् ॥

ं८।२१९अ/ यो ग्रामदेशसङ्घाना कृ त्वा सत्येन सतवदम् ।


ं८।२१९च्/ तवसवदेन्नरो लोिाि् ि राष्ट्राद् तवप्रवासयेि् ॥ Bछ् .Sछ् ॥

ं८।२२०अ/ तनगृह्य दापयेच्चन समयव्यतिचाररर्म् ।


ं८।२२०च्/ चिुःसुवर्ामन् र्तण्नष्काश्शिमान च राजकम् ॥ Bछ् .Sछ् ॥

ं८।२२१अ/ एिद् दण्डतवमध कु यामद ् धार्ममकः पृतथवीपतिः ।


ं८।२२१च्/ ग्रामजातिसमूहर्
े ु समयव्यतिचाररर्ाम् ॥ Bछ् .Sछ् ॥

ं८।२२२अ/ क्रीत्वा तवक्रीय वा कक तचद् यस्यहानुशयो िवेि् ।


ं८।२२२च्/ सोऽन्िदमशाहाि् िद् िव्य दद्याच्चवाददीि वा ॥ Bछ् .Sछ् ॥

ं८।२२३अ/ परे र् िु दशाहस्य न दद्यान्नातप दापयेि् ।


ं८।२२३च्/ आददानो ददि् चव राज्ञा दण्ड्यौ शिातन र्ट् ॥ Bछ् .Sछ् ॥

ं८।२२४अ/ यस्िु दोर्विीं कन्यामना्याय प्रयर्चछति ।


ं८।२२४च्/ िस्य कु यामन्नृपो दण्ड स्वय र्ण्र्वमि पर्ान् ॥ Bछ् .Sछ् ॥
ं८।२२५अ/ अकन्येति िु यः कन्या ब्रूयाद् िेर्ेर् मानवः ।
ं८।२२५च्/ स शि प्राप्नुयाद् दण्ड िस्या दोर्मदशमयन् ॥ Bछ् .Sछ् ॥

ं८।२२६अ/ पातर्ग्रहतर्का मन्िाः कन्यास्वेव प्रतितष्ठिाः ।


ं८।२२६च्/ नाकन्यासु क्व तचन्नॄर्ा लुप्तधममदक्रया तह िाः ॥ Bछ् .Sछ् ॥

ं८।२२७अ/ पातर्ग्रहतर्का मन्िा तनयि दारलक्षर्म् ।


ं८।२२७च्/ िेर्ा तनष्ठा िु तवज्ञेया तवितिः सप्तमे पदे ॥ Bछ् .Sछ् ॥

ं८।२२८अ/ यतस्मन् यतस्मन् कृ िे काये यस्येहानुशयो िवेि् ।


ं८।२२८च्/ िमनेन तवधानेन धम्ये पतथ तनवेशयेि् ॥ Bछ् .Sछ् ॥

ं८।२२९अ/ पशुर्ु स्वातमना चव पालाना च व्यतिक्रमे ।


ं८।२२९च्/ तववाद सम्प्रवक्ष्यातम यथावद् धममित्त्विः ॥ Bछ् .Sछ् ॥

ं८।२३०अ/ ददवा वक्तव्यिा पाले रािौ स्वातमतन िद्धगृहे ।


ं८।२३०च्/ योगक्षेमेऽन्यथा चेि् िु पालो वक्तव्यिातमयाि् ॥ Bछ् .Sछ् ॥

ं८।२३१अ/ गोपः क्षीरिृिो यस्िु स दुह्याद् दशिो वराम् ।


ं८।२३१च्/ गोस्वाम्यनुमिे िृत्यः सा स्याि् पालेऽिृिे िृतिः ॥ Bछ् .Sछ् ॥

ं८।२३२अ/ नष्ट तवनष्ट कृ तमतिः श्वहि तवर्मे मृिम् ।


ं८।२३२च्/ हीन पुरुर्कारे र् प्रदद्याि् पाल एव िु ॥ Bछ् .Sछ् ॥

ं८।२३३अ/ तवघुष्य िु हृि चौरनम पालो दािुमहमति ।


ं८।२३३च्/ यदद देशे च काले च स्वातमनः स्वस्य शसति ॥ Bछ् .Sछ् ॥

ं८।२३४अ/ कर्ौ चमम च वालाश्च बमस्ि नायु च रोचनाम् ।


ं८।२३४च्/ पशुर्ु स्वातमना दद्यान् मृिेष्वङ्कातन दशमयेि् ॥ Bछ् .Sछ् ॥ %[ंऽङ्काश्च दशमयेि्)]
ं८।२३५अ/ अजातवके िु सरुद्धे वृकः पाले त्वनायति ।
ं८।२३५च्/ या प्रसह्य वृको हन्याि् पाले िि् दकतल्बर् िवेि् ॥ Bछ् .Sछ् ॥

ं८।२३६अ/ िासा चेदवरुद्धाना चरन्िीना तमथो वने ।


ं८।२३६च्/ यामुत्प्लुत्य वृको हन्यान्न पालस्िि दकतल्बर्ी ॥ Bछ् .Sछ् ॥

ं८।२३७अ/ धनुःशि परीहारो ग्रामस्य स्याि् समन्ििः ।


ं८।२३७च्/ शम्यापािास्त्रयो वाऽतप तिगुर्ो नगरस्य िु ॥ Bछ् .Sछ् ॥

ं८।२३८अ/ ििापररवृि धान्य तवमहस्युः पशवो यदद ।


ं८।२३८च्/ न िि प्रर्येद ् दण्ड नृपतिः पशुरतक्षर्ाम् ॥ Bछ् .Sछ् ॥ ।
ं८।२३९अ/ वृमि िि प्रकु वीि यामुष्िो न तवलोकयेि् ।
ं८।२३९च्/ तछि च वारयेि् सवं श्वसूकरमुखानुगम् ॥ Bछ् .Sछ् ॥

ं८।२४०अ/ पतथ क्षेिे पररवृिे ग्रामान्िीयेऽथ वा पुनः ।


ं८।२४०च्/ सपालः शिदण्डाहो तवपालान् वारयेि् पशून् ॥ Bछ् .Sछ् ॥

ं८।२४१अ/ क्षेिेष्वन्येर्ु िु पशुः सपाद पर्महमति ।


ं८।२४१च्/ सवमि िु सदो देयः क्षेतिकस्यति धारर्ा ॥ Bछ् .Sछ् ॥

ं८।२४२अ/ अतनदमशाहा गा सूिा वृर्ान् देवपशूस्िथा ।


ं८।२४२च्/ सपालान् वा तवपालान् वा न दण्ड्यान् मनुरब्रवीि् ॥ Bछ् .Sछ् ॥

ं८।२४३अ/ क्षेतियस्यात्यये दण्डो िागाद् दशगुर्ो िवेि् । %[ं।क्षेतिकस्यात्यये]


ं८।२४३च्/ ििोऽधमदण्डो िृत्यानामज्ञानाि् क्षेतिकस्य िु ॥ Bछ् .Sछ् ॥

ं८।२४४अ/ एिद् तवधानमातिष्ठेद ् धार्ममकः पृतथवीपतिः ।


ं८।२४४च्/ स्वातमना च पशूना च पालाना च व्यतिक्रमे ॥ Bछ् .Sछ् ॥

ं८।२४५अ/ सीमा प्रति समुत्पन्ने तववादे ग्रामयोिमयोः ।


ं८।२४५च्/ ज्येष्ठे मातस नयेि् सीमा सुप्रकाशेर्ु सेिुर्ु ॥ Bछ् .Sछ् ॥

ं८।२४६अ/ सीमावृक्षाश्च कु वीि न्यग्रोधाश्वत्थककशुकान् ।


ं८।२४६च्/ शाल्मलीन् सालिालाश्च क्षीररर्श्चव पादपान् ॥ Bछ् .Sछ् ॥

ं८।२४७अ/ गुल्मान् वेर्ूश्च तवतवधान् शमीवल्लीस्थलातन च ।


ं८।२४७च्/ शरान् कु ब्जकगुल्माश्च िथा सीमा न नश्यति ॥ Bछ् .Sछ् ॥

ं८।२४८अ[ं२५०अ]/ िडागान्युदपानातन वाप्यः प्रस्वर्ातन च ।


ं८।२४८च्[ं२५०च्]/ सीमासतधर्ु कायामतर् देविायिनातन च ॥ Bछ् .Sछ् ॥

ं८।२४९अ/ उपछन्नातन चान्यातन सीमातलङ्गातन कारयेि् ।


ं८।२४९च्/ सीमाज्ञाने नृर्ा वीक्ष्य तनत्य लोके तवपयमयम् ॥ Bछ् .Sछ् ॥

ं८।२५०अ[ं२४८अ]/ अश्मनोऽस्थीतन गोवालास्िुर्ान् िस्म कपातलकाः ।


ं८।२५०च्[ं२४८च्]/ करीर्तमष्टकाऽङ्गारा शकम रा वालुकास्िथा ??॥ Bछ् .Sछ् ॥

ं८।२५१अ/ यातन चवप्रकारातर् कालाद् िूतमनम िक्षयेि् ।


ं८।२५१च्/ िातन सतधर्ु सीमायामप्रकाशातन कारयेि् ॥ Bछ् .Sछ् ॥ %[ं।सीमाया]
ं८।२५२अ/ एिर्लमङ्गनमयेि् सीमा राजा तववदमानयोः ।
ं८।२५२च्/ पूवमिुर्कत्या च सििमुदकस्यागमेन च ॥ Bछ् .Sछ् ॥
ं८।२५३अ/ यदद स्शय एव स्यातत्लङ्गानामतप दशमने ।
ं८।२५३च्/ सातक्षप्रत्यय एव स्याि् सीमावादतवतनर्मयः ॥ Bछ् .Sछ् ॥ %[ं।सीमावादतवतनश्चयः ]
ं८।२५४अ/ ग्रामीयककु लाना च समक्ष सीतम्न सातक्षर्ः । %[ं। ग्रामेयक]
ं८।२५४च्/ प्रष्टव्याः सीमतलङ्गातन ियोश्चव तववाददनोः ॥ Bछ् .Sछ् ॥ %[ं।सीमातलङ्गातन ]
ं८।२५५अ/ िे पृष्िास्िु यथा ब्रूयुः समस्िाः सीतम्न तनश्चयम् ।
ं८।२५५च्/ तनबध्नीयाि् िथा सीमा सवांस्िाश्चव नामिः ॥ Bछ् .Sछ् ॥

ं८।२५६अ/ तशरोतिस्िे गृहीत्वोवीं स्तग्वर्ो रक्तवाससः ।


ं८।२५६च्/ सुकृिः शातपिाः स्वः स्वनमयेयुस्िे समञ्जसम् ॥ Bछ् .Sछ् ॥

ं८।२५७अ/ यथोक्ते न नयन्िस्िे पूयन्िे सत्यसातक्षर्ः ।


ं८।२५७च्/ तवपरीि नयन्िस्िु दाप्याः स्युर्िमशि दमम् ॥ Bछ् .Sछ् ॥

ं८।२५८अ/ साक्ष्यिावे िु चत्वारो ग्रामाः सामन्िवातसनः । %[ं।ग्रामसीमान्िवातसनः]


ं८।२५८च्/ सीमातवतनर्मय कु युमः प्रयिा राजसतनधौ ॥ Bछ् .Sछ् ॥

ं८।२५९अ/ सामन्िानामिावे िु मौलाना सीतम्न सातक्षर्ाम् ।


ं८।२५९च्/ इमानप्यनुयुञ्जीि पुरुर्ान् वनगोचरान् ॥ Bछ् .Sछ् ॥

ं८।२६०अ/ व्याधाशाकु तनकान् गोपान् कविामन् मूलखानकान् ।


ं८।२६०च्/ व्यालग्राहानुञ्छवृत्तीनन्याश्च वनचाररर्ः ॥ Bछ् .Sछ् ॥

ं८।२६१अ/ िे पृष्टास्िु यथा ब्रूयुः सीमासतधर्ु लक्षर्म् ।


ं८।२६१च्/ िि् िथा स्थापयेद ् राजा धमेर् ग्रामयोिमयोः ॥ Bछ् .Sछ् ॥

ं८।२६२अ/ क्षेिकू पिडागानामारामस्य गृहस्य च ।


ं८।२६२च्/ सामन्िप्रत्ययो ज्ञेयः सीमासेिुतवतनर्मयः ॥ Bछ् .Sछ् ॥

ं८।२६३अ/ सामन्िाश्चेत्मृर्ा ब्रूयुः सेिौ तववादिा नृर्ाम् ।


ं८।२६३च्/ सवे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ Bछ् .Sछ् ॥

ं८।२६४अ/ गृह िडागमाराम क्षेि वा िीर्या हरन् ।


ं८।२६४च्/ शिातन पञ्च दण्ड्यः स्यादज्ञानाद् तिशिो दमः ॥ Bछ् .Sछ् ॥

ं८।२६५अ/ सीमायामतवर्ह्याया स्वय राजव धममतवि् ।


ं८।२६५च्/ प्रददशेद ् िूतममेकेर्ामुपकाराददति तस्थतिः ॥ Bछ् .Sछ् ॥

ं८।२६६अ/ एर्ोऽतखलेनातितहिो धममः सीमातवतनर्मये ।


ं८।२६६च्/ अि ऊध्वं प्रवक्ष्यातम वार्कपारुष्यतवतनर्मयम् ॥ Bछ् .Sछ् ॥

ं८।२६७अ/ शि ब्राह्मर्माक्रुश्य क्षतियो दण्डमहमति ।


ं८।२६७च्/ वश्योऽप्यधमशि िे वा शूिस्िु वधमहमति ॥ Bछ् .Sछ् ॥

ं८।२६८अ/ पञ्चाशद् ब्राह्मर्ो दण्ड्यः क्षतियस्यातिशसने ।


ं८।२६८च्/ वश्ये स्यादधमपञ्चाशत्शूिे िादशको दमः ॥ Bछ् .Sछ् ॥

ं८।२६९अ/ समवर्े तिजािीना िादशव व्यतिक्रमे ।


ं८।२६९च्/ वादेष्ववचनीयेर्ु िदेव तिगुर् िवेि् ॥ Bछ् .Sछ् ॥

ं८।२७०अ/ एकजातिर्िमजािींस्िु वाचा दारुर्या तक्षपन् ।


ं८।२७०च्/ तजह्वायाः प्राप्नुयार्चछेद जघन्यप्रिवो तह सः ॥ Bछ् .Sछ् ॥

ं८।२७१अ/ नामजातिग्रह त्वेर्ामतििोहेर् कु वमिः ।


ं८।२७१च्/ तनक्षेप्योऽयोमयः शङ्कु ज्वमलन्नास्ये दशाङ्गुलः ॥ Bछ् .Sछ् ॥

ं८।२७२अ/ धमोपदेश दपेर् तवप्रार्ामस्य कु वमिः ।


ं८।२७२च्/ िप्तमासेचयेि् िल वर्किे श्रोिे च पार्थमवः ॥ Bछ् .Sछ् ॥ %[ं।श्रौिे ]
ं८।२७३अ/ श्रुि देश च जामि च कमम शरीरमेव च ??।
ं८।२७३च्/ तविथेन ब्रुवन् दपामद ् दाप्यः स्याद् तिशि दमम् ॥ Bछ् .Sछ् ॥

ं८।२७४अ/ कार् वाऽप्यथ वा खञ्जमन्य वाऽतप िथातवधम् ।


ं८।२७४च्/ िथ्येनातप ब्रुवन् दाप्यो दण्ड कार्ामपर्ावरम् ॥ Bछ् .Sछ् ॥

ं८।२७५अ/ मािर तपिर जाया भ्रािर िनय गुरुम् ।


ं८।२७५च्/ आक्षारयशि दाप्यः पन्थान चाददद् गुरोः ॥ Bछ् .Sछ् ॥

ं८।२७६अ/ ब्राह्मर्क्षतियाभया िु दण्डः कायो तवजानिा ।


ं८।२७६च्/ ब्राह्मर्े साहसः पूवमः क्षतिये त्वेव मध्यमः ॥ Bछ् .Sछ् ॥

ं८।२७७अ/ तवट् शूियोरे वमेव स्वजामि प्रति ित्त्विः ।


ं८।२७७च्/ छे दवजं प्रर्यन दण्डस्यति तवतनश्चयः ॥ Bछ् .Sछ् ॥

ं८।२७८अ/ एर् दण्डतवतधः प्रोक्तो वार्कपारुष्यस्य ित्त्विः ।


ं८।२७८च्/ अि ऊध्वं प्रवक्ष्यातम दण्डपारुष्यतनर्मयम् ॥ Bछ् .Sछ् ॥

ं८।२७९अ/ येन के न तचदङ्गेन महस्याच्चेत्श्रेष्ठमन्त्यजः ।


ं८।२७९च्/ छे त्तव्य िद् िदेवास्य िन् मनोरनुशासनम् ॥ Bछ् .Sछ् ॥

ं८।२८०अ/ पातर्मुद्यम्य दण्ड वा पातर्र्चछेदनमहमति ।


ं८।२८०च्/ पादेन प्रहरन् कोपाि् पादर्चछेदनमहमति ॥ Bछ् .Sछ् ॥

ं८।२८१अ/ सहासनमतिप्रेप्सुरुत्कृ ष्टस्यापकृ ष्टजः ।


ं८।२८१च्/ क्ा कृ िाङ्को तनवामस्यः तस्फच वाऽस्यावकिमयेि् ॥ Bछ् .Sछ् ॥

ं८।२८२अ/ अवतनष्ठीविो दपामद ् िावोष्ठौ छेदयेन्नृपः ।


ं८।२८२च्/ अवमूियिो मेढ्रमवशधमयिो गुदम् ॥ Bछ् .Sछ् ॥

ं८।२८३अ/ के शेर्ु गृह्णिो हस्िौ छेदयेदतवचारयन् ।


ं८।२८३च्/ पादयोदामदढकाया च ग्रीवाया वृर्र्ेर्ु च ॥ Bछ् .Sछ् ॥

ं८।२८४अ/ त्वग्िेदकः शि दण्ड्यो लोतहिस्य च दशमकः ।


ं८।२८४च्/ मासिेत्ता िु र्ट् तनष्कान् प्रवास्यस्त्वतस्थिेदकः ॥ Bछ् .Sछ् ॥

ं८।२८५अ/ वनस्पिीना सवेर्ामुपिोगो यथा यथा ।


ं८।२८५च्/ यथा िथा दमः कायो महसायातमति धारर्ा ॥ Bछ् .Sछ् ॥

ं८।२८६अ/ मनुष्यार्ा पशूना च दुःखाय प्रहृिे सति ।


ं८।२८६च्/ यथा यथा महद् दुःख दण्ड कु यामि् िथा िथा ॥ Bछ् .Sछ् ॥

ं८।२८७अ/ अङ्गावपीडनाया च व्रर्शोतर्ियोस्िथा । %[ं।प्रार्शोतनियोः ]


ं८।२८७च्/ समुत्थानव्यय दाप्यः सवमदण्डमथातप वा ॥ Bछ् .Sछ् ॥

ं८।२८८अ/ िव्यातर् महस्याद् यो यस्य ज्ञानिोऽज्ञानिोऽतप वा ।


ं८।२८८च्/ स िस्योत्पादयेि् िुमष्ट राज्ञे दद्याच्च ित्समम् ॥ Bछ् .Sछ् ॥

ं८।२८९अ/ चममचार्ममकिाण्डेर्ु काष्ठलोष्टमयेर्ु ।


ं८।२८९च्/ मूल्याि् पञ्चगुर्ो दण्डः पुष्पमूलफलेर्ु च ॥ Bछ् .Sछ् ॥

ं८।२९०अ/ यानस्य चव यािुश्च यानस्वातमन एव च ।


ं८।२९०च्/ दशातिविमनान्याहुः शेर्े दण्डो तवधीयिे ॥ Bछ् .Sछ् ॥

ं८।२९१अ/ तछन्ननास्ये िियुगे तियमर्कप्रतिमुखागिे ।


ं८।२९१च्/ अक्षिङ्गे च यानस्य चक्रिङ्गे िथव च ॥ Bछ् .Sछ् ॥

ं८।२९२अ/ छेदने चव यन्िार्ा योर्किरश्म्योस्िथव च ।


ं८।२९२च्/ आक्रन्दे चाप्यपहीति न दण्ड मनुरब्रवीि् ॥ Bछ् .Sछ् ॥

ं८।२९३अ/ यिापविमिे युग्य वगुण्याि् प्राजकस्य िु ।


ं८।२९३च्/ िि स्वामी िवेद ् दण्ड्यो महसाया तिशि दमम् ॥ Bछ् .Sछ् ॥

ं८।२९४अ/ प्राजकश्चेद ् िवेदाप्तः प्राजको दण्डमहमति ।


ं८।२९४च्/ युग्यस्थाः प्राजके ऽनाप्ते सवे दण्ड्याः शि शिम् ॥ Bछ् .Sछ् ॥

ं८।२९५अ/ स चेि् िु पतथ सरुद्धः पशुतिवाम रथेन वा ।


ं८।२९५च्/ प्रमापयेि् प्रार्िृिस्िि दण्डोऽतवचाररिः ॥ Bछ् .Sछ् ॥

ं८।२९६अ/ मनुष्यमारर्े तक्षप्र चौरवि् दकतल्बर् िवेि् ।


ं८।२९६च्/ प्रार्िृत्सु महत्स्वधं गोगजोष्ट्रहयाददर्ु ॥ Bछ् .Sछ् ॥

ं८।२९७अ/ क्षुिकार्ा पशूना िु महसाया तिशिो दमः ।


ं८।२९७च्/ पञ्चाशि् िु िवेद ् दण्डः शुिेर्ु मृगपतक्षर्ु ॥ Bछ् .Sछ् ॥

ं८।२९८अ/ गधमिाजातवकाना िु दण्डः स्याि् पञ्चमातर्कः । %[ं।पाञ्चमातर्कः]


ं८।२९८च्/ मातर्कस्िु िवेद ् दण्डः श्वसूकरतनपािने ॥ Bछ् .Sछ् ॥

ं८।२९९अ/ िायाम पुिश्च दासश्च प्रेष्यो भ्रािा च सौदरः ।


ं८।२९९च्/ प्राप्तापराधास्िाड्याः स्यू रज्ज्वा वेर्ुदलेन वा ॥ Bछ् .Sछ् ॥

ं८।३००अ/ पृष्ठिस्िु शरीरस्य नोत्तमाङ्गे कथ चन ।


ं८।३००च्/ अिोऽन्यथा िु प्रहरन् प्राप्तः स्याच्चौरदकतल्बर्म् ॥ Bछ् .Sछ् ॥

ं८।३०१अ/ एर्ोऽतखलेनातितहिो दण्डपारुष्यतनर्मयः ।


ं८।३०१च्/ स्िेनस्यािः प्रवक्ष्यातम तवमध दण्डतवतनर्मये ॥ Bछ् .Sछ् ॥

ं८।३०२अ/ परम यत्नमातिष्ठेि् स्िेनाना तनग्रहे नृपः ।


ं८।३०२च्/ स्िेनाना तनग्रहादस्य यशो राष्ट्र च वधमिे ॥ Bछ् .Sछ् ॥

ं८।३०३अ/ अियस्य तह यो दािा स पूज्यः सिि नृपः ।


ं८।३०३च्/ सत्ि तह वधमिे िस्य सदवाियदतक्षर्म् ॥ Bछ् .Sछ् ॥

ं८।३०४अ/ सवमिो धममर्ड्िागो राज्ञो िवति रक्षिः ।


ं८।३०४च्/ अधमामदतप र्ड्िागो िवत्यस्य ह्यरक्षिः ॥ Bछ् .Sछ् ॥

ं८।३०५अ/ यदधीिे यद् यजिे यद् ददाति यदचमति ।


ं८।३०५च्/ िस्य र्ड्िागिाग् राजा सम्यग् िवति रक्षर्ाि् ॥ Bछ् .Sछ् ॥

ं८।३०६अ/ रक्षन् धमेर् िूिातन राजा वध्याश्च घाियन् ।


ं८।३०६च्/ यजिेऽहरहयमज्ञः सहस्शिदतक्षर्ः ॥ Bछ् .Sछ् ॥

ं८।३०७अ/ योऽरक्षन् बतलमादत्ते कर शुल्क च पार्थमवः ।


ं८।३०७च्/ प्रतििाग च दण्ड च स सद्यो नरक व्रजेि् ॥ Bछ् .Sछ् ॥

ं८।३०८अ/ अरतक्षिार राजान बतलर्ड्िागहाररर्म् । %[क् : अरतक्षिारमत्तार]


ं८।३०८च्/ िमाहुः सवमलोकस्य समग्रमलहारकम् ॥ Bछ् .Sछ् ॥

ं८।३०९अ/ अनपेतक्षिमयामद नातस्िक तवप्रलुपकम् । %[ंऽनवेतक्षिमयामद ]


ं८।३०९च्/ अरतक्षिारमत्तार नृप तवद्यादधोगतिम् ॥ Bछ् .Sछ् ॥

ं८।३१०अ/ अधार्ममक तितिन्यामयर्नमगृह्णीयाि् प्रयत्निः ।


ं८।३१०च्/ तनरोधनेन बन्धेन तवतवधेन वधेन च ॥ Bछ् .Sछ् ॥

ं८।३११अ/ तनग्रहेर् तह पापाना साधूना सङ्ग्रहेर् च ।


ं८।३११च्/ तिजािय इवज्यातिः पूयन्िे सिि नृपाः ॥ Bछ् .Sछ् ॥

ं८।३१२अ/ क्षन्िव्य प्रिुर्ा तनत्य तक्षपिा कार्यमर्ा नृर्ाम् ।


ं८।३१२च्/ बालवृद्धािुरार्ा च कु वमिा तहिमात्मनः ॥ Bछ् .Sछ् ॥

ं८।३१३अ/ यः तक्षप्तो मर्मयत्यािैस्िेन स्वगे महीयिे ।


ं८।३१३च्/ यस्त्वश्वयामन्न क्षमिे नरक िेन गर्चछति ॥ Bछ् .Sछ् ॥

ं८।३१४अ/ राजा स्िेनेन गन्िव्यो मुक्तके शेन धाविा । %[ं। धीमिा ]


ं८।३१४च्/ आचक्षार्ेन िि् स्िेयमेवङ्कमामऽतस्म शातध माम् ॥ Bछ् .Sछ् ॥

ं८।३१५अ/ स्कन्धेनादाय मुसल लगुड वाऽतप खाददरम् । %[ंंउशल ]


ं८।३१५च्/ शमक्त चोियिस्िीक्ष्र्ामायस दण्डमेव वा ॥ Bछ् .Sछ् ॥

ं८।३१६अ/ शासनाद् वा तवमोक्षाद् वा स्िेनः स्िेयाद् तवमुर्चयिे ।


ं८।३१६च्/ अशातसत्वा िु ि राजा स्िेनस्याप्नोति दकतल्बर्म् ॥ Bछ् .Sछ् ॥

ं८।३१७अ/ अन्नादे भ्रूर्हा मार्ष्टम पत्यौ िायामऽपचाररर्ी ।


ं८।३१७च्/ गुरौ तशष्यश्च याज्यश्च स्िेनो राजतन दकतल्बर्म् ॥ Bछ् .Sछ् ॥

ं८।३१८अ/ राजतिः कृ िदण्डास्िु कृ त्वा पापातन मानवाः । %[ं राजतिधृमिदण्डास्िु]


ं८।३१८च्/ तनममलाः स्वगममायातन्ि सन्िः सुकृतिनो यथा ॥ Bछ् .Sछ् ॥

ं८।३१९अ/ यस्िु रज्ु घट कू पाद्धद् हरे द ् तिन्द्याच्च यः प्रपाम् ।


ं८।३१९च्/ स दण्ड प्राप्नुयान् मार् िच्च ितस्मन् समाहरे ि् ॥ Bछ् .Sछ् ॥

ं८।३२०अ/ धान्य दशभयः कु म्िेभयो हरिोऽभयतधक वधः ।


ं८।३२०च्/ शेर्ेऽप्येकादशगुर् दाप्यस्िस्य च िद् धनम् ॥ Bछ् .Sछ् ॥

ं८।३२१अ/ िथा धररममेयाना शिादभयतधके वधः ।


ं८।३२१च्/ सुवर्मरजिादीनामुत्तमाना च वाससाम् ॥ Bछ् .Sछ् ॥

ं८।३२२अ/ पञ्चाशिस्त्वभयतधके हस्िर्चछेदनतमष्यिे ।


ं८।३२२च्/ शेर्े त्वेकादशगुर् मूल्याद् दण्ड प्रकल्पयेि् ॥ Bछ् .Sछ् ॥

ं८।३२३अ/ पुरुर्ार्ा कु लीनाना नारीर्ा च तवशेर्िः ।


ं८।३२३च्/ मु्याना चव रत्नाना हरर्े वधमहमति ॥ Bछ् .Sछ् ॥

ं८।३२४अ/ महापशूना हरर्े शस्त्रार्ामौर्धस्य च ।


ं८।३२४च्/ कालमासाद्य कायं च दण्ड राजा प्रकल्पयेि् ॥ Bछ् .Sछ् ॥

ं८।३२५अ/ गोर्ु ब्राह्मर्सस्थासु छु ररकायाश्च िेदने । %[ं।खररकायाश्च]


ं८।३२५च्/ पशूना हरर्े चव सद्यः कायोऽधमपाददकः ॥ Bछ् .Sछ् ॥

ं८।३२६अ/ सूिकापामसदकण्वाना गोमयस्य गुडस्य च ।


ं८।३२६च्/ दध्नः क्षीरस्य िक्रस्य पानीयस्य िृर्स्य च ॥ Bछ् .Sछ् ॥

ं८।३२७अ/ वेर्ुवदलिाण्डाना लवर्ाना िथव च ।


ं८।३२७च्/ मृण्मयाना च हरर्े मृदो िस्मन एव च ॥ Bछ् .Sछ् ॥

ं८।३२८अ/ मत्स्याना पतक्षर्ा चव िलस्य च घृिस्य च ।


ं८।३२८च्/ मासस्य मधुनश्चव यच्चान्यि् पशुसिवम् ॥ Bछ् .Sछ् ॥

ं८।३२९अ/ अन्येर्ा चवमादीना मद्यानामोदनस्य च । %[ंंहवमादीनामद्यानाम्]


ं८।३२९च्/ पक्वान्नाना च सवेर्ा िन्मुल्याद् तिगुर्ो दमः ॥ Bछ् .Sछ् ॥

ं८।३३०अ/ पुष्पेर्ु हररिे धान्ये गुल्मवल्लीनगेर्ु च ।


ं८।३३०च्/ अन्येष्वपररपूिेर्ु दण्डः स्याि् पञ्चकृ ष्र्लः ॥ Bछ् .Sछ् ॥

ं८।३३१अ/ पररपूिेर्ु धान्येर्ु शाकमूलफलेर्ु च ।


ं८।३३१च्/ तनरन्वये शि दण्डः सान्वयेऽधमशि दमः ॥ Bछ् .Sछ् ॥

ं८।३३२अ/ स्याि् साहस त्वन्वयवि् प्रसि कमम यि् कृ िम् ।


ं८।३३२च्/ तनरन्वय िवेि् स्िेय हृत्वाऽपव्ययिे च यि् ॥ Bछ् .Sछ् ॥

ं८।३३३अ/ यस्त्वेिान्युपकॢ प्तातन िव्यातर् स्िेनयेन्नरः ।


ं८।३३३च्/ िमाद्य दण्डयेद ् राजा यश्चामि चोरयेद ् गृहाि् ॥ Bछ् .Sछ् ॥ %[ं।ि शि]
ं८।३३४अ/ येन येन यथाङ्गेन स्िेनो नृर्ु तवचेष्टिे ।
ं८।३३४च्/ िि् िदेव हरे ि् िस्य प्रत्यादेशाय पार्थमवः ॥ Bछ् .Sछ् ॥

ं८।३३५अ/ तपिाऽचायमः सुहृत्मािा िायाम पुिः पुरोतहिः ।


ं८।३३५च्/ नादण्ड्यो नाम राज्ञोऽतस्ि यः स्वधमे न तिष्ठति ॥ Bछ् .Sछ् ॥

ं८।३३६अ/ कार्ामपर् िवेद ् दण्ड्यो यिान्यः प्राकृ िो जनः ।


ं८।३३६च्/ िि राजा िवेद ् दण्ड्यः सहस्तमति धारर्ा ॥ Bछ् .Sछ् ॥

ं८।३३७अ/ अष्टापाद्य िु शूिस्य स्िेये िवति दकतल्बर्म् ।


ं८।३३७च्/ र्ोडशव िु वश्यस्य िामिशि् क्षतियस्य च ॥ Bछ् .Sछ् ॥

ं८।३३८अ/ ब्राह्मर्स्य चिुःर्तष्टः पूर्ं वाऽतप शि िवेि् ।


ं८।३३८च्/ तिगुर्ा वा चिुःर्तष्टस्िद्दोर्गुर्तवद्धद् तह सः ॥ Bछ् .Sछ् ॥

ं८।३३९अ/ वानस्पत्य मूलफल दावमग्न्यथं िथव च ।


ं८।३३९च्/ िृर् च गोभयो ग्रासाथममस्िेय मनुरब्रवीि् ॥ Bछ् .Sछ् ॥

ं८।३४०अ/ योऽदत्तादातयनो हस्िातत्लप्सेि ब्राह्मर्ो धनम् ।


ं८।३४०च्/ याजनाध्यापनेनातप यथा स्िेनस्िथव सः ॥ Bछ् .Sछ् ॥

ं८।३४१अ/ तिजोऽध्वगः क्षीर्वृतत्तिामतवक्षू िे च मूलके ।


ं८।३४१च्/ आददानः परक्षेिात्न दण्ड दािुमहमति ॥ Bछ् .Sछ् ॥

ं८।३४२अ/ असददिाना सदािा सददिाना च मोक्षकः ।


ं८।३४२च्/ दासाश्वरथहिाम च प्राप्तः स्याच्चोरदकतल्बर्म् ॥ Bछ् .Sछ् ॥

ं८।३४३अ/ अनेन तवतधना राजा कु वामर्ः स्िेनतनग्रहम् ।


ं८।३४३च्/ यशोऽतस्मन् प्राप्नुयात्लोके प्रेत्य चानुत्तम सुखम् ॥ Bछ् .Sछ् ॥

ं८।३४४अ/ ऐन्ि स्थानमतिप्रेप्सुयमशश्चाक्षयमव्ययम् ।


ं८।३४४च्/ नोपेक्षेि क्षर्मतप राजा साहतसक नरम् ॥ Bछ् .Sछ् ॥

ं८।३४५अ/ वाग्दुष्टाि् िस्कराच्चव दण्डेनव च महसिः ।


ं८।३४५च्/ साहसस्य नरः किाम तवज्ञेयः पापकृ त्तमः ॥ Bछ् .Sछ् ॥

ं८।३४६अ/ साहसे विममान िु यो मर्मयति पार्थमवः ।


ं८।३४६च्/ स तवनाश व्रजत्याशु तविेर् चातधगर्चछति ॥ Bछ् .Sछ् ॥

ं८।३४७अ/ न तमिकारर्ाद् राजा तवपुलाद् वा धनागमाि् ।


ं८।३४७च्/ समुत्सृजेि् साहतसकान् सवमिूिियावहान् ॥ Bछ् .Sछ् ॥

ं८।३४८अ/ शस्त्र तिजातितिग्रामह्य धमो यिोपरुध्यिे ।


ं८।३४८च्/ तिजािीना च वर्ामना तवप्लवे कालकाररिे ॥ Bछ् .Sछ् ॥

ं८।३४९अ/ आत्मनश्च पररिार्े दतक्षर्ाना च सङ्गरे ।


ं८।३४९च्/ स्त्रीतवप्राभयुपपत्तौ च घ्नन् धमेर् न दुष्यति ॥ Bछ् .Sछ् ॥

ं८।३५०अ/ गुरु वा बालवृद्धौ वा ब्राह्मर् वा बहुश्रुिम् ।


ं८।३५०च्/ आििातयनमायान्ि हन्यादेवातवचारयन् ॥ Bछ् .Sछ् ॥

ं८।३५१अ/ नाििातयवधे दोर्ो हन्िुिमवति कश्चन ।


ं८।३५१च्/ प्रकाश वाऽप्रकाश वा मन्युस्ि मन्युमृर्चछति ॥ Bछ् .Sछ् ॥

ं८।३५२अ/ परदारातिमशेर्ु प्रवृत्तान्नॄन् महीपतिः ।


ं८।३५२च्/ उिेजनकरदमण्डतश्छन्नतयत्वा प्रवासयेि् ॥ Bछ् .Sछ् ॥ %[ंंतहह्नतयत्वा)]
ं८।३५३अ/ ित्समुत्थो तह लोकस्य जायिे वर्मसङ्करः ।
ं८।३५३च्/ येन मूलहरोऽधममः सवमनाशाय कल्पिे ॥ Bछ् .Sछ् ॥

ं८।३५४अ/ परस्य पत्न्या पुरुर्ः सिार्ा योजयन् रहः ।


ं८।३५४च्/ पूवममाक्षाररिो दोर्ः प्राप्नुयाि् पूवमसाहसम् ॥ Bछ् .Sछ् ॥

ं८।३५५अ/ यस्त्वनाक्षाररिः पूवममतििार्िे कारर्ाि् ??।


ं८।३५५च्/ न दोर् प्राप्नुयाि् कक तचन्न तह िस्य व्यतिक्रमः ॥ Bछ् .Sछ् ॥

ं८।३५६अ/ परतस्त्रय योऽतिवदेि् िीथेऽरण्ये वनेऽतप वा ।


ं८।३५६च्/ नदीना वाऽतप सिेदे स सङ्ग्रहर्माप्नुयाि् ॥ Bछ् .Sछ् ॥

ं८।३५७अ/ उपचारदक्रया के तलः स्पशो िूर्र्वाससाम् । %[ंउपकारदक्रया]


