You are on page 1of 31

समास

• समसनम् समास:
• अनेकस्य पदस्य एकपदीभवनम् समास:
When many words joins with together and
become single word and gives the same
meaning then that will be named as समास.
• संक्षेपकरणम् समास:
Using minimum number of words to
explain the object is called as समास.
* समास will be done with सुबन्त (नामपद)only
not with तिङन्त(क्रियापद).
*समास will be done only with 2 words.
but in ²l² समास it happens with many
words.
The difference between सन्धि and समास
is, In सन्धि two letters will join but in
समास two words will join.
भोजन+आलय=भोजनालय
भोजनस्य आलय:=भोजनालय:
In समास the word witch will pronounced first
named as पूर्वपद, witch will pronounced last
named as उत्तरपद.
चोरात् भयम्=चोरभयम्
चोरात् = पूर्वपद
भयम् = उत्तरपद

समस्तपद
After doing the समास क्रिया the word
stands that will be named as समस्तपद
“चोरभयम्”
विग्रह वाक्य

समस्त पदस्य अर्थं बोधयितुं यद्वाक्यमुच्यते तत् विग्रह: ।


The sentence witch is used to explain the meaning of
समस्तपद will be named as विग्रह वाक्य.
चोरभयम्
चोरात् भयम् is विग्रह वाक्य as it explain the meaning of समस्तपद .

( In समास “+” can’t be used as विग्रह will done in the


form of sentence, not in
the form of words as used in सन्धि )
Types of समास
Mainly समास is classified in to 4 types.

• तत्पुरुष समास
 सामान्य, कर्मधारय, द्विगु,नञ्

• बहुव्रीहि समास:
 समानाधिकरण, व्यधिकरण

• व्दन्व्द समास
 इतरेतर, समाहार,

• अव्ययीभाव समास
तत्पुरुष समास

सामान्य
पा.सू. प्राय: उत्तर पदार्थ प्रधान: तत्पुरुष:
।in this समास उत्तरपद gets more prominent.
there are 7 types in this समास.like प्रथमा to सप्तमि.in this
समास पूर्वपद stands in different विभक्ति and उत्तरपद stands in
प्रथमा विभक्ति. समस्त पद stands in प्रथमा विभक्ति based on विभक्ति
of पूर्वपद समास will be named.
प्रथमा तत्पुरुष समास

When पूर्व – अपर-अधर- उत्तर-अर्ध and अवयव वाचि words joins with any
नामपद then it will be considered as प्रथमा तत्पुरुष समास.

पूर्वं कायस्य=पूर्वकायम्
अपरं भवनस्य=अपरभवनम्
अधरं भवनस्य=अधरभवनम्
अर्धं पिप्पल्या:=अर्धपिप्पलि
व्दितीया तत्पुरुष समास
When श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न and
बुभुक्षु words joins with any नामपद then it will
be considered as व्दितीया तत्पुरुष समास.
कृ ष्णं श्रित:=कृ ष्णाश्रित:
दु:खम् अतीत:=दु:खातीत:
कू पं पतित:=कू पपतित:
ग्रामं गत:=ग्रामगत:
मार्गम् अत्यस्त:=मार्गात्यस्त:
शालां प्राप्त:=शालाप्राप्त:
संशयम् आपन्न:=संशयापन्न:
अन्नं बुभुक्षु=अन्नबुभुक्षु
तृतीया तत्पुरुष समास
When पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-भिन्न and अवर words
joins with any नामपद then it will be considered as तृतीया
तत्पुरुष समास.
मासेन पूर्व:=मासपूर्व:
मात्रा सदृश:=मातृसदृश:
पित्रा सम:=पितृसम:
माषेण ऊनम्=माषोनम्
नेत्रेण ऊनम्=नेत्रोनम्
वाचा कलह: =वाक्कलह:
आचारेण निपुण:=आचारनिपुण:
गुडेण मिश्र:=गुडमिश्र:
नखै: भिन्न:=नखभिन्न:
मासेन अवर:=मासावर:
चतुर्थि तत्पुरुष समास

When तदर्थ-अर्थ-बलि-हित-सुख and रक्षित words joins with any


नामपद then it will be considered as चतुर्थि तत्पुरुष समास.
यूपाय दारु=यूपदारु
छात्राय इदम्=छात्रार्थम्
कु ण्डलाय हिरण्यम्=कु ण्डलहिरण्यम्
भूतेभ्यो बलि:=भूतबलि:
गवे हितम्=गोहितम्
गवे सुखम्=गोसुखम्
बालाय रक्षितम्=बालरक्शितम्
पञ्चमी तत्पुरुष समास
When भय-भीत-भीति and भीwords joins with any
नामपद then it will be considered as पञ्चमी तत्पुरुष
समास.

