You are on page 1of 15

संस्कृतपाठ्यक्रमः (कोड़ नं.

122)
कक्षा –नवमी (2021 - 22)

“कोरोना” इत्याख्य-विषाणोोः कारणात अविन ् परीक्षा भागद्वये आयोजवयष्यते।
िषे

प्रथमसत्रीयाय ै परीक्षाय ै संशोवितोः पाठ्यक्रमोः


(बहुववकल्पात्मकाः प्रशनाः)

1. सविकाययम ्
ु , अयावद
स्वरसविः-दीर्यः, गण
व्यञ्जनसविः – वगीयप्रथमवणयस्य तृतीयवणे पवरवतयनम ,् ‘म’् स्थाने अनस्वारः

ववसगयसविः – उत्वम ्
2. शब्दरूपावण
➢ अकारान्त-पवुँ ु िङ्गशब्दाः- बालकवत ्
ु ्
➢ उकारान्त-पवुँ ु िङ्गशब्दाः-साधवत
➢ आकारान्त-स्त्रीवलङ्गशब्दाः- लतावत ्
➢ ईकारान्त-स्त्रीवलङ्गशब्दाः– नदीवत ्
ु द्
➢ सवयनामशब्दाः – अस्मद ्, यष्म
3. ु पावण
धातरू
➢ पठ ्, गम, ् वद ्, भू , क्रीड ्, नी, दृश, ् अस, ् कृ , पा(वपब)् (पञ्चस ु लकारेष)ु
ु -व्याकरणम ्
ु क्त
अनप्रय
➢ सेव, ् लभ ् (लट्लकारे लृट्लकारे च)
4. कारक-उपपद-ववभक्तयः
➢ वितीया –पवरतः, वनकषा, प्रवत, ववना
➢ तृतीया – सह/ समम/् साधयम, ् ववना, अलम, ् हीन
➢ चतथु ी – रुच, ् दा (यच्छ ्), नमः, कुप ्
➢ पञ्चमी – ववना, बवहः , भी, रक्ष ्

➢ षष्ठी – उपवर, अधः, परतः, पृष्ठतः
ु ववश्वस ्
➢ सप्तमी- विह ्, वनपणः,
5. प्रत्ययाः
➢ क्‍तत्वा, तमु नु , ् ल्यप, ् क्‍ततवत ु
6. सङ्ख्या – 1-100 (1-4 के वलं प्रथमा-ववभक्तौ)
7. उपसगायः
➢ आ, वव, प्रवत, उप, अन,ु वनर,् प्र, अवध, अप, वन, अव
8. वाक्येष ु रेखावितपदावन अवधकृ त्य पञ्चप्रश्नानां वनमायणम ्
9. प्रसङ्गानकूु लं समवु ितं शब्दाथ थियनम ्
10. भावषककायायय तत्त्वावन (पाठाधावरतावन) -
पवठतावबोधनम ् ✓ वाक्ये कतृ य – वक्रया पदचयनम ्
✓ कतृ य - वक्रया – अविवतः
✓ ववशेषण – ववशेष्यचयनम ्
✓ पयायय – ववलोमपद – चयनम ्


पस्तकम –् ‘शेमषी’
ु संस्कृतपस्तकम
ु ्
(नवमश्रे
ण्य)ै

प्रथमसत्रीयाय ै परीक्षाय ै वनधायवरताः पाठाः –


पाठसङ्ख्या पाठनाम
प्रथमोः पाठोः भारतीिसन्तगीवतोः
वितीयः पाठः स्वणयकाकः
तृतीयः पाठः गोदोहनम ्
पञ्चमः पाठः सूवक्तमौवक्तकम ्

अििातव्यम -्
ु क्‍तु तव्याकरणस्य अंशानां चयनं यथासम्भवं ‘शेमषु ी’ पाठ्यपस्तकात
अनप्रय ु ्
करणीयम ।्
यवद ततः न सम्भववत तर्हह ‘अभ्यासवान भव ् - प्रथमो भागः’ इत्यस्मात कत् ुं ु शक्यम।्
् ल्यािनम ्
प्रथमसत्रान्तगथतम आन्तवरक-मू
(10 अिाः)
उद्देशयावन
❖ छात्राणां सृजनात्मकक्षमतायाः ववकासः।
❖ श्रवण-भाषण-पठन-लेखनकौशलानां ववकासः।
❖ वचन्तनक्षमतायाः आत्मववश्वासस्य ि संवधयनम।्

