You are on page 1of 2

1

श्री मनसा देवी मूल-मन्त्रम्‌।


ध्यानम्‌।
श्वेतचम्पकवर्ााभाां रत्नभूषर्भूषषताम ।
ु ाांशक
वषिशद् ु ाधानाां नागयज्ञोपवीषतनीम ॥१॥
महाज्ञानयतु ाां च ैव प्रवराां ज्ञाषननाां सताम ।
षसद्ाषधष्टातृदवे ीं च षसद्ाां षसषद्प्रदाां भजे ॥२॥
श््‌वेत-चम्पक-वर्ााभाां* रत्न-भूषर्-भूषषताम्‌। *= वर्ा-आभाां
ु ाां-शक
वषि-शद् ु ाधानाां नाग-यज्ञोपवीषत-नीम्‌॥१॥
महा-ज्ञान-यतु ाां च ैव प्रवराां ज्ञाषननाां सताम्‌।
षसद्ाषधष्टातृ*- देवीं च षसद्ाां षसषद्-प्रदाां भजे ॥२॥ *=षसद्ा-अषधष््‌टातृ

पञ््‌चोपचार पूजा ।
ओ ां नमो मनसाय ै – गन्धां पषर-कल्पयाषम ।
ओ ां नमो मनसाय ै – पष्पां
ु पषर-कल्पयाषम ।
ओ ां नमो मनसाय ै – धूप ां पषर-कल्पयाषम ।
ओ ां नमो मनसाय ै – दीपां पषर-कल्पयाषम ।
ओ ां नमो मनसाय ै – न ैवेद्य ां पषर-कल्पयाषम ।

मूल-मन्त्रम्‌- ओ ां ह्रीं श्रीं क्लीं ऐ ां मनसा देव्य ै स्वाहा ॥

ु प्रकृ षतखण्डे षट्चत्वाररशत्तमोऽध्याये द्वादशाक्षर


इषत श्रीब्रह्मवैवते महापरार्े
मूलमन्त्रम ॥

इषत श्री ब्रह्मवैवते महा-परार्े प्रकृ षत-खण्डे षट्‌-चत्वाररशत्‌-तमोऽध्याये
द्वादशाक्षर (=द्वादश-अक्षर ) मूल-मन्त्रम्‌॥ *षट-चत्वाररशत
्‌ ्‌= ४६.

Manasa devi-mula-mantra #e2Learn By VRakesh


2

If you donot have any puja vidhi you may use this simple puja
vidhi,
This has one dhyana shloka of shri Manasa Devi with
Manasika puja and 1-mula mantra from Brahmvaivarta Purana,
Prakriti Khand, Chapter-46.

This can be added with any other stotra, kavacha paTha, etc.

Thanks Please Share,

Date : 21-04-2023.

Manasa devi-mula-mantra #e2Learn By VRakesh

You might also like