You are on page 1of 27

समासः - तत्पुरुषप्रभेदाः

1
समासः
समस्तपदानि अवगच्छाम

व्यस्तपदानि
मार्गः आपणः पत्रिका मापिका नदी कू पी देवः
फलम् मित्रम् सरित् महान् ब्रह्मा शिवः जननी धेनुः
पशुः कपिः .....

समस्तपदानि
जलकू पी देवालयः फलपूर्णः शिवराजः
गङ्गानदी पशुपतिः महापुरुषः नीलकण्ठः
कपीन्द्रः चन्द्रमौलिः वसन्तर्तुः पाठशाला
महेन्द्रः राजर्षिः रामलक्ष्मणौपुरुषोत्तमः
2
समस्तपदानि चिनुत

दीर्घरज्जुः ✓ सूर्योदयः ✓
लोकहितम् ✓ वैदिकम् ✕
दशरथपुत्रः ✓ दाशरथिः ✕
विद्यालयः ✓ कृ तपुण्यः ✓
नीलकण्ठः ✓ वक्रतुण्ड ✓
देवास्त्रिदशाः ✕ अदितिनन्दनः ✓
रुद्राश्च ✕ भूतोमी ✕
पुरुषोत्तमः ✓ यथाशक्ति ✓
ममाधिः ✕
3
समासप्रक्रिया – समस्तपदप्राप्तये क्रमः
दशरथस्य पुत्रः
पूर्वोत्तरपदयोः प्रातिपदिकम्  दशरथ पुत्र
सन्धिः  दशरथपुत्र
लिङ्ग-विभक्ति-वचनम्  पुं, प्र.वि,ए.व
समस्तपदम्  दशरथपुत्रः

आञ्जनेयः दशरथस्य पुत्रं नमति।


दशरथ पुत्र
दशरथपुत्र
पुं, द्वि.वि, ए.व
दशरथपुत्रम्
आञ्जनेयः दशरथपुत्रं नमति।
4
समासप्रक्रिया – समस्तपदप्राप्तये क्रमः

रामः कपीनाम् इन्द्रं दृष्टवान्। जगतां नाथाय नमः।


१. प्रातिपदिकम्  कपि इन्द्र जगत् नाथ
२. सन्धिः  कपीन्द्र जगन्नाथ
३. लि-वि-व  पुं,द्वि,ए.व पुं,च.वि,ए.व
४. समासः  कपीन्द्रम् जगन्नाथाय

रामः लक्ष्मणः च वनं गच्छतः।


राम लक्ष्मण
रामलक्ष्मण
पुं, प्र.वि, द्वि वचनम्
रामलक्ष्मणै

5
अभ्यासः – अधो दत्तानां पदानां समासप्रक्रियापूर्वकं समस्तपदं लिखत
१. सुराणां लोकः
२. देवाः लोकानाम् ईशं ब्रह्माणं नमन्ति।
३. अहं मधोः रिपुं प्रार्थये।
४. महाविष्णुः पुरुषाणाम् उत्तमः अस्ति।
५. आञ्जनेयः लङ्कायां जनकस्य आत्मजां दृष्टवान्।
६. वयं कालिदासेन प्रणीतं काव्यं पठामः।
७. वानरः वृक्षस्य शिखरे उपविष्टवान्।
८. रामः राक्षसानाम् इन्द्रेण सह युद्धम् अकरोत्।
९. कालिदासः पार्वतीं परमेश्वरं च नमति।
रामः मातरि भक्तिं प्रदर्शयति स्म।
रामः पितुः आज्ञया वनं गतवान्।
सिंहाद् भीतः बालः धावितवान्।
आञ्जनेयः क्रू रान् राक्षसान् मारितवान्।
धनिकः उत्तमेभ्यः ब्राह्मणेभ्यः दानं करोति।
शिल्पिनः उत्तमैः उपकरणैः मूर्तिं निर्मान्ति।

6
 सुबन्तानाम् एव समासः भवति।
समासस्य अर्थबोधनाय विग्रहवाक्यं भवति
विग्रहवाक्यम् समासः/समस्तपदम्
दशरथस्य पुत्रः दशरथपुत्रः
सीतायाः पतिः सीतापतिः
राष्ट्रस्य पतिः राष्ट्रपतिः
देवानाम् आलयः देवालयः
पीतम् अम्बरं यस्य सः पीताम्बरः
चन्द्रः शेखरे यस्य सः चन्द्रशेखरः 7
समासे अर्थः प्रधानः भवति।
जगन्नाथः, जगद्गुरुः, लोकनाथः, रामेश्वरः ....
जगतां गुरुः  जगद्गुरुः
लोकानां नाथः  लोकनाथः षष्ठितत्पुरुष-समासः
रामेश्वरः  रामस्य ईश्वरः
जगद्गुरुः  जगद् गुरुः यस्य सः
लोकनाथः  लोकः नाथः यस्य सः बहुव्रीहिसमासः
रामेश्वरः  रामः ईश्वरः यस्य सः