ं८।३५७च्/ सह ख्वाऽसन चव सवं सङ्ग्रहर् स्मृिम् ॥ Bछ् .Sछ् ॥

ं८।३५८अ/ तस्त्रय स्पृशेददेशे यः स्पृष्टो वा मर्मयेि् िया ।


ं८।३५८च्/ परस्परस्यानुमिे सवं सङ्ग्रहर् स्मृिम् ॥ Bछ् .Sछ् ॥

ं८।३५९अ/ अब्राह्मर्ः सङ्ग्रहर्े प्रार्ान्ि दण्डमहमति ।


ं८।३५९च्/ चिुर्ाममतप वर्ामना दारा रक्ष्यिमाः सदा ॥ Bछ् .Sछ् ॥

ं८।३६०अ/ तिक्षुका बतन्दनश्चव दीतक्षिाः कारवस्िथा ।


ं८।३६०च्/ सिार्र् सह स्त्रीतिः कु युमरप्रतिवाररिाः ॥ Bछ् .Sछ् ॥

ं८।३६१अ/ न सिार्ा परस्त्रीतिः प्रतितर्द्धः समाचरे ि् ।


ं८।३६१च्/ तनतर्द्धो िार्मार्स्िु सुवर्ं दण्डमहमति ॥ Bछ् .Sछ् ॥

ं८।३६२अ/ नर् चारर्दारे र्ु तवतधनामत्मोपजीतवर्ु ।


ं८।३६२च्/ सज्यतन्ि तह िे नारीर्नमगूढाश्चारयतन्ि च ॥ Bछ् .Sछ् ॥

ं८।३६३अ/ कक तचदेव िु दाप्यः स्याि् सिार्ा िातिराचरन् ।


ं८।३६३च्/ प्रष्यासु चकिक्तासु रहः प्रव्रतजिासु च ॥ Bछ् .Sछ् ॥ %[ं।प्रेष्यासु ]
ं८।३६४अ/ योऽकामा दूर्येि् कन्या स सद्यो वधमहमति ।
ं८।३६४च्/ सकामा दूर्यस्िुल्यो न वध प्राप्नुयान्नरः ॥ Bछ् .Sछ् ॥

ं८।३६५अ/ कन्या िजन्िीमुत्कृ ष्ट न कक तचदतप दापयेि् ।


ं८।३६५च्/ जघन्य सेवमाना िु सयिा वासयेद ् गृहे ॥ Bछ् .Sछ् ॥
ं८।३६६अ/ उत्तमा सेवमानस्िु जघन्यो वधमहमति ।
ं८।३६६च्/ शुल्क दद्याि् सेवमानः समातमर्चछेि् तपिा यदद ॥ Bछ् .Sछ् ॥

ं८।३६७अ/ अतिर्ह्य िु यः कन्या कु यामद ् दपेर् मानवः ।


ं८।३६७च्/ िस्याशु कत्ये अङ्गुल्यौ दण्ड चाहमति र््शिम् ॥ Bछ् .Sछ् ॥ %[ं।कत्याम अङ्गुल्यो ]
ं८।३६८अ/ सकामा दूर्यस्िुल्यो नाङ्गुतलछेदमाप्नुयाि् ।
ं८।३६८च्/ तिशि िु दम दाप्यः प्रसङ्गतवतनवृत्तये ॥ Bछ् .Sछ् ॥

ं८।३६९अ/ कन्यव कन्या या कु यामि् िस्याः स्याद् तिशिो दमः ।


ं८।३६९च्/ शुल्क च तिगुर् दद्यातत्शफाश्चवाप्नुयाद् दश ॥ Bछ् .Sछ् ॥

ं८।३७०अ/ या िु कन्या प्रकु यामि् स्त्री सा सद्यो मौण्ड्यमहमति ।


ं८।३७०च्/ अङ्गुल्योरे व वा छेद खरे र्ोिहन िथा ॥ Bछ् .Sछ् ॥

ं८।३७१अ/ ििामर लङ्घयेद ् या िु स्त्री ज्ञातिगुर्दर्पमिा ।


ं८।३७१च्/ िा श्वतिः खादयेद ् राजा सस्थाने बहुसतस्थिे ॥ Bछ् .Sछ् ॥

ं८।३७२अ/ पुमास दाहयेि् पाप शयने िप्त आयसे ।


ं८।३७२च्/ अभयादध्युश्च काष्ठातन िि दह्येि पापकृ ि् ॥ Bछ् .Sछ् ॥

ं८।३७३अ/ सवत्सरातिशस्िस्य दुष्टस्य तिगुर्ो दमः । %[ं।सवत्सरे ऽतिशस्िस्य]


ं८।३७३च्/ व्रात्यया सह सवासे चाण्डाल्या िावदेव िु ॥ Bछ् .Sछ् ॥

ं८।३७४अ/ शूिो गुप्तमगुप्त वा िजाि वर्ममावसन् ।


ं८।३७४च्/ अगुप्तमङ्गसवमस्वगुमप्त सवेर् हीयिे ॥ Bछ् .Sछ् ॥ %[ंऽङ्गसवमस्वी]
ं८।३७५अ/ वश्यः सवमस्वदण्डः स्याि् सवत्सरतनरोधिः ।
ं८।३७५च्/ सहस् क्षतियो दण्ड्यो मौण्ड्य मूिेर् चाहमति ॥ Bछ् .Sछ् ॥

ं८।३७६अ/ ब्राह्मर्ीं यद्यगुप्ता िु गर्चछेिा वश्यपार्थमवौ ।


ं८।३७६च्/ वश्य पञ्चशि कु यामि् क्षतिय िु सहतस्र्म् ॥ Bछ् .Sछ् ॥

ं८।३७७अ/ उिावतप िु िावेव ब्राह्मण्या गुप्तया सह ।


ं८।३७७च्/ तवप्लुिौ शूिवद् दण्ड्यौ दग्धव्यौ वा कटातिना ॥ Bछ् .Sछ् ॥

ं८।३७८अ/ सहस् ब्राह्मर्ो दण्ड्यो गुप्ता तवप्रा बलाद् व्रजन् ।


ं८।३७८च्/ शिातन पञ्च दण्ड्यः स्याददर्चछन्त्या सह सङ्गिः ॥ Bछ् .Sछ् ॥

ं८।३७९अ/ मौण्ड्य प्रार्ातन्िक दण्डो ब्राह्मर्स्य तवधीयिे । %[ं।प्रार्ान्िको][ं'ंः चों रे फेस्िो थे रे ऽददन्गोफ्
᳚प्रार्ातन्िक᳚।]
ं८।३७९च्/ इिरे र्ा िु वर्ामना दण्डः प्रार्ातन्िको िवेि् ॥ Bछ् .Sछ् ॥ %[ं।प्रार्ान्िको ]
ं८।३८०अ/ न जािु ब्राह्मर् हन्याि् सवमपापेष्वतप तस्थिम् ।
ं८।३८०च्/ राष्ट्रादेन बतहः कु यामि् समग्रधनमक्षिम् ॥ Bछ् .Sछ् ॥

ं८।३८१अ/ न ब्राह्मर्वधाद् िूयानधमो तवद्यिे िुतव ।


ं८।३८१च्/ िस्मादस्य वध राजा मनसाऽतप न तचन्ियेि् ॥ Bछ् .Sछ् ॥

ं८।३८२अ/ वश्यश्चेि् क्षतिया गुप्ता वश्या वा क्षतियो व्रजेि् ।


ं८।३८२च्/ यो ब्राह्मण्यामगुप्ताया िावुिौ दण्डमहमिः ॥ Bछ् .Sछ् ॥

ं८।३८३अ/ सहस् ब्राह्मर्ो दण्ड दाप्यो गुप्ते िु िे व्रजन् ।


ं८।३८३च्/ शूिाया क्षतियतवशोः साहस्ो व िवेद ् दमः ॥ Bछ् .Sछ् ॥ %[ं।शूिाया]
ं८।३८४अ/ क्षतियायामगुप्ताया वश्ये पञ्चशि दमः ।
ं८।३८४च्/ मूिेर् मौण्ड्यतमर्चछेि् िु क्षतियो दण्डमेव वा ॥ Bछ् .Sछ् ॥ %[ं।ऋर्चछेि् िु]
ं८।३८५अ/ अगुप्ते क्षतियावश्ये शूिा वा ब्राह्मर्ो व्रजन् ।
ं८।३८५च्/ शिातन पञ्च दण्ड्यः स्याि् सहस् त्वन्त्यजतस्त्रयम् ॥ Bछ् .Sछ् ॥

ं८।३८६अ/ यस्य स्िेनः पुरे नातस्ि नान्यस्त्रीगो न दुष्टवाक् ।


ं८।३८६च्/ न साहतसकदण्डघ्नो स राजा शक्रलोकिाक् ॥ Bछ् .Sछ् ॥

ं८।३८७अ/ एिेर्ा तनग्रहो राज्ञः पञ्चाना तवर्ये स्वके ।


ं८।३८७च्/ साराज्यकृ ि् सजात्येर्ु लोके चव यशस्करः ??॥ Bछ् .Sछ् ॥

ं८।३८८अ/ ऋतत्वज यस्त्यजेद ् याज्यो याज्य चर्त्वमक् त्यजेद ् यदद ।


ं८।३८८च्/ शक्त कममण्यदुष्ट च ियोदमण्डः शि शिम् ॥ Bछ् .Sछ् ॥

ं८।३८९अ/ न मािा न तपिा न स्त्री न पुिस्त्यागमहमति ।


ं८।३८९च्/ त्यजन्नपतििानेिान् राज्ञा दण्ड्यः शिातन र्ट् ॥ Bछ् .Sछ् ॥

ं८।३९०अ/ आश्रमेर्ु तिजािीना काये तववदिा तमथः ।


ं८।३९०च्/ न तवब्रूयान्नृपो धमं तचकीर्मन् तहिमात्मनः ॥ Bछ् .Sछ् ॥

ं८।३९१अ/ यथाहममेिानभयर्चयम ब्राह्मर्ः सह पार्थमवः ।


ं८।३९१च्/ सान्त्वेन प्रशमय्यादौ स्वधमं प्रतिपादयेि् ॥ Bछ् .Sछ् ॥

ं८।३९२अ/ प्रतिवेश्यानुवेश्यौ च कल्यार्े मवशतितिजे ।


ं८।३९२च्/ अहामविोजयन् तवप्रो दण्डमहमति मार्कम् ॥ Bछ् .Sछ् ॥

ं८।३९३अ/ श्रोतियः श्रोतिय साधु िूतिकृ त्येष्विोजयन् ।


ं८।३९३च्/ िदन्न तिगुर् दाप्यो तहरण्य चव मार्कम् ॥ Bछ् .Sछ् ॥ %[ं। हरण्य ]
ं८।३९४अ/ अन्धो जडः पीठसपी सप्तत्या स्थतवरश्च यः ।
ं८।३९४च्/ श्रोतियेर्ूपकु वंश्च न दाप्याः के न तचि् करम् ॥ Bछ् .Sछ् ॥
ं८।३९५अ/ श्रोतिय व्यातधिािौ च बालवृद्धावदकञ्चनम् ।
ं८।३९५च्/ महाकु लीनमायं च राजा सम्पूजयेि् सदा ॥ Bछ् .Sछ् ॥

ं८।३९६अ/ शाल्मलीफलके श्लक्ष्र्े नेतनज्यान्नेजकः शनः ।


ं८।३९६च्/ न च वासातस वासोतिर्नमहरम े न्न च वासयेि् ॥ Bछ् .Sछ् ॥

ं८।३९७अ/ िन्िुवायो दशपल दद्यादेकपलातधकम् ।


ं८।३९७च्/ अिोऽन्यथा विममानो दाप्यो िादशक दमम् ॥ Bछ् .Sछ् ॥

ं८।३९८अ/ शुल्कस्थानेर्ु कु शलाः सवमपण्यतवचक्षर्ाः ।


ं८।३९८च्/ कु युमरघं यथापण्य ििो मवश नृपो हरे ि् ॥ Bछ् .Sछ् ॥

ं८।३९९अ/ राज्ञः प्र्याििाण्डातन प्रतितर्द्धातन यातन च ।


ं८।३९९च्/ िातर् तनहमरिो लोिाि् सवमहार हरे न्नृपः ॥ Bछ् .Sछ् ॥

ं८।४००अ/ शुल्कस्थान पररहरन्नकाले क्रयतवक्रयी ।


ं८।४००च्/ तमथ्यावादी च सङ््याने दाप्योऽष्टगुर्मत्ययम् ॥ Bछ् .Sछ् ॥

ं८।४०१अ/ आगम तनगमम स्थान िथा वृतद्धक्षयावुिौ ।


ं८।४०१च्/ तवचायम सवमपण्याना कारयेि् क्रयतवक्रयौ ॥ Bछ् .Sछ् ॥

ं८।४०२अ/ पञ्चरािे पञ्चरािे पक्षे पक्षेऽथ वा गिे ।


ं८।४०२च्/ कु वीि चर्ा प्रत्यक्षमघमसस्थापन नृपः ॥ Bछ् .Sछ् ॥

ं८।४०३अ/ िुलामान प्रिीमान सवं च स्याि् सुलतक्षिम् ।


ं८।४०३च्/ र््सु र््सु च मासेर्ु पुनरे व परीक्षयेि् ॥ Bछ् .Sछ् ॥

ं८।४०४अ/ पर् यान िरे दाप्य पौरुर्ोऽधमपर् िरे ।


ं८।४०४च्/ पाद पशुश्च योतर्त्च पादाधं ररक्तकः पुमान् ॥ Bछ् .Sछ् ॥ %[ं।पादे]
ं८।४०५अ/ िाण्डपूर्ामतन यानातन िायं दाप्यातन सारिः ।
ं८।४०५च्/ ररक्तिाण्डातन यि् कक तचि् पुमासश्चपररर्चछदाः ॥ Bछ् .Sछ् ॥

ं८।४०६अ/ दीघामध्वतन यथादेश यथाकाल िरो िवेि् ।


ं८।४०६च्/ नदीिीरे र्ु िद् तवद्याि् समुिे नातस्ि लक्षर्म् ॥ Bछ् .Sछ् ॥

ं८।४०७अ/ गर्िमर्ी िु तिमासाददस्िथा प्रव्रतजिो मुतनः ।


ं८।४०७च्/ ब्राह्मर्ा तलतङ्गनश्चव न दाप्यास्िाररक िरे ॥ Bछ् .Sछ् ॥

ं८।४०८अ/ यन्नातव कक तचद् दाशाना तवशीयेिापराधिः ।


ं८।४०८च्/ िद् दाशरे व दािव्य समागम्य स्विोऽंशिः ॥ Bछ् .Sछ् ॥
ं८।४०९अ/ एर् नौयातयनामुक्तो व्यवहारस्य तनर्मयः ।
ं८।४०९च्/ दाशापराधिस्िोये दतवके नातस्ि तनग्रहः ॥ Bछ् .Sछ् ॥

ं८।४१०अ/ वातर्ज्य कारयेद ् वश्य कु सीद कृ तर्मेव च ।


ं८।४१०च्/ पशूना रक्षर् चव दास्य शूि तिजन्मनाम् ॥ Bछ् .Sछ् ॥

ं८।४११अ/ क्षतिय चव वश्य च ब्राह्मर्ो वृतत्तकर्शमिौ ।


ं८।४११च्/ तबिृयादानृशस्येन स्वातन कमामतर् कारयेि् ॥ Bछ् .Sछ् ॥

ं८।४१२अ/ दास्य िु कारयन्लोिाद् ब्राह्मर्ः सस्कृ िान् तिजान् ।


ं८।४१२च्/ अतनर्चछिः प्रािवत्याद् राज्ञा दण्ड्यः शिातन र्ट् ॥ Bछ् .Sछ् ॥

ं८।४१३अ/ शूि िु कारयेद ् दास्य क्रीिमक्रीिमेव वा ।


ं८।४१३च्/ दास्यायव तह सृष्टोऽसौ ब्राह्मर्स्य स्वयिुवा ॥ Bछ् .Sछ् ॥

ं८।४१४अ/ न स्वातमना तनसृष्टोऽतप शूिो दास्याद् तवमुर्चयिे ।


ं८।४१४च्/ तनसगमज तह िि् िस्य कस्िस्माि् िदपोहति ॥ Bछ् .Sछ् ॥

ं८।४१५अ/ ध्वजाहृिो िक्तदासो गृहजः क्रीिदतत्िमौ ।


ं८।४१५च्/ पतिको दण्डदासश्च सप्तिे दासयोनयः ॥ Bछ् .Sछ् ॥

ं८।४१६अ/ िायाम पुिश्च दासश्च िय एवाधनाः स्मृिाः ।


ं८।४१६च्/ यि् िे समतधगर्चछतन्ि यस्य िे िस्य िद् धनम् ॥ Bछ् .Sछ् ॥

ं८।४१७अ/ तवस्ब्ध ब्राह्मर्ः शूिाद् िव्योपादानमाचरे ि् ।


ं८।४१७च्/ न तह िस्यातस्ि कक तचि् स्व ििृमहायमधनो तह सः ॥ Bछ् .Sछ् ॥

ं८।४१८अ/ वश्यशूिौ प्रयत्नेन स्वातन कमामतर् कारयेि् ।


ं८।४१८च्/ िौ तह र्चयुिौ स्वकममभयः क्षोियेिातमद जगि् ॥ Bछ् .Sछ् ॥

ं८।४१९अ/ अहन्यहन्यवेक्षेि कमामन्िान् वाहनातन च ।


ं८।४१९च्/ आयव्ययौ च तनयिावाकरान् कोशमेव च ॥ Bछ् .Sछ् ॥

ं८।४२०अ/ एव सवामतनमान् राजा व्यवहारान् समापयन् ।


ं८।४२०च्/ व्यपोह्य दकतल्बर् सवं प्राप्नोति परमा गतिम् ॥ Bछ् .Sछ् ॥

अध्याय ९
ं९।०१अ/ पुरुर्स्य तस्त्रयाश्चव धमे वत्ममतन तिष्ठिोः । %[ं।धम्ये ]
ं९।०१च्/ सयोगे तवप्रयोगे च धमामन् वक्ष्यातम शाश्विान् ॥ Bछ् .Sछ् ॥

ं९।०२अ/ अस्विन्िाः तस्त्रयः कायामः पुरुर्ः स्वर्दमवातनशम् ।


ं९।०२च्/ तवर्येर्ु च सज्न्त्यः सस्थाप्या आत्मनो वशे ॥ Bछ् .Sछ् ॥

ं९।०३अ/ तपिा रक्षति कौमारे ििाम रक्षति यौवने ।


ं९।०३च्/ रक्षतन्ि स्थतवरे पुिा न स्त्री स्वािन्त्र्यमहमति ॥ Bछ् .Sछ् ॥

ं९।०४अ/ कालेऽदािा तपिा वार्चयो वार्चयश्चानुपयन् पतिः ।


ं९।०४च्/ मृिे ििमरर पुिस्िु वार्चयो मािुररतक्षिा ॥ Bछ् .Sछ् ॥

ं९।०५अ/ सूक्ष्मेभयोऽतप प्रसङ्गेभयः तस्त्रयो रक्ष्या तवशेर्िः । %[ं।तस्त्रया]


ं९।०५च्/ ियोर्हम कु लयोः शोकमावहेयुररतक्षिाः ॥ Bछ् .Sछ् ॥

ं९।०६अ/ इम तह सवमवर्ामना पश्यन्िो धमममुत्तमम् ।


ं९।०६च्/ यिन्िे रतक्षिु िायां ििामरो दुबमला अतप ॥ Bछ् .Sछ् ॥

ं९।०७अ/ स्वा प्रसूमि चररि च कु लमात्मानमेव च ।


ं९।०७च्/ स्व च धमं प्रयत्नेन जाया रक्षन् तह रक्षति ॥ Bछ् .Sछ् ॥

ं९।०८अ/ पतििामयां सम्प्रतवश्य गिो िूत्वह जायिे ।


ं९।०८च्/ जायायास्िद् तह जायात्व यदस्या जायिे पुनः ॥ Bछ् .Sछ् ॥

ं९।०९अ/ यादृश िजिे तह स्त्री सुि सूिे िथातवधम् ।


ं९।०९च्/ िस्माि् प्रजातवशुद्धध्यथं तस्त्रय रक्षेि् प्रयत्निः ॥ Bछ् .Sछ् ॥

ं९।१०अ/ न कतश्चद् योतर्िः शक्तः प्रसह्य परररतक्षिुम् ।


ं९।१०च्/ एिरुपाययोगस्िु शर्कयास्िाः परररतक्षिुम् ॥ Bछ् .Sछ् ॥

ं९।११अ/ अथमस्य सङ्ग्रहे चना व्यये चव तनयोजयेि् ।


ं९।११च्/ शौचे धमेऽन्नपर्कत्या च पाररर्ाह्यस्य वेक्षर्े ॥ Bछ् .Sछ् ॥

ं९।१२अ/ अरतक्षिा गृहे रुद्धाः पुरुर्राप्तकाररतिः ।


ं९।१२च्/ आत्मानमात्मना यास्िु रक्षेयुस्िाः सुरतक्षिाः ॥ Bछ् .Sछ् ॥

ं९।१३अ/ पान दुजमनससगमः पत्या च तवरहोऽटनम् ।


ं९।१३च्/ स्वप्नोऽन्यगेहवासश्च नारीसदूर्र्ातन र्ट् ॥ Bछ् .Sछ् ॥

ं९।१४अ/ निा रूप परीक्षन्िे नासा वयतस सतस्थतिः ।


ं९।१४च्/ सुरूप वा तवरूप वा पुमातनत्येव िुञ्जिे ॥ Bछ् .Sछ् ॥

ं९।१५अ/ पौंश्चल्याच्चलतचत्ताच्च ननेह्याच्च स्विाविः । %[ंंऐःनेह्याच्]


ं९।१५च्/ रतक्षिा यत्निोऽपीह ििृमष्वेिा तवकु वमिे ॥ Bछ् .Sछ् ॥

ं९।१६अ/ एव स्विाव ज्ञात्वाऽसा प्रजापतितनसगमजम् ।


ं९।१६च्/ परम यत्नमातिष्ठेि् पुरुर्ो रक्षर् प्रति ॥ Bछ् .Sछ् ॥

ं९।१७अ/ शय्याऽऽसनमलङ्कार काम क्रोधमनाजमवम् । ं:अनायमिा ]


ं९।१७च्/ िोहिाव कु चयां च स्त्रीभयो मनुरकल्पयि् ॥ Bछ् .Sछ् ॥ %[ं।िोग्धृिाव]
ं९।१८अ/ नातस्ि स्त्रीर्ा दक्रया मन्िररति धमे व्यवतस्थतिः ।
ं९।१८च्/ तनररतन्िया ह्यमन्िाश्च स्त्रीभयो अनृितमति तस्थतिः ॥ Bछ् .Sछ् ॥ %[ं।तस्त्रयो]
ं९।१९अ/ िथा च श्रुियो बह्व्यो तनगीिा तनगमेष्वतप ।
ं९।१९च्/ स्वालक्षण्यपरीक्षाथं िासा शृर्ि
ु तनष्कृ िीः ॥ Bछ् .Sछ् ॥

ं९।२०अ/ यन् मे मािा प्रलुलुिे तवचरन्त्यपतिव्रिा ।


ं९।२०च्/ िन् मे रे िः तपिा वृङ्क्तातमत्यस्यितन्नदशमनम् ॥ Bछ् .Sछ् ॥

ं९।२१अ/ ध्यायत्यतनष्ट यि् कक तचि् पातर्ग्राहस्य चेिसा ।


ं९।२१च्/ िस्यर् व्यतिचारस्य तनह्नवः सम्यगुर्चयिे ॥ Bछ् .Sछ् ॥

ं९।२२अ/ यादृग्गुर्ेन ििाम स्त्री सयुज्येि यथातवतध ।


ं९।२२च्/ िादृग्गुर्ा सा िवति समुिर्
े व तनम्नगा ॥ Bछ् .Sछ् ॥

ं९।२३अ/ अक्षमाला वतसष्ठेन सयुक्ताऽधमयोतनजा ।


ं९।२३च्/ शारङ्गी मन्दपालेन जगामाभयहमर्ीयिाम् ॥ Bछ् .Sछ् ॥

ं९।२४अ/ एिाश्चान्याश्च लोके ऽतस्मन्नपकृ ष्टप्रसूियः । %[ंऽवकृ ष्टप्रसूियः]


ं९।२४च्/ उत्कर्ं योतर्िः प्राप्ताः स्वः स्विमिृमगुर्ः शुिः ॥ Bछ् .Sछ् ॥

ं९।२५अ/ एर्ोददिा लोकयािा तनत्य स्त्रीपुसयोः शुिा ।


ं९।२५च्/ प्रेत्यह च सुखोदकामन् प्रजाधमामतन्नबोधि ॥ Bछ् .Sछ् ॥

ं९।२६अ/ प्रजनाथं महािागाः पूजाहाम गृहदीप्तयः ।


ं९।२६च्/ तस्त्रयः तश्रयश्च गेहेर्ु न तवशेर्ोऽतस्ि कश्चन ॥ Bछ् .Sछ् ॥

ं९।२७अ/ उत्पादनमपत्यस्य जािस्य पररपालनम् ।


ं९।२७च्/ प्रत्यह लोकयािायाः प्रत्यक्ष स्त्री तनबन्धनम् ॥ Bछ् .Sछ् ॥ %[ं।प्रत्यथं ]
ं९।२८अ/ अपत्य धममकायामतर् शुश्रूर्ा रतिरुत्तमा ।
ं९।२८च्/ दाराऽधीनस्िथा स्वगमः तपिॄर्ामात्मनश्च ह ॥ Bछ् .Sछ् ॥

ं९।२९अ/ पमि या नातिचरति मनोवाग्देहसयिा ।


ं९।२९च्/ सा ििृमलोकानाप्नोति सतिः साध्वीइति चोर्चयिे ॥ Bछ् .Sछ् ॥

ं९।३०अ/ व्यतिचाराि् िु ििुमः स्त्री लोके प्राप्नोति तनन्द्यिाम् ।


ं९।३०च्/ सृगालयोमन चाप्नोति पापरोगश्च पीड्यिे ॥ Bछ् .Sछ् ॥ %[ं।शृगालयोमन]
ं९।३१अ/ पुि प्रत्युददि सतिः पूवमजश्च महर्र्मतिः ।
ं९।३१च्/ तवश्वजन्यतमम पुण्यमुपन्यास तनबोधि ॥ Bछ् .Sछ् ॥

ं९।३२अ/ ििमरर पुि तवजानतन्ि श्रुतििध िु किमरर । %[ं। ििुमः ]


ं९।३२च्/ आहुरुत्पादक के तचदपरे क्षेतिर् तवदुः ॥ Bछ् .Sछ् ॥

ं९।३३अ/ क्षेििूिा स्मृिा नारी बीजिूिः स्मृिः पुमान् ।


ं९।३३च्/ क्षेिबीजसमायोगाि् सिवः सवमदते हनाम् ॥ Bछ् .Sछ् ॥

ं९।३४अ/ तवतशष्ट कु ि तचद् बीज स्त्रीयोतनस्त्वेव कु ि तचि् ।


ं९।३४च्/ उिय िु सम यि सा प्रसूतिः प्रशस्यिे ॥ Bछ् .Sछ् ॥

ं९।३५अ/ बीजस्य चव योन्याश्च बीजमुत्कृ ष्टमुर्चयिे ।


ं९।३५च्/ सवमिूिप्रसूतिर्हम बीजलक्षर्लतक्षिा ॥ Bछ् .Sछ् ॥

ं९।३६अ/ यादृश िूप्यिे बीज क्षेिे कालोपपाददिे ।


ं९।३६च्/ िादृग् रोहति िि् ितस्मन् बीज स्वव्यमतञ्जि गुर्ः ॥ Bछ् .Sछ् ॥

ं९।३७अ/ इय िूतमर्हम िूिाना शाश्विी योतनरुर्चयिे ।


ं९।३७च्/ न च योतनगुर्ान् कातश्चद् बीज पुष्यति पुतष्टर्ु ॥ Bछ् .Sछ् ॥

ं९।३८अ/ िूमावप्येकके दारे कालोप्तातन कृ र्ीवलः ।


ं९।३८च्/ नानारूपातर् जायन्िे बीजानीह स्विाविः ॥ Bछ् .Sछ् ॥

ं९।३९अ/ व्रीहयः शालयो मुद्गातस्िला मार्ास्िथा यवाः ।


ं९।३९च्/ यथाबीज प्ररोहतन्ि लशुनानीक्षवस्िथा ॥ Bछ् .Sछ् ॥

ं९।४०अ/ अन्यदुप्त जािमन्यददत्येिन्नोपपद्यिे ।


ं९।४०च्/ उप्यिे यद् तह यद् बीज िि् िदेव प्ररोहति ॥ Bछ् .Sछ् ॥

ं९।४१अ/ िि् प्राज्ञेन तवनीिेन ज्ञानतवज्ञानवेददना ।


ं९।४१च्/ आयुष्कामेन वप्तव्य न जािु परयोतर्ति ॥ Bछ् .Sछ् ॥

ं९।४२अ/ अि गाथा वायुगीिाः कीिमयतन्ि पुरातवदः ।


ं९।४२च्/ यथा बीज न वप्तव्य पुसा परपररग्रहे ॥ Bछ् .Sछ् ॥

ं९।४३अ/ नश्यिीर्ुयमथा तवद्धः खे तवद्धमनुतवध्यिः ।


ं९।४३च्/ िथा नश्यति व तक्षप्र बीज परपररग्रहे ॥ Bछ् .Sछ् ॥ %[ं।तक्षप्त]
ं९।४४अ/ पृथोरपीमा पृतथवीं िायां पूवमतवदो तवदुः ।
ं९।४४च्/ स्थार्ुर्चछे दस्य के दारमाहुः शाल्यविो मृगम् ॥ Bछ् .Sछ् ॥

ं९।४५अ/ एिावानेव पुरुर्ो यत्जायाऽत्मा प्रजति ह ।


ं९।४५च्/ तवप्राः प्राहुस्िथा चिद् यो ििाम सा स्मृिाङ्गना ॥ Bछ् .Sछ् ॥

ं९।४६अ/ न तनष्क्रयतवसगामभया ििुमिामयाम तवमुर्चयिे ।


ं९।४६च्/ एव धमं तवजानीमः प्राक् प्रजापतितनर्ममिम् ॥ Bछ् .Sछ् ॥

ं९।४७अ/ सकृ दशो तनपिति सकृ ि् कन्या प्रदीयिे ।


ं९।४७च्/ सकृ दाह ददानीति िीण्येिातन सिा सकृ ि् ॥ Bछ् .Sछ् ॥ %[ं।ददामीति]
ं९।४८अ/ यथा गोऽश्वोष्ट्रदासीर्ु मतहष्यजातवकासु च ।
ं९।४८च्/ नोत्पादकः प्रजािागी िथवान्याङ्गनास्वतप ॥ Bछ् .Sछ् ॥

ं९।४९अ/ येऽक्षेतिर्ो बीजवन्िः परक्षेिप्रवातपर्ः ।


ं९।४९च्/ िे व सस्यस्य जािस्य न लिन्िे फल क्व तचि् ॥ Bछ् .Sछ् ॥

ं९।५०अ/ यदन्यगोर्ु वृर्िो वत्साना जनयेत्शिम् ।


ं९।५०च्/ गोतमनामेव िे वत्सा मोघ स्कतन्दिमार्मिम् ॥ Bछ् .Sछ् ॥

ं९।५१अ/ िथवाक्षेतिर्ो बीज परक्षेिप्रवातपर्ः ।


ं९।५१च्/ कु वमतन्ि क्षेतिर्ामथं न बीजी लििे फलम् ॥ Bछ् .Sछ् ॥

ं९।५२अ/ फल त्वनतिसधाय क्षेतिर्ा बीतजना िथा ।


ं९।५२च्/ प्रत्यक्ष क्षेतिर्ामथो बीजाद् योतनगमलीयसी ??॥ Bछ् .Sछ् ॥ %[ं।बरीयसी ]
ं९।५३अ/ दक्रयाभयुपगमाि् त्वेिद् बीजाथं यि् प्रदीयिे ।
ं९।५३च्/ िस्यह िातगनौ दृष्टौ बीजी क्षेतिक एव च ॥ Bछ् .Sछ् ॥

ं९।५४अ/ ओघवािाहृि बीज यस्य क्षेिे प्ररोहति ।


ं९।५४च्/ क्षेतिकस्यव िद् बीज न वप्ता लििे फलम् ॥ Bछ् .Sछ् ॥ %[ंंअ बीजी लििे फलम्]
ं९।५५अ/ एर् धमो गवाश्वस्य दास्युष्ट्राजातवकस्य च ।
ं९।५५च्/ तवहङ्गमतहर्ीर्ा च तवज्ञेयः प्रसव प्रति ॥ Bछ् .Sछ् ॥

ं९।५६अ/ एिद् वः सारफल्गुत्व बीजयोन्योः प्रकीर्िमिम् ।


ं९।५६च्/ अिः पर प्रवक्ष्यातम योतर्िा धमममापदद ॥ Bछ् .Sछ् ॥

ं९।५७अ/ भ्रािुज्येष्ठस्य िायाम या गुरुपत्न्यनुजस्य सा ।


ं९।५७च्/ यवीयसस्िु या िायाम नुर्ा ज्येष्ठस्य सा स्मृिा ॥ Bछ् .Sछ् ॥

ं९।५८अ/ ज्येष्ठो यवीयसो िायां यवीयान् वाऽग्रजतस्त्रयम् ।


ं९।५८च्/ पतििौ िविो गत्वा तनयुक्तावप्यनापदद ॥ Bछ् .Sछ् ॥

ं९।५९अ/ देवराद् वा सतपण्डाद् वा तस्त्रया सम्यदक्नयुक्तया ।


ं९।५९च्/ प्रजेतप्सिाऽऽतधगन्िव्या सिानस्य पररक्षये ॥ Bछ् .Sछ् ॥
ं९।६०अ/ तवधवाया तनयुक्तस्िु घृिाक्तो वाग्यिो तनतश ।
ं९।६०च्/ एकमुत्पादयेि् पुि न तििीय कथ चन ॥ Bछ् .Sछ् ॥

ं९।६१अ/ तििीयमेके प्रजन मन्यन्िे स्त्रीर्ु ितिदः ।


ं९।६१च्/ अतनवृमि तनयोगाथं पश्यन्िो धममिस्ियोः ॥ Bछ् .Sछ् ॥ %[ंऽतनवृमत्त]
ं९।६२अ/ तवधवाया तनयोगाथे तनवृमत्ते िु यथातवतध । %[ंंइवृत्ते ]
ं९।६२च्/ गुरुवत्च नुर्ावत्च विेयािा परस्परम् ॥ Bछ् .Sछ् ॥

ं९।६३अ/ तनयुक्तौ यौ तवमध तहत्वा विेयािा िु कामिः ।


ं९।६३च्/ िावुिौ पतििौ स्यािा नुर्ागगुरुिल्पगौ ॥ Bछ् .Sछ् ॥

ं९।६४अ/ नान्यतस्मन् तवधवा नारी तनयोक्तव्या तिजातितिः ।


ं९।६४च्/ अन्यतस्मन् तह तनयुञ्जाना धमं हन्युः सनािनम् ॥ Bछ् .Sछ् ॥

ं९।६५अ/ नोिातहके र्ु मन्िेर्ु तनयोगः कीत्यमिे क्व तचि् ।


ं९।६५च्/ न तववाहतवधावुक्त तवधवावेदन पुनः ॥ Bछ् .Sछ् ॥

ं९।६६अ/ अय तिजर्हम तवितिः पशुधमो तवगर्हमिः ।


ं९।६६च्/ मनुष्यार्ामतप प्रोक्तो वेने राज्य प्रशासति ॥ Bछ् .Sछ् ॥

ं९।६७अ/ स महीमतखला िुञ्जन् राजर्र्मप्रवरः पुरा ।


ं९।६७च्/ वर्ामना सङ्कर चक्रे कामोपहिचेिनः ॥ Bछ् .Sछ् ॥

ं९।६८अ/ ििः प्रिृति यो मोहाि् प्रमीिपतिका तस्त्रयम् ।


ं९।६८च्/ तनयोजयत्यपत्याथं ि तवगहमतन्ि साधवः ॥ Bछ् .Sछ् ॥

ं९।६९अ/ यस्या तम्रयेि कन्याया वाचा सत्ये कृ िे पतिः ।


ं९।६९च्/ िामनेन तवधानेन तनजो तवन्देि देवरः ॥ Bछ् .Sछ् ॥

ं९।७०अ/ यथातवध्यतधगम्यना शुर्कलवस्त्रा शुतचव्रिाम् ।


ं९।७०च्/ तमथो िजेिा प्रसवाि् सकृ त्सकृ द् ऋिावृिौ ॥ Bछ् .Sछ् ॥

ं९।७१अ/ न दत्त्वा कस्य तचि् कन्या पुनदमद्याद् तवचक्षर्ः ।


ं९।७१च्/ दत्त्वा पुनः प्रयर्चछन् तह प्राप्नोति पुरुर्ानृिम् ॥ Bछ् .Sछ् ॥

ं९।७२अ/ तवतधवि् प्रतिगृह्यातप त्यजेि् कन्या तवगर्हमिाम् ।


ं९।७२च्/ व्यातधिा तवप्रदुष्टा वा छद्मना चोपपाददिाम् ॥ Bछ् .Sछ् ॥

ं९।७३अ/ यस्िु दोर्विीं कन्यामना्यायौपपादयेि् ।


ं९।७३च्/ िस्य िद् तविथ कु यामि् कन्यादािुदरमु ात्मनः ॥ Bछ् .Sछ् ॥
ं९।७४अ/ तवधाय वृमत्त िायामयाः प्रवसेि् कायमवान्नरः ।
ं९।७४च्/ अवृतत्तकर्शमिा तह स्त्री प्रदुष्येि् तस्थतिमत्यतप ॥ Bछ् .Sछ् ॥

