You are on page 1of 4

॥ मेष-रवि-संक्रमण पण्

ू यकाल तर्पणम ्

॥ मेष-रवि-संक्रमण पण्
ू यकाल तर्पणम ् ॥
॥ आचमनम ् ॥
Sit facing east. Cup the right hand and sip water reciting:

ॐ अच्यतु ाय नमः ।
ॐ अनन्ताय नमः ।
ॐ गोविन्दाय नमः ।

॥ अङ्गवन्दनम ् ॥
Touch the mentioned body-part with the prescribed right hand finger(s)

केशव । - Thumb = Right cheek त्रिविक्रम । - Little finger = Right ear


नारायण । - Thumb = Left cheek वामन । - Little finger = Left ear
माधव । - Ring finger = Right eye श्रीधर । - Middle finger = Right shoulder
गोविन्द । - Ring finger = Left eye हृषीकेश । - Middle finger = Left shoulder
विष्णु । - Index finger = Right nostril पद्मनाभ । - All fingers = Navel
मधस ु द
ू न । - Index finger = Left nostril दामोदर । - All fingers = Head

॥ पवित्रं धत्ृ वा ॥

Adorn the pavitram

॥ दर्भेश्वासीन: ॥

Sit on the darbhā/Place 2 darbhā under your seat


अप-उपस्पश्ृ य - Rinse hands with an udhariṇī of water
दर्भान ् धारयमाण: - Keep 2 strands of darbhā in a ‘U’ shape around the right hand ring finger

॥ विघ्नेश्वर ध्यानम ् ॥

शक्ु लाम्बरधरं विष्णंु शशिवर्णं चतर्भु


ु जम ् ।
प्रसन्नवदनं ध्यायेत ् सर्वविघ्नोपशान्तये ॥

॥ प्राणायामः ॥

This is the property of srivedasaram.com


1
॥ मेष-रवि-संक्रमण पण्
ू यकाल तर्पणम ्


॥ सङ्कल्प ॥
ममोपात्त समस्तदरि
ु तक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।


यः स्मरे त्पण्
ु डरीकाक्षं स बाह्याभ्यन्तरः शचि
ु ः॥

मानसं वाचिकं पापं कर्मणा समपु ार्जितम ्।


श्री रामस्मरनेनव
ै व्यपोहति न सम्शय: ॥

श्री राम राम राम॥

तिथिर्विष्ण:ु तथा वार: नक्षत्रं विष्णरु े व च।


योगश्च करणं चैव सर्वं विष्णम ु यं जगत॥

श्री गोविन्द गोविन्द गोविन्द


अद्य श्री भगवत: महपरु ु षस्य विष्णोराज्ञया प्रवर्तमानस्य अद्यब्रह्मणः द्वितीयपरार्धे श्रीश्वेतवराहकल्पे
वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियग ु े प्रथमे पादे जम्बद्
ू वीपे ___ (भारतवर्षे - For those residing in India)
___ (भरतखण्डे - For those residing in India) मेरोः ___ (दक्षिणे - For those residing in India) पार्श्वे अस्मिन ्
वर्तमाने व्यावहारिके प्रभवादि षष्ठि-सम्वत्सराणां मध्ये (विन्ध्यस्य उत्तरे आर्यावर्त-अन्तर्गते इन्द्रप्रस्थे कुरुक्क्षेत्र
समीपे दक्षिणवाहिन्या: यमन ु या: पश्चिमे तीरे विक्रम-शखे बौधावातारे बारहस्पत्यमानेन - For those residing in
New Delhi India / विन्ध्यस्य दक्षिणे - For those residing in Southern India/changes should be amde
according to their location) कालयक्ति ु नामसम्वत्सरे सौरचान्द्रमानाभ्यां क्रोधि नाम संवत्सरे उत्तरायने वसन्त
ऋतौ मेष मासे शक् ु ल पक्षे पञ्चम्यां पण्ु यतिथौ स्थिर-वासर-यक् ु तायां
मग ृ शिरो नक्षत्रयक्
ु तायां विष्ण य
ु ोग विष्ण क
ु रण एवं गण
ु विशेष ण
े विशिष्ठायां अस्यां वर्तमानायां पञ्चम्यां पण्
ु य
तिथौ श्री परमेश्वर-प्रीत्यर्थं