क्र. गवतववधयः उदाहरणावन अिाः वनदेशाः मूल्यािनवबन्दवः


सं.
1. आववधक-परीक्षाः वलवखतपरीक्षा 2.5 ववद्यालयेन समये समये परीक्षास ु यत्र ववद्यार्हथनः श्रेष्ठाः
(पीवरयोवडक-् ्
वलवखतपरीक्षाणाम आयोजनं अिाः स्यःु तयोः ियोः परीक्षयोः
अस ैस्मैंट) करणीयं भववत। एव अवधभारः ग्रहीतव्यः। अवप च
आववधकपरीक्षास ु अवप प्रश्नेष ु
आन्तवरकववकल्पाः देयाः।
मूल्यािनसमये यवद छात्रः सवायन ्

प्रश्नान उत्तरवत तर्हह छात्रवहताय यत्र

अवधकाः अिाः सवन्त तेषाम एव
मूल्यािनं करणीयम।्
2 बहुववधमूल्यािनम ् ❖ कक्षायां पावठतस्य 2.5 कक्षायां पावठत-पाठस्य ❖ मौवलकता
पाठस्य ववषयस्य वा बहुववधं ❖ ववषयसम्बद्धता
ु ल्यािनम ्
लर्मू ् वक्षतम ्
मूल्यािनम अपे ु ता
❖ शद्ध
❖ वनगयतपत्रावण अवस्त। अनेन ववद्यार्हथनां ❖ समयबद्धता
❖ प्रश्नोत्तरी ववववधकौशलानां मूल्यािनं ु
❖ प्रस्ततीकरणम ्
❖ मौवखकी परीक्षा भवेत।्
❖ प्रवतयोवगताः
❖ प्रशनमञ्चस्य
आयोजनम ्
3. वनवेशसूवचका ❖ कक्षाकाययम ् 2.5 ववद्यार्हथवभः कक्षायां कृ तानां ु खः
❖ सले
(पोटयफोवलयो) ❖ सामूवहक- ्
कायायणाम उपलब्धीनां च ❖ तथ्यात्मकता
मूल्यािनम ् संरक्षणं संयोजनं च सवञ्चकायां ❖ प्रामावणकता
❖ स्वमूल्यािनम ् पत्रावल्यां वा करणीयम।् ❖ समयबद्धता
❖ ववद्यार्हथनः एतेन समग्रं मूल्यािनं
ववषयगताः प्रमावणकत्वेन भववत ं ु शक्नोवत।
उपलब्धयः
4. भाषा-संवध यनाय ❖ कथा 2.5 ❖ छात्राः कामवप कथां ❖ उच्चारणम ्
गवतववधयः ❖ संवादः/ वातायलापः श्राववयत ं ु शक्नुववन्त । ु ता
❖ शद्ध
(क) श्रवण-भाषण- ❖ भाषणम ् ❖ वशक्षकः कमवप ववषयं ❖ समयबद्धता
कौशलम ् ❖ नाटकम ् सूचवयत्वा परस्परं संवादं ु
❖ प्रस्ततीकरणम ्
❖ वातायः कारवयत ं ु शक्नोवत। आरोहावरोह-गवतयवत-प्रयोगः
❖ आशभु ाषणम ् ❖ दूरदशयन े वातायवली
❖ संस्कृतगीतावन इत्याख्यः संस्कृत-
❖ श्लोकोच्चारणम ् काययक्रमः प्रसावरतः भववत
तं द्रष्ु ं छात्राः प्रेरणीयाः।
❖ श्रवण-कौशल-
मूल्यािनाय वशक्षकः

स्वयम अवप कथां
श्राववयत्वा ततः सम्बद्ध-
् ं शक्नोवत ।
प्रश्नान प्रष्ु
(ख) ❖ ववववधववषयान ् ❖ छात्राः यथाशक्यं ❖ ववषय-सम्बद्धता
लेखनकौशलम ् आधृत्य कक्षायामेव लेखनकायुं ु ता (ववशेषतः
❖ शद्ध
मौवलकलेखनम ् कुयःुय । पञ्चमवणयस्यप्रयोगः)
यथा– देशः, माता, ु
❖ वटप्पणी- पवस्तकायाः ❖ समयबद्धता
वपता, गरुु ः, ववद्या वनमायणम।् ु खः
❖ सले
पयायवरणम, ् योगः, ❖ वैयवक्तकपरीक्षणम।् ु
❖ प्रस्ततीकरणम ्
समयस्य सदुपयोगः ,

वशक्षा, अनशासनम ्
इत्यादयः।
❖ शैवक्षकभ्रमणस्य
संस्कृतेन
प्रवतवेदनलेखनम ।्
❖ दैनवन्दनीलेखनम ।्
❖ सिे ताधावरतं
कथालेखनम ।्
❖ वभवत्तपवत्रकायाः
वनमायणम।्
❖ श्रतु लेखः
❖ सूवक्तलेखनम ्