ं९।७५अ/ तवधाय प्रोतर्िे वृमत्त जीवेतन्नयममातस्थिा ।


ं९।७५च्/ प्रोतर्िे त्वतवधायव जीवेतत्शल्परगर्हमिः ॥ Bछ् .Sछ् ॥

ं९।७६अ/ प्रोतर्िो धममकायामथं प्रिीक्ष्योऽष्टौ नरः समाः ।


ं९।७६च्/ तवद्याथं र्ड् यशोऽथं वा कामाथं िींस्िु वत्सरान् ॥ Bछ् .Sछ् ॥

ं९।७७अ/ सवत्सर प्रिीक्षेि तिर्न्िीं योतर्ि पतिः । %[ं।तिर्ार्ा]


ं९।७७च्/ ऊध्वं सवत्सराि् त्वेना दाय हृत्वा न सवसेि् ॥ Bछ् .Sछ् ॥

ं९।७८अ/ अतिक्रामेि् प्रमत्त या मत्त रोगािममेव वा ।


ं९।७८च्/ सा िीन् मासान् पररत्याज्या तविूर्र्पररर्चछदा ॥ Bछ् .Sछ् ॥

ं९।७९अ/ उन्मत्त पतिि र्कलीबमबीज पापरोतगर्म् ।


ं९।७९च्/ न त्यागोऽतस्ि तिर्न्त्याश्च न च दायापविमनम् ॥ Bछ् .Sछ् ॥

ं९।८०अ/ मद्यपाऽसाधुवृत्ता च प्रतिकू ला च या िवेि् । %[ंंअद्यपासत्यवृत्ता ]


ं९।८०च्/ व्यातधिा वाऽतधवेत्तव्या महस्ाऽथमघ्नी च सवमदा ॥ Bछ् .Sछ् ॥

ं९।८१अ/ वन्ध्याष्टमेऽतधवेद्याब्दे दशमे िु मृिप्रजा ।


ं९।८१च्/ एकादशे स्त्रीजननी सद्यस्त्वतप्रयवाददनी ॥ Bछ् .Sछ् ॥

ं९।८२अ/ या रोतगर्ी स्याि् िु तहिा सम्पन्ना चव शीलिः ।


ं९।८२च्/ साऽनुज्ञाप्यातधवेत्तव्या नावमान्या च कर्हम तचि् ॥ Bछ् .Sछ् ॥

ं९।८३अ/ अतधतवन्ना िु या नारी तनगमर्चछेद ् रुतर्िा गृहाि् ।


ं९।८३च्/ सा सद्यः सतनरोद्धव्या त्याज्या वा कु लसतनधौ ॥ Bछ् .Sछ् ॥

ं९।८४अ/ प्रतितर्द्धाऽतप चेद ् या िु मद्यमभयुदयेष्वतप । %[ ं।प्रतिर्ेधे तपबेद ् या िु]


ं९।८४च्/ प्रेक्षासमाज गर्चछे द ् वा सा दण्ड्या कृ ष्र्लातन र्ट् ॥ Bछ् .Sछ् ॥

ं९।८५अ/ यदद स्वाश्चापराश्चव तवन्देरन् योतर्िो तिजाः ।


ं९।८५च्/ िासा वर्मक्रमेर् स्याज् ज्येष्य पूजा च वेश्म च ॥ Bछ् .Sछ् ॥

ं९।८६अ/ ििुमः शरीरशुश्रूर्ा धममकायं च नत्यकम् ।


ं९।८६च्/ स्वा चव कु यामि् सवेर्ा नास्वजातिः कथ चन ॥ Bछ् .Sछ् ॥ %[ं।स्वा स्वव]
ं९।८७अ/ यस्िु िि् कारयेन् मोहाि् सजात्या तस्थियाऽन्यया ।
ं९।८७च्/ यथा ब्राह्मर्चाण्डालः पूवमदष्ट
ृ स्िथव सः ॥ Bछ् .Sछ् ॥
ं९।८८अ/ उत्कृ ष्टायातिरूपाय वराय सदृशाय च ।
ं९।८८च्/ अप्राप्तामतप िा िस्म कन्या दद्याद् यथातवतध ॥ Bछ् .Sछ् ॥

ं९।८९अ/ काममामरर्ाि् तिष्ठेद ् गृहे कन्यािुममत्यतप ।


ं९।८९च्/ न चवना प्रयर्चछेि् िु गुर्हीनाय कर्हम तचि् ॥ Bछ् .Sछ् ॥

ं९।९०अ/ िीतर् वर्ामण्युदीक्षेि कु मायमिुममिी सिी ।


ं९।९०च्/ ऊध्वं िु कालादेिस्माद् तवन्देि सदृश पतिम् ॥ Bछ् .Sछ् ॥

ं९।९१अ/ अदीयमाना ििामरमतधगर्चछे द ् यदद स्वयम् ।


ं९।९१च्/ ननः कक तचदवाप्नोति न च य साऽतधगर्चछति ॥ Bछ् .Sछ् ॥

ं९।९२अ/ अलङ्कार नाददीि तपत्र्य कन्या स्वयवरा ।


ं९।९२च्/ मािृक भ्रािृदत्त वा स्िेना स्याद् यदद ि हरे ि् ॥ Bछ् .Sछ् ॥

ं९।९३अ/ तपिे न दद्यात्शुल्क िु कन्या ऋिुमिीं हरन् ।


ं९।९३च्/ स च स्वाम्यादतिक्रामेद ् ऋिूना प्रतिरोधनाि् ॥ Bछ् .Sछ् ॥

ं९।९४अ/ मिशिर्ो वहेि् कन्या हृद्या िादशवार्र्मकीम् ।


ं९।९४च्/ त्र्यष्टवर्ोऽष्टवर्ां वा धमे सीदति सत्वरः ॥ Bछ् .Sछ् ॥

ं९।९५अ/ देवदत्ता पतििामयां तवन्दिे नेर्चछयाऽत्मनः ।


ं९।९५च्/ िा साध्वीं तबिृयातन्नत्य देवाना तप्रयमाचरन् ॥ Bछ् .Sछ् ॥

ं९।९६अ/ प्रजनाथं तस्त्रयः सृष्टाः सिानाथं च मानवः ।


ं९।९६च्/ िस्माि् साधारर्ो धममः श्रुिौ पत्न्या सहोददिः ॥ Bछ् .Sछ् ॥

ं९।९७अ/ कन्याया दत्तशुल्काया तम्रयेि यदद शुल्कदः ।


ं९।९७च्/ देवराय प्रदािव्या यदद कन्याऽनुमन्यिे ॥ Bछ् .Sछ् ॥

ं९।९८अ/ आददीि न शूिोऽतप शुल्क दुतहिर ददन् ।


ं९।९८च्/ शुल्क तह गृह्णन् कु रुिे छन्न दुतहिृतवक्रयम् ॥ Bछ् .Sछ् ॥

ं९।९९अ/ एिि् िु न परे चक्रुनामपरे जािु साधवः ।


ं९।९९च्/ यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयिे ॥ Bछ् .Sछ् ॥

ं९।१००अ/ नानुशुश्रुम जात्वेिि् पूवेष्वतप तह जन्मसु ।


ं९।१००च्/ शुल्कसज्ञेन मूल्येन छन्न दुतहिृतवक्रयम् ॥ Bछ् .Sछ् ॥

ं९।१०१अ/ अन्योन्यस्याव्यतिचारो िवेदामरर्ातन्िकः ।


ं९।१०१च्/ एर् धममः समासेन ज्ञेयः स्त्रीपुसयोः परः ॥ Bछ् .Sछ् ॥
ं९।१०२अ/ िथा तनत्य यिेयािा स्त्रीपुसौ िु कृ िदक्रयौ ।
ं९।१०२च्/ यथा नातिचरे िा िौ तवयुक्तातविरे िरम् ॥ Bछ् .Sछ् ॥ %[ंंआतिचरे िा ]
ं९।१०३अ/ एर् स्त्रीपुसयोरुक्तो धमो वो रतिसतहिः ।
ं९।१०३च्/ आपद्यपत्यप्रातप्तश्च दायधमं तनबोधि ॥ Bछ् .Sछ् ॥

ं९।१०४अ/ ऊध्वं तपिुश्च मािुश्च समेत्य भ्रािरः समम् ।


ं९।१०४च्/ िजेरन् पिृक ररर्कथमनीशास्िे तह जीविोः ॥ Bछ् .Sछ् ॥

ं९।१०५अ/ ज्येष्ठ एव िु गृह्णीयाि् तपत्र्य धनमशेर्िः ।


ं९।१०५च्/ शेर्ास्िमुपजीवेयुयमथव तपिर िथा ॥ Bछ् .Sछ् ॥

ं९।१०६अ/ ज्येष्ठन
े जािमािेर् पुिी िवति मानवः ।
ं९।१०६च्/ तपिॄर्ामनृर्श्चव स िस्माि् सवममहमति ॥ Bछ् .Sछ् ॥

ं९।१०७अ/ यतस्मनृर् सनयति येन चानन्त्यमश्नुिे ।


ं९।१०७च्/ स एव धममजः पुिः कामजातनिरान् तवदुः ॥ Bछ् .Sछ् ॥

ं९।१०८अ/ तपिेव पालयेि् पूिान् ज्येष्ठो भ्रािॄन् यवीयसः ।


ं९।१०८च्/ पुिवत्चातप विेरन् ज्येष्ठे भ्रािरर धममिः ॥ Bछ् .Sछ् ॥

ं९।१०९अ/ ज्येष्ठः कु ल वधमयति तवनाशयति वा पुनः ।


ं९।१०९च्/ ज्येष्ठः पूज्यिमो लोके ज्येष्ठः सतिरगर्हमिः ॥ Bछ् .Sछ् ॥

ं९।११०अ/ यो ज्येष्ठो ज्येष्ठवृतत्तः स्यान् मािव स तपिव सः ।


ं९।११०च्/ अज्येष्ठवृतत्तयमस्िु स्याि् स सम्पूज्यस्िु बन्धुवि् ॥ Bछ् .Sछ् ॥

ं९।१११अ/ एव सह वसेयुवाम पृथग् वा धममकाम्यया ।


ं९।१११च्/ पृथग् तववधमिे धममस्िस्माद् धम्याम पृथतर्कक्रया ॥ Bछ् .Sछ् ॥

ं९।११२अ/ ज्येष्ठस्य मवश उद्धारः सवमिव्याच्च यद् वरम् ।


ं९।११२च्/ ििोऽधं मध्यमस्य स्याि् िुरीय िु यवीयसः ॥ Bछ् .Sछ् ॥

ं९।११३अ/ ज्येष्ठश्चव कतनष्ठश्च सहरे िा यथोददिम् ।


ं९।११३च्/ येऽन्ये ज्येष्ठकतनष्ठाभया िेर्ा स्यान् मध्यम धनम् ॥ Bछ् .Sछ् ॥

ं९।११४अ/ सवेर्ा धनजािानामाददीिाग्र्यमग्रजः ।


ं९।११४च्/ यच्च सातिशय कक तचद् दशिश्चाप्नुयाद् वरम् ॥ Bछ् .Sछ् ॥

ं९।११५अ/ उद्धारो न दशस्वतस्ि सम्पन्नाना स्वकममसु ।


ं९।११५च्/ यि् कक तचदेव देय िु ज्यायसे मानवधमनम् ॥ Bछ् .Sछ् ॥
ं९।११६अ/ एव समुद्धधृिोद्धारे समानशान् प्रकल्पयेि् ।
ं९।११६च्/ उद्धारे ऽनुद्धधृिे त्वेर्ातमय स्यादशकल्पना ॥ Bछ् .Sछ् ॥

ं९।११७अ/ एकातधक हरे ज् ज्येष्ठः पुिोऽध्यधं ििोऽनुजः ।


ं९।११७च्/ अशमश यवीयास इति धमो व्यवतस्थिः ॥ Bछ् .Sछ् ॥

ं९।११८अ/ स्वेभयोंशेभयस्िु कन्याभयः प्रदद्युभ्रामिरः पृथक् । %[ं।स्वाभयः स्वाभयस्िु]


ं९।११८च्/ स्वाि् स्वादशाच्चिुिामग पतििाः स्युरददत्सवः ॥ Bछ् .Sछ् ॥

ं९।११९अ/ अजातवक सेकशफ न जािु तवर्म िजेि् । %[ंऽजातवक चकशफ]


ं९।११९च्/ अजातवक िु तवर्म ज्येष्ठस्यव तवधीयिे ॥ Bछ् .Sछ् ॥

ं९।१२०अ/ यवीयान्ज्येष्ठिायामया पुिमुत्पादयेद ् यदद ।


ं९।१२०च्/ समस्िि तविागः स्याददति धमो व्यवतस्थिः ॥ Bछ् .Sछ् ॥

ं९।१२१अ/ उपसजमन प्रधानस्य धममिो नोपपद्यिे ।


ं९।१२१च्/ तपिा प्रधान प्रजने िस्माद् धमेर् ि िजेि् ॥ Bछ् .Sछ् ॥

ं९।१२२अ/ पुिः कतनष्ठो ज्येष्ठाया कतनष्ठाया च पूवमजः ।


ं९।१२२च्/ कथ िि तविागः स्याददति चेि् सशयो िवेि् ॥ Bछ् .Sछ् ॥

ं९।१२३अ/ एक वृर्िमुद्धार सहरे ि स पूवमजः ।


ं९।१२३च्/ ििोऽपरे ज्येष्ठवृर्ास्िदूनाना स्वमािृिः ॥ Bछ् .Sछ् ॥

ं९।१२४अ/ ज्येष्ठस्िु जािो ज्येष्ठाया हरे द ् वृर्िर्ोडशाः ।


ं९।१२४च्/ ििः स्वमािृिः शेर्ा िजेरतन्नति धारर्ा ॥ Bछ् .Sछ् ॥

ं९।१२५अ/ सदृशस्त्रीर्ु जािाना पुिार्ामतवशेर्िः ।


ं९।१२५च्/ न मािृिो ज्यष्यमतस्ि जन्मिो ज्यष्यमुर्चयिे ॥ Bछ् .Sछ् ॥

ं९।१२६अ/ जन्मज्येष्ठन
े चाह्वान सुब्रह्मण्यास्वतप स्मृिम् ।
ं९।१२६च्/ यमयोश्चव गिेर्ु जन्मिो ज्येष्ठिा स्मृिा ॥ Bछ् .Sछ् ॥

ं९।१२७अ/ अपुिोऽनेन तवतधना सुिा कु वीि पुतिकाम् ।


ं९।१२७च्/ यदपत्य िवेदस्या िन् मम स्याि् स्वधाकरम् ॥ Bछ् .Sछ् ॥

ं९।१२८अ/ अनेन िु तवधानेन पुरा चक्रेऽथ पुतिकाः ।


ं९।१२८च्/ तववृद्धध्यथं स्ववशस्य स्वय दक्षः प्रजापतिः ॥ Bछ् .Sछ् ॥

ं९।१२९अ/ ददौ स दश धमामय कश्यपाय ियोदश ।


ं९।१२९च्/ सोमाय राज्ञे सत्कृ त्य प्रीिात्मा सप्तमवशतिम् ॥ Bछ् .Sछ् ॥
ं९।१३०अ/ यथवात्मा िथा पुिः पुिेर् दुतहिा समा ।
ं९।१३०च्/ िस्यामात्मतन तिष्ठन्त्या कथमन्यो धन हरे ि् ॥ Bछ् .Sछ् ॥

ं९।१३१अ/ मािुस्िु यौिक यि् स्याि् कु मारीिाग एव सः ।


ं९।१३१च्/ दौतहि एव च हरे दपुिस्यातखल धनम् ॥ Bछ् .Sछ् ॥

ं९।१३२अ/ दौतहिो ह्यतखल ररर्कथमपुिस्य तपिुहमरेि् ।


ं९।१३२च्/ स एव दद्याद् िौ तपण्डौ तपिे मािामहाय च ॥ Bछ् .Sछ् ॥

ं९।१३३अ/ पौिदौतहियोलोके न तवशेर्ोऽतस्ि धममिः ।


ं९।१३३च्/ ियोर्हम मािातपिरौ सिूिौ िस्य देहिः ॥ Bछ् .Sछ् ॥

ं९।१३४अ/ पुतिकाया कृ िाया िु यदद पुिोऽनुजायिे ।


ं९।१३४च्/ समस्िि तविागः स्यात्ज्येष्ठिा नातस्ि तह तस्त्रयाः ॥ Bछ् .Sछ् ॥

ं९।१३५अ/ अपुिाया मृिाया िु पुतिकाया कथ चन ।


ं९।१३५च्/ धन िि् पुतिकाििाम हरे िवातवचारयन् ॥ Bछ् .Sछ् ॥

ं९।१३६अ/ अकृ िा वा कृ िा वाऽतप य तवन्देि् सदृशाि् सुिम् ।


ं९।१३६च्/ पौिी मािामहस्िेन दद्याि् तपण्ड हरे द ् धनम् ॥ Bछ् .Sछ् ॥

ं९।१३७अ/ पुिेर् लोकान्जयति पौिेर्ानन्त्यमश्नुिे ।


ं९।१३७च्/ अथ पुिस्य पौिेर् ब्रध्नस्याप्नोति तवष्टपम् ॥ Bछ् .Sछ् ॥

ं९।१३८अ/ पुन्नाम्नो नरकाद् यस्माि् िायिे तपिर सुिः ।


ं९।१३८च्/ िस्माि् पुि इति प्रोक्तः स्वयमेव स्वयिुवा ॥ Bछ् .Sछ् ॥

ं९।१३९अ/ पौिदौतहियोलोके तवशेर्ो नोपपद्यिे ।


ं९।१३९च्/ दौतहिोऽतप ह्यमुिन सिारयति पौिवि् ॥ Bछ् .Sछ् ॥

ं९।१४०अ/ मािुः प्रथमिः तपण्ड तनवमपेि् पुतिकासुिः ।


ं९।१४०च्/ तििीय िु तपिुस्िस्यास्िृिीय ितत्पिुः तपिुः ॥ Bछ् .Sछ् ॥

ं९।१४१अ/ उपपन्नो गुर्ः सवैः पुिो यस्य िु दतत्िमः ।


ं९।१४१च्/ स हरे िव िदिर्कथ सम्प्राप्तोऽप्यन्यगोििः ॥ Bछ् .Sछ् ॥

ं९।१४२अ/ गोिररर्कथे जनतयिुनम हरे द ् दतत्िमः क्व तचि् ।


ं९।१४२च्/ गोिररर्कथानुगः तपण्डो व्यपति ददिः स्वधा ॥ Bछ् .Sछ् ॥

ं९।१४३अ/ अतनयुक्तासुिश्चव पुतिण्याऽप्तश्च देवराि् ।


ं९।१४३च्/ उिौ िौ नाहमिो िाग जारजािककामजौ ॥ Bछ् .Sछ् ॥
ं९।१४४अ/ तनयुक्तायामतप पुमान्नायां जािोऽतवधानिः ।
ं९।१४४च्/ नवाहमः पिृक ररर्कथ पतििोत्पाददिो तह सः ॥ Bछ् .Sछ् ॥

ं९।१४५अ/ हरे ि् िि तनयुक्ताया जािः पुिो यथौरसः ।


ं९।१४५च्/ क्षेतिकस्य िु िद् बीज धममिः प्रसवश्च सः ॥ Bछ् .Sछ् ॥

ं९।१४६अ/ धन यो तबिृयाद् भ्रािुमृमिस्य तस्त्रयमेव च ??।


ं९।१४६च्/ सोऽपत्य भ्रािुरुत्पाद्य दद्याि् िस्यव िद्धनम् ॥ Bछ् .Sछ् ॥

ं९।१४७अ/ या तनयुक्ताऽन्यिः पुि देवराद् वाऽप्यवाप्नुयाि् ।


ं९।१४७च्/ ि कामजमररर्कथीय वृथोत्पन्न प्रचक्षिे ॥ Bछ् .Sछ् ॥ %[ंंइथ्यौत्पन्न ]
ं९।१४८अ/ एिद् तवधान तवज्ञेय तविागस्यकयोतनर्ु ।
ं९।१४८च्/ बह्वीर्ु चकजािाना नानास्त्रीर्ु तनबोधि ॥ Bछ् .Sछ् ॥

ं९।१४९अ/ ब्राह्मर्स्यानुपूव्येर् चिस्स्िु यदद तस्त्रयः ।


ं९।१४९च्/ िासा पुिेर्ु जािेर्ु तविागेऽय तवतधः स्मृिः ॥ Bछ् .Sछ् ॥

ं९।१५०अ/ कीनाशो गोवृर्ो यानमलङ्कारश्च वेश्म च ।


ं९।१५०च्/ तवप्रस्यौद्धाररक देयमेकाशश्च प्रधानिः ॥ Bछ् .Sछ् ॥

ं९।१५१अ/ त्र्यश दायाद् हरे द ् तवप्रो िावशौ क्षतियासुिः ।


ं९।१५१च्/ वश्याजः साधममेवाशमश शूिासुिो हरे ि् ॥ Bछ् .Sछ् ॥

ं९।१५२अ/ सवं वा ररर्कथजाि िद् दशधा पररकल्प्य च ।


ं९।१५२च्/ धम्यं तविाग कु वीि तवतधनाऽनेन धममतवि् ॥ Bछ् .Sछ् ॥

ं९।१५३अ/ चिुरानशान् हरे द ् तवप्रस्त्रीनशान् क्षतियासुिः ।


ं९।१५३च्/ वश्यापुिो हरे द ् द्व्यशमश शूिासुिो हरे ि् ॥ Bछ् .Sछ् ॥

ं९।१५४अ/ यद्यतप स्याि् िु सत्पुिोऽप्यसत्पुिोऽतप वा िवेि् । %[ं।यद्यतप स्याि् िु सत्पुिो यद्यपुिोऽतप वा िवेि् ।]
ं९।१५४च्/ नातधक दशमाद् दद्यात्शूिापुिाय धममिः ॥ Bछ् .Sछ् ॥

ं९।१५५अ/ ब्राह्मर्क्षतियतवशा शूिापुिो न ररर्कथिाक् ।


ं९।१५५च्/ यदेवास्य तपिा दद्याि् िदेवास्य धन िवेि् ॥ Bछ् .Sछ् ॥

ं९।१५६अ/ समवर्ामसु वा जािाः सवे पुिा तिजन्मनाम् ।


ं९।१५६च्/ उद्धार ज्यायसे दत्त्वा िजेरतन्निरे समम् ॥ Bछ् .Sछ् ॥

ं९।१५७अ/ शूिस्य िु सवर्ैव नान्या िायाम तवधीयिे ।


ं९।१५७च्/ िस्या जािाः समाशाः स्युयमदद पुिशि िवेि् ॥ Bछ् .Sछ् ॥
ं९।१५८अ/ पुिान् िादश यानाह नॄर्ा स्वायिुवो मनुः ।
ं९।१५८च्/ िेर्ा र्ड् बन्धुदायादाः र्डदायादबान्धवाः ॥ Bछ् .Sछ् ॥

ं९।१५९अ/ औरसः क्षेिजश्चव दत्तः कृ तिम एव च ।


ं९।१५९च्/ गूढोत्पन्नोऽपतवद्धश्च दायादा बान्धवाश्च र्ट् ॥ Bछ् .Sछ् ॥

ं९।१६०अ/ कानीनश्च सहोढश्च क्रीिः पौनिमवस्िथा ।


ं९।१६०च्/ स्वयदत्तश्च शौिश्च र्डदायादबान्धवाः ॥ Bछ् .Sछ् ॥

ं९।१६१अ/ यादृश फलमाप्नोति कु प्लवः सिरञ्जलम् ।


ं९।१६१च्/ िादृश फलमाप्नोति कु पुिः सिरस्िमः ॥ Bछ् .Sछ् ॥

ं९।१६२अ/ यद्येकररतर्कथनौ स्यािामौरसक्षेिजौ सुिौ ।


ं९।१६२च्/ यस्य यि् पिृक ररर्कथ स िद् गृह्णीि निरः ॥ Bछ् .Sछ् ॥

ं९।१६३अ/ एक एवौरसः पुिः तपत्र्यस्य वसुनः प्रिुः ।


ं९।१६३च्/ शेर्ार्ामानृशस्याथं प्रदद्याि् िु प्रजीवनम् ॥ Bछ् .Sछ् ॥

ं९।१६४अ/ र्ष्ठ िु क्षेिजस्याश प्रदद्याि् पिृकाद् धनाि् ।


ं९।१६४च्/ औरसो तविजन् दाय तपत्र्य पञ्चममेव वा ॥ Bछ् .Sछ् ॥

ं९।१६५अ/ औरसक्षेिजौ पुिौ तपिृररर्कथस्य िातगनौ ।


ं९।१६५च्/ दशापरे िु क्रमशो गोिररर्कथाशिातगनः ॥ Bछ् .Sछ् ॥

ं९।१६६अ/ स्वक्षेिे सस्कृ िाया िु स्वयमुत्पादयेद ् तह यम् ।


ं९।१६६च्/ िमौरस तवजानीयाि् पुि प्राथमकतल्पकम् ॥ Bछ् .Sछ् ॥

ं९।१६७अ/ यस्िल्पजः प्रमीिस्य र्कलीबस्य व्यातधिस्य वा ।


ं९।१६७च्/ स्वधमेर् तनयुक्ताया स पुिः क्षेिजः स्मृिः ॥ Bछ् .Sछ् ॥

ं९।१६८अ/ मािा तपिा वा दद्यािा यमतिः पुिमापदद ।


ं९।१६८च्/ सदृश प्रीतिसयुक्त स ज्ञेयो दतत्िमः सुिः ॥ Bछ् .Sछ् ॥

ं९।१६९अ/ सदृश िु प्रकु यामद ् य गुर्दोर्तवचक्षर्म् ।


ं९।१६९च्/ पुि पुिगुर्युमक्त स तवज्ञेयश्च कृ तिमः ॥ Bछ् .Sछ् ॥

ं९।१७०अ/ उत्पद्यिे गृहे यस्िु न च ज्ञायेि कस्य सः ।


ं९।१७०च्/ स गृहे गूढ उत्पन्नस्िस्य स्याद् यस्य िल्पजः ॥ Bछ् .Sछ् ॥

ं९।१७१अ/ मािातपिृभयामुत्सृष्ट ियोरन्यिरे र् वा ।


ं९।१७१च्/ य पुि पररगृह्णीयादपतवद्धः स उर्चयिे ॥ Bछ् .Sछ् ॥
ं९।१७२अ/ तपिृवेश्मतन कन्या िु य पुि जनयेद ् रहः ।
ं९।१७२च्/ ि कानीन वदेन्नाम्ना वोढु ः कन्यासमुिवम् ॥ Bछ् .Sछ् ॥

ं९।१७३अ/ या गर्िमर्ी सतस्क्रयिे ज्ञािाऽज्ञािाऽतप वा सिी ।


ं९।१७३च्/ वोढु ः स गिो िवति सहोढ इति चोर्चयिे ॥ Bछ् .Sछ् ॥

ं९।१७४अ/ क्रीर्ीयाद् यस्त्वपत्याथं मािातपिोयममतन्िकाि् ।


ं९।१७४च्/ स क्रीिकः सुिस्िस्य सदृशोऽसदृशोऽतप वा ॥ Bछ् .Sछ् ॥

ं९।१७५अ/ या पत्या वा पररत्यक्ता तवधवा वा स्वयेर्चछया ।


ं९।१७५च्/ उत्पादयेि् पुनिूमत्वा स पौनिमव उर्चयिे ॥ Bछ् .Sछ् ॥

ं९।१७६अ/ सा चेदक्षियोतनः स्याद् गिप्रत्यागिाऽतप वा ।


ं९।१७६च्/ पौनिमवेन ििाम सा पुनः सस्कारमहमति ॥ Bछ् .Sछ् ॥

ं९।१७७अ/ मािातपिृतवहीनो यस्त्यक्तो वा स्यादकारर्ाि् ।


ं९।१७७च्/ आत्मानमपमयेद ् यस्म स्वयदत्तस्िु स स्मृिः ॥ Bछ् .Sछ् ॥

ं९।१७८अ/ य ब्राह्मर्स्िु शूिाया कामादुत्पादयेि् सुिम् ।


ं९।१७८च्/ स पारयन्नेव शवस्िस्माि् पारशवः स्मृिः ॥ Bछ् .Sछ् ॥

ं९।१७९अ/ दास्या वा दासदास्या वा यः शूिस्य सुिो िवेि् ।


ं९।१७९च्/ सोऽनुज्ञािो हरे दशतमति धमो व्यवतस्थिः ॥ Bछ् .Sछ् ॥

ं९।१८०अ/ क्षेिजादीन् सुिानेिानेकादश यथोददिान् ।


ं९।१८०च्/ पुिप्रतितनधीनाहुः दक्रयालोपान् मनीतर्र्ः ॥ Bछ् .Sछ् ॥

ं९।१८१अ/ य एिेऽतितहिाः पुिाः प्रसङ्गादन्यबीजजाः ।


ं९।१८१च्/ यस्य िे बीजिो जािास्िस्य िे निरस्य िु ॥ Bछ् .Sछ् ॥

ं९।१८२अ/ भ्रािॄर्ामेकजािानामेकश्चेि् पुिवान् िवेि् ।


ं९।१८२च्/ सवांस्िास्िेन पुिेर् पुतिर्ो मनुरब्रवीि् ॥ Bछ् .Sछ् ॥

ं९।१८३अ/ सवामसामेकपत्नीनामेका चेि् पुतिर्ी िवेि् ।


ं९।१८३च्/ सवामस्िास्िेन पुिेर् प्राह पुिविीममनुः ॥ Bछ् .Sछ् ॥

ं९।१८४अ/ श्रेयसः श्रेयसोऽलािे पापीयान् ररर्कथमहमति ।


ं९।१८४च्/ बहवश्चेि् िु सदृशाः सवे ररर्कथस्य िातगनः ॥ Bछ् .Sछ् ॥

ं९।१८५अ/ न भ्रािरो न तपिरः पुिा ररर्कथहराः तपिुः ।


ं९।१८५च्/ तपिा हरे दपुिस्य ररर्कथ भ्रािर एव च ॥ Bछ् .Sछ् ॥
ं९।१८६अ/ ियार्ामुदक कायं तिर्ु तपण्डः प्रविमिे ।
ं९।१८६च्/ चिुथमः सम्प्रदािर्ा पञ्चमो नोपपद्यिे ॥ Bछ् .Sछ् ॥

ं९।१८७अ/ अनन्िरः सतपण्डाद् यस्िस्य िस्य धन िवेि् ।


ं९।१८७च्/ अि ऊध्वं सकु ल्यः स्यादाचायमः तशष्य एव वा ॥ Bछ् .Sछ् ॥

ं९।१८८अ/ सवेर्ामप्यिावे िु ब्राह्मर्ा ररर्कथिातगनः ।


ं९।१८८च्/ ितवद्याः शुचयो दान्िास्िथा धमो न हीयिे ॥ Bछ् .Sछ् ॥

ं९।१८९अ/ अहायं ब्राह्मर्िव्य राज्ञा तनत्यतमति तस्थतिः ।


ं९।१८९च्/ इिरे र्ा िु वर्ामना सवामिावे हरे न्नृपः ॥ Bछ् .Sछ् ॥

ं९।१९०अ/ सतस्थिस्यानपत्यस्य सगोिाि् पुिमाहरे ि् ॥ Bछ् .Sछ् ॥

ं९।१९०च्/ िि यद् ररर्कथजाि स्याि् िि् ितस्मन् प्रतिपादयेि् ।


ं९।१९१अ/ िौ िु यौ तववदेयािा िाभया जािौ तस्त्रया धने ।
ं९।१९१च्/ ियोयमद ् यस्य तपत्र्य स्याि् िि् स गृह्णीि निरः ॥ Bछ् .Sछ् ॥

ं९।१९२अ/ जनन्या सतस्थिाया िु सम सवे सहोदराः ।


ं९।१९२च्/ िजेरन् मािृक ररर्कथ ितगन्यश्च सनाियः ॥ Bछ् .Sछ् ॥

ं९।१९३अ/ यास्िासा स्युदतमु हिरस्िासामतप यथाहमिः । %[ंः।िस्या]


ं९।१९३च्/ मािामह्या धनाि् कक तचि् प्रदेय प्रीतिपूवमकम् ॥ Bछ् .Sछ् ॥

ं९।१९४अ/ अध्यग्न्यध्यावाहतनक दत्त च प्रीतिकममतर् ।


ं९।१९४च्/ भ्रािृमािृतपिृप्राप्त र्ड् तवध स्त्रीधन स्मृिम् ॥ Bछ् .Sछ् ॥

ं९।१९५अ/ अन्वाधेय च यद् दत्त पत्या प्रीिेन चव यि् ।


ं९।१९५च्/ पत्यौ जीवति वृत्तायाः प्रजायास्िद् धन िवेि् ॥ Bछ् .Sछ् ॥

ं९।१९६अ/ ब्राह्मदवार्मगान्धवमप्राजापत्येर्ु यद् वसु ।


ं९।१९६च्/ अप्रजायामिीिाया ििुमरेव िददष्यिे ॥ Bछ् .Sछ् ॥

ं९।१९७अ/ यि् त्वस्याः स्याद् धन दत्त तववाहेष्वासुराददर्ु ।


ं९।१९७च्/ अप्रजायामिीिाया मािातपिोस्िददष्यिे ॥ Bछ् .Sछ् ॥

ं९।१९८अ/ तस्त्रया िु यद् िवेद ् तवत्त तपिा दत्त कथ चन ।


ं९।१९८च्/ ब्राह्मर्ी िद् हरे ि् कन्या िदपत्यस्य वा िवेि् ॥ Bछ् .Sछ् ॥

ं९।१९९अ/ न तनहामर तस्त्रयः कु युमः कु टु म्बाद् बहुमध्यगाि् ।


ं९।१९९च्/ स्वकादतप च तवत्ताद् तह स्वस्य ििुमरनाज्ञया ॥ Bछ् .Sछ् ॥
ं९।२००अ/ पत्यौ जीवति यः स्त्रीतिरलङ्कारो धृिो िवेि् ।
ं९।२००च्/ न ि िजेरन् दायादा िजमानाः पितन्ि िे ॥ Bछ् .Sछ् ॥

ं९।२०१अ/ अनशौ र्कलीबपतििौ जात्यन्धबतधरौ िथा ।


ं९।२०१च्/ उन्मत्तजडमूकाश्च ये च के तचतन्नररतन्ियाः ॥ Bछ् .Sछ् ॥

ं९।२०२अ/ सवेर्ामतप िु न्याय्य दािु शर्कत्या मनीतर्र्ा ।


ं९।२०२च्/ ग्रासार्चछादनमत्यन्ि पतििो ह्यददद् िवेि् ॥ Bछ् .Sछ् ॥

ं९।२०३अ/ यद्यर्थमिा िु दारः स्याि् र्कलीबादीना कथ चन ।


ं९।२०३च्/ िेर्ामुत्पन्निन्िूनामपत्य दायमहमति ॥ Bछ् .Sछ् ॥

ं९।२०४अ/ यि् कक तचि् तपिरर प्रेिे धन ज्येष्ठोऽतधगर्चछति ।


ं९।२०४च्/ िागो यवीयसा िि यदद तवद्यानुपातलनः ॥ Bछ् .Sछ् ॥

ं९।२०५अ/ अतवद्याना िु सवेर्ामीहािश्चेद ् धन िवेि् ??।


ं९।२०५च्/ समस्िि तविागः स्यादतपत्र्य इति धारर्ा ॥ Bछ् .Sछ् ॥

ं९।२०६अ/ तवद्याधन िु यद्यस्य िि् िस्यव धन िवेि् ।


ं९।२०६च्/ मत्र्यमोिातहक चव माधुपर्कम कमेव च ॥ Bछ् .Sछ् ॥

ं९।२०७अ/ भ्रािॄर्ा यस्िु नहेि धन शक्तः स्वकममर्ा ।


ं९।२०७च्/ स तनिामज्यः स्वकादशाि् कक तचद् दत्त्वोपजीवनम् ॥ Bछ् .Sछ् ॥

ं९।२०८अ/ अनुपघ्नन् तपिृिव्य श्रमेर् यदुपार्जमिम् ।


ं९।२०८च्/ स्वयमीतहिलब्ध िन्नाकामो दािुमहमति ॥ Bछ् .Sछ् ॥

ं९।२०९अ/ पिृक िु तपिा िव्यमनवाप्त यदाप्नुयाि् ।


ं९।२०९च्/ न िि् पुििमजेि् साधममकामः स्वयमर्जमिम् ॥ Bछ् .Sछ् ॥

ं९।२१०अ/ तविक्ताः सह जीवन्िो तविजेरन् पुनयमदद ।


ं९।२१०च्/ समस्िि तविागः स्याज् ज्यष्य िि न तवद्यिे ॥ Bछ् .Sछ् ॥

ं९।२११अ/ येर्ा ज्येष्ठः कतनष्ठो वा हीयेिाशप्रदानिः ।


ं९।२११च्/ तम्रयेिान्यिरो वाऽतप िस्य िागो न लुप्यिे ॥ Bछ् .Sछ् ॥

ं९।२१२अ/ सोदयाम तविजेरस्ि समेत्य सतहिाः समम् ।


ं९।२१२च्/ भ्रािरो ये च ससृष्टा ितगन्यश्च सनाियः ॥ Bछ् .Sछ् ॥

ं९।२१३अ/ यो ज्येष्ठो तवतनकु वीि लोिाद् भ्रािॄन् यवीयसः ।


ं९।२१३च्/ सोऽज्येष्ठः स्यादिागश्च तनयन्िव्यश्च राजतिः ॥ Bछ् .Sछ् ॥
ं९।२१४अ/ सवम एव तवकममस्था नाहमतन्ि भ्रािरो धनम् ।
ं९।२१४च्/ न चादत्त्वा कतनष्ठेभयो ज्येष्ठः कु वीि योिकम् ॥ Bछ् .Sछ् ॥

