You are on page 1of 12

ज्ञानस्य वैववध्यम ् – अखण्डं ज्ञानम ्

विद्या – सा विद्या
या विमक्
ु तये

दर्शनम ् – अनभ
ु ि-सहितं
ज्ञानम ् (Intuitive)

र्ास्त्रम ् – सपद्धतत ज्ञानस्त्य


तनरूपणम ्
अष्टादश ववद्या-स्थानानन

वेदााः 4 वेदाङ्गानन 6 उपाङ्गानन 4 उपवेदााः 4

• ऋग्वेदाः • शशक्षा • परु ाणानन • आयव


ु ेदाः (ऋग्वेद)
• यजव
ु ेदाः • कल्पाः • न्यायाः • धनुवेदाः (यजव
ु ेदाः)
• सामवेदाः • ज्योनिषम ् • मीमांसा • गान्धवमवेदाः (सामवेदाः)
• अथवेदाः • व्याकरणम ् • धममशास्रम ् • अथमशास्रम ् (अथवमवेदाः)
• ननरुक्िम ्
• छन्दस ्

2
दशमनम ् = Perception
प्रधान-पमाणतया अनुमान-प्रमाणस्त्य
िेदस्त्य स्त्िीकृतौ प्राधान्य-स्त्िीकृतौ
दशमनानन
दशमनानन

आस्स्िक- नास्स्िक- अहै िुक- है िुक-

साङ््य योग चावामक बौद्ध मीमांसा योग साङ््य न्याय

न्याय वैशवे षक जैन वैदान्ि चावामक वैशेवषक बौद्ध

पूवम
म ामांसा वेदान्ि जैन

3
शास्र-कायमम ्
• सामान्य-धमम-दशमनम ् – असमानेषु ववषमेषु च सामान्य-
धममस्य दशमनम ् = Abstraction of common properties
in diverse objects

• ववशेष-धमम-दशमनम ् – सामान्येषु ववशेष-दशमनम ् =


Classification by grasping special features in common
objects

4
अववभक्िौ वागथौ
वागथामववव सम्पक्
ृ िौ वागथमप्रनिपत्तये।
जगिाः वपिरौ वन्दे पावमिीपरमेश्वरौ।।

[वाग ्-अथौ इव सम्पक्


ृ िौ वाग ्-अथम-प्रनिपत्तये।
जगिाः वपिरौ वन्दे पावमिी-परमेश्वरौ।।]
I salute the parents of the world, Parvati and Parameshvara, who are
united with each other like word and (its) meaning, in order to
comprehend words and (their) meanings (well).
प्रस्थानभेदाः – मधस
ु द
ू न सरस्विी

“साक्षाद् िा परम्परया िा पुमर्श-योगिनां िेदोपकरणानाम ्


एि प्रस्त्र्ानानां भेदः अर प्रततपाद्यते।”
= प्रयोजन-भेदेन प्रस्थान-भेदाः, न िु ववषय-भेदेन

यिो हह ववषयाः = अखण्डं ज्ञानम ्


प्रस्थान-भेदाः
• परु
ु षाथम-प्रधानो ववचाराः

• धममाः - Order, Principles

• अथमाः - Wealth, Means

• कामाः - Objects, Desire

• मोक्षाः - Perfection, Completeness


7
भारिीय-शास्राणण मोक्ष-ववद्या एव वा?

द्वे ववद्ये वेहदिव्ये इनि ह स्म यद्रह्मववदो वदस्न्ि परा चैवापरा


च॥१.१.४॥ - मण्
ु डकोपननषद्

The knowers of Brahman say that there are two vidyās that ought to be
known, namely parā vidyā (higher/spiritual knowledge) and aparā vidyā
(lower/worldly knowledge).
चाणक्यसर
ू ाणण
• सख
ु स्य मल
ू ं धममाः।।1।।
• धममस्य मल
ू म ् अथमाः।।2।।
• अथमस्य मूलं राज्यम ्।।3।।

• राज्यस्य मूलं इस्न्ियववजयाः।।4।।

• इस्न्ियववजयस्य मल
ू ं ववनयाः।।5।।
• ववनयस्य मल
ू ं वद्
ृ धोपसेवा।।6।।
अष्टादश ववद्या-स्थानानन

वेदााः 4 वेदाङ्गानन 6 उपाङ्गानन 4 उपवेदााः 4

• ऋग्वेदाः • शशक्षा • परु ाणानन • आयव


ु ेदाः (ऋग्वेद)
• यजव
ु ेदाः • कल्पाः • न्यायाः • धनुवेदाः (यजव
ु ेदाः)
• सामवेदाः • ज्योनिषम ् • मीमांसा • गान्धवमवेदाः (सामवेदाः)
• अथवेदाः • व्याकरणम ् • धममशास्रम ् • अथमशास्रम ् (अथवमवेदाः)
• ननरुक्िम ्
• छन्दस ्

10
आन्वीक्षक्षकी = न्याय-ववचार-पद्धनिाः
प्रदीपस्सवमववद्यानामुपायस्सवमकममणाम ्।
आश्रयस्सवमधमामणमां शश्वदान्वीक्षक्षकी मिा।।
- अथमशास्रम ् 2.1
[प्रदीपाः सवमववद्यानाम ् उपायाः सवमकममणाम ्।
आश्रयाः सवमधमामणमां शश्वद् आन्वीक्षक्षकी मिा।।]
Always logic is considered to be (like) a light for all the vidyas, a means for
(efficient performance) of all actions, (and) as the supporter for all dharmas.
मीमांसा-प्रणीि-िात्पयम-ननणमयाः
उपक्रमोपसंहारौ अभ्यासोSपव
ू ि
म ा फलम ्।
अथमवादोपपत्ती च शलङ्गं िात्पयमननणमये।।

[उपक्रम-उपसंहारौ अभ्यासाः अपव


ू ि
म ा फलम ्।

अथमवाद-उपपत्ती च शलङ्गं िात्पयम-ननणमये।।]

The introduction and the conclusion, repetition, novelty, purpose / consequence,


glorification and logic – these are the determinants in determination of the import
(of the doctrine prescribed in a discourse).
12

You might also like