अवधातव्यम –उपय ुय गवतववधयश्च उदाहरणरूपेण प्रदत्ताः सवन्त। एतदवतवरच्य एतादृशाः अन्यववषयाः अवप भववतमु हयवन्त।
क्त-

**********************************************************************
संस्कृतपाठ्यक्रमः (कोड़ नं. 122)
कक्षा –नवमी (2021- 22)
वार्हषकपरीक्षाय ै संशोवितोः पाठ्यक्रमोः
(वणयनात्मकाः प्रशनाः)

1. एकः गद्यात्मकः खण्डः


80-100 शब्दपवरवमतः गद्यांशः, सरलकथा, वणयन ं वा
➢ एकपदेन पूणवय ाक्येन च अवबोधनात्मकं काययम ्
➢ शीषयकलेखनम ्
अपवठत – अवबोधनम ् ु द – आधावरतं भावषकं काययम ्
➢ अनच्छे
भावषककायायय तत्त्वावन -
✓ वाक्ये कतृ य – वक्रया पदचयनम ्
✓ ववशेषण – ववशेष्य चयनम ्
✓ पयायय – ववलोमपद – चयनम ्


2. सङ्के तािावरतम औपिावरकम ्
अथिा अनौपिावरकं पत्रलेखनम ्
(मञ्जूषायाोः सहायतया पूणं पत्रं लेखनीयम)्
रचनात्मकं काययम ् ्
3. वित्रािावरतं िणथनम अथिा ु दलेखनम ्
अनच्छे

4. वहन्दीभाषायाम आङ्ग्लभाषायां िा वलवखतानां पञ्चसरलिाक्यानां
् िादोः
संस्कृतभाषायाम अन ु

5. गद्यांशम अवधकृ त्य अवबोधनात्मकं काययम ्
प्रश्नप्रकाराः – एकपदेन पूणवय ाक्येन च प्रश्नोत्तरावण ।

6. पद्यांशम अवधकृ त्य अवबोधनात्मकं काययम ्
प्रश्नप्रकाराः – एकपदेन पूणवय ाक्येन च प्रश्नोत्तरावण ।
पवठत – अवबोधनम ् ्
7. नाट्ांशम अवधकृ त्य अवबोधनात्मकं काययम ्
प्रश्नप्रकाराः – एकपदेन पूणवय ाक्येन च प्रश्नोत्तरावण ।
8. एकस्य श्लोकस्य अियः/
एकस्य श्लोकस्य संस्कृतेन भावाथःय (मञ्जूषायाः सहायतया)
ु कथालेखनम ्
9. र्टनाक्रमानसारं

पस्तकम –् ‘शेमषु ी’ संस्कृतपस्तकम
ु ्
(नवमश्रे
ण्य)ै

िार्षषक-परीक्षाय ै वनधायवरताः पाठाः –


पाठसङ्ख्या पाठनाम
षष्ठः पाठः भ्रान्तो बालः
नवमः पाठः वसकतासेतःु
दशमः पाठः जटायोः शौययम ्
एकादशः पाठः पयायवरणम ्


वनधायवरत – पाठ्यपस्तकावन –
1. ‘शेमषी’- ु कम ,् संशोवधतसंस्करणम ् (प्रकाशनम –् रा.शै.अन.प्र.पवर.
ु प्रथमो भागः, पाठ्यपस्त ु िारा)

2. ‘अभ्यासवान भव’ ु
- प्रथमो भागः – व्याकरणपस्तकम ् (प्रकाशनम –् रा.शै.अन.प्र.पवर.
ु िारा)

3. ‘व्याकरणवीवथः’- व्याकरणपस्तकम ् (प्रकाशनम –् रा.शै.अन.प्र.पवर.
ु िारा)
् ल्यािनम ्
िार्षषकपरीक्षान्तगथतम आन्तवरक-मू
(10 अिाः)
उद्देशयावन
❖ छात्राणां सृजनात्मकक्षमतायाः ववकासः।
❖ श्रवण-भाषण-पठन-लेखनकौशलानां ववकासः।
❖ वचन्तनक्षमतायाः आत्मववश्वासस्य ि संवधयनम।्

क्र. गवतववधयः उदाहरणावन अिाः वनदेशाः मूल्यािनवबन्दवः


सं.
1. आववधक-परीक्षाः वलवखतपरीक्षा 2.5 ववद्यालयेन समये समये परीक्षास ु यत्र ववद्यार्हथनः श्रेष्ठाः
(पीवरयोवडक-् ्
वलवखतपरीक्षाणाम आयोजनं अिाः स्यःु तयोः ियोः परीक्षयोः
अस ैस्मैंट) करणीयं भववत। एव अवधभारः ग्रहीतव्यः। अवप च
आववधकपरीक्षास ु अवप प्रश्नेष ु
आन्तवरकववकल्पाः देयाः।
मूल्यािनसमये यवद छात्रः सवायन ्