ं९।२१५अ/ भ्रािॄर्ामतविक्ताना यद्युत्थान िवेि् सह ।


ं९।२१५च्/ न पुििाग तवर्म तपिा दद्याि् कथ चन ॥ Bछ् .Sछ् ॥

ं९।२१६अ/ ऊध्वं तविागात्जािस्िु तपत्र्यमेव हरे द ् धनम् ।


ं९।२१६च्/ ससृष्टास्िेन वा ये स्युर्वमिजेि स िः सह ॥ Bछ् .Sछ् ॥

ं९।२१७अ/ अनपत्यस्य पुिस्य मािा दायमवाप्नुयाि् ।


ं९।२१७च्/ माियमतप च वृत्ताया तपिुमामिा हरे द ् धनम् ॥ Bछ् .Sछ् ॥

ं९।२१८अ/ ऋर्े धने च सवमतस्मन् प्रतविक्ते यथातवतध ।


ं९।२१८च्/ पश्चाद् दृश्येि यि् कक तचि् िि् सवं समिा नयेि् ॥ Bछ् .Sछ् ॥

ं९।२१९अ/ वस्त्र पिमलङ्कार कृ िान्नमुदक तस्त्रयः ??।


ं९।२१९च्/ योगक्षेम प्रचार च न तविाज्य प्रचक्षिे ॥ Bछ् .Sछ् ॥

ं९।२२०अ/ अयमुक्तो तविागो वः पुिार्ा च दक्रयातवतधः ।


ं९।२२०च्/ क्रमशः क्षेिजादीना द्यूिधमं तनबोधि ॥ Bछ् .Sछ् ॥

ं९।२२१अ/ द्यूि समाह्वय चव राजा राष्ट्रातत्नवारयेि् ।


ं९।२२१च्/ राजान्िकरर्ावेिौ िौ दोर्ौ पृतथवीतक्षिाम् ॥ Bछ् .Sछ् ॥

ं९।२२२अ/ प्रकाशमेिि् िास्कयं यद् देवनसमाह्वयौ ।


ं९।२२२च्/ ियोर्नमत्य प्रिीघािे नृपतियमत्नवान् िवेि् ॥ Bछ् .Sछ् ॥

ं९।२२३अ/ अप्रातर्तियमि् दक्रयिे ित्लोके द्यूिमुर्चयिे ।


ं९।२२३च्/ प्रातर्तिः दक्रयिे यस्िु स तवज्ञेयः समाह्वयः ॥ Bछ् .Sछ् ॥

ं९।२२४अ/ द्यूि समाह्वय चव यः कु यामि् कारयेि वा ।


ं९।२२४च्/ िान् सवामन् घाियेद ् राजा शूिाश्च तिजतलतङ्गनः ॥ Bछ् .Sछ् ॥

ं९।२२५अ/ दकिवान् कु शीलवान् क्रूरान् पार्ण्डस्थाश्च मानवान् ।


ं९।२२५च्/ तवकममस्थान् शौतण्डकाश्च तक्षप्र तनवामसयेि् पुराि् ॥ Bछ् .Sछ् ॥

ं९।२२६अ/ एिे राष्ट्रे विममाना राज्ञः प्रर्चछन्निस्कराः ।


ं९।२२६च्/ तवकममदक्रयया तनत्य बाधन्िे िदिकाः प्रजाः ॥ Bछ् .Sछ् ॥

ं९।२२७अ/ द्यूिमेिि् पुरा कल्पे दृष्ट वरकर महि् ।


ं९।२२७च्/ िस्माद् द्यूि न सेवेि हास्याथममतप बुतद्धमान् ॥ Bछ् .Sछ् ॥
ं९।२२८अ/ प्रर्चछन्न वा प्रकाश वा ितन्नर्ेवेि यो नरः ।
ं९।२२८च्/ िस्य दण्डतवकल्पः स्याद् यथेष्ट नृपिेस्िथा ॥ Bछ् .Sछ् ॥

ं९।२२९अ/ क्षितवद् शूियोतनस्िु दण्ड दािुमशक्नुवन् ।


ं९।२२९च्/ आनृण्य कममर्ा गर्चछेद ् तवप्रो दद्यात्शनः शनः ॥ Bछ् .Sछ् ॥

ं९।२३०अ/ स्त्रीबालोन्मत्तवृद्धाना दररिार्ा च रोतगर्ाम् ।


ं९।२३०च्/ तशफातवदलरज्ज्वाद्यर्वमदध्यात्नृपतिदममम् ॥ Bछ् .Sछ् ॥

ं९।२३१अ/ ये तनयुक्तास्िु कायेर्ु हन्युः कायामतर् कार्यमर्ाम् ।


ं९।२३१च्/ धनौष्मर्ा पर्चयमानास्िातन्नःस्वान् कारयेन्नृपः ॥ Bछ् .Sछ् ॥

ं९।२३२अ/ कू टशासनकिॄंश्च प्रकृ िीना च दूर्कान् ।


ं९।२३२च्/ स्त्रीबालब्राह्मर्घ्नाश्च हन्याद् तिर्् सेतवनस्िथा ??॥ Bछ् .Sछ् ॥

ं९।२३३अ/ िीररि चानुतशष्ट च यि क्व चन यद् िवेि् ।


ं९।२३३च्/ कृ ि िद् धममिो तवद्यान्न िद् िूयो तनविमयेि् ॥ Bछ् .Sछ् ॥

ं९।२३४अ/ अमात्यः प्रातग्ववाको वा यि् कु युमः कायममन्यथा ??।


ं९।२३४च्/ िि् स्वय नृपतिः कु यामि् िान् सहस् च दण्डयेि् ॥ Bछ् .Sछ् ॥ %[ं।ि ]
ं९।२३५अ/ ब्रह्महा च सुरापश्च स्िेयी च गुरुिल्पगः । %[ं।िस्करो गुरुिल्पगः ]
ं९।२३५च्/ एिे सवे पृथग् ज्ञेया महापािदकनो नराः ॥ Bछ् .Sछ् ॥

ं९।२३६अ/ चिुर्ाममतप चिेर्ा प्रायतश्चत्तमकु वमिाम् ।


ं९।२३६च्/ शारीर धनसयुक्त दण्ड धम्यं प्रकल्पयेि् ॥ Bछ् .Sछ् ॥

ं९।२३७अ/ गुरुिल्पे िगः कायमः सुरापाने सुराध्वजः ।


ं९।२३७च्/ स्िेये च श्वपद कायं ब्रह्महण्यतशराः पुमान् ॥ Bछ् .Sछ् ॥ %[ं।िस्करे श्वपद कायं ]
ं९।२३८अ/ असिोज्या ह्यसयाज्या असम्पायाऽतववातहनः ।
ं९।२३८च्/ चरे युः पृतथवीं दीनाः सवमधममबतहष्कृ िाः ॥ Bछ् .Sछ् ॥

ं९।२३९अ/ ज्ञातिसबतन्धतिस्त्वेिे त्यक्तव्याः कृ िलक्षर्ाः ।


ं९।२३९च्/ तनदमया तननममस्कारास्िन् मनोरनुशासनम् ॥ Bछ् .Sछ् ॥

ं९।२४०अ/ प्रायतश्चत्त िु कु वामर्ाः सवमवर्ाम यथोददिम् । %[ं।पूवे वर्ाम यथोददिम्]


ं९।२४०च्/ नाङ्र्कया राज्ञा ललाटे स्युदामप्यास्िूत्तमसाहसम् ॥ Bछ् .Sछ् ॥

ं९।२४१अ/ आगःसु ब्राह्मर्स्यव कायो मध्यमसाहसः ।


ं९।२४१च्/ तववास्यो वा िवेद ् राष्ट्राि् सिव्यः सपररर्चछदः ॥ Bछ् .Sछ् ॥

ं९।२४२अ/ इिरे कृ िवन्िस्िु पापान्येिान्यकामिः ।


ं९।२४२च्/ सवमस्वहारमहमतन्ि कामिस्िु प्रवासनम् ॥ Bछ् .Sछ् ॥

ं९।२४३अ/ नाददीि नृपः साधुममहापािदकनो धनम् ।


ं९।२४३च्/ आददानस्िु ित्लोिाि् िेन दोर्ेर् तलप्यिे ॥ Bछ् .Sछ् ॥

ं९।२४४अ/ अप्सु प्रवेश्य ि दण्ड वरुर्ायोपपादयेि् ।


ं९।२४४च्/ श्रुिवृत्तोपपन्ने वा ब्राह्मर्े प्रतिपादयेि् ॥ Bछ् .Sछ् ॥

ं९।२४५अ/ ईशो दण्डस्य वरुर्ो राज्ञा दण्डधरो तह सः ।


ं९।२४५च्/ ईशः सवमस्य जगिो ब्राह्मर्ो वेदपारगः ॥ Bछ् .Sछ् ॥

ं९।२४६अ/ यि वजमयिे राजा पापकृ द्भ्यो धनागमम् ।


ं९।२४६च्/ िि कालेन जायन्िे मानवा दीघमजीतवनः ॥ Bछ् .Sछ् ॥

ं९।२४७अ/ तनष्पद्यन्िे च सस्यातन यथोप्तातन तवशा पृथक् ।


ं९।२४७च्/ बालाश्च न प्रमीयन्िे तवकृ ि च न जायिे ॥ Bछ् .Sछ् ॥

ं९।२४८अ/ ब्राह्मर्ान् बाधमान िु कामादवरवर्मजम् ।


ं९।२४८च्/ हन्यातच्चिवमधोपायरुिेजनकरनृमपः ॥ Bछ् .Sछ् ॥

ं९।२४९अ/ यावानवध्यस्य वधे िावान् वध्यस्य मोक्षर्े ।


ं९।२४९च्/ अधमो नृपिेदष्ट
मृ ो धममस्िु तवतनयर्चछिः ॥ Bछ् .Sछ् ॥

ं९।२५०अ/ उददिोऽय तवस्िरशो तमथो तववदमानयोः ।


ं९।२५०च्/ अष्टादशसु मागेर्ु व्यवहारस्य तनर्मयः ॥ Bछ् .Sछ् ॥

ं९।२५१अ/ एव धम्यामतर् कायामतर् सम्यक् कु वमन् महीपतिः ।


ं९।२५१च्/ देशानलब्धातन्लप्सेि लब्धाश्च पररपालयेि् ॥ Bछ् .Sछ् ॥

ं९।२५२अ/ सम्यतितवष्टदेशस्िु कृ िदुगमश्च शास्त्रिः ।


ं९।२५२च्/ कण्टकोद्धरर्े तनत्यमातिष्ठेद ् यत्नमुत्तमम् ॥ Bछ् .Sछ् ॥

ं९।२५३अ/ रक्षनादायमवृत्ताना कण्टकाना च शोधनाि् ।


ं९।२५३च्/ नरे न्िातस्त्रददव यातन्ि प्रजापालनित्पराः ॥ Bछ् .Sछ् ॥

ं९।२५४अ/ अशासस्िस्करान् यस्िु बमल गृह्णाति पार्थमवः ।


ं९।२५४च्/ िस्य प्रक्षुभयिे राष्ट्र स्वगामच्च पररहीयिे ॥ Bछ् .Sछ् ॥

ं९।२५५अ/ तनिमय िु िवेद ् यस्य राष्ट्र बाहुबलातश्रिम् ।


ं९।२५५च्/ िस्य िद् वधमिे तनत्य तसर्चयमान इव िुमः ॥ Bछ् .Sछ् ॥

ं९।२५६अ/ तितवधास्िस्करान् तवद्याि् परिव्यापहारकान् ।


ं९।२५६च्/ प्रकाशाश्चाप्रकाशाश्च चारचक्षुममहीपतिः ॥ Bछ् .Sछ् ॥

ं९।२५७अ/ प्रकाशवञ्चकास्िेर्ा नानापण्योपजीतवनः ।


ं९।२५७च्/ प्रर्चछन्नवञ्चकास्त्वेिे ये स्िेनाटतवकादयः ??॥ Bछ् .Sछ् ॥

ं९।२५८अ/ उत्कोचकाश्चोपतधका वञ्चकाः दकिवास्िथा ।


ं९।२५८च्/ मङ्गलादेशवृत्ताश्च ििाश्चक्षतर्कः सह ॥ Bछ् .Sछ् ॥ %[ं।ििप्रेक्षतर्कः सह ]
ं९।२५९अ/ असम्यक्काररर्श्चव महामािातश्चदकत्सकाः ।
ं९।२५९च्/ तशल्पोपचारयुक्ताश्च तनपुर्ाः पण्ययोतर्िः ॥ Bछ् .Sछ् ॥

ं९।२६०अ/ एवमादीन् तवजानीयाि् प्रकाशाल्लोककण्टकान् । %[ंएवमाद्यान् ]


ं९।२६०च्/ तनगूढचाररर्श्चान्याननायामनायमतलतङ्गनः ॥ Bछ् .Sछ् ॥

ं९।२६१अ/ िान् तवददत्वा सुचररिगूमढस्ित्कममकाररतिः ।


ं९।२६१च्/ चारश्चानेकसस्थानः प्रोत्साद्य वशमानयेि् ॥ Bछ् .Sछ् ॥

ं९।२६२अ/ िेर्ा दोर्ानति्याप्य स्वे स्वे कममतर् ित्त्विः ।


ं९।२६२च्/ कु वीि शासन राजा सम्यक् सारापराधिः ॥ Bछ् .Sछ् ॥

ं९।२६३अ/ न तह दण्डाद् ऋिे शर्कयः किुं पापतवतनग्रहः ।


ं९।२६३च्/ स्िेनाना पापबुद्धीना तनिृि चरिा तक्षिौ ॥ Bछ् .Sछ् ॥

ं९।२६४अ/ सिाप्रपाऽपूपशालावेशमद्यान्नतवक्रयाः ।
ं९।२६४च्/ चिुष्पथाश्चत्यवृक्षाः समाजाः प्रेक्षर्ातन च ॥ Bछ् .Sछ् ॥

ं९।२६५अ/ जीर्ोद्यानान्यरण्यातन कारुकावेशनातन च ।


ं९।२६५च्/ शून्यातन चाप्यगारातर् वनान्युपवनातन च ॥ Bछ् .Sछ् ॥

ं९।२६६अ/ एवतवधान्नृपो देशान् गुल्मः स्थावरजङ्गमः ।


ं९।२६६च्/ िस्करप्रतिर्ेधाथं चारश्चाप्यनुचारयेि् ॥ Bछ् .Sछ् ॥

ं९।२६७अ/ ित्सहायरनुगिनामनाकममप्रवेददतिः ।
ं९।२६७च्/ तवद्यादुत्सादयेच्चव तनपुर्ः पूवमिस्करः ॥ Bछ् .Sछ् ॥

ं९।२६८अ/ िक्ष्यिोज्योपदेशश्च ब्राह्मर्ाना च दशमनः ।


ं९।२६८च्/ शौयमकमामपदेशश्च कु युमस्िेर्ा समागमम् ॥ Bछ् .Sछ् ॥

ं९।२६९अ/ ये िि नोपसपेयुमूमलप्रतर्तहिाश्च ये ।
ं९।२६९च्/ िान् प्रसह्य नृपो हन्याि् सतमिज्ञातिबान्धवान् ॥ Bछ् .Sछ् ॥

ं९।२७०अ/ न होढेन तवना चौर घाियेद ् धार्ममको नृपः ।


ं९।२७०च्/ सहोढ सोपकरर् घाियेदतवचारयन् ॥ Bछ् .Sछ् ॥

ं९।२७१अ/ ग्रामेष्वतप च ये के तचच्चौरार्ा िक्तदायकाः ।


ं९।२७१च्/ िाण्डावकाशदाश्चव सवांस्िानतप घाियेि् ॥ Bछ् .Sछ् ॥

ं९।२७२अ/ राष्ट्रेर्ु रक्षातधकृ िान् सामन्िाश्चव चोददिान् ।


ं९।२७२च्/ अभयाघािेर्ु मध्यस्थाञ् तशष्याच्चौरातनव िुिम् ॥ Bछ् .Sछ् ॥

ं९।२७३अ/ यश्चातप धममसमयाि् प्रर्चयुिो धममजीवनः ।


ं९।२७३च्/ दण्डेनव िमप्योर्ेि् स्वकाद् धमामद ् तह तवर्चयुिम् ॥ Bछ् .Sछ् ॥

ं९।२७४अ/ ग्रामघािे तहिािङ्गे पतथ मोर्ातिदशमने ।


ं९।२७४च्/ शतक्तिो नातिधावन्िो तनवामस्याः सपररर्चछदाः ॥ Bछ् .Sछ् ॥

ं९।२७५अ/ राज्ञः कोशापहिॄंश्च प्रतिकू लेर्ु च तस्थिान् । %[ं।प्रातिकू ल्येष्ववतस्थिान् ]


ं९।२७५च्/ घाियेद ् तवतवधदमण्डररीर्ा चोपजापकान् ॥ Bछ् .Sछ् ॥

ं९।२७६अ/ समध तछत्त्वा िु ये चौयं रािौ कु वमतन्ि िस्कराः । %[ं।समध तित्त्वा)]


ं९।२७६च्/ िेर्ा तछत्त्वा नृपो हस्िौ िीक्ष्र्े शूले तनवेशयेि् ॥ Bछ् .Sछ् ॥

ं९।२७७अ/ अङ्गुलीग्रमतन्थिेदस्य छेदयेि् प्रथमे ग्रहे ।


ं९।२७७च्/ तििीये हस्िचरर्ौ िृिीये वधमहमति ॥ Bछ् .Sछ् ॥

ं९।२७८अ/ अतिदान् िक्तदाश्चव िथा शस्त्रावकाशदान् ।


ं९।२७८च्/ सतनधािॄश्च मोर्स्य हन्याच्चौरतमवेश्वरः ॥ Bछ् .Sछ् ॥

ं९।२७९अ/ िडागिेदक हन्यादप्सु शुद्धवधेन वा ।


ं९।२७९च्/ यद् वाऽतप प्रतिसस्कु यामद ् दाप्यस्िूत्तमसाहसम् ॥ Bछ् .Sछ् ॥

ं९।२८०अ/ कोष्ठागारायुधागारदेविागारिेदकान् ।
ं९।२८०च्/ हस्त्यश्वरथहिॄंश्च हन्यादेवातवचारयन् ॥ Bछ् .Sछ् ॥

ं९।२८१अ/ यस्िु पूवमतनतवष्टस्य िडागस्योदक हरे ि् ।


ं९।२८१च्/ आगम वाऽप्यपा तिन्द्याि् स दाप्यः पूवमसाहसम् ॥ Bछ् .Sछ् ॥

ं९।२८२अ/ समुत्सृजेद ् राजमागे यस्त्वमेध्यमनापदद ।


ं९।२८२च्/ स िौ कार्ामपर्ौ दद्यादमेध्य चाशु शोधयेि् ॥ Bछ् .Sछ् ॥

ं९।२८३अ/ आपद्गिोऽथ वा वृद्धा गर्िमर्ी बाल एव वा ।


ं९।२८३च्/ पररिार्र्महमतन्ि िच्च शोध्यतमति तस्थतिः ॥ Bछ् .Sछ् ॥

ं९।२८४अ/ तचदकत्सकाना सवेर्ा तमथ्याप्रचरिा दमः ।


ं९।२८४च्/ अमानुर्ेर्ु प्रथमो मानुर्ेर्ु िु मध्यमः ॥ Bछ् .Sछ् ॥

ं९।२८५अ/ सङ्क्रमध्वजयष्टीना प्रतिमाना च िेदकः ।


ं९।२८५च्/ प्रतिकु यामच्च िि् सवं पञ्च दद्यात्शिातन च ॥ Bछ् .Sछ् ॥

ं९।२८६अ/ अदूतर्िाना िव्यार्ा दूर्र्े िेदने िथा ।


ं९।२८६च्/ मर्ीनामपवेधे च दण्डः प्रथमसाहसः ॥ Bछ् .Sछ् ॥

ं९।२८७अ/ समर्हम तवर्म यस्िु चरे द ् व मूल्यिोऽतप वा ।


ं९।२८७च्/ समाप्नुयाद् दम पूवं नरो मध्यममेव वा ॥ Bछ् .Sछ् ॥

ं९।२८८अ/ बन्धनातन च सवामतर् राजा मागे तनवेशयेि् । %[ं राजमागे ]


ं९।२८८च्/ दुःतखिा यि दृश्येरन् तवकृ िाः पापकाररर्ः ॥ Bछ् .Sछ् ॥

ं९।२८९अ/ प्राकारस्य च िेत्तार पररखार्ा च पूरकम् ।


ं९।२८९च्/ िारार्ा चव िङ्क्तार तक्षप्रमेव प्रवासयेि् ॥ Bछ् .Sछ् ॥

ं९।२९०अ/ अतिचारे र्ु सवेर्ु किमव्यो तिशिो दमः ।


ं९।२९०च्/ मूलकममतर् चानाप्तेः कृ त्यासु तवतवधासु च ॥ Bछ् .Sछ् ॥ %[ंंहानाप्तः]
ं९।२९१अ/ अबीजतवक्रयी चव बीजोत्कृ ष्टा िथव च ।
ं९।२९१च्/ मयामदािेदकश्चव तवकृ ि प्राप्नुयाद् वधम् ॥ Bछ् .Sछ् ॥

ं९।२९२अ/ सवमकण्टकपातपष्ठ हेमकार िु पार्थमवः ।


ं९।२९२च्/ प्रविममानमन्याये छेदयेत्लवशः क्षुरः ॥ Bछ् .Sछ् ॥ %[ं।छेदयेि् खण्डशः क्षुरः ]
ं९।२९३अ/ सीिािव्यापहरर्े शस्त्रार्ामौर्धस्य च ।
ं९।२९३च्/ कालमासाद्य कायं च राजा दण्ड प्रकल्पयेि् ॥ Bछ् .Sछ् ॥

ं९।२९४अ/ स्वाम्य्ऽमात्यौ पुर राष्ट्र कोशदण्डौ सुहृि् िथा ।


ं९।२९४च्/ सप्त प्रकृ ियो ह्येिाः सप्ताङ्ग राज्यमुर्चयिे ॥ Bछ् .Sछ् ॥

ं९।२९५अ/ सप्ताना प्रकृ िीना िु राज्यस्यासा यथाक्रमम् ।


ं९।२९५च्/ पूवं पूवं गुरुिर जानीयाद् व्यसन महि् ॥ Bछ् .Sछ् ॥

ं९।२९६अ/ सप्ताङ्गस्यह राज्यस्य तवष्टब्धस्य तिदण्डवि् ।


ं९।२९६च्/ अन्योन्यगुर्वशेष्यात्न कक तचदतिररर्चयिे ॥ Bछ् .Sछ् ॥

ं९।२९७अ/ िेर्ु िेर्ु िु कृ त्येर्ु िि् िदङ्ग तवतशष्यिे ।


ं९।२९७च्/ येन यि् साध्यिे कायं िि् िमस्मश्रेष्ठमुर्चयिे ॥ Bछ् .Sछ् ॥

ं९।२९८अ/ चारे र्ोत्साहयोगेन दक्रययव च कममर्ाम् ।


ं९।२९८च्/ स्वशमक्त परशमक्त च तनत्य तवद्यान्महीपतिः ॥ Bछ् .Sछ् ॥ %[ं।तवद्याि् परात्मनोः]
ं९।२९९अ/ पीडनातन च सवामतर् व्यसनातन िथव च ।
ं९।२९९च्/ आरिेि ििः कायं सतञ्चन्त्य गुरुलाघवम् ॥ Bछ् .Sछ् ॥

ं९।३००अ/ आरिेिव कमामतर् श्रान्िः श्रान्िः पुनः पुनः ।


ं९।३००च्/ कमामण्यारिमार् तह पुरुर् श्रीर्नमर्ेविे ॥ Bछ् .Sछ् ॥

ं९।३०१अ/ कृ ि िेिायुग चव िापर कतलरे व च ।


ं९।३०१च्/ राज्ञो वृत्तातन सवामतर् राजा तह युगमुर्चयिे ॥ Bछ् .Sछ् ॥

ं९।३०२अ/ कतलः प्रसुप्तो िवति स जाग्रद् िापर युगम् ।


ं९।३०२च्/ कममस्वभयुद्यिस्त्रेिा तवचरस्िु कृ ि युगम् ॥ Bछ् .Sछ् ॥

ं९।३०३अ/ इन्िस्याकम स्य वायोश्च यमस्य वरुर्स्य च ।


ं९।३०३च्/ चन्िस्यािेः पृतथव्याश्च िेजोवृत्त नृपश्चरे ि् ॥ Bछ् .Sछ् ॥

ं९।३०४अ/ वार्र्मकाश्चिुरो मासान् यथेन्िोऽतिप्रवर्मति ।


ं९।३०४च्/ िथाऽतिवर्ेि् स्व राष्ट्र कामररन्िव्रि चरन् ॥ Bछ् .Sछ् ॥

ं९।३०५अ/ अष्टौ मासान् यथाऽददत्यस्िोय हरति रतश्मतिः ।


ं९।३०५च्/ िथा हरे ि् कर राष्ट्रातत्नत्यमकम व्रि तह िि् ॥ Bछ् .Sछ् ॥

ं९।३०६अ/ प्रतवश्य सवमिूिातन यथा चरति मारुिः ।


ं९।३०६च्/ िथा चारः प्रवेष्टव्य व्रिमेिद् तह मारुिम् ॥ Bछ् .Sछ् ॥

ं९।३०७अ/ यथा यमः तप्रयिेष्यौ प्राप्ते काले तनयर्चछति ।


ं९।३०७च्/ िथा राज्ञा तनयन्िव्याः प्रजास्िद् तह यमव्रिम् ॥ Bछ् .Sछ् ॥

ं९।३०८अ/ वरुर्ेन यथा पाशबमद्ध एवातिदृश्यिे ।


ं९।३०८च्/ िथा पापातन्नगृह्णीयाद् व्रिमेिद् तह वारुर्म् ॥ Bछ् .Sछ् ॥

ं९।३०९अ/ पररपूर्ं यथा चन्ि दृष््वा हृष्यतन्ि मानवाः ।


ं९।३०९च्/ िथा प्रकृ ियो यतस्मन् स चान्िव्रतिको नृपः ॥ Bछ् .Sछ् ॥

ं९।३१०अ/ प्रिापयुक्तस्िेजस्वी तनत्य स्याि् पापकममसु ।


ं९।३१०च्/ दुष्टसामन्िमहस्श्च िदािेय व्रि स्मृिम् ॥ Bछ् .Sछ् ॥

ं९।३११अ/ यथा सवामतर् िूिातन धरा धारयिे समम् ।


ं९।३११च्/ िथा सवामतर् िूिातन तबभ्रिः पार्थमव व्रिम् ॥ Bछ् .Sछ् ॥

ं९।३१२अ/ एिरुपायरन्यश्च युक्तो तनत्यमितन्ििः ।


ं९।३१२च्/ स्िेनान् राजा तनगृह्णीयाि् स्वराष्ट्रे पर एव च ॥ Bछ् .Sछ् ॥
ं९।३१३अ/ परामप्यापद प्राप्तो ब्राह्मर्ान्न प्रकोपयेि् ।
ं९।३१३च्/ िे ह्येन कु तपिा हन्युः सद्यः सबलवाहनम् ॥ Bछ् .Sछ् ॥

ं९।३१४अ/ यः कृ िः सवमिक्ष्योऽतिरपेयश्च महोदतधः । %[ं।सवमिक्षो ]


ं९।३१४च्/ क्षयी चाप्यातयिः सोमः को न नश्येि् प्रकोप्य िान् ॥ Bछ् .Sछ् ॥

ं९।३१५अ/ लोकानन्यान् सृजेयुये लोकपालाश्च कोतपिाः ।


ं९।३१५च्/ देवान् कु युमरदेवाश्च कः तक्षण्वस्िान् समृध्नुयाि् ॥ Bछ् .Sछ् ॥

ं९।३१६अ/ यानुपातश्रत्य तिष्ठतन्ि लोका देवाश्च सवमदा ।


ं९।३१६च्/ ब्रह्म चव धन येर्ा को महस्याि् िातञ्जजीतवर्ुः ॥ Bछ् .Sछ् ॥

ं९।३१७अ/ अतविाश्चव तविाश्च ब्राह्मर्ो दवि महि् ।


ं९।३१७च्/ प्रर्ीिश्चाप्रर्ीिश्च यथाऽतिदैवि महि् ॥ Bछ् .Sछ् ॥

ं९।३१८अ/ श्मशानेष्वतप िेजस्वी पावको नव दुष्यति ।


ं९।३१८च्/ हूयमानश्च यज्ञेर्ु िूय एवातिवधमिे ॥ Bछ् .Sछ् ॥

ं९।३१९अ/ एव यद्यप्यतनष्टेर्ु विमन्िे सवमकममसु ।


ं९।३१९च्/ सवमथा ब्राह्मर्ाः पूज्याः परम दवि तह िि् ॥ Bछ् .Sछ् ॥

ं९।३२०अ/ क्षिस्यातिप्रवृद्धस्य ब्राह्मर्ान् प्रति सवमशः ।


ं९।३२०च्/ ब्रह्मव सतनयन्िृ स्याि् क्षि तह ब्रह्मसिवम् ॥ Bछ् .Sछ् ॥

ं९।३२१अ/ अद्भ्योऽतिब्रमह्मिः क्षिमश्मनो लोहमुतत्थिम् ।


ं९।३२१च्/ िेर्ा सवमिग िेजः स्वासु योतनर्ु शाम्यति ॥ Bछ् .Sछ् ॥

ं९।३२२अ/ नाब्रह्म क्षि ऋध्नोति नाक्षि ब्रह्म वधमिे ।


ं९।३२२च्/ ब्रह्म क्षि च सम्पृक्ततमह चामुि वधमिे ॥ Bछ् .Sछ् ॥

ं९।३२३अ/ दत्त्वा धन िु तवप्रेभयः सवमदण्डसमुतत्थिम् ।


ं९।३२३च्/ पुिे राज्य समासृज्य कु वीि प्रायर् रर्े ॥ Bछ् .Sछ् ॥ %[ं।समासाद्य ]
ं९।३२४अ/ एव चरन् सदा युक्तो राजधमेर्ु पार्थमवः ।
ं९।३२४च्/ तहिेर्ु चव लोकस्य सवामन् िृत्यातन्नयोजयेि् ॥ Bछ् .Sछ् ॥ %[ं। तहिेर्ु चव लोके भयः ]
ं९।३२५अ/ एर्ोऽतखलः कममतवतधरुक्तो राज्ञः सनािनः ।
ं९।३२५च्/ इम कममतवमध तवद्याि् क्रमशो वश्यशूियोः ॥ Bछ् .Sछ् ॥

ं९।३२६अ/ वश्यस्िु कृ िसस्कारः कृ त्वा दारपररग्रहम् ।


ं९।३२६च्/ वािामया तनत्ययुक्तः स्याि् पशूना चव रक्षर्े ॥ Bछ् .Sछ् ॥

ं९।३२७अ/ प्रजापतिर्हम वश्याय सृष््वा पररददे पशून् ।


ं९।३२७च्/ ब्राह्मर्ाय च राज्ञे च सवामः पररददे प्रजाः ॥ Bछ् .Sछ् ॥

ं९।३२८अ/ न च वश्यस्य कामः स्यान्न रक्षेय पशूतनति ।


ं९।३२८च्/ वश्ये चेर्चछति नान्येन रतक्षिव्याः कथ चन ॥ Bछ् .Sछ् ॥

ं९।३२९अ/ मतर्मुक्ताप्रवालाना लोहाना िान्िवस्य च ।


ं९।३२९च्/ गन्धाना च रसाना च तवद्यादघमबलाबलम् ॥ Bछ् .Sछ् ॥

ं९।३३०अ/ बीजानामुतप्ततवद् च स्याि् क्षेिदोर्गुर्स्य च ।


ं९।३३०च्/ मानयोग च जानीयाि् िुलायोगाश्च सवमशः ॥ Bछ् .Sछ् ॥

ं९।३३१अ/ सारासार च िाण्डाना देशाना च गुर्ागुर्ान् ।


ं९।३३१च्/ लािालाि च पण्याना पशूना पररवधमनम् ॥ Bछ् .Sछ् ॥

ं९।३३२अ/ िृत्याना च िृमि तवद्याद् िार्ाश्च तवतवधा नृर्ाम् ।


ं९।३३२च्/ िव्यार्ा स्थानयोगाश्च क्रयतवक्रयमेव च ॥ Bछ् .Sछ् ॥

ं९।३३३अ/ धमेर् च िव्यवृद्धावातिष्ठेद ् यत्नमुत्तमम् ।


ं९।३३३च्/ दद्याच्च सवमिूिानामन्नमेव प्रयत्निः ॥ Bछ् .Sछ् ॥

ं९।३३४अ/ तवप्रार्ा वेदतवदुर्ा गृहस्थाना यशतस्वनाम् ।


ं९।३३४च्/ शुश्रूर्व िु शूिस्य धमो नश्रेयसः परः ॥ Bछ् .Sछ् ॥ %[क् : परम्]
ं९।३३५अ/ शुतचरुत्कृ ष्टशुश्रूर्ुमृमदव
ु ागनहङ्कृ िः ।
ं९।३३५च्/ ब्राह्मर्ाद्याश्रयो तनत्यमुत्कृ ष्टा जातिमश्नुिे ॥ Bछ् .Sछ् ॥ %[ं।ब्राह्मर्ापाश्रयो]
ं९।३३६अ/ एर्ोऽनापदद वर्ामनामुक्तः कममतवतधः शुिः ।
ं९।३३६च्/ आपद्यतप तह यस्िेर्ा क्रमशस्ितन्नबोधि ॥ Bछ् .Sछ् ॥

अध्याय १०
ं१०।०१अ/ अधीयीरस्त्रयो वर्ामः स्वकममस्था तिजाियः ।
ं१०।०१च्/ प्रब्रूयाद् ब्राह्मर्स्त्वेर्ा नेिरातवति तनश्चयः ॥ Bछ् .Sछ् ॥

ं१०।०२अ/ सवेर्ा ब्राह्मर्ो तवद्याद् वृत्त्युपायान् यथातवतध ।


ं१०।०२च्/ प्रब्रूयाददिरे भयश्च स्वय चव िथा िवेि् ॥ Bछ् .Sछ् ॥

ं१०।०३अ/ वशेष्याि् प्रकृ तिश्रष्यातन्नयमस्य च धारर्ाि् ।


ं१०।०३च्/ सस्कारस्य तवशेर्ाच्च वर्ामना ब्राह्मर्ः प्रिुः ॥ Bछ् .Sछ् ॥

ं१०।०४अ/ ब्राह्मर्ः क्षतियो वश्यस्त्रयो वर्ाम तिजाियः ।


ं१०।०४च्/ चिुथम एकजातिस्िु शूिो नातस्ि िु पञ्चमः ॥ Bछ् .Sछ् ॥
ं१०।०५अ/ सवमवर्ेर्ु िुल्यासु पत्नीष्वक्षियोतनर्ु ।
ं१०।०५च्/ आनुलोम्येन सिूिा जात्या ज्ञेयास्ि एव िे ॥ Bछ् .Sछ् ॥