8
समासभेदाः

समासः

अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः

9
तत्पुरुषसमासः

सामान्यः कर्मधारयः द्विगुः नञ्प्रभृतयः

10
सामान्य-तत्पुरुषसमासः

प्रथमा-द्वितीया-तृतीया-चतुर्थी-पञ्चमी-षष्ठी-सप्तमी

दाने शुरः

पूर्वं कायस्य

कू पं पतितः दशरथस्य पुत्रः

पूर्वपदस्य विभक्तिम्
दन्तैः हीनः चोराद् भयम्
आश्रित्य समासस्य नाम
कृ तम् लोकाय हितम्
11
प्रथमा-तत्पुरुषसमासः
पूर्वपदम् उत्तरपदम्

पूर्व, अपर्,
अधर,उत्तर, अर्ध ✚ षष्ठीविभक्त्यन्तं पदम्

उदाहरणानि
पूर्वं क़ाय़स्य  पूर्वकायः
अपरं कायस्य  अपरकायः
अधरं कायस्य  अधरकायः पूर्व – eastern, former, front
उत्तरं कायस्य  उत्तरकायः अपर – western, latter
अधर – lower
उत्तर – northern, latter, upper
अर्ध - half
12
प्रथमा-तत्पुरुषसमासः
तत्पुरुषसमासे समस्तपदस्य लिङ्गम् उत्तरपदम् अनुसरति।
उदाहरणानि
पूर्वं गृहस्य  पूर्वगृहम्
अर्धं फलस्य  अर्धफलम्
उत्तरं शालायाः  उत्तरशाला
अर्धं पिप्पल्याः  अर्धपिप्पली
अपरं मार्गस्य  अपरमार्गः
अभ्यासः
सः अर्धजीवनं परोपकारे एव यापितवान्।
ते अपरगृहे वासं कु र्वन्ति।
सः पूर्वदिने विद्यालयं गच्छति, अपरदिने कार्यं करोति।
व्यापारी अधरवृक्षे निद्राति स्म।
बालिका अर्धपिपलीं भ्रात्रे ददाति।
शिवः अर्धशरीरं पार्वत्यै ददाति।
भक्ताः पूर्वकथां श्रुत्वा महत् दुःखम् अनुभूतवन्तः
सः पूर्वभारते निवसति। 13
द्वितीया-तत्पुरुषसमासः
पूर्वपदम् उत्तरपदम्

द्वितीया-विभक्त्यन्तं पदम् ✚ श्रित, अतीत, पतित, गत,


अत्यस्त, प्राप्त, आपन्न

श्रित – refuge
उदाहरणानि अतीत,अत्यस्य – crossed
पतित – fallen
कृ ष्णं श्रितः  कृ ष्णश्रितः गत , प्राप्त – reached
दुःखम् अतीतः  दुःखातीतः आपन्न - obtained
कू पं पतितः  कू पपतितः
ग्रामं गतः  ग्रामगतः
मार्गम् अत्यस्तः  मार्गात्यस्तः
शालां प्राप्तः  शालाप्राप्तः
14
द्वितीया-तत्पुरुषसमासः

अभ्यासः
समस्तपदं लिखत
अरण्यं गतः वनं प्राप्तः रामं श्रितः
कालम् अतीता वृक्षं श्रितः शिखरं प्राप्तः
गुणान् अतीतः सरितम् अत्यस्तः नदीम् अत्यस्तः
तडागं पतितः कर्माणि अतीतः मार्गम् अतीतः
गृहं प्राप्तः स्वामिनं श्रितः यजमानम् आश्रितः
आश्रमम् आश्रितः राजानं श्रितः संशयम् आपन्नः
सम्पदम् आपन्नः विपदम् आपन्नः
15
द्वितीया-तत्पुरुषसमासः