प्रश्नान उत्तरवत तर्हह छात्रवहताय यत्र

अवधकाः अिाः सवन्त तेषाम एव
मूल्यािनं करणीयम।्
2 बहुववधमूल्यािनम ् ❖ कक्षायां पावठतस्य 2.5 कक्षायां पावठत-पाठस्य ❖ मौवलकता
पाठस्य ववषयस्य वा बहुववधं ❖ ववषयसम्बद्धता
ु ल्यािनम ्
लर्मू ् वक्षतम ्
मूल्यािनम अपे ु ता
❖ शद्ध
❖ वनगयतपत्रावण अवस्त। अनेन ववद्यार्हथनां ❖ समयबद्धता
❖ प्रश्नोत्तरी ववववधकौशलानां मूल्यािनं ु
❖ प्रस्ततीकरणम ्
❖ मौवखकी परीक्षा भवेत।्
❖ प्रवतयोवगताः
❖ प्रशनमञ्चस्य
आयोजनम ्
3. वनवेशसूवचका ❖ कक्षाकाययम ् 2.5 ववद्यार्हथवभः कक्षायां कृ तानां ु खः
❖ सले
(पोटयफोवलयो) ❖ सामूवहक- ्
कायायणाम उपलब्धीनां च ❖ तथ्यात्मकता
मूल्यािनम ् संरक्षणं संयोजनं च सवञ्चकायां ❖ प्रामावणकता
❖ स्वमूल्यािनम ् पत्रावल्यां वा करणीयम।् ❖ समयबद्धता
❖ ववद्यार्हथनः एतेन समग्रं मूल्यािनं
ववषयगताः प्रमावणकत्वेन भववत ं ु शक्नोवत।
उपलब्धयः
4. भाषा-संवध यनाय ❖ कथा 2.5 ❖ छात्राः कामवप कथां ❖ उच्चारणम ्
गवतववधयः ❖ संवादः/ वातायलापः श्राववयत ं ु शक्नुववन्त । ु ता
❖ शद्ध
(क) श्रवण-भाषण- ❖ भाषणम ् ❖ वशक्षकः कमवप ववषयं ❖ समयबद्धता
कौशलम ् ❖ नाटकम ् सूचवयत्वा परस्परं संवादं ु
❖ प्रस्ततीकरणम ्
❖ वातायः कारवयत ं ु शक्नोवत। आरोहावरोह-गवतयवत-प्रयोगः
❖ आशभु ाषणम ् ❖ दूरदशयन े वातायवली
❖ संस्कृतगीतावन इत्याख्यः संस्कृत-
❖ श्लोकोच्चारणम ् काययक्रमः प्रसावरतः भववत
तं द्रष्ु ं छात्राः प्रेरणीयाः।
❖ श्रवण-कौशल-
मूल्यािनाय वशक्षकः

स्वयम अवप कथां
श्राववयत्वा ततः सम्बद्ध-
् ं शक्नोवत ।
प्रश्नान प्रष्ु
(ख) ❖ ववववधववषयान ् ❖ छात्राः यथाशक्यं ❖ ववषय-सम्बद्धता
लेखनकौशलम ् आधृत्य कक्षायामेव लेखनकायुं ु ता (ववशेषतः
❖ शद्ध
मौवलकलेखनम ् कुयःुय । पञ्चमवणयस्यप्रयोगः)
यथा– देशः, माता, ु
❖ वटप्पणी- पवस्तकायाः ❖ समयबद्धता
वपता, गरुु ः, ववद्या वनमायणम।् ु खः
❖ सले
पयायवरणम, ् योगः, ❖ वैयवक्तकपरीक्षणम।् ु
❖ प्रस्ततीकरणम ्
समयस्य सदुपयोगः ,

वशक्षा, अनशासनम ्
इत्यादयः।
❖ शैवक्षकभ्रमणस्य
संस्कृतेन
प्रवतवेदनलेखनम ।्
❖ दैनवन्दनीलेखनम ।्
❖ सिे ताधावरतं
कथालेखनम ।्
❖ वभवत्तपवत्रकायाः
वनमायणम।्
❖ श्रतु लेखः
❖ सूवक्तलेखनम ्

अवधातव्यम –उपय ुय गवतववधयश्च उदाहरणरूपेण प्रदत्ताः सवन्त। एतदवतवरच्य एतादृशाः अन्यववषयाः अवप भववतमु हयवन्त।
क्त-