ं१०।०६अ/ स्त्रीष्वनन्िरजािासु तिजरुत्पाददिान् सुिान् ।


ं१०।०६च्/ सदृशानेव िानाहुमामिृदोर्तवगर्हमिान् ॥ Bछ् .Sछ् ॥

ं१०।०७अ/ अनन्िरासु जािाना तवतधरे र् सनािनः ।


ं१०।०७च्/ द्व्यकान्िरासु जािाना धम्यं तवद्याददम तवतधम् ॥ Bछ् .Sछ् ॥

ं१०।०८अ/ ब्राह्मर्ाद् वश्यकन्यायामम्बष्ठो नाम जायिे ।


ं१०।०८च्/ तनर्ादः शूिकन्याया यः पारशव उर्चयिे ॥ Bछ् .Sछ् ॥

ं१०।०९अ/ क्षतियात्शूिकन्याया क्रूराचारतवहारवान् ।


ं१०।०९च्/ क्षिशूिवपुजमन्िुरुग्रो नाम प्रजायिे ॥ Bछ् .Sछ् ॥

ं१०।१०अ/ तवप्रस्य तिर्ु वर्ेर्ु नृपिेवमर्मयोिमयोः ।


ं१०।१०च्/ वश्यस्य वर्े चकतस्मन् र्डेिेऽपसदाः स्मृिाः ॥ Bछ् .Sछ् ॥

ं१०।११अ/ क्षतियाद् तवप्रकन्याया सूिो िवति जातििः ।


ं१०।११च्/ वश्यान् मागधवदेहौ राजतवप्राङ्गनासुिौ ॥ Bछ् .Sछ् ॥

ं१०।१२अ/ शूिादायोगवः क्षत्ता चण्डालश्चाधमो नृर्ाम् ।


ं१०।१२च्/ वश्यराजन्यतवप्रासु जायन्िे वर्मसङ्कराः ॥ Bछ् .Sछ् ॥

ं१०।१३अ/ एकान्िरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृिौ ।


ं१०।१३च्/ क्षत्तृवदेहकौ ििि् प्रातिलोम्येऽतप जन्मतन ॥ Bछ् .Sछ् ॥

ं१०।१४अ/ पुिा येऽनन्िरस्त्रीजाः क्रमेर्ोक्ता तिजन्मनाम् ।


ं१०।१४च्/ िाननन्िरनाम्नस्िु मािृदोर्ाि् प्रचक्षिे ॥ Bछ् .Sछ् ॥

ं१०।१५अ/ ब्राह्मर्ादुग्रकन्यायामावृिो नाम जायिे ।


ं१०।१५च्/ आिीरोऽम्बष्ठकन्यायामायोगव्या िु तधग्वर्ः ॥ Bछ् .Sछ् ॥

ं१०।१६अ/ आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृर्ाम् ।


ं१०।१६च्/ प्रातिलोम्येन जायन्िे शूिादपसदास्त्रयः ॥ Bछ् .Sछ् ॥

ं१०।१७अ/ वश्यान् मागधवदेहौ क्षतियाि् सूि एव िु ।


ं१०।१७च्/ प्रिीपमेिे जायन्िे परे ऽप्यपसदास्त्रयः ॥ Bछ् .Sछ् ॥

ं१०।१८अ/ जािो तनर्ादात्शूिाया जात्या िवति पुक्कसः ।


ं१०।१८च्/ शूिाज् जािो तनर्ाद्या िु स व कु र्ककु टकः स्मृिः ॥ Bछ् .Sछ् ॥
ं१०।१९अ/ क्षत्तुजामिस्िथोग्राया श्वपाक इति कीत्यमिे ।
ं१०।१९च्/ वदेहके न त्वम्बष्यामुत्पन्नो वेर् उर्चयिे ॥ Bछ् .Sछ् ॥

ं१०।२०अ/ तिजाियः सवर्ामसु जनयन्त्यव्रिास्िु यान् ।


ं१०।२०च्/ िान् सातविीपररभ्रष्टान् व्रात्यातनति तवतनर्दमशेि् ॥ Bछ् .Sछ् ॥

ं१०।२१अ/ व्रात्याि् िु जायिे तवप्राि् पापात्मा िूजमकण्टकः । %[ं।िृज्कण्टकः ]


ं१०।२१च्/ आवन्त्यवाटधानौ च पुष्पधः शख एव च ॥ Bछ् .Sछ् ॥

ं१०।२२अ/ झल्लो मल्लश्च राजन्याद् व्रात्यातत्नतर्चछतवरे व च । %[ं।व्रात्यातत्लर्चछतवरे व च]


ं१०।२२च्/ नटश्च करर्श्चव खसो ितवड एव च ॥ Bछ् .Sछ् ॥

ं१०।२३अ/ वश्याि् िु जायिे व्रात्याि् सुधन्वाऽचायम एव च ।


ं१०।२३च्/ कारुर्श्च तवजन्मा च मिः सात्वि एव च ॥ Bछ् .Sछ् ॥

ं१०।२४अ/ व्यतिचारे र् वर्ामनामवेद्यावेदनेन च ।


ं१०।२४च्/ स्वकममर्ा च त्यागेन जायन्िे वर्मसङ्कराः ॥ Bछ् .Sछ् ॥

ं१०।२५अ/ सङ्कीर्मयोनयो ये िु प्रतिलोमानुलोमजाः ।


ं१०।२५च्/ अन्योन्यव्यतिर्क्ताश्च िान् प्रवक्ष्याम्यशेर्िः ॥ Bछ् .Sछ् ॥

ं१०।२६अ/ सूिो वदेहकश्चव चण्डालश्च नराधमः ।


ं१०।२६च्/ मागधः िथाऽयोगव एव च क्षिजातिश्च ??॥ Bछ् .Sछ् ॥ %[ं।क्षत्तृजातिश्च]
ं१०।२७अ/ एिे र्ट् सदृशान् वर्ामञ्जनयतन्ि स्वयोतनर्ु ।
ं१०।२७च्/ मािृजात्या प्रसूयन्िे प्रवारासु च योतनर्ु ॥ Bछ् .Sछ् ॥ %[ंंआिृजात्याः ]
ं१०।२८अ/ यथा ियार्ा वर्ामना ियोरात्माऽस्य जायिे ।
ं१०।२८च्/ आनन्ियामि् स्वयोन्या िु िथा बाह्येष्वतप क्रमाि् ॥ Bछ् .Sछ् ॥ %[ं।क्रमः]
ं१०।२९अ/ िे चातप बाह्यान् सुबहूस्ििोऽप्यतधकदूतर्िान् ।
ं१०।२९च्/ परस्परस्य दारे र्ु जनयतन्ि तवगर्हमिान् ॥ Bछ् .Sछ् ॥

ं१०।३०अ/ यथव शूिो ब्राह्मण्या बाह्य जन्िु प्रसूयिे ।


ं१०।३०च्/ िथा बाह्यिर बाह्यश्चािुवमण्ये प्रसूयिे ॥ Bछ् .Sछ् ॥

ं१०।३१अ/ प्रतिकू ल विममाना बाह्या बाह्यिरान् पुनः ।


ं१०।३१च्/ हीना हीनान् प्रसूयन्िे वर्ामन् पञ्चदशव िु ॥ Bछ् .Sछ् ॥

ं१०।३२अ/ प्रसाधनोपचारज्ञमदास दासजीवनम् । %[ं।दास्यजीतवन ]


ं१०।३२च्/ सररन्ध्र वागुरावृमत्त सूिे दस्युरयोगवे ॥ Bछ् .Sछ् ॥ %[ं। सरन्ध्र ]
ं१०।३३अ/ मिेयक िु वदेहो माधूक सम्प्रसूयिे ।
ं१०।३३च्/ नॄन् प्रशसत्यजस् यो घण्टािाडोऽरुर्ोदये ॥ Bछ् .Sछ् ॥
ं१०।३४अ/ तनर्ादो मागमव सूिे दास नौकममजीतवनम् ।
ं१०।३४च्/ कविमतमति य प्राहुरायामविमतनवातसनः ॥ Bछ् .Sछ् ॥

ं१०।३५अ/ मृिवस्त्रिृत्स्वनारीर्ु गर्हमिान्नाशनासु च । %[ंऽनायामर्ु]


ं१०।३५च्/ िवन्त्यायोगवीष्वेिे जातिहीनाः पृथक् ियः ॥ Bछ् .Sछ् ॥

ं१०।३६अ/ कारावरो तनर्ादाि् िु चममकारः प्रसूयिे । %[ंंहममकार ]


ं१०।३६च्/ वदेतहकादन्ध्रमेदौ बतहग्राममप्रतिश्रयौ ॥ Bछ् .Sछ् ॥

ं१०।३७अ/ चण्डालाि् पाण्डु सोपाकस्त्वर्कसारव्यवहारवान् ।


ं१०।३७च्/ आतहतण्डको तनर्ादेन वदेह्यामेव जायिे ॥ Bछ् .Sछ् ॥

ं१०।३८अ/ चण्डालेन िु सोपाको मूलव्यसनवृतत्तमान् ।


ं१०।३८च्/ पुक्कस्या जायिे पापः सदा सज्नगर्हमिः ॥ Bछ् .Sछ् ॥ %[ं।पुल्कस्या ]
ं१०।३९अ/ तनर्ादस्त्री िु चण्डालाि् पुिमन्त्यावसातयनम् ।
ं१०।३९च्/ श्मशानगोचर सूिे बाह्यानामतप गर्हमिम् ॥ Bछ् .Sछ् ॥

ं१०।४०अ/ सङ्करे जाियस्त्वेिाः तपिृमािृप्रदर्शमिाः ।


ं१०।४०च्/ प्रर्चछन्ना वा प्रकाशा वा वेददिव्याः स्वकममतिः ॥ Bछ् .Sछ् ॥

ं१०।४१अ/ स्वजातिजानन्िरजाः र्ट् सुिा तिजधर्ममर्ः ।


ं१०।४१च्/ शूिार्ा िु सधमामर्ः सवेऽपध्वसजाः स्मृिाः ॥ Bछ् .Sछ् ॥

ं१०।४२अ/ िपोबीजप्रिावस्िु िे गर्चछतन्ि युगे युगे ।


ं१०।४२च्/ उत्कर्ं चापकर्ं च मनुष्येतष्वह जन्मिः ॥ Bछ् .Sछ् ॥

ं१०।४३अ/ शनकस्िु दक्रयालोपाददमाः क्षतियजाियः ।


ं१०।४३च्/ वृर्लत्व गिा लोके ब्राह्मर्ादशमनेन च ॥ Bछ् .Sछ् ॥ %[ं।ब्राह्मर्ातिक्रमेर् च]
ं१०।४४अ/ पौण्रकाश्चौरितवडाः काम्बोजा यवनाः शकाः । %[ं।पुण्रकाश्चोडितवडाः]
ं१०।४४च्/ पारदापह्लवाश्चीनाः दकरािा दरदाः खशाः ॥ Bछ् .Sछ् ॥

ं१०।४५अ/ मुखबाहूरुपद्धजाना या लोके जाियो बतहः ।


ं१०।४५च्/ म्लेर्चछवाचश्चायमवाचः सवे िे दस्यवः स्मृिाः ॥ Bछ् .Sछ् ॥

ं१०।४६अ/ ये तिजानामपसदा ये चापध्वसजाः स्मृिाः ।


ं१०।४६च्/ िे तनतन्दिवमिमयेयुर्िमजानामेव कममतिः ॥ Bछ् .Sछ् ॥

ं१०।४७अ/ सूिानामश्वसारथ्यमम्बष्ठाना तचदकत्सनम् ।


ं१०।४७च्/ वदेहकाना स्त्रीकायं मागधाना वतर्र्कपथः ॥ Bछ् .Sछ् ॥

ं१०।४८अ/ मत्स्यघािो तनर्ादाना त्वतष्टस्त्वायोगवस्य च ।


ं१०।४८च्/ मेदान्ध्रचुञ्चुमद्धगूनामारण्यपशुमहसनम् ॥ Bछ् .Sछ् ॥

ं१०।४९अ/ क्षत्त्र्युग्रपुक्कसाना िु तबलौकोवधबन्धनम् ।


ं१०।४९च्/ तधग्वर्ाना चममकायं वेर्ाना िाण्डवादनम् ॥ Bछ् .Sछ् ॥

ं१०।५०अ/ चत्यिुमश्मशानेर्ु शलेर्ूपवनेर्ु च ।


ं१०।५०च्/ वसेयुरेिे तवज्ञािा विमयन्िः स्वकममतिः ॥ Bछ् .Sछ् ॥

ं१०।५१अ/ चण्डालश्वपचाना िु बतहग्राममाि् प्रतिश्रयः ।


ं१०।५१च्/ अपपािाश्च किमव्या धनमेर्ा श्वगदमिम् ॥ Bछ् .Sछ् ॥

ं१०।५२अ/ वासातस मृिचलातन तिन्निाण्डेर्ु िोजनम् ।


ं१०।५२च्/ काष्र्ामयसमलङ्कारः पररव्रज्या च तनत्यशः ॥ Bछ् .Sछ् ॥

ं१०।५३अ/ न िः समयमतन्वर्चछेि् पुरुर्ो धमममाचरन् ।


ं१०।५३च्/ व्यवहारो तमथस्िेर्ा तववाहः सदृशः सह ॥ Bछ् .Sछ् ॥

ं१०।५४अ/ अन्नमेर्ा पराधीन देय स्याद् तिन्निाजने ।


ं१०।५४च्/ रािौ न तवचरे युस्िे ग्रामेर्ु नगरे र्ु च ॥ Bछ् .Sछ् ॥

ं१०।५५अ/ ददवा चरे युः कायामथं तचतह्निा राजशासनः ।


ं१०।५५च्/ अबान्धव शव चव तनहमरेयुररति तस्थतिः ॥ Bछ् .Sछ् ॥

ं१०।५६अ/ वध्याश्च हन्युः सिि यथाशास्त्र नृपाज्ञया ।


ं१०।५६च्/ वध्यवासातस गृह्णीयुः शय्याश्चािरर्ातन च ॥ Bछ् .Sछ् ॥

ं१०।५७अ/ वर्ामपेिमतवज्ञाि नर कलुर्योतनजम् ।


ं१०।५७च्/ आयमरूपतमवानायं कममतिः स्वर्वमिावयेि् ॥ Bछ् .Sछ् ॥

ं१०।५८अ/ अनायमिा तनष्ठु रिा क्रूरिा तनतष्क्रयात्मिा ।


ं१०।५८च्/ पुरुर् व्यञ्जयन्िीह लोके कलुर्योतनजम् ॥ Bछ् .Sछ् ॥

ं१०।५९अ/ तपत्र्य वा िजिे शील मािुवोियमेव वा ।


ं१०।५९च्/ न कथ चन दुयोतनः प्रकृ मि स्वा तनयर्चछति ॥ Bछ् .Sछ् ॥

ं१०।६०अ/ कु ले मु्येऽतप जािस्य यस्य स्याद् योतनसङ्करः ।


ं१०।६०च्/ सश्रयत्येव ित्शील नरोऽल्पमतप वा बहु ॥ Bछ् .Sछ् ॥

ं१०।६१अ/ यि त्वेिे पररध्वसाज् जायन्िे वर्मदर्


ू काः ।
ं१०।६१च्/ रातष्ट्रकः सह िद् राष्ट्र तक्षप्रमेव तवनश्यति ॥ Bछ् .Sछ् ॥ %[ं रातष्ट्रयः ]
ं१०।६२अ/ ब्राह्मर्ाथे गवाथे वा देहत्यागोऽनुपस्कृ िः ।
ं१०।६२च्/ स्त्रीबालाभयुपपत्तौ च बाह्याना तसतद्धकारर्म् ॥ Bछ् .Sछ् ॥ %[ं।स्त्रीबालाभयवपत्तौ च ]
ं१०।६३अ/ अमहसा सत्यमस्िेय शौचतमतन्ियतनग्रहः ।
ं१०।६३च्/ एि सामातसक धमं चािुवमण्येऽब्रवीन् मनुः ॥ Bछ् .Sछ् ॥

ं१०।६४अ/ शूिाया ब्राह्मर्ाज् जािः श्रेयसा चेि् प्रजायिे ।


ं१०।६४च्/ अश्रेयान् श्रेयसीं जामि गर्चछत्या सप्तमाद् युगाि् ॥ Bछ् .Sछ् ॥

ं१०।६५अ/ शूिो ब्राह्मर्िामेति ब्राह्मर्श्चति शूििाम् ।


ं१०।६५च्/ क्षतियाज् जािमेव िु तवद्याद् वश्याि् िथव च ॥ Bछ् .Sछ् ॥

ं१०।६६अ/ अनायामया समुत्पन्नो ब्राह्मर्ाि् िु यदृर्चछया ।


ं१०।६६च्/ ब्राह्मण्यामप्यनायामि् िु श्रेयस्त्व क्वेति चेद ् िवेि् ॥ Bछ् .Sछ् ॥ %[ं।कस्य तचद् िवेि् ]
ं१०।६७अ/ जािो नायाममनायामयामायामदायो िवेद ् गुर्ः ।
ं१०।६७च्/ जािोऽप्यनायामदायामयामनायम इति तनश्चयः ॥ Bछ् .Sछ् ॥

ं१०।६८अ/ िावुिावप्यसस्कायामतवति धमो व्यवतस्थिः ।


ं१०।६८च्/ वगुण्याज् जन्मनः पूवम उत्तरः प्रतिलोमिः ॥ Bछ् .Sछ् ॥ %[ं।जन्मिः ]
ं१०।६९अ/ सुबीज चव सुक्षेिे जाि सम्पद्यिे यथा ।
ं१०।६९च्/ िथाऽयामज् जाि आयामया सवं सस्कारमहमति ॥ Bछ् .Sछ् ॥

ं१०।७०अ/ बीजमेके प्रशसतन्ि क्षेिमन्ये मनीतर्र्ः ।


ं१०।७०च्/ बीजक्षेिे िथवान्ये ििय िु व्यवतस्थतिः ॥ Bछ् .Sछ् ॥

ं१०।७१अ/ अक्षेिे बीजमुत्सृष्टमन्िरव तवनश्यति ।


ं१०।७१च्/ अबीजकमतप क्षेि के वल स्थतण्डल िवेि् ॥ Bछ् .Sछ् ॥

ं१०।७२अ/ यस्माद् बीजप्रिावेर् तियमग्जा ऋर्योऽिवन् ।


ं१०।७२च्/ पूतजिाश्च प्रशस्िाश्च िस्माद् बीज प्रशस्यिे ॥ Bछ् .Sछ् ॥ %[ं।तवतशष्यिे)]
ं१०।७३अ/ अनायममायमकमामर्मायं चानायमकर्ममर्म् ।
ं१०।७३च्/ सम्प्रधायामब्रवीद् धािा न समौ नासमातवति ॥ Bछ् .Sछ् ॥

ं१०।७४अ/ ब्राह्मर्ा ब्रह्मयोतनस्था ये स्वकममण्यवतस्थिाः ।


ं१०।७४च्/ िे सम्यगुपजीवेयुः र्ट् कमामतर् यथाक्रमम् ॥ Bछ् .Sछ् ॥

ं१०।७५अ/ अध्यापनमध्ययन यजन याजन िथा ।


ं१०।७५च्/ दान प्रतिग्रहश्चव र्ट् कमामण्यग्रजन्मनः ॥ Bछ् .Sछ् ॥

ं१०।७६अ/ र्ण्र्ा िु कममर्ामस्य िीतर् कमामतर् जीतवका ।


ं१०।७६च्/ याजनाध्यापने चव तवशुद्धाच्च प्रतिग्रहः ॥ Bछ् .Sछ् ॥

ं१०।७७अ/ ियो धमाम तनविमन्िे ब्राह्मर्ाि् क्षतिय प्रति ।


ं१०।७७च्/ अध्यापन याजन च िृिीयश्च प्रतिग्रहः ॥ Bछ् .Sछ् ॥

ं१०।७८अ/ वश्य प्रति िथविे तनविेरतन्नति तस्थतिः ।


ं१०।७८च्/ न िौ प्रति तह िान् धमामन् मनुराह प्रजापतिः ॥ Bछ् .Sछ् ॥ %[ं। प्रति तहिान् धमामन् ]
ं१०।७९अ/ शस्त्रास्त्रिृत्त्व क्षिस्य वतर्र्कपशुकृतर्र्वमर्ः ।
ं१०।७९च्/ आजीवनाथं धममस्िु दानमध्ययन यतजः ॥ Bछ् .Sछ् ॥

ं१०।८०अ/ वेदाभयासो ब्राह्मर्स्य क्षतियस्य च रक्षर्म् ।


ं१०।८०च्/ वािामकमैव वश्यस्य तवतशष्टातन स्वकममसु ॥ Bछ् .Sछ् ॥

ं१०।८१अ/ अजीवस्िु यथोक्ते न ब्राह्मर्ः स्वेन कममर्ा ।


ं१०।८१च्/ जीवेि् क्षतियधमेर् स ह्यस्य प्रत्यनन्िरः ॥ Bछ् .Sछ् ॥

ं१०।८२अ/ उिाभयामप्यजीवस्िु कथ स्याददति चेद ् िवेि् ।


ं१०।८२च्/ कृ तर्गोरक्षमास्थाय जीवेद ् वश्यस्य जीतवकाम् ॥ Bछ् .Sछ् ॥

ं१०।८३अ/ वश्यवृत्त्याऽतप जीवस्िु ब्राह्मर्ः क्षतियोऽतप वा ।


ं१०।८३च्/ महसाप्राया पराधीना कृ मर् यत्नेन वजमयेि् ॥ Bछ् .Sछ् ॥

ं१०।८४अ/ कृ मर् साधुइति मन्यन्िे सा वृतत्तः सतिगर्हमिाः ।


ं१०।८४च्/ िूमम िूतमशयाश्चव हतन्ि काष्ठमयोमुखम् ॥ Bछ् .Sछ् ॥

ं१०।८५अ/ इद िु वृतत्तवकल्याि् त्यजिो धममनपुर्म् ।


ं१०।८५च्/ तव्पण्यमुद्धधृिोद्धार तवक्रेय तवत्तवधमनम् ॥ Bछ् .Sछ् ॥

ं१०।८६अ/ सवामन् रसानपोहेि कृ िान्न च तिलः सह ।


ं१०।८६च्/ अश्मनो लवर् चव पशवो ये च मानुर्ाः ॥ Bछ् .Sछ् ॥

ं१०।८७अ/ सवं च िान्िव रक्त शार्क्षौमातवकातन च ।


ं१०।८७च्/ अतप चेि् स्युररक्तातन फलमूले िथौर्धीः ॥ Bछ् .Sछ् ॥

ं१०।८८अ/ अपः शस्त्र तवर् मास सोम गन्धाश्च सवमशः ।


ं१०।८८च्/ क्षीर क्षौि दतध घृि िल मधु गुड कु शान् ॥ Bछ् .Sछ् ॥

ं१०।८९अ/ आरण्याश्च पशून् सवामन् दतष्ट्रर्श्च वयातस च ।


ं१०।८९च्/ मद्य नीमल च लाक्षा च सवांश्चकशफास्िथा ॥ Bछ् .Sछ् ॥ %[ंंईलीं ]
ं१०।९०अ/ काममुत्पाद्य कृ ष्या िु स्वयमेव कृ र्ीवलः ।
ं१०।९०च्/ तवक्रीर्ीि तिलाशूिान् धमामथममतचरतस्थिान् ॥ Bछ् .Sछ् ॥ %[ं।तिलाशुद्धान्]
ं१०।९१अ/ िोजनाभयञ्जनाद् दानाद् यदन्यि् कु रुिे तिलः ।
ं१०।९१च्/ कृ तमिूिः श्वतवष्ठाया तपिृतिः सह मज्ति ॥ Bछ् .Sछ् ॥
ं१०।९२अ/ सद्यः पिति मासेन लाक्षया लवर्ेन च ।
ं१०।९२च्/ त्र्यहेर् शूिो िवति ब्राह्मर्ः क्षीरतवक्रयाि् ॥ Bछ् .Sछ् ॥

ं१०।९३अ/ इिरे र्ा िु पण्याना तवक्रयाददह कामिः ।


ं१०।९३च्/ ब्राह्मर्ः सप्तरािेर् वश्यिाव तनयर्चछति ॥ Bछ् .Sछ् ॥

ं१०।९४अ/ रसा रसर्नममािव्या न त्वेव लवर् रसः ।


ं१०।९४च्/ कृ िान्न च कृ िान्नेन तिला धान्येन ित्समाः ॥ Bछ् .Sछ् ॥

ं१०।९५अ/ जीवेदि
े ेन राजन्यः सवेर्ाप्यनय गिः ।
ं१०।९५च्/ न त्वेव ज्यायसीं वृतत्तमतिमन्येि कर्हम तचि् ॥ Bछ् .Sछ् ॥

ं१०।९६अ/ यो लोिादधमो जात्या जीवेदत्ु कृ ष्टकममतिः ।


ं१०।९६च्/ ि राजा तनधमन कृ त्वा तक्षप्रमेव प्रवासयेि् ॥ Bछ् .Sछ् ॥

ं१०।९७अ/ वर स्वधमो तवगुर्ो न पारर्कयः स्वनुतष्ठिः । %[ं।तवगुर्ः परधमामि् स्वतधतष्ठिाि् ]


ं१०।९७च्/ परधमेर् जीवन् तह सद्यः पिति जातििः ॥ Bछ् .Sछ् ॥

ं१०।९८अ/ वश्योऽजीवन् स्वधमेर् शूिवृत्त्याऽतप विमयेि् ।


ं१०।९८च्/ अनाचरन्नकायामतर् तनविेि च शतक्तमान् ॥ Bछ् .Sछ् ॥

ं१०।९९अ/ अशक्नुवस्िु शुश्रूर्ा शूिः किुं तिजन्मनाम् ।


ं१०।९९च्/ पुिदारात्यय प्राप्तो जीवेि् कारुककममतिः ॥ Bछ् .Sछ् ॥

ं१०।१००अ/ यः कममतिः प्रचररिः शुश्रूष्यन्िे तिजाियः ।


ं१०।१००च्/ िातन कारुककमामतर् तशल्पातन तवतवधातन च ॥ Bछ् .Sछ् ॥

ं१०।१०१अ/ वश्यवृतत्तमनातिष्ठन् ब्राह्मर्ः स्वे पतथ तस्थिः ।


ं१०।१०१च्/ अवृतत्तकर्र्मिः सीदतन्नम धमं समाचरे ि् ॥ Bछ् .Sछ् ॥

ं१०।१०२अ/ सवमिः प्रतिगृह्णीयाद् ब्राह्मर्स्त्वनय गिः ।


ं१०।१०२च्/ पतवि दुष्यिीत्येिद् धममिो नोपपद्यिे ॥ Bछ् .Sछ् ॥

ं१०।१०३अ/ नाध्यापनाद् याजनाद् वा गर्हमिाद् वा प्रतिग्रहाि् ।


ं१०।१०३च्/ दोर्ो िवति तवप्रार्ा ज्वलनाम्बुसमा तह िे ॥ Bछ् .Sछ् ॥

ं१०।१०४अ/ जीतविात्ययमापन्नो योऽन्नमतत्त ििस्ििः ।


ं१०।१०४च्/ आकाशतमव पङ्के न न स पापेन तलप्यिे ॥ Bछ् .Sछ् ॥

ं१०।१०५अ/ अजीगिमः सुि हन्िुमुपासपमद ् बुिुतक्षिः ।


ं१०।१०५च्/ न चातलप्यि पापेन क्षुत्प्रिीकारमाचरन् ॥ Bछ् .Sछ् ॥
ं१०।१०६अ/ श्वमासतमर्चछनािोऽत्तु धमामधममतवचक्षर्ः ।
ं१०।१०६च्/ प्रार्ाना परररक्षाथं वामदेवो न तलप्तवान् ॥ Bछ् .Sछ् ॥

ं१०।१०७अ/ िरिाजः क्षुधािमस्िु सपुिो तवजने वने ।


ं१०।१०७च्/ बह्वीगामः प्रतिजग्राह वृधोस्िक्ष्र्ो महािपाः ॥ Bछ् .Sछ् ॥

ं१०।१०८अ/ क्षुधािमश्चात्तुमभयागाद् तवश्वातमिः श्वजाघनीम् ।


ं१०।१०८च्/ चण्डालहस्िादादाय धमामधममतवचक्षर्ः ॥ Bछ् .Sछ् ॥

ं१०।१०९अ/ प्रतिग्रहाद् याजनाद् वा िथवाध्यापनादतप ।


ं१०।१०९च्/ प्रतिग्रहः प्रत्यवरः प्रेत्य तवप्रस्य गर्हमिः ॥ Bछ् .Sछ् ॥

ं१०।११०अ/ याजनाध्यापने तनत्य दक्रयेिे सस्कृ िात्मनाम् ।


ं१०।११०च्/ प्रतिग्रहस्िु दक्रयिे शूिादप्यन्त्यजन्मनः ॥ Bछ् .Sछ् ॥

ं१०।१११अ/ जपहोमरपेत्येनो याजनाध्यापनः कृ िम् ।


ं१०।१११च्/ प्रतिग्रहतनतमत्त िु त्यागेन िपसव च ॥ Bछ् .Sछ् ॥

ं१०।११२अ/ तशलौञ्छमप्याददीि तवप्रोऽजीवन् यिस्ििः ।


ं१०।११२च्/ प्रतिग्रहाि् तशलः श्रेयास्ििोऽप्युञ्छः प्रशस्यिे ॥ Bछ् .Sछ् ॥

ं१०।११३अ/ सीदतिः कु प्यतमर्चछतिधमने वा पृतथवीपतिः । %[ं।धन वा ]


ं१०।११३च्/ यार्चयः स्याि् नािकर्वमप्ररददत्सस्त्यागमहमति ॥ Bछ् .Sछ् ॥

ं१०।११४अ/ अकृ ि च कृ िाि् क्षेिाद् गौरजातवकमेव च ।


ं१०।११४च्/ तहरण्य धान्यमन्न च पूवं पूवममदोर्वि् ॥ Bछ् .Sछ् ॥

ं१०।११५अ/ सप्त तवत्तागमा धम्याम दायो लािः क्रयो जयः ।


ं१०।११५च्/ प्रयोगः कममयोगश्च सत्प्रतिग्रह एव च ॥ Bछ् .Sछ् ॥

ं१०।११६अ/ तवद्या तशल्प िृतिः सेवा गोरक्ष्य तवपतर्ः कृ तर्ः ।


ं१०।११६च्/ धृतििैक्ष कु सीद च दश जीवनहेिवः ॥ Bछ् .Sछ् ॥

ं१०।११७अ/ ब्राह्मर्ः क्षतियो वाऽतप वृमद्ध नव प्रयोजयेि् ।


ं१०।११७च्/ काम िु खलु धमामथं दद्याि् पापीयसेऽतल्पकाम् ॥ Bछ् .Sछ् ॥

ं१०।११८अ/ चिुथममाददानोऽतप क्षतियो िागमापदद ।


ं१०।११८च्/ प्रजा रक्षन् पर शर्कत्या दकतल्बर्ाि् प्रतिमुर्चयिे ॥ Bछ् .Sछ् ॥

ं१०।११९अ/ स्वधमो तवजयस्िस्य नाहवे स्याि् पराङ्मुखः ।


ं१०।११९च्/ शस्त्रेर् वश्यान् रतक्षत्वा धम्यममाहारयेद ् बतलम् ॥ Bछ् .Sछ् ॥ %[ं।वश्याद् रतक्षत्वा ]
ं१०।१२०अ/ धान्येऽष्टम तवशा शुल्क मवश कार्ामपर्ावरम् ।
ं१०।१२०च्/ कमोपकरर्ाः शूिाः कारवः तशतल्पनस्िथा ॥ Bछ् .Sछ् ॥

ं१०।१२१अ/ शूिस्िु वृतत्तमाकाङ्क्षन् क्षिमाराधयेद ् यदद । %[ं।आराधयेददति ]


ं१०।१२१च्/ धतनन वाऽप्युपाराध्य वश्य शूिो तजजीतवर्ेि् ॥ Bछ् .Sछ् ॥

ं१०।१२२अ/ स्वगामथममुियाथं वा तवप्रानाराधयेि् िु सः ।


ं१०।१२२च्/ जािब्राह्मर्शब्दस्य सा ह्यस्य कृ िकृ त्यिा ॥ Bछ् .Sछ् ॥

ं१०।१२३अ/ तवप्रसेवव शूिस्य तवतशष्ट कमम कीत्यमिे ।


ं१०।१२३च्/ यदिोऽन्यद् तह कु रुिे िद् िवत्यस्य तनष्फलम् ॥ Bछ् .Sछ् ॥

ं१०।१२४अ/ प्रकल्प्या िस्य िवृमतत्तः स्वकु टु म्बाद् यथाहमिः ।


ं१०।१२४च्/ शमक्त चावेक्ष्य दाक्ष्य च िृत्याना च पररग्रहम् ॥ Bछ् .Sछ् ॥

ं१०।१२५अ/ उतर्चछष्टमन्न दािव्य जीर्ामतन वसनातन च ।


ं१०।१२५च्/ पुलाकाश्चव धान्याना जीर्ामश्चव पररर्चछदाः ॥ Bछ् .Sछ् ॥

ं१०।१२६अ/ न शूिे पािक कक तचन्न च सस्कारमहमति ।


ं१०।१२६च्/ नास्यातधकारो धमेऽतस्ि न धमामि् प्रतिर्ेधनम् ॥ Bछ् .Sछ् ॥

ं१०।१२७अ/ धमैप्सवस्िु धममज्ञाः सिा वृत्तमनुतष्ठिाः । %[ं।सिा धमं ]


ं१०।१२७च्/ मन्िवज्यं न दुष्यतन्ि प्रशसा प्राप्नुवतन्ि च ॥ Bछ् .Sछ् ॥ %[ंंअन्िवजं ]
ं१०।१२८अ/ यथा यथा तह सद्धवृत्तमातिष्ठत्यनसूयकः ।
ं१०।१२८च्/ िथा िथम चामु च लोक प्राप्नोत्यतनतन्दिः ॥ Bछ् .Sछ् ॥

ं१०।१२९अ/ शक्ते नातप तह शूिर्


े न कायो धनसञ्चयः ।
ं१०।१२९च्/ शूिो तह धनमासाद्य ब्राह्मर्ानेव बाधिे ॥ Bछ् .Sछ् ॥

ं१०।१३०अ/ एिे चिुर्ां वर्ामनामापद्धमामः प्रकीर्िमिाः ।


ं१०।१३०च्/ यान् सम्यगनुतिष्ठन्िो व्रजतन्ि परम गतिम् ॥ Bछ् .Sछ् ॥

ं१०।१३१अ/ एर् धममतवतधः कृ त्नश्चािुवमण्यमस्य कीर्िमिः ।


ं१०।१३१च्/ अिः पर प्रवक्ष्यातम प्रायतश्चत्ततवमध शुिम् ॥ Bछ् .Sछ् ॥

अध्याय ११
ं११।०१अ/ सान्िातनक यक्ष्यमार्मध्वग सावमवेदसम् ।
ं११।०१च्/ गुवमथं तपिृमात्र्यथं स्वाध्यायाथ्युमपिातपनः ॥ Bछ् .Sछ् ॥

ं११।०२अ/ न व िान् नािकान् तवद्याद् ब्राह्मर्ान् धममतिक्षुकान् ।


ं११।०२च्/ तनःस्वेभयो देयमेिेभयो दान तवद्यातवशेर्िः ॥ Bछ् .Sछ् ॥

ं११।०३अ/ एिेभयो तह तिजाग्र्येभयो देयमन्न सदतक्षर्म् ।


ं११।०३च्/ इिरे भयो बतहवेदद कृ िान्न देयमुर्चयिे ॥ Bछ् .Sछ् ॥

ं११।०४अ/ सवमरत्नातन राजा िु यथाहं प्रतिपादयेि् ।


ं११।०४च्/ ब्राह्मर्ान् वेदतवदुर्ो यज्ञाथं चव दतक्षर्ाम् ॥ Bछ् .Sछ् ॥

ं११।०५अ/ कृ िदारोऽपरान् दारान् तितक्षत्वा योऽतधगर्चछति ।


ं११।०५च्/ रतिमाि फल िस्य िव्यदािुस्िु सितिः ॥ Bछ् .Sछ् ॥

ं११।०६अ/ धनातन िु यथाशतक्त तवप्रेर्ु प्रतिपादयेि् । %[नोतिन् ं]


ं११।०६च्/ वेदतवत्सु तवतवक्ते र्ु प्रेत्य स्वगं समश्नुिे ॥ Bछ् .Sछ् ॥ %[नोतिन् ं]
ं११।०७अ[०६ंअ]/ यस्य िवार्र्मक िक्त पयामप्त िृत्यवृत्तये ।
ं११।०७च्[०६ंच्]/ अतधक वाऽतप तवद्येि स सोम पािुमहमति ॥ Bछ् .Sछ् ॥

ं११।०८अ[०७ंअ]/ अिः स्वल्पीयतस िव्ये यः सोम तपबति तिजः ।


ं११।०८च्[०७ंच्]/ स पीिसोमपूवोऽतप न िस्याप्नोति ित्फलम् ॥ Bछ् .Sछ् ॥

ं११।०९अ[०८ंअ]/ शक्तः परजने दािा स्वजने दुःखजीतवतन ।


ं११।०९च्[०८ंच्]/ मध्वापािो तवर्ास्वादः स धममप्रतिरूपकः ॥ Bछ् .Sछ् ॥

ं११।१०अ[०९ंअ]/ िृत्यानामुपरोधेन यि् करोत्यौध्वमदते हकम् ।


ं११।१०च्[०९ंच्]/ िद् िवत्यसुखौदकं जीविश्च मृिस्य च ॥ Bछ् .Sछ् ॥

ं११।११अ[१०ंअ]/ यज्ञश्चेि् प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः ।


ं११।११च्[१०ंच्]/ ब्राह्मर्स्य तवशेर्ेन धार्ममके सति राजतन ॥ Bछ् .Sछ् ॥

ं११।१२अ[११ंअ]/ यो वश्यः स्याद् बहुपशुहीनक्रिुरसोमपः ।


ं११।१२च्[११ंच्]/ कु टु म्बाि् िस्य िद् िव्यमाहरे द ् यज्ञतसद्धये ॥ Bछ् .Sछ् ॥

ं११।१३अ[१२ंअ]/ आहरे ि् िीतर् वा िे वा काम शूिस्य वेश्मनः ।


ं११।१३च्[१२ंच्]/ न तह शूिस्य यज्ञेर्ु कतश्चदतस्ि पररग्रहः ॥ Bछ् .Sछ् ॥

ं११।१४अ[१३ंअ]/ योऽनातहिातिः शिगुरयज्वा च सहस्गुः । %[क् :अयज्ञश्]