अभ्यासः
वाक्येषु समस्तपदानां विग्रहवाक्यं लिखत
ग्रामगतस्य पुरुषस्य नाम रामः।
ग्रामं गतः  ग्रामगतः , तस्य
२. कू पपतितं नरं जनाः रक्षन्ति।
३. महर्षयः आश्रमप्राप्ते रामे महान्तम् आदरं प्रदर्शयन्ति।
४. गृहगतानाम् अतिथीनां सत्कारः करणीयः।
५. देहलीगताः मन्त्रिणः प्रधानमन्त्रिणा मिलन्ति।
६. योगिनः सर्वातीताः भवेयुः।
७. योगिनः गुणातीतं ब्रह्म ज्ञातुं प्रयतन्ते।
८. भरतः नन्दिग्रामगतः सन् राज्यं न्यासम् इव अरक्षत्।
९. कु क्कु टः आपद्गतां स्त्रियं रक्षति।

16
तृतीया-तत्पुरुषसमासः


तृतीयान्तः
पदम्
हेतुवाचकः शब्दः
उदाहरणानि, अभ्यासश्च
विद्यया मान्यः  विद्यामान्यः क्रोधेन अन्धः  क्रोधान्धः
ज्ञानेन वृद्धः  ज्ञानवृद्धः
दर्शनेन सुखम् सेवया तृप्तः शोके न आतुरः विरहेन पीडिता
दुःखेन सन्तप्तः मदेन अन्धः कामेन आतुरा कीर्त्या मान्या
अमृततृप्ताः देवाः सुखं निवसन्ति। वैद्यः व्याधिग्रस्ताय गुलिकां यच्छति।
गुणादृताः नेतारः विरलाः एव। प्रकृ तिसुन्दर्याः बालायाः नाम सीता।
सीता विरहपीडाम् अन्वभवत्।
मदनातुरायाः शूर्पणखायाः नासिकां कर्तयति लक्ष्मणः।
धनाढ्यं नरम् उपगच्छन्ति दरिद्राः।
दशरथः गुणसम्पन्नं रामं यौवराज्ये अभिषिक्तु म् इष्टवान्।
सीता अङ्गुलीयकस्य दर्शनानन्दम् अनुभूतवती। 17
तृतीया-तत्पुरुषसमासः

कर्ता / करणम्
✚ क्तप्रत्ययान्तं रूपम्

रामेण हतः  रामहतः अभ्यासः


अस्त्रेण हतः  अस्त्रहतः देवैः स्तुतः अग्निना दग्धः
खड्गेन मारितः  खद्ग़मारितः जलेन सिक्तः कविना कृ तम्
जलेन तृप्तः  जलतृप्तः पित्रा दत्ता रज्जुना बद्धः
कालिदासेन रचितम्  कालिदासरचितम् तेन कृ तम् शिष्येण पूजितः
मित्रेण वञ्चितः  मित्रवञ्चितः मालाभिः अलङ्कृ ता
मात्रा आनीतः परशुना छिन्नम्
रामः पितृदत्तां महीं रुदन् अङ्गीकृ तवान्। राक्षसाः कार्पासबद्धम् आञ्जनेयं नयन्ति।
अग्निदग्धां लङ्कां दृष्ट्वा आञ्जनेयः दुःखितः अभूत्।
दीपालङ्कृ तम् इदं भवनं शोभते।
अर्चकः मालालङ्कृ तां देवीम् अर्चति।
आरक्षकपरिवृतानां मन्त्रिणां समीपं गन्तुं समान्यैः न शक्यते। 18
तृतीया-तत्पुरुषसमासः

तृतीयाविभक्त्यन्तं पदम्
✚ सदृश-ऊनार्थाः , मिश्रः

पित्रा सदृशः  पितृसदृशः


पादेन ऊनम्  पादोनम् (पादोनं पञ्चवादनम्  पादोनपञ्चवादनम्)
गुडेन मिश्रः  गुडमिश्रः
शर्क रया मिश्रः  शर्क रामिश्रः
एके न ऊनः  एकोनः

19
तृतीया-तत्पुरुषसमासः
अभ्यासः - विग्रहवाक्यानां समस्तपदं / समस्तपदानां विग्रहं च लिखत
शतेन ऊनः आत्मना तुल्यः आकृ त्या समः नेत्रेण हीनः रूपेण सादृश्यम्
राज्ञा सदृशम् मात्रा सदृशी आम्रेण सदृशम् सीतया सदृशी शास्त्रेण समम्

भारतदेशः स्वर्गसमः। सीतासदृशी पतिव्रता नास्ति।


विष्णुसमः पुरुषः न विद्यते। गङ्गासदृशी पवित्रा नदी नास्ति।
लक्ष्मणः रूपेण गुणैः च भ्रातृतुल्य एव आसीत्।
भवभूतितुल्यः करुणारसप्रियः कविः न वर्तते।
दिलीपचक्रवर्ती कर्णसमः दानवीरः आसीत्।
तस्य मनः पाषाणसदृशम् अस्ति। चाराः राज्ञां चक्षुस् तुल्य भवन्ति।
पण्डिताः सर्वाणि भूतानि आत्मन् तुल्य मन्यन्ते।
मन्त्रिणां गृहं प्रासादसदृश भवति।
गुडमिश्रं पायसं पीत्वा शिशुः मोदते।