**************************************
संस्कृतपाठ्यक्रमः (कोड़ नं. 122)
कक्षा – दशमी (2021 - 22)


“कोरोना” इत्याख्य-विषाणोोः कारणात अविन ् परीक्षा भागद्वये आयोजवयष्यते।
िषे

प्रथमसत्रीयाय ै परीक्षाय ै संशोवितोः पाठ्यक्रमोः


(बहुविकल्पात्मकाः प्रशनाः)

1. सविकाययम ्
व्यञ्जनसविः - िर्गीयप्रथमिणयस्य तृतीयिणे पवरितयनम, ्
प्रथमिणयस्य पञ्चमिणे पवरितयनम ्
विसर्गयसविः - विसर्गयस्य उत्वं, विसर्गयस्य स्थाने स, ् श, ् ष ्
2. समासः - िाक्येष ु समस्तपदानां विग्रहः विग्रहपदानां च समासः

➢ तत्परुषः – विभवक्तः
➢ अव्ययीभािः (अन,ु उप, सह, वनर,् प्रवत, यथा)
् तर-द्वन्द्वसमासः)
➢ द्वन्द्वः (के िलम इतरे
3. प्रत्ययाः
ु -
ु क्त
अनप्रय ➢ तविताः – मतपु , ् त्व,
व्याकरणम ् ➢ स्त्रीप्रत्ययोः – टाप ्
4. िाच्यपवरितयनम ् - के िलं लट्लकारे ( कतृ-य कमय-वक्रया)
5. समयः - अङ्कानां स्थाने शब्देष ु समयलेखनम ्
(सामान्य – सपाद – सार्य – पादोन)
6. अव्ययपदावन
उच् चः, च, श्वः, ह्यः , अद्य, अत्र-तत्र, यत्र-कुत्र, इदानीम, ् (अर्नु ा, सम्प्रवत, साम्प्रतम)्
यदा, तदा, कदा, सहसा, िृथा, शन चः, अवप, कुतः, इतस्ततः, यवद-तर्हह, याित-ताित ् ।्

7. अशवु ि-संशोर्नम (िचन ु – लकार –दृष्टट्या संशोर्नम)्
– वलङ्ग – परुष
8. िाक्येष ु रेखावङ्कतपदावन अवर्कृ त्य पञ्चप्रश्नानां वनमायणम ्
थ यनम ्
9. प्रसङ्गानकूु लं समवु ितं शब्दाथि

पवितािबोर्नम ् 10. भावषककायायय तत्त्वावन (पािार्ावरतावन) -


✓ िाक्ये कतृ य – वक्रया पदचयनम ्
✓ विशेषण – विशेष्य चयनम, ् सियनाम
✓ पयायय – विलोमपद – चयनम ्

पस्तकम –् ‘शेमषी
ु -संस्कृत-पाियपस्तकम
ु ् वद्वतीयः भार्गः (दशमश्रेण्य)च
प्रथमसत्रीयाय ै परीक्षाय च वनर्ायवरताः पािाः –

पािसङ्ख्या पािनाम
प्रथमः पािः शवु चपयायिरणम ्
वद्वतीयः पािः बवु िबयलिती सदा
ितथु ोःथ पाठोः ु ालनम ्
वशशल
पञ्चमः पािः ु ित्सला
जननी तल्य

अििातव्यम -्
ु क्ु तव्याकरणस्य अंशानां चयनं यथासम्भिं ‘शेमषु ी’ पाठ्यपस्तकात
अनप्रय ु ्
करणीयम ।्
यवद ततः न सम्भिवत तर्हह ‘अभ्यासिान भि् – वद्वतीयो भार्गः’ इत्यस्मात कत् ुं ु शक्यम।्

् ल्याङ्कनम ्
प्रथमसत्रान्तगथतम आन्तवरक-मू
(10 अङ्काः)
उद्देशयावन
❖ छात्राणां सृजनात्मकक्षमतायाः विकासः।
❖ श्रिण-भाषण-पिन-लेखनकौशलानां विकासः।
❖ वचन्तनक्षमतायाः आत्मविश्वासस्य ि संिर्यनम।्

क्र. र्गवतविर्यः उदाहरणावन अङ्काः वनदेशाः मूल्याङ्कनवबन्दिः


सं.
1. आिवर्क-परीक्षाः वलवखतपरीक्षा 2.5 विद्यालयेन समये समये परीक्षास ु यत्र विद्यार्हथनः श्रेष्ाः
(पीवरयोविक-् ्
वलवखतपरीक्षाणाम आयोजनं अङ्काः स्यःु तयोः द्वयोः परीक्षयोः
अस चस्मैंट) करणीयं भिवत। एि अवर्भारः ग्रहीतव्यः। अवप च
आिवर्कपरीक्षास ु अवप प्रश्नेष ु
आन्तवरकविकल्पाः देयाः।
मूल्याङ्कनसमये यवद छात्रः सिायन ्