ं११।१४च्[१३ंच्]/ ियोरतप कु टु म्बाभयामाहरे दतवचारयन् ॥ Bछ् .Sछ् ॥

ं११।१५अ[१४ंअ]/ आदानतनत्याच्चादािुराहरे दप्रयर्चछिः ।


ं११।१५च्[१४ंच्]/ िथा यशोऽस्य प्रथिे धममश्चव प्रवधमिे ॥ Bछ् .Sछ् ॥

ं११।१६अ[१५ंअ]/ िथव सप्तमे िक्ते िक्तातन र्डनश्निा ।


ं११।१६च्[१५ंच्]/ अश्वस्िनतवधानेन हिमव्य हीनकममर्ः ॥ Bछ् .Sछ् ॥

ं११।१७अ[१६ंअ]/ खलाि् क्षेिादगाराद् वा यिो वाऽप्युपलभयिे ।


ं११।१७च्[१६ंच्]/ आ्यािव्य िु िि् िस्म पृर्चछिे यदद पृर्चछति ॥ Bछ् .Sछ् ॥

ं११।१८अ[१७ंअ]/ ब्राह्मर्स्व न हिमव्य क्षतियेर् कदा चन ।


ं११।१८च्[१७ंच्]/ दस्युतनतष्क्रययोस्िु स्वमजीवन् हिुममहमति ॥ Bछ् .Sछ् ॥

ं११।१९अ[१८ंअ]/ योऽसाधुभयोऽथममादाय साधुभयः सम्प्रयर्चछति ।


ं११।१९च्[१८ंच्]/ स कृ त्वा प्लवमात्मान सिारयति िावुिौ ॥ Bछ् .Sछ् ॥

ं११।२०अ[१९ंअ]/ यद् धन यज्ञशीलाना देवस्व िद् तवदुबुमधाः ।


ं११।२०च्[१९ंच्]/ अयज्वना िु यद् तवत्तमासुरस्व िदुर्चयिे ॥ Bछ् .Sछ् ॥

ं११।२१अ[२०ंअ]/ न ितस्मन् धारयेद ् दण्ड धार्ममकः पृतथवीपतिः ।


ं११।२१च्[२०ंच्]/ क्षतियस्य तह बातलश्याद् ब्राह्मर्ः सीदति क्षुधा ॥ Bछ् .Sछ् ॥

ं११।२२अ[२१ंअ]/ िस्य िृत्यजन ज्ञात्वा स्वकु टु म्बान् महीपतिः ।


ं११।२२च्[२१ंच्]/ श्रुिशीले च तवज्ञाय वृमत्त धम्यां प्रकल्पयेि् ॥ Bछ् .Sछ् ॥

ं११।२३अ[२२ंअ]/ कल्पतयत्वाऽस्य वृमत्त च रक्षेदन


े समन्ििः ।
ं११।२३च्[२२ंच्]/ राजा तह धममर्ड्िाग िस्माि् प्राप्नोति रतक्षिाि् ॥ Bछ् .Sछ् ॥

ं११।२४अ[२३ंअ]/ न यज्ञाथं धन शूिाद् तवप्रो तिक्षेि कर्हम तचि् ।


ं११।२४च्[२३ंच्]/ यजमानो तह तितक्षत्वा चण्डालः प्रेत्य जायिे ॥ Bछ् .Sछ् ॥

ं११।२५अ[२४ंअ]/ यज्ञाथममथं तितक्षत्वा यो न सवं प्रयर्चछति ।


ं११।२५च्[२४ंच्]/ स याति िासिा तवप्रः काकिा वा शि समाः ॥ Bछ् .Sछ् ॥

ं११।२६अ[२५ंअ]/ देवस्व ब्राह्मर्स्व वा लोिेनोपतहनतस्ि यः ।


ं११।२६च्[२५ंच्]/ स पापात्मा परे लोके गृध्रौतर्चछष्टेन जीवति ॥ Bछ् .Sछ् ॥

ं११।२७अ[२६ंअ]/ इमष्ट वश्वानरीं तनत्य तनवमपेदब्दपयमये ।


ं११।२७च्[२६ंच्]/ कॢ प्ताना पशुसोमाना तनष्कृ त्यथममसिवे ॥ Bछ् .Sछ् ॥

ं११।२८अ[२७ंअ]/ आपत्कल्पेन यो धमं कु रुिेऽनापदद तिजः ।


ं११।२८च्[२७ंच्]/ स नाप्नोति फल िस्य परिेति तवचाररिम् ॥ Bछ् .Sछ् ॥

ं११।२९अ[२८ंअ]/ तवश्वश्च देवः साध्यश्च ब्राह्मर्श्च महर्र्मतिः ।


ं११।२९च्[२८ंच्]/ आपत्सु मरर्ाद् िीिर्वमधेः प्रतितनतधः कृ िः ॥ Bछ् .Sछ् ॥

ं११।३०अ[२९ंअ]/ प्रिुः प्रथमकल्पस्य योऽनुकल्पेन विमिे ।


ं११।३०च्[२९ंच्]/ न सापरातयक िस्य दुममिेर्वमद्यिे फलम् ॥ Bछ् .Sछ् ॥

ं११।३१अ[३०ंअ]/ न ब्राह्मर्ो वेदयेि ककतचद् राजतन धममतवि् ।


ं११।३१च्[३०ंच्]/ स्ववीयेर्व िातशष्यान् मानवानपकाररर्ः ॥ Bछ् .Sछ् ॥

ं११।३२अ[३१ंअ]/ स्ववीयामद ् राजवीयामच्च स्ववीयं बलवत्तरम् ।


ं११।३२च्[३१ंच्]/ िस्माि् स्वेनव वीयेर् तनगृह्णीयादरीन् तिजः ॥ Bछ् .Sछ् ॥

ं११।३३अ[३२ंअ]/ श्रुिीरथवामतङ्गरसीः कु यामददत्यतवचारयन् ।


ं११।३३च्[३२ंच्]/ वाक्षस्त्र व ब्राह्मर्स्य िेन हन्यादरीन् तिजः ॥ Bछ् .Sछ् ॥

ं११।३४अ[३३ंअ]/ क्षतियो बाहुवीयेर् िरे दापदमात्मनः ।


ं११।३४च्[३३ंच्]/ धनेन वश्यशूिौ िु जपहोमर्िमजोत्तमः ॥ Bछ् .Sछ् ॥

ं११।३५अ[३४ंअ]/ तवधािा शातसिा वक्ता मिो ब्राह्मर् उर्चयिे ।


ं११।३५च्[३४ंच्]/ िस्म नाकु शल ब्रूयान्न शुष्का तगरमीरयेि् ॥ Bछ् .Sछ् ॥

ं११।३६अ[३५ंअ]/ न व कन्या न युवतिनामल्पतवद्यो न बातलशः ।


ं११।३६च्[३५ंच्]/ होिा स्यादतिहोिस्य नािो नासस्कृ िस्िथा ॥ Bछ् .Sछ् ॥

ं११।३७अ[३६ंअ]/ नरके तह पिन्त्येिे जुह्वन्िः स च यस्य िि् । %[ं।जुह्विः ]


ं११।३७च्[३६ंच्]/ िस्माद् विानकु शलो होिा स्याद् वेदपारगः ॥ Bछ् .Sछ् ॥

ं११।३८अ[३७ंअ]/ प्राजापत्यमदत्त्वाऽश्वमग्न्याधेयस्य दतक्षर्ाम् ।


ं११।३८च्[३७ंच्]/ अनातहिातििमवति ब्राह्मर्ो तविवे सति ॥ Bछ् .Sछ् ॥

ं११।३९अ[३८ंअ]/ पुण्यान्यन्यातन कु वीि श्रद्दधानो तजिेतन्ियः ।


ं११।३९च्[३८ंच्]/ न त्वल्पदतक्षर्यमज्ञयमजेिेह कथ चन ॥ Bछ् .Sछ् ॥

ं११।४०अ[३९ंअ]/ इतन्ियातर् यशः स्वगममायुः कीर्िं प्रजाः पशून् ।


ं११।४०च्[३९ंच्]/ हन्त्यल्पदतक्षर्ो यज्ञस्िस्मान्नाल्पधनो यजेि् ॥ Bछ् .Sछ् ॥

ं११।४१अ[४०ंअ]/ अतिहोत्र्यपतवद्यािीन् ब्राह्मर्ः कामकारिः ।


ं११।४१च्[४०ंच्]/ चान्िायर् चरे न् मास वीरहत्यासम तह िि् ॥ Bछ् .Sछ् ॥

ं११।४२अ[४१ंअ]/ ये शूिादतधगम्याथममतिहोिमुपासिे ।
ं११।४२च्[४१ंच्]/ ऋतत्वजस्िे तह शूिार्ा ब्रह्मवाददर्ु गर्हमिाः ॥ Bछ् .Sछ् ॥

ं११।४३अ[४२ंअ]/ िेर्ा सििमज्ञाना वृर्लाग्न्युपसेतवनाम् ।


ं११।४३च्[४२ंच्]/ पदा मस्िकमाक्रम्य दािा दुगामतर् सिरे ि् ॥ Bछ् .Sछ् ॥

ं११।४४अ[४३ंअ]/ अकु वमन् तवतहि कमम तनतन्दि च समाचरन् ।


ं११।४४च्[४३ंच्]/ प्रसक्तश्चतन्ियाथेर्ु प्रायतश्चत्तीयिे नरः ॥ Bछ् .Sछ् ॥ %[ं।प्रसज्तनतन्ियाथेर्ु]
ं११।४५अ[४४ंअ]/ अकामिः कृ िे पापे प्रायतश्चत्त तवदुबुमधाः ।
ं११।४५च्[४४ंच्]/ कामकारकृ िेऽप्याहुरे के श्रुतितनदशमनाि् ॥ Bछ् .Sछ् ॥

ं११।४६अ[४५ंअ]/ अकामिः कृ ि पाप वेदाभयासेन शुध्यति ।


ं११।४६च्[४५ंच्]/ कामिस्िु कृ ि मोहाि् प्रायतश्चत्तः पृथतग्वधः ॥ Bछ् .Sछ् ॥

ं११।४७अ[४६ंअ]/ प्रायतश्चत्तीयिा प्राप्य दवाि् पूवमकृिेन वा ।


ं११।४७च्[४६ंच्]/ न ससगं व्रजेि् सतिः प्रायतश्चत्तेऽकृ िे तिजः ॥ Bछ् .Sछ् ॥

ं११।४८अ[४७ंअ]/ इह दुश्चररिः के तचि् के तचि् पूवमकृिस्िथा ।


ं११।४८च्[४७ंच्]/ प्राप्नुवतन्ि दुरात्मानो नरा रूपतवपयमयम् ॥ Bछ् .Sछ् ॥

ं११।४९अ[४८ंअ]/ सुवर्मचौरः कौन्य सुरापः श्यावदन्ििाम् ।


ं११।४९च्[४८ंच्]/ ब्रह्महा क्षयरोतगत्व दौश्चम्यं गुरुिल्पगः ॥ Bछ् .Sछ् ॥

ं११।५०अ[४९ंअ]/ तपशुनः पौतिनातसर्कय सूचकः पूतिवर्कििाम् ।


ं११।५०च्[४९ंच्]/ धान्यचौरोऽङ्गहीनत्वमातिरर्कय िु तमश्रकः ॥ Bछ् .Sछ् ॥

ं११।५१अ[५०ंअ]/ अन्नहिामऽमयातवत्व मौर्कय वागपहारकः ।


ं११।५१च्[५०ंच्]/ वस्त्रापहारकः श्वत्र्य पङ्गुिामश्वहारकः ॥ Bछ् .Sछ् ॥

ं११।५२अ[५१ंअ]/ एव कममतवशेर्ेर् जायन्िे सतिगर्हमिाः ।


ं११।५२च्[५१ंच्]/ जडमूकान्धबतधरा तवकृ िाकृ ियस्िथा ॥ Bछ् .Sछ् ॥

ं११।५३अ[५२ंअ]/ चररिव्यमिो तनत्य प्रायतश्चत्त तवशुद्धये ।


ं११।५३च्[५२ंच्]/ तनन्द्यर्हम लक्षर्युमक्ता जायन्िेऽतनष्कृ िेनसः ॥ Bछ् .Sछ् ॥

ं११।५४अ[५३ंअ]/ ब्रह्महत्या सुरापान स्िेय गुवमङ्गनागमः ।


ं११।५४च्[५३ंच्]/ महातन्ि पािकान्याहुः ससगमश्चातप िः सह ॥ Bछ् .Sछ् ॥

ं११।५५अ[५४ंअ]/ अनृि च समुत्कर्े राजगातम च पशुनम् ।


ं११।५५च्[५४ंच्]/ गुरोश्चालीकतनबमन्धः समातन ब्रह्महत्यया ॥ Bछ् .Sछ् ॥

ं११।५६अ[५५ंअ]/ ब्रह्मोज्झिा वेदतनन्दा कौटसाक्ष्य सुहृिधः ।


ं११।५६च्[५५ंच्]/ गर्हमिानाद्ययोजमतग्धः सुरापानसमातन र्ट् ॥ Bछ् .Sछ् ॥

ं११।५७अ[५६ंअ]/ तनक्षेपस्यापहरर् नराश्वरजिस्य च ।


ं११।५७च्[५६ंच्]/ िूतमवज्रमर्ीना च रुर्कमस्िेयसम स्मृिम् ॥ Bछ् .Sछ् ॥

ं११।५८अ[५७ंअ]/ रे िःसेकः स्वयोनीर्ु कु मारीष्वन्त्यजासु च ।


ं११।५८च्[५७ंच्]/ स्युः पुिस्य च स्त्रीर्ु गुरुिल्पसम तवदुः ॥ Bछ् .Sछ् ॥

ं११।५९अ[५८ंअ]/ गोवधोऽयाज्यसयाज्य पारदायामत्मतवक्रयः ।


ं११।५९च्[५८ंच्]/ गुरुमािृतपिृत्यागः स्वाध्यायाग्न्योः सुिस्य च ॥ Bछ् .Sछ् ॥

ं११।६०अ[५९ंअ]/ पररतवतत्तिाऽनुजेऽनूढे पररवेदनमेव च ।


ं११।६०च्[५९ंच्]/ ियोदामन च कन्यायास्ियोरे व च याजनम् ॥ Bछ् .Sछ् ॥

ं११।६१अ[६०ंअ]/ कन्याया दूर्र् चव वाधुमष्य व्रिलोपनम् ।


ं११।६१च्[६०ंच्]/ िडागारामदारार्ामपत्यस्य च तवक्रयः ॥ Bछ् .Sछ् ॥

ं११।६२अ[६१ंअ]/ व्रात्यिा बान्धवत्यागो िृत्याध्यापनमेव च ।


ं११।६२च्[६१ंच्]/ िृत्या चाध्ययनादानमपण्याना च तवक्रयः ॥ Bछ् .Sछ् ॥ %[ं।िृिाच्चाध्ययनादानम्]
ं११।६३अ[६२ंअ]/ सवामकारे ष्वधीकारो महायन्िप्रविमनम् ।
ं११।६३च्[६२ंच्]/ महसौर्धीना स्त्र्याजीवोऽतिचारो मूलकमम च ॥ Bछ् .Sछ् ॥

ं११।६४अ[६३ंअ]/ इन्धनाथममशुष्कार्ा िुमार्ामवपािनम् ।


ं११।६४च्[६३ंच्]/ आत्माथं च दक्रयारम्िो तनतन्दिान्नादन िथा ॥ Bछ् .Sछ् ॥

ं११।६५अ[६४ंअ]/ अनातहिातििा स्िेय ऋर्ानामनपदक्रया ।


ं११।६५च्[६४ंच्]/ असत्शास्त्रातधगमन कौशीलव्यस्य च दक्रया ॥ Bछ् .Sछ् ॥

ं११।६६अ[६५ंअ]/ धान्यकु प्यपशुस्िेय मद्यपस्त्रीतनर्ेवर्म् ।


ं११।६६च्[६५ंच्]/ स्त्रीशूितव्क्षिवधो नातस्िर्कय चोपपािकम् ॥ Bछ् .Sछ् ॥

ं११।६७अ[६६ंअ]/ ब्राह्मर्स्य रुजः कृ त्वा घ्रातिरघ्रेयमद्ययोः । %[ं रुजःकृ त्य]


ं११।६७च्[६६ंच्]/ जह्म्य च मथुन पुतस जातिभ्रशकर स्मृिम् ॥ Bछ् .Sछ् ॥

ं११।६८अ[६७ंअ]/ खराश्वोष्ट्रमृगिानामजातवकवधस्िथा ।
ं११।६८च्[६७ंच्]/ सङ्करीकरर् ज्ञेय मीनातहमतहर्स्य च ॥ Bछ् .Sछ् ॥

ं११।६९अ[६८ंअ]/ तनतन्दिेभयो धनादान वातर्ज्य शूिसेवनम् ।


ं११।६९च्[६८ंच्]/ अपािीकरर् ज्ञेयमसत्यस्य च िार्र्म् ॥ Bछ् .Sछ् ॥

ं११।७०अ[६९ंअ]/ कृ तमकीटवयोहत्या मद्यानुगििोजनम् ।


ं११।७०च्[६९ंच्]/ फलेधः।कु सुमस्िेयमधयं च मलावहम् ॥ Bछ् .Sछ् ॥

ं११।७१अ[७०ंअ]/ एिान्येनातस सवामतर् यथोक्तातन पृथक् पृथक् ।


ं११।७१च्[७०ंच्]/ ययैव्रमिरपोह्यन्िे िातन सम्यग् तनबोधि ॥ Bछ् .Sछ् ॥

ं११।७२अ[७१ंअ]/ ब्रह्महा िादश समाः कु टीं कृ त्वा वने वसेि् ।


ं११।७२च्[७१ंच्]/ िक्षाश्यात्मतवशुद्धध्यथं कृ त्वा शवतशरो ध्वजम् ॥ Bछ् .Sछ् ॥

ं११।७३अ[७२ंअ]/ लक्ष्य शस्त्रिृिा वा स्याद् तवदुर्ातमर्चछयाऽत्मनः ।


ं११।७३च्[७२ंच्]/ प्रास्येदात्मानमिौ वा सतमद्धे तिरवातक्षराः ॥ Bछ् .Sछ् ॥

ं११।७४अ[७३ंअ]/ यजेि वाऽश्वमेधेन स्वर्जमिा गोसवेन वा ।


ं११।७४च्[७३ंच्]/ अतितजतिश्वतजद्भ्या वा तिवृिाऽतिष्टु िाऽतप वा ॥ Bछ् .Sछ् ॥

ं११।७५अ[७४ंअ]/ जपन् वाऽन्यिम वेद योजनाना शि व्रजेि् ।


ं११।७५च्[७४ंच्]/ ब्रह्महत्यापनोदाय तमििुतज्ञयिेतन्ियः ॥ Bछ् .Sछ् ॥

ं११।७६अ[७५ंअ]/ सवमस्व वेदतवदुर्े ब्राह्मर्ायोपपादयेि् ।


ं११।७६च्[७५ंच्]/ धन तह जीवनायाल गृह वा सपररर्चछदम् ॥ Bछ् .Sछ् ॥

ं११।७७अ[७६ंअ]/ हतवष्यिुग् वाऽनुसरे ि् प्रतिस्ोिः सरस्विीम् ।


ं११।७७च्[७६ंच्]/ जपेद ् वा तनयिाहारतस्त्रवै वेदस्य सतहिाम् ॥ Bछ् .Sछ् ॥

ं११।७८अ[७७ंअ]/ कृ िवापनो तनवसेद ् ग्रामान्िे गोव्रजेऽतप वा ।


ं११।७८च्[७७ंच्]/ आश्रमे वृक्षमूले वा गोब्राह्मर्तहिे रिः ॥ Bछ् .Sछ् ॥

ं११।७९अ[७८ंअ]/ ब्राह्मर्ाथे गवाथे वा सद्यः प्रार्ान् पररत्यजेि् । %[ं।सयक् प्रार्ान्]


ं११।७९च्[७८ंच्]/ मुर्चयिे ब्रह्महत्याया गोप्ता गोब्रामह्मर्स्य च ॥ Bछ् .Sछ् ॥

ं११।८०अ[७९ंअ]/ तिवार प्रतिरोद्धा वा सवमस्वमवतजत्य वा । %[ं।त्र्यवर]


ं११।८०च्[७९ंच्]/ तवप्रस्य ितन्नतमत्ते वा प्रार्ालािे तवमुर्चयिे ॥ Bछ् .Sछ् ॥ %[ं।प्रार्ालािेऽतप मुर्चयिे ]
ं११।८१अ[८०ंअ]/ एव दृढव्रिो तनत्य ब्रह्मचारी समातहिः ।
ं११।८१च्[८०ंच्]/ समाप्ते िादशे वर्े ब्रह्महत्या व्यपोहति ॥ Bछ् .Sछ् ॥

ं११।८२अ[८१ंअ]/ तशष््वा वा िूतमदेवाना नरदेवसमागमे ।


ं११।८२च्[८१ंच्]/ स्वमेनोऽविृथनािो हयमेधे तवमुर्चयिे ॥ Bछ् .Sछ् ॥

ं११।८३अ[८२ंअ]/ धममस्य ब्राह्मर्ो मूलमग्र राजन्य उर्चयिे ।


ं११।८३च्[८२ंच्]/ िस्माि् समागमे िेर्ामेनो तव्याप्य शुध्यति ॥ Bछ् .Sछ् ॥

ं११।८४अ[८३ंअ]/ ब्रह्मर्ः सिवेनव देवानामतप दविम् ।


ं११।८४च्[८३ंच्]/ प्रमार् चव लोकस्य ब्रह्मािव तह कारर्म् ॥ Bछ् .Sछ् ॥

ं११।८५अ[८४ंअ]/ िेर्ा वेदतवदो ब्रूयुस्त्रयोऽप्येनः सुतनष्कृ तिम् ।


ं११।८५च्[८४ंच्]/ सा िेर्ा पावनाय स्याि् पतविा तवदुर्ा तह वाक् ॥ Bछ् .Sछ् ॥ %[ं।पतवि ]
ं११।८६अ[८५ंअ]/ अिोऽन्यिममास्थाय तवमध तवप्रः समातहिः ।
ं११।८६च्[८५ंच्]/ ब्रह्महत्याकृ ि पाप व्यपोहत्यात्मवत्तया ॥ Bछ् .Sछ् ॥
ं११।८७अ[८६ंअ]/ हत्वा गिममतवज्ञािमेिदेव व्रि चरे ि् ।
ं११।८७च्[८६ंच्]/ राजन्यवश्यौ चजानावािेयीमेव च तस्त्रयम् ॥ Bछ् .Sछ् ॥

ं११।८८अ[८७ंअ]/ उर्कत्वा चवानृि साक्ष्ये प्रतिरुध्य गुरु िथा । %[ं।प्रतिरभय ]


ं११।८८च्[८७ंच्]/ अपहृत्य च तनःक्षेप कृ त्वा च स्त्रीसुहृत्वधम् ॥ Bछ् .Sछ् ॥ %[ंंइक्षेप ]
ं११।८९अ[८८ंअ]/ इय तवशुतद्धरुददिा प्रमाप्याकामिो तिजम् ।
ं११।८९च्[८८ंच्]/ कामिो ब्राह्मर्वधे तनष्कृ तिनम तवधीयिे ॥ Bछ् .Sछ् ॥

ं११।९०अ[८९ंअ]/ सुरा पीत्वा तिजो मोहादतिवर्ां सुरा तपबेि् ।


ं११।९०च्[८९ंच्]/ िया स काये तनदमग्धे मुर्चयिे दकतल्बर्ाि् ििः ॥ Bछ् .Sछ् ॥

ं११।९१अ[९०ंअ]/ गोमूिमतिवर्ं वा तपबेददु कमेव वा ।


ं११।९१च्[९०ंच्]/ पयो घृि वाऽ मरर्ाद् गोशकृ िसमेव वा ॥ Bछ् .Sछ् ॥

ं११।९२अ[९१ंअ]/ कर्ान् वा िक्षयेदब्द तपण्याक वा सकृ तत्नतश ।


ं११।९२च्[९१ंच्]/ सुरापानापनुत्त्यथं वालवासा जटी ध्वजी ॥ Bछ् .Sछ् ॥

ं११।९३अ[९२ंअ]/ सुरा व मलमन्नाना पाप्मा च मलमुर्चयिे ।


ं११।९३च्[९२ंच्]/ िस्माद् ब्राह्मर्राजन्यौ वश्यश्च न सुरा तपबेि् ॥ Bछ् .Sछ् ॥

ं११।९४अ[९३ंअ]/ गौडी पष्टी च माध्वी च तवज्ञेया तितवधा सुरा ।


ं११।९४च्[९३ंच्]/ यथवका िथा सवाम न पािव्या तिजोत्तमः ॥ Bछ् .Sछ् ॥

ं११।९५अ[९४ंअ]/ यक्षरक्षः।तपशाचान्न मद्य मास सुरासवम् ।


ं११।९५च्[९४ंच्]/ िद् ब्राह्मर्ेन नात्तव्य देवानामश्निा हतवः ॥ Bछ् .Sछ् ॥

ं११।९६अ[९५ंअ]/ अमेध्ये वा पिेन् मत्तो वददक वाऽप्युदाहरे ि् ।


ं११।९६च्[९५ंच्]/ अकायममन्यि् कु यामद ् वा ब्राह्मर्ो मदमोतहिः ॥ Bछ् .Sछ् ॥

ं११।९७अ[९६ंअ]/ यस्य कायगि ब्रह्म मद्येनाप्लाव्यिे सकृ ि् ।


ं११।९७च्[९६ंच्]/ िस्य व्यपति ब्राह्मण्य शूित्व च स गर्चछति ॥ Bछ् .Sछ् ॥

ं११।९८अ[९७ंअ]/ एर्ा तवतचिातितहिा सुरापानस्य तनष्कृ तिः ।


ं११।९८च्[९७ंच्]/ अि ऊध्वं प्रवक्ष्यातम सुवर्मस्िेयतनष्कृ तिम् ॥ Bछ् .Sछ् ॥

ं११।९९अ[९८ंअ]/ सुवर्मस्िेयकृ द् तवप्रो राजानमतिगम्य िु ।


ं११।९९च्[९८ंच्]/ स्वकमम ्यापयन् ब्रूयात्मा िवाननुशातस्त्वति ॥ Bछ् .Sछ् ॥

ं११।१००अ[९९ंअ]/ गृहीत्वा मुसल राजा सकृ द्धद् हन्याि् िु ि स्वयम् ।


ं११।१००च्[९९ंच्]/ वधेन शुध्यति स्िेनो ब्राह्मर्स्िपसव िु ॥ Bछ् .Sछ् ॥
ं११।१०१अ[१००ंअ]/ िपसापनुनुत्सुस्िु सुवर्मस्िेयज मलम् ।
ं११।१०१च्[१००ंच्]/ चीरवासा तिजोऽरण्ये चरे द ् ब्रह्महनो व्रिम् ॥ Bछ् .Sछ् ॥

ं११।१०२अ[१०१ंअ]/ एिव्रमिरपोहेि पाप स्िेयकृ ि तिजः ।


ं११।१०२च्[१०१ंच्]/ गुरुस्त्रीगमनीय िु व्रिरे तिरपानुदि
े ् ॥ Bछ् .Sछ् ॥

ं११।१०३अ[१०२ंअ]/ गुरुिल्प्यतििाष्यनस्िप्ते स्वप्यादयोमये । %[ं।िल्पे स्वप्याद् ]


ं११।१०३च्[१०२ंच्]/ सूमीं ज्वलन्िीं स्वातश्लष्येन् मृत्युना स तवशुध्यति ॥ Bछ् .Sछ् ॥ %[ं।वाऽतश्लष्येन् ]
ं११।१०४अ[१०३ंअ]/ स्वय वा तशष्र्वृर्र्ावुत्कृ त्याधाय चाञ्जलौ ।
ं११।१०४च्[१०३ंच्]/ नऋमिीं ददशमातिष्ठेदा तनपािादतजह्मगः ॥ Bछ् .Sछ् ॥

ं११।१०५अ[१०४ंअ]/ ख्वाङ्गी चीरवासा वा श्मश्रुलो तवजने वने ।


ं११।१०५च्[१०४ंच्]/ प्राजापत्य चरे ि् कृ र्चरमब्दमेक समातहिः ॥ Bछ् .Sछ् ॥

ं११।१०६अ[१०५ंअ]/ चान्िायर् वा िीन् मासानभयस्येतन्नयितन्ियः ।


ं११।१०६च्[१०५ंच्]/ हतवष्येर् यवाग्वा वा गुरुिल्पापनुत्तये ॥ Bछ् .Sछ् ॥

ं११।१०७अ[१०६ंअ]/ एिव्रमिरपोहेयुममहापािदकनो मलम् ।


ं११।१०७च्[१०६ंच्]/ उपपािदकनस्त्वेवमेतिनामनातवधव्रमिः ॥ Bछ् .Sछ् ॥

ं११।१०८अ[१०७ंअ]/ उपपािकसयुक्तो गोघ्नो मास यवान् तपबेि् ।


ं११।१०८च्[१०७ंच्]/ कृ िवापो वसेद ् गोष्ठे चममर्ा िेन सवृिः ॥ Bछ् .Sछ् ॥

ं११।१०९अ[१०८ंअ]/ चिुथमकालमश्नीयादक्षारलवर् तमिम् ।


ं११।१०९च्[१०८ंच्]/ गोमूिेर्ाचरे ि् नान िौ मासौ तनयिेतन्ियः ॥ Bछ् .Sछ् ॥

ं११।११०अ[१०९ंअ]/ ददवाऽनुगर्चछे द ् गास्िास्िु तिष्ठन्नूध्वं रजः तपबेि् ।


ं११।११०च्[१०९ंच्]/ शुश्रूतर्त्वा नमस्कृ त्य रािौ वीरासन वसेि् ॥ Bछ् .Sछ् ॥ %[ं।वीरासनो]
ं११।१११अ[११०ंअ]/ तिष्ठन्िीष्वनुतिष्ठेि् िु व्रजन्िीष्वप्यनुव्रजेि् ।
ं११।१११च्[११०ंच्]/ आसीनासु िथाऽसीनो तनयिो वीिमत्सरः ॥ Bछ् .Sछ् ॥

ं११।११२अ[१११ंअ]/ आिुरामतिशस्िा वा चौरव्याघ्राददतििमयः ।


ं११।११२च्[१११ंच्]/ पतििा पङ्कलिा वा सवौपायर् तवमोचयेि् ॥ Bछ् .Sछ् ॥ %[क् :सवमप्रार्र्]
ं११।११३अ[११२ंअ]/ उष्र्े वर्मति शीिे वा मारुिे वाति वा िृशम् ।
ं११।११३च्[११२ंच्]/ न कु वीिात्मनस्त्रार् गोरकृ त्वा िु शतक्तिः ॥ Bछ् .Sछ् ॥

ं११।११४अ[११३ंअ]/ आत्मनो यदद वाऽन्येर्ा गृहे क्षेिेऽथ वा खले ।


ं११।११४च्[११३ंच्]/ िक्षयन्िीं न कथयेि् तपबन्ि चव वत्सकम् ॥ Bछ् .Sछ् ॥

ं११।११५अ[११४ंअ]/ अनेन तवतधना यस्िु गोघ्नो गामनुगर्चछति ।


ं११।११५च्[११४ंच्]/ स गोहत्याकृ ि पाप तितिमामसव्यमपोहति ॥ Bछ् .Sछ् ॥
ं११।११६अ[११५ंअ]/ वृर्िकादशा गाश्च दद्याि् सुचररिव्रिः ।
ं११।११६च्[११५ंच्]/ अतवद्यमाने सवमस्व वेदतवद्भ्यो तनवेदयेि् ॥ Bछ् .Sछ् ॥

ं११।११७अ[११६ंअ]/ एिदेव व्रि कु युमरुपपािदकनो तिजाः ।


ं११।११७च्[११६ंच्]/ अवकीर्र्मवज्यं शुद्धध्यथं चान्िायर्मथातप वा ॥ Bछ् .Sछ् ॥ %[ंऽवकीर्र्मवजं ]
ं११।११८अ[११७ंअ]/ अवकीर्ी िु कार्ेन गदमिेन चिुष्पथे ।
ं११।११८च्[११७ंच्]/ पाकयज्ञतवधानेन यजेि तनऋममि तनतश ॥ Bछ् .Sछ् ॥

ं११।११९अ[११८ंअ]/ हुत्वाऽिौ तवतधवद् होमानन्ििश्च सतमत्यृचा ।


ं११।११९च्[११८ंच्]/ वािेन्िगुरुवह्नीना जुहुयाि् सर्पमर्ाऽहुिीः ॥ Bछ् .Sछ् ॥

ं११।१२०अ[११९ंअ]/ कामिो रे िसः सेक व्रिस्थस्य तिजन्मनः ।


ं११।१२०च्[११९ंच्]/ अतिक्रम व्रिस्याहुधमममज्ञा ब्रह्मवाददनः ॥ Bछ् .Sछ् ॥

ं११।१२१अ[१२०ंअ]/ मारुि पुरुहूि च गुरु पावकमेव च ।


ं११।१२१च्[१२०ंच्]/ चिुरो व्रतिनोऽभयेति ब्राह्म िेजोऽवकीर्र्मनः ॥ Bछ् .Sछ् ॥

ं११।१२२अ[१२१ंअ]/ एितस्मन्नेनतस प्राप्ते वतसत्वा गदमिातजनम् ।


ं११।१२२च्[१२१ंच्]/ सप्तागाराश्चरे द ् िक्ष स्वकमम पररकीिमयन् ॥ Bछ् .Sछ् ॥

ं११।१२३अ[१२२ंअ]/ िेभयो लब्धेन िक्षेर् विमयन्नेककातलकम् ।


ं११।१२३च्[१२२ंच्]/ उपस्पृशतस्त्रर्वर् त्वब्देन स तवशुध्यति ॥ Bछ् .Sछ् ॥ %[ं।तिर्वर् अब्देन ]
ं११।१२४अ[१२३ंअ]/ जातिभ्रशकर कमम कृ त्वाऽन्यिमतमर्चछया ।
ं११।१२४च्[१२३ंच्]/ चरे ि् सािपन कृ र्चर प्राजापत्यमतनर्चछया ॥ Bछ् .Sछ् ॥

ं११।१२५अ[१२४ंअ]/ सङ्करापािकृ त्यासु मास शोधनमन्दवम् । %[ंऽइन्दवः]


ं११।१२५च्[१२४ंच्]/ मतलनीकरर्ीयेर्ु िप्तः स्याद् यावकस्त्र्यहम् ॥ Bछ् .Sछ् ॥

ं११।१२६अ[१२५ंअ]/ िुरीयो ब्रह्महत्यायाः क्षतियस्य वधे स्मृिः ।


ं११।१२६च्[१२५ंच्]/ वश्येऽष्टमाशो वृत्तस्थे शूिे ज्ञेयस्िु र्ोडशः ॥ Bछ् .Sछ् ॥

ं११।१२७अ[१२६ंअ]/ अकामिस्िु राजन्य तवतनपात्य तिजोत्तमः ।


ं११।१२७च्[१२६ंच्]/ वृर्िकसहस्ा गा दद्याि् सुचररिव्रिः ॥ Bछ् .Sछ् ॥

ं११।१२८अ[१२७ंअ]/ त्र्यब्द चरे द ् वा तनयिो जटी ब्रह्महनो व्रिम् ।


ं११।१२८च्[१२७ंच्]/ वसन् दूरिरे ग्रामाद् वृक्षमूलतनके िनः ॥ Bछ् .Sछ् ॥

ं११।१२९अ[१२८ंअ]/ एिदेव चरे दब्द प्रायतश्चत्त तिजोत्तमः ।


ं११।१२९च्[१२८ंच्]/ प्रमाप्य वश्य वृत्तस्थ दद्याच्चकशि गवाम् ॥ Bछ् .Sछ् ॥ %[ं।दद्याद् वकशि गवाम्]
ं११।१३०अ[१२९ंअ]/ एिदेव व्रि कृ त्न र्ण्मासाशूिहा चरे ि् )।
ं११।१३०च्[१२९ंच्]/ वृर्िेकादशा वाऽतप दद्याद् तवप्राय गाः तसिाः ॥ Bछ् .Sछ् ॥