20
तृतीया-तत्पुरुषसमासः


तृतीयाविभक्त्यन्तं
खाद्यम्
व्यञ्जनपदार्थम्

क्षीरेण अन्नम्  क्षीरान्नम्


दध्ना अन्नम्  दध्यन्नम्
शाकैः अन्नम्  शाकान्नम्
मुद्गेन अन्नम् 
सूपेन ओदनम् 
शाके न ओदनम् 
शिशुः तक्रोदनं नेच्छति।

21
चतुर्थी-तत्पुरुषसमासः

चतुर्थीविभक्त्यन्तं पदम्
✚ बलि-हित-सुख-रक्षित

अभ्यासः
भूतेभ्यः बलिः  भूतबलिः देवेभ्यः बलिः 
लोकाय हितम्  लोकहितम् सर्वेभ्यः हितम् 
प्रजाभ्यः सुखम् 
जनेभ्यः सुखम्  जनसुखम् पक्षिणे रक्षितम् 
बालाय रक्षितम्  बालरक्षितम् अहिंसावादिनः प्राणिहितं कामयन्ते।
नेतारः जनहिताय कार्यं कु र्वन्ति।
मातरः पुत्ररक्षितं धनं अन्यस्मै न ददति।
भक्तः काकबलिं प्रदाय स्वयं भुङ्क्ते ।
ऋषयः सर्वभूतहिते कृ तयत्नाः भवन्ति।
रामः विवाहरक्षितं शिवधनुः बभञ्ज।
आत्मसुखं कामयमानाः जनाः स्वार्थिनः भवन्ति।
22
चतुर्थी-तत्पुरुषसमासः

चतुर्थीविभक्त्यन्तं पदम् ✚ अर्थ

अभ्यासः
उदाहरणानि –
अम्बा पुत्रार्थं भोजनं नीत्वा विद्यालयं याति।
पुत्राय अयं  पुत्रार्थः (स्यूतः) भरतः राज्यार्थां/रक्षणार्थां पादुकां नीत्वा अगच्छत्।
बालार्थाः चाकलेहाः अद्य आनीयन्ते।
पुत्राय इयम्  पुत्रार्था (मापिका)
रुग्णार्थाभिः गुलिकाभिः सः व्याधिनिवारणं प्राप।
पुत्राय इदम्  पुत्रार्थम् (वस्त्रम्) विवाहसन्दर्भेषु वरार्था दक्षिणा निषिद्धा वर्तते।
महिलार्थानि ताम्बूलानि अत्र सन्ति।
आचार्याय इयम्  आचार्यार्था (दक्षिणा)
शिशुभ्यः इमाः पाञ्चालिकाः।
अम्बायै इमानि  अम्बार्थानि (वस्त्राणि) साधुभ्यः इदं भोजनम्।
कृ षके भ्यः इमे के दाराः।
पित्रे इमे  पित्रर्थाः (ग्रन्थाः)
देवेभ्यः इयं पूजा।
स्त्रीभ्यः इमाः  स्त्र्यर्थाः (शाटिकाः) भवद्भ्यः इमानि खाद्यानि।
संस्कृ ताय इयं सेवा।
वृक्षेभ्यः इदम्  वृक्षार्थं (जलम्)
मनःशान्तये इयं प्रार्थना। 23
पञ्चमी-तत्पुरुषसमासः

पञ्चमीविभक्त्यन्तं पदम् ✚ भय-भीति-भीत-भी

चोरात् भयम्  चोरभयम् अभ्यासः – विग्रहवाक्यं लिखत


सर्पात् भीतिः  सर्पभीतिः परीक्षाभीतः छात्रः अद्य न आगतवान्।
व्यकरणात् भीतः  व्याकरणभीतः सिंहभयात् मृगः पलायनम् अकरोत्।
व्याघ्रात् भीः  व्याघ्रभीः जनाः चोरभयेन आभरणानि वित्तकोशे स्थापयन्ति।
पापभीताः जनाः अधर्मं न आचरन्ति।
रावणभियः देवाः महाविष्णुम् आश्रयन्ति।
शिशुः सर्पभीत्या रोदनं करोति।
धीराः मरणभयं न अनुभवन्ति।
आञ्जनेयः राक्षसीभीतः नासीत्।
चोरः आरक्षकभयेन धावति।
सेवकः यजमानभीतः आसीत्।
यजमानीभीत्या सा कर्मकरी कार्यं त्यक्तवती।
शुनकभीताः मार्जाराः वेगेन धावन्ति।
बिडालभयात् मूषकाः बिलं प्रविशन्ति।
24
षष्ठी-तत्पुरुषसमासः