प्रश्नान उत्तरवत तर्हह छात्रवहताय यत्र

अवर्काः अङ्काः सवन्त तेषाम एि
मूल्याङ्कनं करणीयम।्
2 बहुविर्मूल्याङ्कनम ् ❖ कक्षायां पावितस्य 2.5 कक्षायां पावित-पािस्य ❖ मौवलकता
पािस्य विषयस्य िा बहुविर्ं ❖ विषयसम्बिता
ु ल्याङ्कनम ्
लघमू ् वक्षतम ्
मूल्याङ्कनम अपे ु ता
❖ शि
❖ वनर्गयतपत्रावण अवस्त। अनेन विद्यार्हथनां ❖ समयबिता
❖ प्रश्नोत्तरी विविर्कौशलानां मूल्याङ्कनं ु
❖ प्रस्ततीकरणम ्
❖ मौवखकी परीक्षा भिेत।्
❖ प्रवतयोवर्गताः
❖ प्रशनमञ्चस्य
आयोजनम ्
3. वनिेशसूवचका ❖ कक्षाकाययम ् 2.5 विद्यार्हथवभः कक्षायां कृ तानां ु खः
❖ सले
(पोटयफोवलयो) ❖ सामूवहक- ्
कायायणाम उपलब्धीनां च ❖ तथ्यात्मकता
मूल्याङ्कनम ् संरक्षणं संयोजनं च सवञ्चकायां ❖ प्रामावणकता
❖ स्वमूल्याङ्कनम ् पत्रािल्यां िा करणीयम।् ❖ समयबिता
❖ विद्यार्हथनः एतेन समग्रं मूल्याङ्कनं
विषयर्गताः प्रमावणकत्वेन भवित ं ु शक्नोवत।
उपलब्धयः
4. भाषा-संिर् यनाय ❖ कथा 2.5 ❖ छात्राः कामवप कथां ❖ उच्ारणम ्
र्गवतविर्यः ❖ संिादः/ िातायलापः श्रािवयत ं ु शक्नुिवन्त । ु ता
❖ शि
(क) श्रिण-भाषण- ❖ भाषणम ् ❖ वशक्षकः कमवप विषयं ❖ समयबिता
कौशलम ् ❖ नाटकम ् सूचवयत्वा परस्परं संिादं ु
❖ प्रस्ततीकरणम ्
❖ िातायः कारवयत ं ु शक्नोवत। आरोहािरोह-र्गवतयवत-प्रयोर्गः
❖ आशभु ाषणम ् ❖ दूरदशयन े िातायिली
❖ संस्कृतर्गीतावन इत्याख्यः संस्कृत-
❖ श्लोकोच्ारणम ् काययक्रमः प्रसावरतः भिवत
तं द्रष्ु ं छात्राः प्रेरणीयाः।
❖ श्रिण-कौशल-
मूल्याङ्कनाय वशक्षकः

स्वयम अवप कथां
श्रािवयत्वा ततः सम्बि-
् ं शक्नोवत ।
प्रश्नान प्रष्ु
(ख) ❖ विविर्विषयान ् ❖ छात्राः यथाशक्यं ❖ विषय-सम्बिता
लेखनकौशलम ् आर्ृत्य कक्षायामेि लेखनकायुं ु ता (विशेषतः
❖ शि
मौवलकलेखनम ् कुयःुय । पञ्चमिणयस्यप्रयोर्गः)
यथा– देशः, माता, ु
❖ वटप्पणी- पवस्तकायाः ❖ समयबिता
वपता, र्गरुु ः, विद्या वनमायणम।् ु खः
❖ सले
पयायिरणम, ् योर्गः, ❖ िचयवक्तकपरीक्षणम।् ु
❖ प्रस्ततीकरणम ्
समयस्य सदुपयोर्गः ,

वशक्षा, अनशासनम ्
इत्यादयः।
❖ शचवक्षकभ्रमणस्य
संस्कृतेन
प्रवतिेदनलेखनम ।्
❖ दचनवन्दनीलेखनम ।्
❖ सङ्के तार्ावरतं
कथालेखनम ।्
❖ वभवत्तपवत्रकायाः
वनमायणम।्
❖ श्रतु लेखः
❖ सूवक्तलेखनम ्

अिर्ातव्यम –उपय ुय र्गवतविर्यश्च उदाहरणरूपेण प्रदत्ताः सवन्त। एतदवतवरच्य एतादृशाः अन्यविषयाः अवप भवितमु हयवन्त।
क्त-