ं११।१३१अ[१३०ंअ]/ माजामरनकु लौ हत्वा चार् मण्डू कमेव च ।


ं११।१३१च्[१३०ंच्]/ श्वगोधौलूककाकाश्च शूिहत्याव्रि चरे ि् ॥ Bछ् .Sछ् ॥

ं११।१३२अ[१३१ंअ]/ पयः तपबेि् तिराि वा योजन वाऽध्वनो व्रजेि् ।


ं११।१३२च्[१३१ंच्]/ उपस्पृशेि् स्वन्त्या वा सूक्त वाऽब्।दवि जपेि् ॥ Bछ् .Sछ् ॥

ं११।१३३अ[१३२ंअ]/ अमभ्र काष्र्ामयसीं दद्याि् सपं हत्वा तिजोत्तमः ।


ं११।१३३च्[१३२ंच्]/ पलालिारक र्ण्ढे ससक चकमार्कम् ॥ Bछ् .Sछ् ॥

ं११।१३४अ[१३३ंअ]/ घृिकु म्ि वराहे िु तिलिोर् िु तितत्तरौ ।


ं११।१३४च्[१३३ंच्]/ शुके तिहायन वत्स क्रौञ्च हत्वा तिहायनम् ॥ Bछ् .Sछ् ॥

ं११।१३५अ[१३४ंअ]/ हत्वा हस बलाका च बक बर्हमर्मेव च ।


ं११।१३५च्[१३४ंच्]/ वानर श्येनिासौ च स्पशमयेद ् ब्राह्मर्ाय गाम् ॥ Bछ् .Sछ् ॥

ं११।१३६अ[१३५ंअ]/ वासो दद्याद् हय हत्वा पञ्च नीलान् वृर्ान् गजम् ।


ं११।१३६च्[१३५ंच्]/ अजमेर्ावनड्वाह खर हत्वकहायनम् ॥ Bछ् .Sछ् ॥

ं११।१३७अ[१३६ंअ]/ क्रव्यादास्िु मृगान् हत्वा धेनु दद्याि् पयतस्वनीम् ।


ं११।१३७च्[१३६ंच्]/ अक्रव्यादान् वत्सिरीमुष्ट्र हत्वा िु कृ ष्र्लम् ॥ Bछ् .Sछ् ॥

ं११।१३८अ[१३७ंअ]/ जीनकामुमकबस्िावीन् पृथग् दद्याद् तवशुद्धये ।


ं११।१३८च्[१३७ंच्]/ चिुर्ाममतप वर्ामना नारीहमत्वाऽनवतस्थिाः ॥ Bछ् .Sछ् ॥

ं११।१३९अ[१३८ंअ]/ दानेन वधतनर्ेक सपामदीनामशक्नुवन् ।


ं११।१३९च्[१३८ंच्]/ एककशश्चरे ि् कृ र्चर तिजः पापापनुत्तये ॥ Bछ् .Sछ् ॥

ं११।१४०अ[१३९ंअ]/ अतस्थमिा िु सत्त्वाना सहस्स्य प्रमापर्े ।


ं११।१४०च्[१३९ंच्]/ पूर्े चानस्यनस्थ्ना िु शूिहत्याव्रि चरे ि् ॥ Bछ् .Sछ् ॥

ं११।१४१अ[१४०ंअ]/ कक तचदेव िु तवप्राय दद्यादतस्थमिा वधे ।


ं११।१४१च्[१४०ंच्]/ अनस्थ्ना चव महसाया प्रार्ायामेन शुध्यति ॥ Bछ् .Sछ् ॥

ं११।१४२अ[१४१ंअ]/ फलदाना िु वृक्षार्ा छेदने जप्यमृर्चशिम् ।


ं११।१४२च्[१४१ंच्]/ गुल्मवल्लीलिाना च पुतष्पिाना च वीरुधाम् ॥ Bछ् .Sछ् ॥

ं११।१४३अ[१४२ंअ]/ अन्नाद्यजाना सत्त्वाना रसजाना च सवमशः ।


ं११।१४३च्[१४२ंच्]/ फलपुष्पोिवाना च घृिप्राशो तवशोधनम् ॥ Bछ् .Sछ् ॥

ं११।१४४अ[१४३ंअ]/ कृ ष्िजानामोर्धीना जािाना च स्वय वने ।


ं११।१४४च्[१४३ंच्]/ वृथालम्िेऽनुगर्चछे द ् गा ददनमेक पयोव्रिः ॥ Bछ् .Sछ् ॥

ं११।१४५अ[१४४ंअ]/ एिव्रमिरपोह्य स्यादेनो महसासमुिवम् ।


ं११।१४५च्[१४४ंच्]/ ज्ञानाज्ञानकृ ि कृ त्न शृर्ुिानाद्यिक्षर्े ॥ Bछ् .Sछ् ॥

ं११।१४६अ[१४५ंअ]/ अज्ञानाद् वारुर्ीं पीत्वा सस्कारे र्व शुध्यति ।


ं११।१४६च्[१४५ंच्]/ मतिपूवममतनदेश्य प्रार्ातन्िकतमति तस्थतिः ॥ Bछ् .Sछ् ॥

ं११।१४७अ[१४६ंअ]/ अपः सुरािाजनस्था मद्यिाण्डतस्थिास्िथा ।


ं११।१४७च्[१४६ंच्]/ पञ्चराि तपबेि् पीत्वा शङ्खपुष्पीशृि पयः ॥ Bछ् .Sछ् ॥

ं११।१४८अ[१४७ंअ]/ स्पृष््वा दत्त्वा च मददरा तवतधवि् प्रतिगृह्य च ।


ं११।१४८च्[१४७ंच्]/ शूिोतर्चछष्टाश्च पीत्वाऽपः कु शवारर तपबेि् त्र्यहम् ॥ Bछ् .Sछ् ॥

ं११।१४९अ[१४८ंअ]/ ब्राह्मर्स्िु सुरापस्य गन्धमाघ्राय सोमपः ।


ं११।१४९च्[१४८ंच्]/ प्रार्ानप्सु तिरायम्य घृि प्राश्य तवशुध्यति ॥ Bछ् .Sछ् ॥

ं११।१५०अ[१४९ंअ]/ अज्ञानाि् प्राश्य तवण्मूि सुरासस्पृष्टमेव च ।


ं११।१५०च्[१४९ंच्]/ पुनः सस्कारमहमतन्ि ियो वर्ाम तिजाियः ॥ Bछ् .Sछ् ॥

ं११।१५१अ[१५०ंअ]/ वपन मेखला दण्डो िक्षचयाम व्रिातन च । %[ं।िक्ष्यचयाम ]


ं११।१५१च्[१५०ंच्]/ तनविमन्िे तिजािीना पुनःसस्कारकममतर् ॥ Bछ् .Sछ् ॥

ं११।१५२अ[१५१ंअ]/ अिोज्याना िु िुर्कत्वाऽन्न स्त्रीशूिोतर्चछष्टमेव च ।


ं११।१५२[१५१ंच्]/ जग्ध्वा मासमिक्ष्य च सप्तराि यवान् तपबेि् ॥ Bछ् .Sछ् ॥

ं११।१५३अ[१५२ंअ]/ शुक्तातन च कर्ायाश्च पीत्वा मेध्यान्यतप तिजः ।


ं११।१५३च्[१५२ंच्]/ िावद् िवत्यप्रयिो यावि् िन्न व्रजत्यधः ॥ Bछ् .Sछ् ॥

ं११।१५४अ[१५३ंअ]/ तवड्वराहखरोष्ट्रार्ा गोमायोः कतपकाकयोः ।


ं११।१५४च्[१५३ंच्]/ प्राश्य मूिपुरीर्ातर् तिजश्चान्िायर् चरे ि् ॥ Bछ् .Sछ् ॥

ं११।१५५अ[१५४ंअ]/ शुष्कातर् िुर्कत्वा मासातन िौमातन कवकातन च ।


ं११।१५५च्[१५४ंच्]/ अज्ञाि चव सूनास्थमेिदेव व्रि चरे ि् ॥ Bछ् .Sछ् ॥

ं११।१५६अ[१५५ंअ]/ क्रव्यादसूकरोष्ट्रार्ा कु र्ककु टाना च िक्षर्े ।


ं११।१५६च्[१५५ंच्]/ नरकाकखरार्ा च िप्तकृ र्चर तवशोधनम् ॥ Bछ् .Sछ् ॥

ं११।१५७अ[१५६ंअ]/ मातसकान्न िु योऽश्नीयादसमाविमको तिजः ।


ं११।१५७च्[१५६ंच्]/ स िीण्यहान्युपवसेदक
े ाह चोदके वसेि् ॥ Bछ् .Sछ् ॥

ं११।१५८अ[१५७ंअ]/ ब्रह्मचारी िु योऽश्नीयान् मधु मास कथ चन । %[ं।व्रिचारी िु ]


ं११।१५८च्[१५७ंच्]/ स कृ त्वा प्राकृ ि कृ र्चर व्रिशेर् समापयेि् ॥ Bछ् .Sछ् ॥

ं११।१५९अ[१५८ंअ]/ तबडालकाकाखूतर्चछष्ट जग्ध्वा श्वनकु लस्य च ।


ं११।१५९च्[१५८ंच्]/ के शकीटावपन्न च तपबेद ् ब्रह्मसुवचमलाम् ॥ Bछ् .Sछ् ॥

ं११।१६०अ[१५९ंअ]/ अिोज्यमन्न नात्तव्यमात्मनः शुतद्धतमर्चछिा ।


ं११।१६०च्[१५९ंच्]/ अज्ञानिुक्त िूत्तायं शोध्य वाऽप्याशु शोधनः ॥ Bछ् .Sछ् ॥

ं११।१६१अ[१६०ंअ]/ एर्ोऽनाद्यादनस्योक्तो व्रिाना तवतवधो तवतधः ।


ं११।१६१च्[१६०ंच्]/ स्िेयदोर्ापहिॄमर्ा व्रिाना श्रूयिा तवतधः ॥ Bछ् .Sछ् ॥

ं११।१६२अ[१६१ंअ]/ धान्यान्नधनचौयामतर् कृ त्वा कामाद् तिजोत्तमः ।


ं११।१६२च्[१६१ंच्]/ स्वजािीयगृहादेव कृ र्चराब्देन तवशुध्यति ॥ Bछ् .Sछ् ॥

ं११।१६३अ[१६२ंअ]/ मनुष्यार्ा िु हरर्े स्त्रीर्ा क्षेिगृहस्य च ।


ं११।१६३च्[१६२ंच्]/ कू पवापीजलाना च शुतद्धश्चान्िायर् स्मृिम् ॥ Bछ् .Sछ् ॥

ं११।१६४अ[१६३ंअ]/ िव्यार्ामल्पसारार्ा स्िेय कृ त्वाऽन्यवेश्मिः । %[ं।कृ त्वाऽन्यवेश्मतन]


ं११।१६४च्[१६३ंच्]/ चरे ि् सािपन कृ र्चर ितन्नयामत्यात्मशुद्धये ॥ Bछ् .Sछ् ॥

ं११।१६५अ[१६४ंअ]/ िक्ष्यिोज्यापहरर्े यानशय्याऽऽसनस्य च ।


ं११।१६५च्[१६४ंच्]/ पुष्पमूलफलाना च पञ्चगव्य तवशोधनम् ॥ Bछ् .Sछ् ॥

ं११।१६६अ[१६५ंअ]/ िृर्काष्ठिुमार्ा च शुष्कान्नस्य गुडस्य च ।


ं११।१६६च्[१६५ंच्]/ चेलचमामतमर्ार्ा च तिराि स्यादिोजनम् ॥ Bछ् .Sछ् ॥ %[ंंहलचमामतमक्षार्ा ]
ं११।१६७अ[१६६ंअ]/ मतर्मुक्ताप्रवालाना िाम्रस्य रजिस्य च ।
ं११।१६७च्[१६६ंच्]/ अयः।कास्यौपलाना च िादशाह कर्ान्निा ॥ Bछ् .Sछ् ॥

ं११।१६८अ[१६७ंअ]/ कापामसकीटजोर्ामना तिशफे कशफस्य च । %[ं।िेशफे कखुरस्य च]


ं११।१६८च्[१६७ंच्]/ पतक्षगन्धौर्धीना च रज्ज्वाश्चव त्र्यह पयः ॥ Bछ् .Sछ् ॥

ं११।१६९अ[१६८ंअ]/ एिव्रमिरपोहेि पाप स्िेयकृ ि तिजः ।


ं११।१६९च्[१६८ंच्]/ अगम्यागमनीय िु व्रिरे तिरपानुदि
े ् ॥ Bछ् .Sछ् ॥

ं११।१७०अ[१६९ंअ]/ गुरुिल्पव्रि कु यामद ् रे िः तसर्कत्वा स्वयोतनर्ु ।


ं११।१७०च्[१६९ंच्]/ स्युः पुिस्य च स्त्रीर्ु कु मारीष्वन्त्यजासु च ॥ Bछ् .Sछ् ॥

ं११।१७१अ[१७०ंअ]/ पिृस्वसेयीं ितगनीं स्वस्ीया मािुरेव च ।


ं११।१७१च्[१७०ंच्]/ मािुश्च भ्रािुस्िनया गत्वा चान्िायर् चरे ि् ॥ Bछ् .Sछ् ॥ %[भ्रािुराप्तस्य गत्वा)]
ं११।१७२अ[१७१ंअ]/ एिातस्िस्स्िु िायामथे नोपयर्चछेि् िु बुतद्धमान् ।
ं११।१७२च्[१७१ंच्]/ ज्ञातित्वेनानुपेयास्िाः पिति ह्युपयन्नधः ॥ Bछ् .Sछ् ॥
ं११।१७३अ[१७२ंअ]/ अमानुर्ीर्ू पुरुर् उदर्कयायामयोतनर्ु ।
ं११।१७३च्[१७२ंच्]/ रे िः तसर्कत्वा जले चव कृ र्चर सािपन चरे ि् ॥ Bछ् .Sछ् ॥

ं११।१७४अ[१७३ंअ]/ मथुन िु समासेव्य पुतस योतर्ति वा तिजः ।


ं११।१७४च्[१७३ंच्]/ गोयानेऽप्सु ददवा चव सवासाः नानमाचरे ि् ॥ Bछ् .Sछ् ॥

ं११।१७५अ[१७४ंअ]/ चण्डालान्त्यतस्त्रयो गत्वा िुर्कत्वा च प्रतिगृह्य च ।


ं११।१७५च्[१७४ंच्]/ पित्यज्ञानिो तवप्रो ज्ञानाि् साम्य िु गर्चछति ॥ Bछ् .Sछ् ॥

ं११।१७६अ[१७५ंअ]/ तवप्रदुष्टा तस्त्रय ििाम तनरुन्ध्यादेकवेश्मतन ।


ं११।१७६च्[१७५ंच्]/ यि् पुसः परदारे र्ु िच्चना चारयेद ् व्रिम् ॥ Bछ् .Sछ् ॥

ं११।१७७अ[१७६ंअ]/ सा चेि् पुनः प्रदुष्येि् िु सदृशेनोपमतन्ििा । %[क् :सदृशेनोपयतन्ििा?]


ं११।१७७च्[१७६ंच्]/ कृ र्चर चान्िायर् चव िदस्याः पावन स्मृिम् ॥ Bछ् .Sछ् ॥

ं११।१७८अ[१७७ंअ]/ यि् करोत्येकरािेर् वृर्लीसेवनाद् तिजः ।


ं११।१७८च्[१७७ंच्]/ िद् िक्षिुज्पतन्नत्य तितिवमर्ैव्यमपोहति ॥ Bछ् .Sछ् ॥

ं११।१७९अ[१७८ंअ]/ एर्ा पापकृ िामुक्ता चिुर्ाममतप तनष्कृ तिः ।


ं११।१७९च्[१७८ंच्]/ पतििः सम्प्रयुक्तानातममाः शृर्ुि तनष्कृ िीः ॥ Bछ् .Sछ् ॥

ं११।१८०अ[१७९ंअ]/ सवत्सरे र् पिति पतििेन सहाचरन् ।


ं११।१८०च्[१७९ंच्]/ याजनाध्यापनाद् यौनान्न िु यानासनाशनाि् ॥ Bछ् .Sछ् ॥

ं११।१८१अ[१८०ंअ]/ यो येन पतििेनर्ा ससगं याति मानवः ।


ं११।१८१च्[१८०ंच्]/ स िस्यव व्रि कु यामि् ित्ससगमतवशुद्धये ॥ Bछ् .Sछ् ॥

ं११।१८२अ[१८१ंअ]/ पतििस्योदक कायं सतपण्डबामन्धवबमतहः ।


ं११।१८२च्[१८१ंच्]/ तनतन्दिेऽहतन सायाह्ने ज्ञातिर्त्वमग्गुरुसतनधौ ॥ Bछ् .Sछ् ॥

ं११।१८३अ[१८२ंअ]/ दासी घटमपा पूर्ं पयमस्येि् प्रेिवि् पदा ।


ं११।१८३च्[१८२ंच्]/ अहोरािमुपासीरन्नशौच बान्धवः सह ॥ Bछ् .Sछ् ॥

ं११।१८४अ[१८३ंअ]/ तनविेरश्च िस्माि् िु सिार्र्सहासने ।


ं११।१८४च्[१८३ंच्]/ दायाद्यस्य प्रदान च यािा चव तह लौदककी ॥ Bछ् .Sछ् ॥

ं११।१८५अ[१८४ंअ]/ ज्येष्ठिा च तनविेि ज्येष्ठावाप्य च यद् धनम् । %[ं।यद् वसु ]


ं११।१८५च्[१८४ंच्]/ ज्येष्ठाश प्राप्नुयाच्चास्य यवीयान् गुर्िोऽतधकः ॥ Bछ् .Sछ् ॥

ं११।१८६अ[१८५ंअ]/ प्रायतश्चत्ते िु चररिे पूर्मकुम्िमपा नवम् ।


ं११।१८६च्[१८५ंच्]/ िेनव साधं प्रास्येयुः नात्वा पुण्ये जलाशये ॥ Bछ् .Sछ् ॥
ं११।१८७अ[१८६ंअ]/ स त्वप्सु ि घट प्रास्य प्रतवश्य िवन स्वकम् ।
ं११।१८७च्[१८६ंच्]/ सवामतर् ज्ञातिकायामतर् यथापूवं समाचरे ि् ॥ Bछ् .Sछ् ॥

ं११।१८८अ[१८७ंअ]/ एिदेव तवमध कु यामद ् योतर्त्सु पतििास्वतप । %[ंएिमेव तवमध]


ं११।१८८च्[१८७ंच्]/ वस्त्रान्नपान देय िु वसेयुश्च गृहातन्िके ॥ Bछ् .Sछ् ॥

ं११।१८९अ[१८८ंअ]/ एनतस्वतिरतनर्र्मक्तनामथं कक तचि् सहाचरे ि् ।


ं११।१८९च्[१८८ंच्]/ कृ ितनर्ेजनाश्चव न जुगुप्सेि कर्हम तचि् ॥ Bछ् .Sछ् ॥ %[ं।कृ ितनर्ेजनाश्चिान् ]
ं११।१९०अ[१८९ंअ]/ बालघ्नाश्च कृ िघ्नाश्च तवशुद्धानतप धममिः ।
ं११।१९०च्[१८९ंच्]/ शरर्ागिहन्िॄश्च स्त्रीहन्िॄश्च न सवसेि् ॥ Bछ् .Sछ् ॥

ं११।१९१अ[१९०ंअ]/ येर्ा तिजाना सातविी नानूर्चयेि यथातवतध ।


ं११।१९१च्[१९०ंच्]/ िाश्चारतयत्वा िीन् कृ र्चरान् यथातवध्योपनाययेि् ॥ Bछ् .Sछ् ॥

ं११।१९२अ[१९१ंअ]/ प्रायतश्चत्त तचकीर्मतन्ि तवकममस्थास्िु ये तिजाः ।


ं११।१९२च्[१९१ंच्]/ ब्रह्मर्ा च पररत्यक्तास्िेर्ामप्येिदाददशेि् ॥ Bछ् .Sछ् ॥

ं११।१९३अ[१९२ंअ]/ यद् गर्हमिेनाजमयतन्ि कममर्ा ब्राह्मर्ा धनम् ।


ं११।१९३च्[१९२ंच्]/ िस्योत्सगेर् शुध्यतन्ि जप्येन िपसव च ॥ Bछ् .Sछ् ॥

ं११।१९४अ[१९३ंअ]/ जतपत्वा िीतर् सातवत्र्याः सहस्ातर् समातहिः ।


ं११।१९४च्[१९३ंच्]/ मास गोष्ठे पयः पीत्वा मुर्चयिेऽसत्प्रतिग्रहाि् ॥ Bछ् .Sछ् ॥

ं११।१९५अ[१९४ंअ]/ उपवासकृ श ि िु गोव्रजाि् पुनरागिम् ।


ं११।१९५च्[१९४ंच्]/ प्रर्ि प्रति पृर्चछेयुः साम्य सौम्यर्चछसीति दकम् ॥ Bछ् .Sछ् ॥

ं११।१९६अ[१९५ंअ]/ सत्यमुर्कत्वा िु तवप्रेर्ु तवदकरे द ् यवस गवाम् ।


ं११।१९६च्[१९५ंच्]/ गोतिः प्रवर्िमिे िीथे कु युमस्िस्य पररग्रहम् ॥ Bछ् .Sछ् ॥

ं११।१९७अ[१९६ंअ]/ व्रात्याना याजन कृ त्वा परे र्ामन्त्यकमम च ।


ं११।१९७च्[१९६ंच्]/ अतिचारमहीन च तितिः कृ र्चरव्यमपोहति ॥ Bछ् .Sछ् ॥

ं११।१९८अ[१९७ंअ]/ शरर्ागि पररत्यज्य वेद तवप्लाव्य च तिजः ।


ं११।१९८च्[१९७ंच्]/ सवत्सर यवाहारस्िि् पापमपसेधति ॥ Bछ् .Sछ् ॥

ं११।१९९अ[१९८ंअ]/ श्वशृगालखरदमष्टो ग्राम्यः क्रव्यातिरे व च ।


ं११।१९९च्[१९८ंच्]/ नराश्वोष्ट्रवराहश्च प्रार्ायामेन शुध्यति ॥ Bछ् .Sछ् ॥

ं११।२००अ[१९९ंअ]/ र्ष्ठान्नकालिा मास सतहिाजप एव वा ।


ं११।२००च्[१९९ंच्]/ होमाश्च सकला तनत्यमपाङ्र्कत्याना तवशोधनम् ॥ Bछ् .Sछ् ॥ %[ं। होमाश्च शाकला ]
ं११।२०१अ[२००ंअ]/ उष्ट्रयान समारुह्य खरयान िु कामिः ।
ं११।२०१च्[२००ंच्]/ नात्वा िु तवप्रो ददग्वासाः प्रार्ायामेन शुध्यति ॥ Bछ् .Sछ् ॥

ं११।२०२अ[२०१ंअ]/ तवनाऽतिरप्सु वाऽप्यािमः शारीर सतनर्ेव्य च ।


ं११।२०२च्[२०१ंच्]/ सचलो बतहराप्लुत्य गामालभय तवशुध्यति ॥ Bछ् .Sछ् ॥

ं११।२०३अ[२०२ंअ]/ वेदोददिाना तनत्याना कममर्ा समतिक्रमे ।


ं११।२०३च्[२०२ंच्]/ नािकव्रिलोपे च प्रायतश्चत्तमिोजनम् ॥ Bछ् .Sछ् ॥

ं११।२०४अ[२०३ंअ]/ हुङ्कार ब्राह्मर्स्योर्कत्वा त्वङ्कार च गरीयसः ।


ं११।२०४च्[२०३ंच्]/ नात्वाऽनश्नन्नहः शेर्मतिवाद्य प्रसादयेि् ॥ Bछ् .Sछ् ॥

ं११।२०५अ[२०४ंअ]/ िाडतयत्वा िृर्ेनातप कण्ठे वाऽबध्य वाससा ।


ं११।२०५च्[२०४ंच्]/ तववादे वा तवतनर्जमत्य प्रतर्पत्य प्रसादयेि् ॥ Bछ् .Sछ् ॥

ं११।२०६अ[२०५ंअ]/ अवगूयम त्वब्दशि सहस्मतिहत्य च ।


ं११।२०६च्[२०५ंच्]/ तजघासया ब्राह्मर्स्य नरक प्रतिपद्यिे ॥ Bछ् .Sछ् ॥

ं११।२०७अ[२०६ंअ]/ शोतर्ि याविः पासून् सङ्गृह्णाति महीिले ।


ं११।२०७च्[२०६ंच्]/ िावन्त्यब्दसहस्ातर् ित्किाम नरके वसेि् ॥ Bछ् .Sछ् ॥ %[ंंअरके व्रजेि् ]
ं११।२०८अ[२०७ंअ]/ अवगूयम चरे ि् कृ र्चरमतिकृ र्चर तनपािने ।
ं११।२०८च्[२०७ंच्]/ कृ र्चरातिकृ र्चरौ कु वीि तवप्रस्योत्पाद्य शोतर्िम् ॥ Bछ् .Sछ् ॥

ं११।२०९अ[२०८ंअ]/ अनुक्ततनष्कृ िीना िु पापानामपनुत्तये ।


ं११।२०९च्[२०८ंच्]/ शमक्त चावेक्ष्य पाप च प्रायतश्चत्त प्रकल्पयेि् ॥ Bछ् .Sछ् ॥

ं११।२१०अ[२०९ंअ]/ यरभयुपायरे नातस मानवो व्यपकर्मति ।


ं११।२१०च्[२०९ंच्]/ िान् वोऽभयुपायान् वक्ष्यातम देवर्र्मतपिृसेतविान् ॥ Bछ् .Sछ् ॥

ं११।२११अ[२१०ंअ]/ त्र्यह प्रािस्त्र्यह साय त्र्यहमद्यादयातचिम् ।


ं११।२११च्[२१०ंच्]/ त्र्यह पर च नाश्नीयाि् प्राजापत्य चरन् तिजः ॥ Bछ् .Sछ् ॥

ं११।२१२अ[२११ंअ]/ गोमूि गोमय क्षीर दतध सर्पमः कु शोदकम् ।


ं११।२१२च्[२११ंच्]/ एकरािोपवासश्च कृ र्चर सािपन स्मृिम् ॥ Bछ् .Sछ् ॥

ं११।२१३अ[२१२ंअ]/ एकक ग्रासमश्नीयाि् त्र्यहातर् िीतर् पूवमवि् ।


ं११।२१३च्[२१२ंच्]/ त्र्यह चोपवसेदन्त्यमतिकृ र्चर चरन् तिजः ॥ Bछ् .Sछ् ॥

ं११।२१४अ[२१३ंअ]/ िप्तकृ र्चर चरन् तवप्रो जलक्षीरघृिातनलान् ।


ं११।२१४च्[२१३ंच्]/ प्रतित्र्यह तपबेदष्ु र्ान् सकृ त्नायी समातहिः ॥ Bछ् .Sछ् ॥
ं११।२१५अ[२१४ंअ]/ यिात्मनोऽप्रमत्तस्य िादशाहमिोजनम् ।
ं११।२१५च्[२१४ंच्]/ पराको नाम कृ र्चरोऽय सवमपापापनोदनः ॥ Bछ् .Sछ् ॥

ं११।२१६अ[२१५ंअ]/ एकक र्ह्ासयेि् तपण्ड कृ ष्र्े शुर्कले च वधमयेि् ।


ं११।२१६च्[२१५ंच्]/ उपस्पृशतस्त्रर्वर्मेित्चाण्रायर् स्मृिम् ॥ Bछ् .Sछ् ॥

ं११।२१७अ[२१६ंअ]/ एिमेव तवमध कृ त्नमाचरे द ् यवमध्यमे ।


ं११।२१७च्[२१६ंच्]/ शुर्कलपक्षाददतनयिश्चरश्चान्िायर् व्रिम् ॥ Bछ् .Sछ् ॥

ं११।२१८अ[२१७ंअ]/ अष्टावष्टौ समश्नीयाि् तपण्डान् मध्यददने तस्थिे ।


ं११।२१८च्[२१७ंच्]/ तनयिात्मा हतवष्याशी यतिचान्िायर् चरन् ॥ Bछ् .Sछ् ॥

ं११।२१९अ[२१८ंअ]/ चिुरः प्रािरश्नीयाि् तपण्डान् तवप्रः समातहिः ।


ं११।२१९च्[२१८ंच्]/ चिुरोऽस्ितमिे सूये तशशुचान्िायर् स्मृिम् ॥ Bछ् .Sछ् ॥

ं११।२२०अ[२१९ंअ]/ यथा कथ तचि् तपण्डाना तिस्ोऽशीिीः समातहिः ।


ं११।२२०च्[२१९ंच्]/ मासेनाश्नन् हतवष्यस्य चन्िस्यति सलोकिाम् ॥ Bछ् .Sछ् ॥

ं११।२२१अ[२२०ंअ]/ एिद् रुिास्िथाऽददत्या वसवश्चाचरन् व्रिम् ।


ं११।२२१च्[२२०ंच्]/ सवामकुशलमोक्षाय मरुिश्च महर्र्मतिः ॥ Bछ् .Sछ् ॥

ं११।२२२अ[२२१ंअ]/ महाव्याहृतितिहोमः किमव्यः स्वयमन्वहम् ।


ं११।२२२च्[२२१ंच्]/ अमहसा सत्यमक्रोधमाजमव च समाचरे ि् ॥ Bछ् .Sछ् ॥

ं११।२२३अ[२२२ंअ]/ तिरह्नतस्त्रर्नमशाया च सवासा जलमातवशेि् ।


ं११।२२३च्[२२२ंच्]/ स्त्रीशूिपतििाश्चव नातििार्ेि कर्हम तचि् ॥ Bछ् .Sछ् ॥

ं११।२२४अ[२२३ंअ]/ स्थानासनाभया तवहरे दशक्तोऽधः शयीि वा ।


ं११।२२४च्[२२३ंच्]/ ब्रह्मचारी व्रिी च स्याद् गुरुदेवतिजाचमकः ॥ Bछ् .Sछ् ॥

ं११।२२५अ[२२४ंअ]/ सातविीं च जपेतन्नत्य पतविातर् च शतक्तिः ।


ं११।२२५च्[२२४ंच्]/ सवेष्वेव व्रिेष्वेव प्रायतश्चत्ताथममादृिः ॥ Bछ् .Sछ् ॥

ं११।२२६अ[२२५ंअ]/ एिर्िमजाियः शोध्या व्रिरातवष्कृ िेनसः ।


ं११।२२६च्[२२५ंच्]/ अनातवष्कृ िपापास्िु मन्िहोमश्च शोधयेि् ॥ Bछ् .Sछ् ॥

ं११।२२७अ[२२६ंअ]/ ्यापनेनानुिापेन िपसाऽध्ययनेन च ।


ं११।२२७च्[२२६ंच्]/ पापकृ त्मुर्चयिे पापाि् िथा दानेन चापदद ॥ Bछ् .Sछ् ॥

ं११।२२८अ[२२७ंअ]/ यथा यथा नरोऽधमं स्वय कृ त्वाऽनुिार्िे ।


ं११।२२८च्[२२७ंच्]/ िथा िथा त्वचवातहस्िेनाधमेर् मुर्चयिे ॥ Bछ् .Sछ् ॥
ं११।२२९अ[२२८ंअ]/ यथा यथा मनस्िस्य दुष्कृ ि कमम गहमति ।
ं११।२२९च्[२२८ंच्]/ िथा िथा शरीर िि् िेनाधमेर् मुर्चयिे ॥ Bछ् .Sछ् ॥

ं११।२३०अ[२२९ंअ]/ कृ त्वा पाप तह सिप्य िस्माि् पापाि् प्रमुर्चयिे ।


ं११।२३०च्[२२९ंच्]/ नव कु यां पुनररति तनवृत्त्या पूयिे िु सः ॥ Bछ् .Sछ् ॥

ं११।२३१अ[२३०ंअ]/ एव सतञ्चन्त्य मनसा प्रेत्य कममफलोदयम् ।


ं११।२३१च्[२३०ंच्]/ मनोवाङ्मूर्िमतिर्नमत्य शुि कमम समाचरे ि् ॥ Bछ् .Sछ् ॥

ं११।२३२अ[२३१ंअ]/ अज्ञानाद् यदद वा ज्ञानाि् कृ त्वा कमम तवगर्हमिम् ।


ं११।२३२च्[२३१ंच्]/ िस्माद् तवमुतक्तमतन्वर्चछन् तििीय न समाचरे ि् ॥ Bछ् .Sछ् ॥

ं११।२३३अ[२३२ंअ]/ यतस्मन् कममण्यस्य कृ िे मनसः स्यादलाघवम् ।


ं११।२३३च्[२३२ंच्]/ िमस्मस्िावि् िपः कु यामद ् यावि् िुतष्टकर िवेि् ॥ Bछ् .Sछ् ॥

ं११।२३४अ[२३३ंअ]/ िपोमूलतमद सवं दवमानुर्क सुखम् ।


ं११।२३४च्[२३३ंच्]/ िपोमध्य बुधः प्रोक्त िपोऽन्ि वेददर्शमतिः ॥ Bछ् .Sछ् ॥

ं११।२३५अ[२३४ंअ]/ ब्राह्मर्स्य िपो ज्ञान िपः क्षिस्य रक्षर्म् ।


ं११।२३५च्[२३४ंच्]/ वश्यस्य िु िपो वािाम िपः शूिस्य सेवनम् ॥ Bछ् .Sछ् ॥

ं११।२३६अ[२३५ंअ]/ ऋर्यः सयिात्मानः फलमूलातनलाशनाः ।


ं११।२३६च्[२३५ंच्]/ िपसव प्रपश्यतन्ि िलोर्कय सचराचरम् ॥ Bछ् .Sछ् ॥

ं११।२३७अ[२३६ंअ]/ और्धान्यगदो तवद्या दवी च तवतवधा तस्थतिः ।


ं११।२३७च्[२३६ंच्]/ िपसव प्रतसध्यतन्ि िपस्िेर्ा तह साधनम् ॥ Bछ् .Sछ् ॥

ं११।२३८अ[२३७ंअ]/ यद् दुस्िर यद् दुराप यद् दुगं यच्च दुष्करम् ।


ं११।२३८च्[२३७ंच्]/ सवं िु िपसा साध्य िपो तह दुरतिक्रमम् ॥ Bछ् .Sछ् ॥ %[ं।सवं िि् िपसा ]
ं११।२३९अ[२३८ंअ]/ महापािदकनश्चव शेर्ाश्चाकायमकाररर्ः ।
ं११।२३९च्[२३८ंच्]/ िपसव सुिप्तेन मुर्चयन्िे दकतल्बर्ाि् ििः ॥ Bछ् .Sछ् ॥

ं११।२४०अ[२३९ंअ]/ कीटाश्चातहपिङ्गाश्च पशवश्च वयातस च ।


ं११।२४०च्[२३९ंच्]/ स्थावरातर् च िूिातन ददव यातन्ि िपोबलाि् ॥ Bछ् .Sछ् ॥

ं११।२४१अ[२४०ंअ]/ यि् कक तचदेनः कु वमतन्ि मनोवाङ्मूर्िमतिजमनाः । %[ंंअनोवाच्।कममतिर् ]


ं११।२४१च्[२४०ंच्]/ िि् सवं तनदमहन्त्याशु िपसव िपोधनाः ॥ Bछ् .Sछ् ॥

ं११।२४२अ[२४१ंअ]/ िपसव तवशुद्धस्य ब्राह्मर्स्य ददवौकसः ।


ं११।२४२च्[२४१ंच्]/ इज्याश्च प्रतिगृह्णतन्ि कामान् सवधमयतन्ि च ॥ Bछ् .Sछ् ॥
ं११।२४३अ[२४२ंअ]/ प्रजापतिररद शास्त्र िपसवासृजि् प्रिुः ।
ं११।२४३च्[२४२ंच्]/ िथव वेदान् ऋर्यस्िपसा प्रतिपेददरे ॥ Bछ् .Sछ् ॥

ं११।२४४अ[२४३ंअ]/ इत्येिि् िपसो देवा महािाग्य प्रचक्षिे । %[ं।यदेिि् िपसो]


ं११।२४४च्[२४३ंच्]/ सवमस्यास्य प्रपश्यन्िस्िपसः पुण्यमुत्तमम् ॥ Bछ् .Sछ् ॥ %[ं।पुण्यमुिव ]
ं११।२४५अ[२४४ंअ]/ वेदाभयासोऽन्वह शर्कत्या महायज्ञदक्रया क्षमा ।
ं११।२४५च्[२४४ंच्]/ नाशयन्त्याशु पापातन महापािकजान्यतप ॥ Bछ् .Sछ् ॥

ं११।२४६अ[२४५ंअ]/ यथधस्िेजसा वतह्नः प्राप्त तनदमहति क्षर्ाि् ।


ं११।२४६च्[२४५ंच्]/ िथा ज्ञानातिना पाप सवं दहति वेदतवि् ॥ Bछ् .Sछ् ॥

ं११।२४७अ[२४६ंअ]/ इत्येिदेनसामुक्त प्रायतश्चत्त यथातवतध ।


ं११।२४७च्[२४६ंच्]/ अि ऊध्वं रहस्याना प्रायतश्चत्त तनबोधि ॥ Bछ् .Sछ् ॥

ं११।२४८अ[२४७ंअ]/ सव्याहृतिप्रर्वकाः प्रार्ायामास्िु र्ोडश ।


ं११।२४८च्[२४७ंच्]/ अतप भ्रूर्हन मासाि् पुनन्त्यहरहः कृ िाः ॥ Bछ् .Sछ् ॥

ं११।२४९अ[२४८ंअ]/ कौत्स जप्त्वाऽप इत्येिद् वतसष्ठ च प्रिीत्य् ऋचम् ।


ं११।२४९च्[२४८ंच्]/ मातहि शुद्धवत्यश्च सुरापोऽतप तवशुध्यति ॥ Bछ् .Sछ् ॥

ं११।२५०अ[२४९ंअ]/ सकृ त्जप्त्वाऽस्यवामीय तशवसङ्कल्पमेव च ।


ं११।२५०च्[२४९ंच्]/ अपहृत्य सुवर्ं िु क्षर्ाद् िवति तनममलः ॥ Bछ् .Sछ् ॥

ं११।२५१अ[२५०ंअ]/ हतवष्पान्िीयमभयस्य न िम ह इिीति च ।


ं११।२५१च्[२५०ंच्]/ जतपत्वा पौरुर् सूक्त मुर्चयिे गुरुिल्पगः ।
ं११।२५२अ[२५१ंअ]/ एनसा स्थूलसूक्ष्मार्ा तचकीर्मन्नपनोदनम् ।
ं११।२५२च्[२५१ंच्]/ अवेत्यचं जपेदब्द यि् कक चेदतमिीति वा ??॥ Bछ् .Sछ् ॥

ं११।२५३अ[२५२ंअ]/ प्रतिगृह्याप्रतिग्राह्य िुर्कत्वा चान्न तवगर्हमिम् ।


ं११।२५३च्[२५२ंच्]/ जपस्िरत्समन्दीय पूयिे मानवस्त्र्यहाि् ॥ Bछ् .Sछ् ॥

ं११।२५४अ[२५३ंअ]/ सोमारौि िु बह्वेनाः मासमभयस्य शुध्यति । %[ं।समामभयस्य)]