षष्ठीविभक्त्यन्तं पदम् ✚ सुबन्तम्

देवानाम् आलयः  देवालयः अभ्यासः – समस्तपदानां विग्रवाक्यं लिखत


राक्षसानाम् इन्द्रः  राक्षसेन्द्रः अहं देवकीनन्दनं नमामि।
राज्ञः पुरुषः  राजपुरुषः वयं जगद्गुरुं शङ्कराचार्यं प्रणमाम।
उमायाः पतिः  उमापतिः बालकाः समुद्रतीरे क्रीडन्ति।
वीराणां पानम्  वीरपानम् देवाः अदितिनन्दनाः इत्यपि उच्यन्ते।
पवनस्य आत्मजः  पवनात्मजः शुक्रशिष्याणाम् राजा वृषपर्वा।
गुरूणाम् उपदेशः  गुरूपदेशः देवाः लोके शं ब्रह्माणम् उपेत्य अभयं प्रार्थितवन्तः।
वृक्षाणां राजा  वृक्षराजः लक्ष्मणः रावणावरजायाः नासिकां कर्तितवान्।
वायोः सखा  वायुसखः आञ्जनेयः रामदासः।
हृषीके शाय नमः।

25
अस्मद्‌-युष्मत्‌-शब्दयोः समासे सामान्यनियमः
अस्मद्‌-युष्मद्शब्दयोः एकवचनप्रयोगे मद्‌-त्वद् इति आदेशः भवति।

उदाहरणानि
मम पुत्रः  मत्पुत्रः अस्माकं देशः  अस्मद्देशः
तव गृहम्  त्वद्गृहम् युष्माकं गृहम्  युष्मद्गृहम्
मम मनः  मन्मनः अस्माकं गुरुः  अस्मद्गुरुः
मम गुरुः  मद्गुरुः युवयोः पुत्रः  युष्मत्पुत्रः
तव निवसाः  त्वन्निवासः आवयोः पुत्री  अस्मत्पुत्री
मया कृ तम्  मत्कृ तम् अस्मभ्यम् इदम्  अस्मदर्थम्
तुभ्यम् अयम्  त्वदर्थः युष्मभ्यम् इमाः  युष्मदर्थाः
मह्यम् इदम्  मदर्थम् अस्माभिः कृ तम्  अस्मत्कृ तम्

समस्तपदं लिखत
अस्माकं कर्तव्यम् मम निवासः तव शरीरम् युष्माकं परीक्षा
मम कर्तव्यम् तव परीक्षा मम लेखनी आवयोः मैत्री
युवयोः रक्षणार्थम् मम देहम् अस्मभ्यम् अयम् तुभ्यम् इयम्
आवयोः इमौ युष्मभ्यम् इदम् मया प्रेषितम् त्वया कृ तम्

26
सप्तमी-तत्पुरुषसमासः

सप्तमीविभक्त्यन्तं पदम् ✚ कु शल/निपुण/पटु/


समर्थ/धूर्त/कितव/शौण्ड

उदाहरणम् अहं पाककु शला नास्मि।


काव्येषु निपुणः  काव्यनिपुणः बालः क्रीडापटुः अस्ति।
कार्ये कु शलः  कार्यकु शलः रावणः वीणावादननिपुणः आसीत्।
भाषणे पटुः  भाषणपटुः महिला कलानिपुणा अस्ति।
अक्षेषु शौण्डः  अक्षशौण्डः मम माता सङ्गीतकु शला अस्ति।
स्त्रीषु धूर्तः  स्त्रीधूर्तः नेतारः भाषणपटवः भवेयुः।
कार्ये कु शला  पाककु शला शकु निः अक्षक्रीडानिपुणः आसीत्।
पठने समर्था  पठनसमर्था आचार्यः शास्त्रकु शलः अस्ति।
योद्धारः शस्त्रप्रयोगनिपुणाः भवन्ति।
अब्दुल्‌-कलामः विज्ञानपटुः आसीत्।
जनाः नारीधूर्तं पुरुषं न बहुमन्यन्ते।
कर्णः दानशौण्डः आसीत्।

27

You might also like