*********************************************************************

संस्कृतपाठ्यक्रमः (कोड़ नं. 122)


कक्षा –दशमी (2021- 22)
िार्हषकपरीक्षाय ै संशोवितोः पाठ्यक्रमोः
(िणयनात्मकाः प्रशनाः)

1. एकः र्गद्यात्मकः खण्िः


80-100 शब्दपवरवमतः र्गद्यांशः, सरलकथा, िणयन ं िा
➢ एकपदेन पूणिय ाक्येन च अिबोर्नात्मकं काययम ्
➢ शीषयकलेखनम ्
अपवित – अिबोर्नम ् ु द – आर्ावरतं भावषकं काययम ्
➢ अनच्छे
भावषककायायय तत्त्वावन -
✓ िाक्ये कतृ य – वक्रया पदचयनम ्
✓ कतृ य - वक्रया – अविवतः
✓ विशेषण – विशेष्य चयनम ्
✓ पयायय – विलोमपद – चयनम ्
2. सङ्के तार्ावरतम औपचावरकम
् ्
अथिा अनौपचावरकं पत्रलेखनम ्
(मञ्जूषायाः सहायतया पूणुं पत्रं लेखनीयम)्
रचनात्मकं काययम ् 3. वचत्रार्ावरतं िणयनम अथिा
् ु दलेखनम ्
अनच्छे

4. वहन्दीभाषायाम आङ्ग्लभाषायां
् िा वलवखतानां पञ्चसरलिाक्यानां
् िादः
संस्कृतभाषायाम अन ु

5. र्गद्यांशम अवर्कृ त्य अिबोर्नात्मकं काययम ्
प्रश्नप्रकाराः – एकपदेन पूणिय ाक्येन च प्रश्नोत्तरावण ।

6. पद्यांशम अवर्कृ त्य अिबोर्नात्मकं काययम ्
पवित – अिबोर्नम ् प्रश्नप्रकाराः – एकपदेन पूणिय ाक्येन च प्रश्नोत्तरावण ।

7. नाट्ांशम अवर्कृ त्य अिबोर्नात्मकं काययम ्
प्रश्नप्रकाराः – एकपदेन पूणिय ाक्येन च प्रश्नोत्तरावण ।
8. एकस्य श्लोकस्य अियः/ एकस्य श्लोकस्य संस्कृतेन भािाथःय (मञ्जूषायाः सहायतया)
ु कथालेखनम ्
9. घटनाक्रमानसारं


पस्तकम –् ‘शेमषी
ु -संस्कृत-पाियपस्तकम
ु ् वद्वतीयः भार्गः (दशमश्रेण्य)च
िार्षषक-परीक्षाय च वनर्ायवरताः पािाः –

पािसङ्ख्या पािनाम
षष्ः पािः ु
सभावषतावन
सप्तमः पािः सौहादुं प्रकृ तेः शोभा
अष्मः पािः विवचत्रः साक्षी
निमः पािः सूक्तयः


पाठ्यपस्तकावन -

1. ‘शेमषी’
ु पाठ्यपस्तकम
ु ्
भार्ग-2 , संशोवर्तसंस्करणम ् प्रकाशनम ् : रा.शच.प्र.अन.पवर.
ु द्वारा

2. ‘अभ्यासिान भि
् ’ भार्ग-2 प्रकाशनम ् : रा.शच.प्र.अन.पवर.
ु द्वारा

3. व्याकरणिीवथः (अवतवरक्तपिनाथमय )् प्रकाशनम ् ु


: रा.शच.प्र.अन.पवर
् ल्याङ्कनम ्
िार्षषकपरीक्षान्तगथतम आन्तवरक-मू
(10 अङ्काः)
उद्देशयावन
❖ छात्राणां सृजनात्मकक्षमतायाः विकासः।
❖ श्रिण-भाषण-पिन-लेखनकौशलानां विकासः।
❖ वचन्तनक्षमतायाः आत्मविश्वासस्य ि संिर्यनम।्

क्र. र्गवतविर्यः उदाहरणावन अङ्काः वनदेशाः मूल्याङ्कनवबन्दिः


सं.
1. आिवर्क-परीक्षाः वलवखतपरीक्षा 2.5 विद्यालयेन समये समये परीक्षास ु यत्र विद्यार्हथनः श्रेष्ाः
(पीवरयोविक-् ्
वलवखतपरीक्षाणाम आयोजनं अङ्काः स्यःु तयोः द्वयोः परीक्षयोः
अस चस्मैंट) करणीयं भिवत। एि अवर्भारः ग्रहीतव्यः। अवप च
आिवर्कपरीक्षास ु अवप प्रश्नेष ु
आन्तवरकविकल्पाः देयाः।
मूल्याङ्कनसमये यवद छात्रः सिायन ्