ं११।२५४च्[२५३ंच्]/ स्वन्त्यामाचरन् नानमयमम्र्ातमति च िृचम् ॥ Bछ् .Sछ् ॥

ं११।२५५अ[२५४ंअ]/ अब्दाधमतमन्ितमत्येिदेनस्वी सप्तक जपेि् ।


ं११।२५५च्[२५४ंच्]/ अप्रशस्ि िु कृ त्वाऽप्सु मासमासीि िक्षिुक् ॥ Bछ् .Sछ् ॥

ं११।२५६अ[२५५ंअ]/ मन्िः शाकलहोमीयरब्द हुत्वा घृि तिजः ।


ं११।२५६च्[२५५ंच्]/ सुगुवमप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् ॥ Bछ् .Sछ् ॥

ं११।२५७अ[२५६ंअ]/ महापािकसयुक्तोऽनुगर्चछे द ् गाः समातहिः ।


ं११।२५७च्[२५६ंच्]/ अभयस्याब्द पावमानीिैक्षाहारो तवशुध्यति ॥ Bछ् .Sछ् ॥

ं११।२५८अ[२५७ंअ]/ अरण्ये वा तिरभयस्य प्रयिो वेदसतहिाम् ।


ं११।२५८च्[२५७ंच्]/ मुर्चयिे पािकः सवैः पराकः शोतधितस्त्रतिः ॥ Bछ् .Sछ् ॥

ं११।२५९अ[२५८ंअ]/ त्र्यह िूपवसेद ् युक्ततस्त्ररह्नोऽभयुपयन्नपः ।


ं११।२५९च्[२५८ंच्]/ मुर्चयिे पािकः सवैतस्त्रजमतपत्वाऽघमर्मर्म् ॥ Bछ् .Sछ् ॥

ं११।२६०अ[२५९ंअ]/ यथाऽश्वमेधः क्रिुराड् सवमपापापनोदनः ।


ं११।२६०च्[२५९ंच्]/ िथाऽघमर्मर् सूक्त सवमपापापनोदनम् ॥ Bछ् .Sछ् ॥

ं११।२६१अ[२६०ंअ]/ हत्वा लोकानपीमास्त्रीनश्नन्नतप यिस्ििः ।


ं११।२६१च्[२६०ंच्]/ ऋग्वेद धारयन् तवप्रो ननः प्राप्नोति कक चन ॥ Bछ् .Sछ् ॥

ं११।२६२अ[२६१ंअ]/ ऋर्कसतहिा तिरभयस्य यजुर्ा वा समातहिः ।


ं११।२६२च्[२६१ंच्]/ साम्ना वा सरहस्याना सवमपापः प्रमुर्चयिे ॥ Bछ् .Sछ् ॥

ं११।२६३अ[२६२ंअ]/ यथा महार्ह्द प्राप्य तक्षप्त लोष्ट तवनश्यति ।


ं११।२६३च्[२६२ंच्]/ िथा दुश्चररि सवं वेदे तिवृति मज्ति ॥ Bछ् .Sछ् ॥

ं११।२६४अ[२६३ंअ]/ ऋचो यजूतर् चान्यातन सामातन तवतवधातन च ।


ं११।२६४च्[२६३ंच्]/ एर् ज्ञेयतस्त्रवृिद
े ो यो वेदन स वेदतवि् ॥ Bछ् .Sछ् ॥

ं११।२६५अ[२६४ंअ]/ आद्य यि् त्र्यक्षर ब्रह्म ियी यतस्मन् प्रतितष्ठिा ।


ं११।२६५च्[२६४ंच्]/ स गुह्योऽन्यतस्त्रवृिद
े ो यस्ि वेद स वेदतवि् ॥ Bछ् .Sछ् ॥

अध्याय १२
ं१२।०१अ/ चािुवमण्यमस्य कृ त्नोऽयमुक्तो धममस्त्वयाऽनघः ।
ं१२।०१च्/ कममर्ा फलतनवृममत्त शस नस्ित्त्विः पराम् ॥ Bछ् .Sछ् ॥

ं१२।०२अ/ स िानुवाच धमामत्मा महर्ीन् मानवो िृगुः ।


ं१२।०२च्/ अस्य सवमस्य शृर्ुि कममयोगस्य तनर्मयम् ॥ Bछ् .Sछ् ॥

ं१२।०३अ/ शुिाशुिफल कमम मनोवाग्देहसिवम् ।


ं१२।०३च्/ कममजा गियो नॄर्ामुत्तमाधममध्यमः ॥ Bछ् .Sछ् ॥

ं१२।०४अ/ िस्यह तितवधस्यातप त्र्यतधष्ठानस्य देतहनः ।


ं१२।०४च्/ दशलक्षर्युक्तस्य मनो तवद्याि् प्रविमकम् ॥ Bछ् .Sछ् ॥

ं१२।०५अ/ परिव्येष्वतिध्यान मनसाऽतनष्टतचन्िनम् ।


ं१२।०५च्/ तविथातितनवेशश्च तितवध कमम मानसम् ॥ Bछ् .Sछ् ॥
ं१२।०६अ/ पारुष्यमनृि चव पशुन्य चातप सवमशः ।
ं१२।०६च्/ असबद्धप्रलापश्च वाङ्मय स्याच्चिुर्वमधम् ॥ Bछ् .Sछ् ॥

ं१२।०७अ/ अदत्तानामुपादान महसा चवातवधानिः ।


ं१२।०७च्/ परदारोपसेवा च शारीर तितवध स्मृिम् ॥ Bछ् .Sछ् ॥

ं१२।०८अ/ मानस मनसेवायमुपिुङ्क्ते शुिाशुिम् ।


ं१२।०८च्/ वाचा वाचा कृ ि कमम कायेनेव च कातयकम् ॥ Bछ् .Sछ् ॥

ं१२।०९अ/ शरीरजः कममदोर्यामति स्थावरिा नरः ।


ं१२।०९च्/ वातचकः पतक्षमृगिा मानसरन्त्यजातििाम् ॥ Bछ् .Sछ् ॥

ं१२।१०अ/ वाग्दण्डोऽथ मनोदण्डः कायदण्डस्िथव च ।


ं१२।१०च्/ यस्यिे तनतहिा बुद्धौ तिदण्डीति स उर्चयिे ॥ Bछ् .Sछ् ॥

ं१२।११अ/ तिदण्डमेितन्नतक्षप्य सवमिूिेर्ु मानवः ।


ं१२।११च्/ कामक्रोधौ िु सयम्य ििः तसमद्ध तनयर्चछति ॥ Bछ् .Sछ् ॥ %[ं।कामक्रोधौ सुसयम्य ििः तसमद्ध तनगर्चछति]
ं१२।१२अ/ योऽस्यात्मनः कारतयिा ि क्षेिज्ञ प्रचक्षिे ।
ं१२।१२च्/ यः करोति िु कमामतर् स िूिात्मोर्चयिे बुधः ॥ Bछ् .Sछ् ॥

ं१२।१३अ/ जीवसज्ञोऽन्िरात्माऽन्यः सहजः सवमदते हनाम् ।


ं१२।१३च्/ येन वेदयिे सवं सुख दुःख च जन्मसु ॥ Bछ् .Sछ् ॥

ं१२।१४अ/ िावुिौ िूिसम्पृक्तौ महान् क्षेिज्ञ एव च ।


ं१२।१४च्/ उच्चावचेर्ु िूिेर्ु तस्थि ि व्याप्य तिष्ठिः ॥ Bछ् .Sछ् ॥

ं१२।१५अ/ असङ््या मूिमयस्िस्य तनष्पितन्ि शरीरिः ।


ं१२।१५च्/ उच्चावचातन िूिातन सिि चेष्टयतन्ि याः ॥ Bछ् .Sछ् ॥

ं१२।१६अ/ पञ्चभय एव मािाभयः प्रेत्य दुष्कृ तिना नृर्ाम् । %[ं।पञ्चभय एव िूिेभयः ]


ं१२।१६च्/ शरीर यािनाथीयमन्यदुत्पद्यिे ध्रुवम् ॥ Bछ् .Sछ् ॥

ं१२।१७अ/ िेनानुिूय िा यामीः शरीरे र्ह यािनाः ।


ं१२।१७च्/ िास्वेव िूिमािासु प्रलीयन्िे तविागशः ॥ Bछ् .Sछ् ॥

ं१२।१८अ/ सोऽनुिूयासुखोदकामन् दोर्ान् तवर्यसङ्गजान् ।


ं१२।१८च्/ व्यपेिकल्मर्ोऽभयेति िावेवोिौ महौजसौ ॥ Bछ् .Sछ् ॥

ं१२।१९अ/ िौ धमं पश्यिस्िस्य पाप चाितन्ििौ सह ।


ं१२।१९च्/ याभया प्राप्नोति सम्पृक्तः प्रेत्येह च सुखासुखम् ॥ Bछ् .Sछ् ॥
ं१२।२०अ/ यद्याचरति धमं स प्रायशोऽधमममल्पशः । %[ं।यथाचरति)]
ं१२।२०च्/ िरे व चावृिो िूिः स्वगे सुखमुपाश्नुिे ॥ Bछ् .Sछ् ॥

ं१२।२१अ/ यदद िु प्रायशोऽधमं सेविे धमममल्पशः ।


ं१२।२१च्/ ििूमिः स पररत्यक्तो यामीः प्राप्नोति यािनाः ॥ Bछ् .Sछ् ॥

ं१२।२२अ/ यामीस्िा यािनाः प्राप्य स जीवो वीिकल्मर्ः ।


ं१२।२२च्/ िान्येव पञ्च िूिातन पुनरप्येति िागशः ॥ Bछ् .Sछ् ॥

ं१२।२३अ/ एिा दृष््वाऽस्य जीवस्य गिीः स्वेनव चेिसा ।


ं१२।२३च्/ धममिोऽधममिश्चव धमे दध्याि् सदा मनः ॥ Bछ् .Sछ् ॥

ं१२।२४अ/ सत्त्व रजस्िमश्चव िीन् तवद्यादात्मनो गुर्ान् ।


ं१२।२४च्/ यव्यामप्यमान् तस्थिो िावान् महान् सवामनशेर्िः ॥ Bछ् .Sछ् ॥

ं१२।२५अ/ यो यदेर्ा गुर्ो देहे साकल्येनातिररर्चयिे ।


ं१२।२५च्/ स िदा िद्धगुर्प्राय ि करोति शरीररर्म् ॥ Bछ् .Sछ् ॥

ं१२।२६अ/ सत्त्व ज्ञान िमोऽज्ञान रागिेर्ौ रजः स्मृिम् ।


ं१२।२६च्/ एिद् व्यातप्तमदेिेर्ा सवमिूिातश्रि वपुः ॥ Bछ् .Sछ् ॥

ं१२।२७अ/ िि यि् प्रीतिसयुक्त कक तचदात्मतन लक्षयेि् ।


ं१२।२७च्/ प्रशान्ितमव शुद्धाि सत्त्व िदुपधारयेि् ॥ Bछ् .Sछ् ॥

ं१२।२८अ/ यि् िु दुःखसमायुक्तमप्रीतिकरमात्मनः ।


ं१२।२८च्/ िद् रजो प्रिीप तवद्याि् सिि हारर देतहनाम् ॥ Bछ् .Sछ् ॥ %[ं। हिृम ]
ं१२।२९अ/ यि् िु स्यान् मोहसयुक्तमव्यक्त तवर्यात्मकम् ।
ं१२।२९च्/ अप्रिर्कयममतवज्ञेय िमस्िदुपधारयेि् ॥ Bछ् .Sछ् ॥

ं१२।३०अ/ ियार्ामतप चिेर्ा गुर्ाना यः फलोदयः ।


ं१२।३०च्/ अग्र्यो मध्यो जघन्यश्च ि प्रवक्ष्याम्यशेर्िः ॥ Bछ् .Sछ् ॥

ं१२।३१अ/ वेदाभयासस्िपो ज्ञान शौचतमतन्ियतनग्रहः ।


ं१२।३१च्/ धममदक्रयाऽत्मतचन्िा च सातत्त्वक गुर्लक्षर्म् ॥ Bछ् .Sछ् ॥

ं१२।३२अ/ आरम्िरुतचिाऽधयममसत्कायमपररग्रहः ।
ं१२।३२च्/ तवर्योपसेवा चाजस् राजस गुर्लक्षर्म् ॥ Bछ् .Sछ् ॥

ं१२।३३अ/ लोिः स्वप्नोऽधृतिः क्रौयं नातस्िर्कय तिन्नवृतत्तिा ।


ं१२।३३च्/ यातचष्र्ुिा प्रमादश्च िामस गुर्लक्षर्म् ॥ Bछ् .Sछ् ॥
ं१२।३४अ/ ियार्ामतप चिेर्ा गुर्ाना तिर्ु तिष्ठिाम् ।
ं१२।३४च्/ इद सामातसक ज्ञेय क्रमशो गुर्लक्षर्म् ॥ Bछ् .Sछ् ॥

ं१२।३५अ/ यि् कमम कृ त्वा कु वंश्च कररष्यश्चव लज्ति ।


ं१२।३५च्/ िज् ज्ञेय तवदुर्ा सवं िामस गुर्लक्षर्म् ॥ Bछ् .Sछ् ॥

ं१२।३६अ/ येनातस्मन् कममर्ा लोके ्यातितमर्चछति पुष्कलाम् ।


ं१२।३६च्/ न च शोचत्यसम्पत्तौ िद् तवज्ञेय िु राजसम् ॥ Bछ् .Sछ् ॥

ं१२।३७अ/ यि् सवेर्ेर्चछति ज्ञािु यन्न लज्ति चाचरन् ।


ं१२।३७च्/ येन िुष्यति चात्माऽस्य िि् सत्त्वगुर्लक्षर्म् ॥ Bछ् .Sछ् ॥

ं१२।३८अ/ िमसो लक्षर् कामो रजसस्त्वथम उर्चयिे ।


ं१२।३८च्/ सत्त्वस्य लक्षर् धममः श्रष्यमेर्ा यथोत्तरम् ॥ Bछ् .Sछ् ॥

ं१२।३९अ/ येन यस्िु गुर्ेनर्ा ससरान् प्रतिपद्यिे । %[ं।येन यास्िु ]


ं१२।३९च्/ िान् समासेन वक्ष्यातम सवमस्यास्य यथाक्रमम् ॥ Bछ् .Sछ् ॥

ं१२।४०अ/ देवत्व सातत्त्वका यातन्ि मनुष्यत्व च राजसाः ।


ं१२।४०च्/ तियमर्कत्व िामसा तनत्यतमत्येर्ा तितवधा गतिः ॥ Bछ् .Sछ् ॥

ं१२।४१अ/ तितवधा तितवधर्ा िु तवज्ञेया गौतर्की गतिः ।


ं१२।४१च्/ अधमा मध्यमाग्र्या च कममतवद्यातवशेर्िः ॥ Bछ् .Sछ् ॥

ं१२।४२अ/ स्थावराः कृ तमकीटाश्च मत्स्याः सपामः सकर्चछपाः ।


ं१२।४२च्/ पशवश्च मृगाश्चव जघन्या िामसी गतिः ॥ Bछ् .Sछ् ॥

ं१२।४३अ/ हतस्िनश्च िुरङ्गाश्च शूिा म्लेर्चछाश्च गर्हमिाः ।


ं१२।४३च्/ मसहा व्याघ्रा वराहाश्च मध्यमा िामसी गतिः ॥ Bछ् .Sछ् ॥

ं१२।४४अ/ चारर्ाश्च सुपर्ामश्च पुरुर्ाश्चव दातम्िकाः ।


ं१२।४४च्/ रक्षातस च तपशाचाश्च िामसीर्ूत्तमा गतिः ॥ Bछ् .Sछ् ॥

ं१२।४५अ/ झल्ला मल्ला नटाश्चव पुरुर्ाः शस्त्रवृत्तयः ।


ं१२।४५च्/ द्यूिपानप्रसक्ताश्च जघन्या राजसी गतिः ॥ Bछ् .Sछ् ॥

ं१२।४६अ/ राजानः क्षतियाश्चव राज्ञा चव पुरोतहिाः ।


ं१२।४६च्/ वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥ Bछ् .Sछ् ॥

ं१२।४७अ/ गन्धवाम गुह्यका यक्षा तवबुधानुचराश्च ये ।


ं१२।४७च्/ िथवाप्सरसः सवाम राजसीर्ूत्तमा गतिः ॥ Bछ् .Sछ् ॥
ं१२।४८अ/ िापसा यियो तवप्रा ये च वमातनका गर्ाः ।
ं१२।४८च्/ नक्षिातर् च दत्याश्च प्रथमा सातत्त्वकी गतिः ॥ Bछ् .Sछ् ॥

ं१२।४९अ/ यज्वान ऋर्यो देवा वेदा ज्योिींतर् वत्सराः ।


ं१२।४९च्/ तपिरश्चव साध्याश्च तििीया सातत्त्वकी गतिः ॥ Bछ् .Sछ् ॥

ं१२।५०अ/ ब्रह्मा तवश्वसृजो धमो महानव्यक्तमेव च ।


ं१२।५०च्/ उत्तमा सातत्त्वकीमेिा गतिमाहुममनीतर्र्ः ॥ Bछ् .Sछ् ॥

ं१२।५१अ/ एर् सवमः समुदद्दष्टतस्त्रप्रकारस्य कममर्ः । %[ं।तिः।प्रकारस्य]


ं१२।५१च्/ तितवधतस्त्रतवधः कृ त्नः ससारः सावमिौतिकः ॥ Bछ् .Sछ् ॥

ं१२।५२अ/ इतन्ियार्ा प्रसङ्गेन धममस्यासेवनेन च ।


ं१२।५२च्/ पापान् सयातन्ि ससारानतविासो नराधमाः ॥ Bछ् .Sछ् ॥

ं१२।५३अ/ या या योमन िु जीवोऽय येन येनह कममर्ा ।


ं१२।५३च्/ क्रमशो याति लोके ऽमस्मस्िि् िि् सवं तनबोधि ॥ Bछ् .Sछ् ॥

ं१२।५४अ/ बहून् वर्मगर्ान् घोरान्नरकान् प्राप्य ित्क्षयाि् ।


ं१२।५४च्/ ससारान् प्रतिपद्यन्िे महापािदकनतस्त्वमान् ॥ Bछ् .Sछ् ॥

ं१२।५५अ/ श्वसूकरखरोष्ट्रार्ा गोऽजातवमृगपतक्षर्ाम् ।


ं१२।५५च्/ चण्डालपुक्कसाना च ब्रह्महा योतनमृर्चछति ॥ Bछ् .Sछ् ॥

ं१२।५६अ/ कृ तमकीटपिङ्गाना तवड्िुजा चव पतक्षर्ाम् ।


ं१२।५६च्/ महस्ार्ा चव सत्त्वाना सुरापो ब्राह्मर्ो व्रजेि् ॥ Bछ् .Sछ् ॥

ं१२।५७अ/ लूिाऽतहसरटाना च तिरश्चा चाम्बुचाररर्ाम् ।


ं१२।५७च्/ महस्ार्ा च तपशाचाना स्िेनो तवप्रः सहस्शः ॥ Bछ् .Sछ् ॥

ं१२।५८अ/ िृर्गुल्मलिाना च क्रव्यादा दतष्ट्रर्ामतप ।


ं१२।५८च्/ क्रूरकममकृिा चव शिशो गुरुिल्पगः ॥ Bछ् .Sछ् ॥

ं१२।५९अ/ महस्ा िवतन्ि क्रव्यादाः कृ मयोऽमेध्यितक्षर्ः ।


ं१२।५९च्/ परस्पराददनः स्िेनाः प्रेत्यान्त्यस्त्रीतनर्ेतवर्ः ॥ Bछ् .Sछ् ॥

ं१२।६०अ/ सयोग पतििगमत्वा परस्यव च योतर्िम् ।


ं१२।६०च्/ अपहृत्य च तवप्रस्व िवति ब्रह्मराक्षसः ॥ Bछ् .Sछ् ॥

ं१२।६१अ/ मतर्मुक्ताप्रवालातन हृत्वा लोिेन मानवः ।


ं१२।६१च्/ तवतवधातर् च रत्नातन जायिे हेमकिृमर्ु ॥ Bछ् .Sछ् ॥
ं१२।६२अ/ धान्य हृत्वा िवत्याखुः कास्य हसो जल प्लवः ।
ं१२।६२च्/ मधु दशः पयः काको रस श्वा नकु लो घृिम् ॥ Bछ् .Sछ् ॥

ं१२।६३अ/ मास गृध्रो वपा मद्धगुस्िल िलपकः खगः ।


ं१२।६३च्/ चीरीवाकस्िु लवर् बलाका शकु तनदमतध ॥ Bछ् .Sछ् ॥

ं१२।६४अ/ कौशेय तितत्तररहृमत्वा क्षौम हृत्वा िु ददुरम ः ।


ं१२।६४च्/ कापामसिान्िव क्रौञ्चो गोधा गा वाग्गुदो गुडम् ॥ Bछ् .Sछ् ॥

ं१२।६५अ/ छु र्चछु न्दररः शुिान् गन्धान् पिशाक िु बर्हमर्ः । %[ं।छु र्चछु न्दरीः ]
ं१२।६५च्/ श्वातवि् कृ िान्न तवतवधमकृ िान्न िु शल्यकः ॥ Bछ् .Sछ् ॥

ं१२।६६अ/ बको िवति हृत्वाऽमि गृहकारी ह्युपस्करम् ।


ं१२।६६च्/ रक्तातन हृत्वा वासातस जायिे जीवजीवकः ॥ Bछ् .Sछ् ॥

ं१२।६७अ/ वृको मृगि व्याघ्रोऽश्व फलमूल िु मकम टः ।


ं१२।६७च्/ स्त्रीं ऋक्षः स्िोकको वारर यानान्युष्ट्रः पशूनजः ॥ Bछ् .Sछ् ॥

ं१२।६८अ/ यद् वा िद् वा परिव्यमपहृत्य बलान्नरः ।


ं१२।६८च्/ अवश्य याति तियमर्कत्व जग्ध्वा चवाहुि हतवः ॥ Bछ् .Sछ् ॥

ं१२।६९अ/ तस्त्रयोऽप्येिेन कल्पेन हृत्वा दोर्मवाप्नुयुः ।


ं१२।६९च्/ एिेर्ामेव जन्िूना िायामत्वमुपयातन्ि िाः ॥ Bछ् .Sछ् ॥

ं१२।७०अ/ स्वेभयः स्वेभयस्िु कममभयश्च्युिा वर्ाम ह्यनापदद ।


ं१२।७०च्/ पापान् ससृत्य ससारान् प्रेष्यिा यातन्ि शिुर्ु ॥ Bछ् .Sछ् ॥ %[ं।यातन्ि दस्युर्ु ]
ं१२।७१अ/ वान्िाश्युल्कामुखः प्रेिो तवप्रो धमामि् स्वकाच्च्युिः ।
ं१२।७१च्/ अमेध्यकु र्पाशी च क्षतियः कटपूिनः ॥ Bछ् .Sछ् ॥ %[ं।कू टपूिनः ]
ं१२।७२अ/ मिाक्षज्योतिकः प्रेिो वश्यो िवति पूयिुक् । %[ंंऐिातक्षज्योतिकः ]
ं१२।७२च्/ चलाशकश्च िवति शूिो धमामि् स्वकाच्च्युिः ॥ Bछ् .Sछ् ॥

ं१२।७३अ/ यथा यथा तनर्ेवन्िे तवर्यान् तवर्यात्मकाः ।


ं१२।७३च्/ िथा िथा कु शलिा िेर्ा िेर्ूपजायिे ॥ Bछ् .Sछ् ॥

ं१२।७४अ/ िेऽभयासाि् कममर्ा िेर्ा पापानामल्पबुद्धयः ।


ं१२।७४च्/ सम्प्राप्नुवतन्ि दुःखातन िासु िातस्वह योतनर्ु ॥ Bछ् .Sछ् ॥

ं१२।७५अ/ िातमस्ाददर्ु चोग्रेर्ु नरके र्ु तवविमनम् ।


ं१२।७५च्/ अतसपिवनादीतन बन्धनछेदनातन च ॥ Bछ् .Sछ् ॥

ं१२।७६अ/ तवतवधाश्चव सम्पीडाः काकोलूकश्च िक्षर्म् ।


ं१२।७६च्/ करम्िवालुकािापान् कु म्िीपाकाश्च दारुर्ान् ॥ Bछ् .Sछ् ॥

ं१२।७७अ/ सिवाश्च तवयोनीर्ु दुःखप्रायासु तनत्यशः ।


ं१२।७७च्/ शीिािपातिघािाश्च तवतवधातन ियातन च ॥ Bछ् .Sछ् ॥

ं१२।७८अ/ असकृ द् गिमवासेर्ु वास जन्म च दारुर्म् ।


ं१२।७८च्/ बन्धनातन च काष्ठातन परप्रेष्यत्वमेव च ॥ Bछ् .Sछ् ॥ %[ं।कष्टातन]
ं१२।७९अ/ बन्धुतप्रयतवयोगाश्च सवास चव दुजमनः ।
ं१२।७९च्/ िव्याजमन च नाश च तमिातमिस्य चाजमनम् ॥ Bछ् .Sछ् ॥

ं१२।८०अ/ जरा चवाप्रिीकारा व्यातधतिश्चोपपीडनम् ।


ं१२।८०च्/ र्कलेशाश्च तवतवधास्िास्िान् मृत्युमेव च दुजमयम् ॥ Bछ् .Sछ् ॥

ं१२।८१अ/ यादृशेन िु िावेन यद् यि् कमम तनर्ेविे ।


ं१२।८१च्/ िादृशेन शरीरे र् िि् िि् फलमुपाश्नुिे ॥ Bछ् .Sछ् ॥

ं१२।८२अ/ एर् सवमः समुदद्दष्टः कममर्ा वः फलोदयः ।


ं१२।८२च्/ नःश्रेयसकर कमम तवप्रस्येद तनबोधि ॥ Bछ् .Sछ् ॥

ं१२।८३अ/ वेदाभयासस्िपो ज्ञानतमतन्ियार्ा च सयमः ।


ं१२।८३च्/ अमहसा गुरुसेवा च तनःश्रेयसकर परम् ॥ Bछ् .Sछ् ॥

ं१२।८४अ/ सवेर्ामतप चिेर्ा शुिानातमह कममर्ाम् ।


ं१२।८४च्/ कक तचत्श्रेयस्करिर कमोक्त पुरुर् प्रति ॥ Bछ् .Sछ् ॥

ं१२।८५अ/ सवेर्ामतप चिेर्ामात्मज्ञान पर स्मृिम् ।


ं१२।८५च्/ िद् ह्यग्र्य सवमतवद्याना प्राप्यिे ह्यमृि ििः ॥ Bछ् .Sछ् ॥

ं१२।८६अ/ र्ण्र्ामेर्ा िु सवेर्ा कममर्ा प्रेत्य चह च ।


ं१२।८६च्/ श्रेयस्करिर ज्ञेय सवमदा कमम वददकम् ॥ Bछ् .Sछ् ॥

ं१२।८७अ/ वददके कममयोगे िु सवामण्येिान्यशेर्िः ।


ं१२।८७च्/ अन्ििमवतन्ि क्रमशस्िमस्मस्ितस्मन् दक्रयातवधौ ॥ Bछ् .Sछ् ॥

ं१२।८८अ/ सुखाभयुदतयक चव नःश्रेयतसकमेव च ।


ं१२।८८च्/ प्रवृत्त च तनवृत्त च तितवध कमम वददकम् ॥ Bछ् .Sछ् ॥

ं१२।८९अ/ इह चामुि वा काम्य प्रवृत्त कमम कीत्यमिे ।


ं१२।८९च्/ तनष्काम ज्ञािपूवं िु तनवृत्तमुपददश्यिे ॥ Bछ् .Sछ् ॥

ं१२।९०अ/ प्रवृत्त कमम ससेव्य देवानामेति साम्यिाम् ।


ं१२।९०च्/ तनवृत्त सेवमानस्िु िूिान्यत्येति पञ्च व ॥ Bछ् .Sछ् ॥

ं१२।९१अ/ सवमिूिेर्ु चात्मान सवमिूिातन चात्मतन ।


ं१२।९१च्/ सम पश्यन्नात्मयाजी स्वाराज्यमतधगर्चछति ॥ Bछ् .Sछ् ॥

ं१२।९२अ/ यथोक्तान्यतप कमामतर् पररहाय तिजोत्तमः ।


ं१२।९२च्/ आत्मज्ञाने शमे च स्याद् वेदाभयासे च यत्नवान् ॥ Bछ् .Sछ् ॥

ं१२।९३अ/ एिद् तह जन्मसाफल्य ब्राह्मर्स्य तवशेर्िः ।


ं१२।९३च्/ प्राप्यिि् कृ िकृ त्यो तह तिजो िवति नान्यथा ॥ Bछ् .Sछ् ॥

ं१२।९४अ/ तपिृदव
े मनुष्यार्ा वेदश्चक्षुः सनािनम् ।
ं१२।९४च्/ अशर्कय चाप्रमेय च वेदशास्त्रतमति तस्थतिः ॥ Bछ् .Sछ् ॥

ं१२।९५अ/ या वेदबाह्याः स्मृियो याश्च काश्च कु दृष्टयः । %[ं।श्रुियो ]


ं१२।९५च्/ सवामस्िा तनष्फलाः प्रेत्य िमोतनष्ठा तह िाः स्मृिाः ॥ Bछ् .Sछ् ॥

ं१२।९६अ/ उत्पद्यन्िे र्चयवन्िे च यान्यिोऽन्यातन कातन तचि् । %[ंउत्पद्यन्िे तवनश्यतन्ि ]


ं१२।९६च्/ िान्यवामक्कातलकिया तनष्फलान्यनृिातन च ॥ Bछ् .Sछ् ॥

ं१२।९७अ/ चािुवमण्यं ियो लोकाश्चत्वारश्चाश्रमाः पृथक् ।


ं१२।९७च्/ िूि िव्य ितवष्य च सवं वेदाि् प्रतसध्यति ॥ Bछ् .Sछ् ॥ %[ं।िूि िवद् ितवष्य च ]
ं१२।९८अ/ शब्दः स्पशमश्च रूप च रसो गन्धश्च पञ्चमः ।
ं१२।९८च्/ वेदादेव प्रसूयन्िे प्रसूतिगुमर्कममिः ॥ Bछ् .Sछ् ॥

ं१२।९९अ/ तबिर्िम सवमिूिातन वेदशास्त्र सनािनम् ।


ं१२।९९च्/ िस्मादेिि् पर मन्ये यत्जन्िोरस्य साधनम् ॥ Bछ् .Sछ् ॥

ं१२।१००अ/ सेनापत्य च राज्य च दण्डनेिृत्वमेव च । %[ं।सनापत्य ]


ं१२।१००च्/ सवमलोकातधपत्य च वेदशास्त्रतवदहमति ॥ Bछ् .Sछ् ॥

ं१२।१०१अ/ यथा जािबलो वतह्नदमहत्यािामनतप िुमान् ।


ं१२।१०१च्/ िथा दहति वेदज्ञः कममज दोर्मात्मनः ॥ Bछ् .Sछ् ॥

ं१२।१०२अ/ वेदशास्त्राथमित्त्वज्ञो यि ििाश्रमे वसन् ।


ं१२।१०२च्/ इहव लोके तिष्ठन् स ब्रह्मिूयाय कल्पिे ॥ Bछ् .Sछ् ॥

ं१२।१०३अ/ अज्ञेभयो ग्रतन्थनः श्रेष्ठा ग्रतन्थभयो धाररर्ो वराः ।


ं१२।१०३च्/ धाररभयो ज्ञातननः श्रेष्ठा ज्ञातनभयो व्यवसातयनः ॥ Bछ् .Sछ् ॥

ं१२।१०४अ/ िपो तवद्या च तवप्रस्य तनःश्रेयसकर परम् ।


ं१२।१०४च्/ िपसा दकतल्बर् हतन्ि तवद्ययाऽमृिमश्नुिे ॥ Bछ् .Sछ् ॥

ं१२।१०५अ/ प्रत्यक्ष चानुमान च शास्त्र च तवतवधाऽऽगमम् ।


ं१२।१०५च्/ िय सुतवददि कायं धममशुतद्धमिीप्सिा ॥ Bछ् .Sछ् ॥

ं१२।१०६अ/ आर्ं धमोपदेश च वेदशास्त्रातवरोतधना ।


ं१२।१०६च्/ यस्िके र्ानुसधत्ते स धमं वेद निरः ॥ Bछ् .Sछ् ॥

ं१२।१०७अ/ नःश्रेयसतमद कमम यथोददिमशेर्िः ।


ं१२।१०७च्/ मानवस्यास्य शास्त्रस्य रहस्यमुपददश्यिे ॥ Bछ् .Sछ् ॥ %[ंउपदेक्ष्यिे ]
ं१२।१०८अ/ अनाम्नािेर्ु धमेर्ु कथ स्याददति चेद ् िवेि् ।
ं१२।१०८च्/ य तशष्टा ब्राह्मर्ा ब्रूयुः स धममः स्यादशतङ्किः ॥ Bछ् .Sछ् ॥

ं१२।१०९अ/ धमेर्ातधगिो यस्िु वेदः सपररबृहर्ः ।


ं१२।१०९च्/ िे तशष्टा ब्राह्मर्ा ज्ञेयाः श्रुतिप्रत्यक्षहेिवः ॥ Bछ् .Sछ् ॥

ं१२।११०अ/ दशावरा वा पररर्द्य धमं पररकल्पयेि् ।


ं१२।११०च्/ त्र्य्ऽवरा वाऽतप वृत्तस्था ि धमं न तवचालयेि् ॥ Bछ् .Sछ् ॥

ं१२।१११अ/ ितवद्यो हेिुकस्िकी नरुक्तो धममपाठकः ।


ं१२।१११च्/ ियश्चाश्रतमर्ः पूवे पररर्ि् स्याद् दशावरा ॥ Bछ् .Sछ् ॥

ं१२।११२अ/ ऋग्वेदतवद् यजुर्वमद्धच सामवेदतवदेव च ।


ं१२।११२च्/ त्र्य्ऽवरा पररर्द्धज्ञेया धममसशयतनर्मये ॥ Bछ् .Sछ् ॥

ं१२।११३अ/ एकोऽतप वेदतवद् धमं य व्यवस्येद ् तिजोत्तमः ।


ं१२।११३च्/ स तवज्ञेयः परो धमो नाज्ञानामुददिोऽयुिः ॥ Bछ् .Sछ् ॥

ं१२।११४अ/ अव्रिानाममन्िार्ा जातिमािोपजीतवनाम् ।


ं१२।११४च्/ सहस्शः समेिाना पररर्त्त्व न तवद्यिे ॥ Bछ् .Sछ् ॥

ं१२।११५अ/ य वदतन्ि िमोिूिा मूखाम धमममितिदः ।


ं१२।११५च्/ ित्पाप शिधा िूत्वा ििक्तॄ ननुगर्चछति ॥ Bछ् .Sछ् ॥

ं१२।११६अ/ एिद् वोऽतितहि सवं तनःश्रेयसकर परम् ।


ं१२।११६च्/ अस्मादप्रर्चयुिो तवप्रः प्राप्नोति परमा गतिम् ॥ Bछ् .Sछ् ॥

ं१२।११७अ/ एव स िगवान् देवो लोकाना तहिकाम्यया ।


ं१२।११७च्/ धममस्य परम गुह्य ममेद सवममुक्तवान् ॥ Bछ् .Sछ् ॥

ं१२।११८अ/ सवममात्मतन सम्पश्येि् सत्चासत्च समातहिः ।


ं१२।११८च्/ सवं ह्यात्मतन सम्पश्यन्नाधमे कु रुिे मनः ॥ Bछ् .Sछ् ॥ %[ंंअमि ]
ं१२।११९अ/ आत्मव देविाः सवामः सवममात्मन्यवतस्थिम् ।
ं१२।११९च्/ आत्मा तह जनयत्येर्ा कममयोग शरीररर्ाम् ॥ Bछ् .Sछ् ॥

ं१२।१२०अ/ ख सतनवेशयेि् खेर्ु चेष्टनस्पशमनेऽतनलम् ।


ं१२।१२०च्/ पतक्तदृष््ोः पर िेजः नेहऽे पो गा च मूर्िमर्ु ॥ Bछ् .Sछ् ॥

ं१२।१२१अ/ मनसीन्दु ददशः श्रोिे क्रान्िे तवष्र्ु बले हरम् ।


ं१२।१२१च्/ वार्चयमि तमिमुत्सगे प्रजने च प्रजापतिम् ॥ Bछ् .Sछ् ॥

ं१२।१२२अ/ प्रशातसिार सवेर्ामर्ीयासमर्ोरतप ।


ं१२।१२२च्/ रुर्कमाि स्वप्नधीगम्य तवद्याि् ि पुरुर् परम् ॥ Bछ् .Sछ् ॥

ं१२।१२३अ/ एिमेके वदन्त्यमि मनुमन्ये प्रजापतिम् ।


ं१२।१२३च्/ इन्िमेके परे प्रार्मपरे ब्रह्म शाश्विम् ॥ Bछ् .Sछ् ॥

ं१२।१२४अ/ एर् सवामतर् िूिातन पञ्चतिव्यामप्य मूर्िमतिः ।


ं१२।१२४च्/ जन्मवृतद्धक्षयर्नमत्य ससारयति चक्रवि् ॥ Bछ् .Sछ् ॥

ं१२।१२५अ/ एव यः सवमिूिेर्ु पश्यत्यात्मानमात्मना ।


ं१२।१२५च्/ स सवमसमिामेत्य ब्रह्माभयेति पर पदम् ।
ं१२।१२६अ/ इत्येिन् मानव शास्त्र िृगुप्रोक्त पठन् तिजः ।
ं१२।१२६च्/ िवत्याचारवातन्नत्य यथेष्टा प्राप्नुयाद् गतिम् ॥ Bछ् .Sछ् ॥

%[समाप्त मानव धममशास्त्रम्]

समाप्त मानव धममशास्त्रम्

You might also like