(प्राचीनावीती - Change the pūnal such that it hangs from the right shoulder downwards)

___गोत्राणां(Your Gotra) ___ (father`s name) ___(grandfather's name) ___(great grandfather's name)
शर्मणां वस-ु रुद्र-आदित्य-स्वरूपाणाम ् अस्मद् पित-ृ पितामह-प्रपितामहानां ॥

[If mother is not alive]


___गोत्राणां(Your Gotra) ___(mother`s name ) ___(paternal grandmother`s name) ___(paternal great
grandmother`s name) नाम्नीनां वस-ु रुद्रादित्य-स्वरूपाणां अस्मद् मात-ृ पितामही-प्रपितामहीनां ॥

Or

[If mother is alive]


___गोत्राणां(Your Gotra) ___(paternal grandmother`s name) ___(paternal great grandmother`s name)
___(paternal great great grandmother`s name) नाम्नीनां वस-ु रुद्रादित्य-स्वरूपाणां अस्मद्
पितामही-पित:ु पितामही-पित:ु प्रपितामहीनां ॥

This is the property of srivedasaram.com


2
॥ मेष-रवि-संक्रमण पण्
ू यकाल तर्पणम ्


___गोत्राणां(Your maternal grandfather`s Gotra) ___ (maternal grandfather's name) ___(maternal great
grandfather`s name) ___(maternal great great-grandfather's name) शर्मणां वस-ु रुद्रादित्य-स्वरूपाणां अस्मद्
मातामह-मात:ु पितामह-मात:ु प्रपितामहानां ॥

___गोत्राणां(maternal grandfather`s Gotra) ___ (mother`s name) ___(paternal grandmother`s name)


___(paternal great grandmother`s name) नाम्नीनां वस-ु रुद्रादित्य-स्वरूपाणां अस्मद्
मातामही-मात:ु पितामही-मात:ु प्रपितामहीनां ॥

उभय वम्श-पितॄणां अक्षय-तप्ृ त्यर्थं मेष-रविसंक्रमण श्राद्ध तिलतर्पण-रूपेण अद्य करिष्ये॥

Discard the 2 darbhā held around the ring finger (Not the pavitram)
उपवीती - Wear the pūnal such that it hangs from the left shoulder

अप-उपस्पश्ृ य - Rinse hands with an udhariṇī of water

Set the kūrca on the tāmbālam/plate such that the head/knot of the kurca faces the North and the tail faces
south

प्राचीनावीती - Wear the pūnal such that it hangs from the right shoulder once again

Recite आवाहन मन्त्रं taking a few sesame/til seeds in hand

॥ध्यान-मन्त्रं॥
आया॑त पितरस्सोम्या गम्भी॒रै-पथिभि॑: प॒ र्व्यै:। ू
प्र॒ जाम॒ स्मभ्यं॑ ददातो र॒यिञ्च॑ दीर्घयत्ु वञ्च॑ श॒ तशा॑रदञ्च॥

अस्मिन ् कूर्चे वर्गद्वयपितॄन ् ध्यायामि, आवाहयामि।


Offer the sesame seeds on the south tip of the कूर्च

Take 2 दर्भा in hand and recite the आवाहन मन्त्रं

॥आवाहन मन्त्रं॥
स॒ कृ॒दा॒च्छि॒न्नं ब॒ र्हि॒रूर्णा॑मद
ृ ।ु स्योनं पि॒ तभ्
ृ य॑स्त्वा भराम्य॒ हम ्।
अ॒ स्मिन्थ्सी॑दन्तु मे पि॒ तर॑ स्सो॒म्या: पि॒ ता॒म॒हा-प्रपि॑तामहाश्चानग ु स्
ै स॒ ह्॥

अस्मिन ् कूर्चे वर्गद्वयपितॄणाम ् इदम ् आसनम ्।

Take 2 दर्भा in hand and offer with the following मन्त्र


सकलाराधनै: स्वर्चितम ्।

This is the property of srivedasaram.com


3
॥ मेष-रवि-संक्रमण पण्
ू यकाल तर्पणम ्


One may now perform the तर्पणं according to one's respective family tradition.

The complete तर्पणं procedure is under processing and will be published by Sri Veda
Saram.

LEARN MORE @ srivedasaram.com

This is the property of srivedasaram.com


4

You might also like