प्रश्नान उत्तरवत तर्हह छात्रवहताय यत्र

अवर्काः अङ्काः सवन्त तेषाम एि
मूल्याङ्कनं करणीयम।्
2 बहुविर्मूल्याङ्कनम ् ❖ कक्षायां पावितस्य 2.5 कक्षायां पावित-पािस्य ❖ मौवलकता
पािस्य विषयस्य िा बहुविर्ं ❖ विषयसम्बिता
ु ल्याङ्कनम ्
लघमू ् वक्षतम ्
मूल्याङ्कनम अपे ु ता
❖ शि
❖ वनर्गयतपत्रावण अवस्त। अनेन विद्यार्हथनां ❖ समयबिता
❖ प्रश्नोत्तरी विविर्कौशलानां मूल्याङ्कनं ु
❖ प्रस्ततीकरणम ्
❖ मौवखकी परीक्षा भिेत।्
❖ प्रवतयोवर्गताः
❖ प्रशनमञ्चस्य
आयोजनम ्
3. वनिेशसूवचका ❖ कक्षाकाययम ् 2.5 विद्यार्हथवभः कक्षायां कृ तानां ु खः
❖ सले
(पोटयफोवलयो) ❖ सामूवहक- ्
कायायणाम उपलब्धीनां च ❖ तथ्यात्मकता
मूल्याङ्कनम ् संरक्षणं संयोजनं च सवञ्चकायां ❖ प्रामावणकता
❖ स्वमूल्याङ्कनम ् पत्रािल्यां िा करणीयम।् ❖ समयबिता
❖ विद्यार्हथनः एतेन समग्रं मूल्याङ्कनं
विषयर्गताः प्रमावणकत्वेन भवित ं ु शक्नोवत।
उपलब्धयः
4. भाषा-संिर् यनाय ❖ कथा 2.5 ❖ छात्राः कामवप कथां ❖ उच्ारणम ्
र्गवतविर्यः ❖ संिादः/ िातायलापः श्रािवयत ं ु शक्नुिवन्त । ु ता
❖ शि
(क) श्रिण-भाषण- ❖ भाषणम ् ❖ वशक्षकः कमवप विषयं ❖ समयबिता
कौशलम ् ❖ नाटकम ् सूचवयत्वा परस्परं संिादं ु
❖ प्रस्ततीकरणम ्
❖ िातायः कारवयत ं ु शक्नोवत। आरोहािरोह-र्गवतयवत-प्रयोर्गः
❖ आशभु ाषणम ् ❖ दूरदशयन े िातायिली
❖ संस्कृतर्गीतावन इत्याख्यः संस्कृत-
❖ श्लोकोच्ारणम ् काययक्रमः प्रसावरतः भिवत
तं द्रष्ु ं छात्राः प्रेरणीयाः।
❖ श्रिण-कौशल-
मूल्याङ्कनाय वशक्षकः

स्वयम अवप कथां
श्रािवयत्वा ततः सम्बि-
् ं शक्नोवत ।
प्रश्नान प्रष्ु
(ख) ❖ विविर्विषयान ् ❖ छात्राः यथाशक्यं ❖ विषय-सम्बिता
लेखनकौशलम ् आर्ृत्य कक्षायामेि लेखनकायुं ु ता (विशेषतः
❖ शि
मौवलकलेखनम ् कुयःुय । पञ्चमिणयस्यप्रयोर्गः)
यथा– देशः, माता, ु
❖ वटप्पणी- पवस्तकायाः ❖ समयबिता
वपता, र्गरुु ः, विद्या वनमायणम।् ु खः
❖ सले
पयायिरणम, ् योर्गः, ❖ िचयवक्तकपरीक्षणम।् ु
❖ प्रस्ततीकरणम ्
समयस्य सदुपयोर्गः ,

वशक्षा, अनशासनम ्
इत्यादयः।
❖ शचवक्षकभ्रमणस्य
संस्कृतेन
प्रवतिेदनलेखनम ।्
❖ दचनवन्दनीलेखनम ।्
❖ सङ्के तार्ावरतं
कथालेखनम ।्
❖ वभवत्तपवत्रकायाः
वनमायणम।्
❖ श्रतु लेखः
❖ सूवक्तलेखनम ्

अिर्ातव्यम –उपय ुय र्गवतविर्यश्च उदाहरणरूपेण प्रदत्ताः सवन्त। एतदवतवरच्य एतादृशाः अन्यविषयाः अवप भवितमु हयवन्त।
क्त-

**********************************************************************

You might also like