चोरात् भयम्=चोरभयम्
वृकात् भीति:=वृकभीति:
व्याघ्रात् भीत:=व्याघ्रभीत:
वृश्चिकात् भी:=वृश्चिकभी:
षष्ठी तत्पुरुष समास

When षष्ठी विभक्ति ending words joins with any नामपद then it will be considered as षष्ठी तत्पुरुष समास.

रा¥É: पुरुष:=राजपुरुष:
देवस्य पूजक:=देवपूजक:
पुरुषस्य आयु:=पुरुषायु:
तस्य उपरि=तदुपरि
सीताया: पति:=सीतापति:
रामस्य पुत्र:=रामपुत्र:
सप्तमी तत्पुरुष समास
When शौण्ड-धूर्त-कितव-प्रवीण-पण्डित-कु शल-निपुण-चपल-सिध्द- शुष्क-पक्व- and
बन्ध words joins with any नामपद then it will be considered as
सप्तमी तत्पुरुष समास.
अक्षेषु शौण्ड:=अक्षशौण्ड:
अक्षेषु धूर्त:=अक्षधूर्थ:
अक्षेषु कितव:=अक्षकितव:
वीणायां प्रवीण:=वीणाप्रवीण:
वेदे पण्डित:=वेदपण्डित:
काव्ये कु शल:=काव्यकु शल:
शास्त्रेषु निपुण:=शास्त्रनिपुण:
कार्ये चपल:=कार्यचपल:
काश्यां सिध्द:=काशीसिध्द:
आतपे शुष्क:=आतपशुष्क:
स्थाल्यां पक्व:=स्थालीपक्व:
चक्रे बन्ध:=चक्रबन्ध:
कर्मधारय समास

when विशेषण and विशेष्य (adjective and subject/object ) joins


then it will named as कर्मधारय समास.there are 7 types in this समस.

विशेषण पूर्वपद कर्मधारय समास


Hear the first word will be विशेषण पद
नीलं उत्पलम्=नीलोत्पलम्
उन्नत: वृक्ष:=उन्नतवृक्ष:
उत्तम: पुरुष:=उत्तमपुरुष:
समान: मन्त्र:=समानमन्त्र:
उत्कृ ष्ट: वैद्य:=उत्कृ ष्टवैद्य:
विशेषण उत्तरपद कर्मधारय समास
Hear the second word will be विशेषण पद
वैय्याकरण: कसूचि:=वैय्याकरणकसूचि:
पण्डित: प्रशस्त:=पण्डितप्रशस्त:
 विशेषण उभयपद कर्मधारय समास
Hear both the words will be विशेषण पद
शीतम् उष्णम्=शीतोष्णम्
पीतम् अपीतम्=पीतापीतम्
गतम् आगतम्=गतागतम्
कृ तम् अकृ तम्=कृ ताकृ तम्
उपमान पूर्वपद कर्मधारय समास
Hear the first word will be उपमान पद.
( उपमान means the object witch is used to compare another
object. ex. face is like a moon.चन्द्र इव मुखम्.चन्द्र is उपमान, मुखम् is उपमेय. )
while doing the विग्रह वाक्य after the उपमान word
इव (like) must be used to compare both the
object.

कु सुमम् इव कोमलम्=कु सुमकोमलम्


वज्रम् इव कठोरम्=वज्रकठोरम्
शैल इव उन्नत:=शैलोन्नत:
सागर इव विस्तार:=सागरविस्तार:
उपमान उत्तरपद कर्मधारय समास
Hear the last word will be उपमान पद.

पुरुष: सिंह: इव=पुरुषसिंह:


मुखं पद्मम् इव=मुखपद्मम्
कर: कमलम् इव=करकमलम्
पार्थिव: इन्द्र: इव=पार्थिवेन्द्र:
अवधारण पूर्व पदकर्मधारय समास
Hear the first word will be अवधारण पद.
(to explain no difference between विशेषण and
विशेष्य, अवधारण पद must be used. “एव” (only) word
used after the विशेषण to indicate both are same.)
विद्या एव धनम्=विद्याधनम्
गुरु: एव देव:=गुरुदेव:
तप: एव धनम्=तपोधनम्
वेद: एव सम्पत्=वेदसम्पत्
सम्भावना पूर्व पदकर्मधारय समास
Hear the first word will be सम्भावना पद.
(to explain व्यक्ति and जाति in विशेषण and विशेष्य, सम्बावना पद
must be used. “इति” (named, in this form ) word
used after the विशेषण to indicate व्यक्ति and जाति )

कै लास इति पर्वत:=कै लासपर्वत:


कर्णाटक इति राज्यम्=कर्णाटकराज्यम्
कावेरि इति नदि:=कावेरिनदि:
आम्र इति वृक्ष:=आम्रवृक्ष:
दशरथ: इति राजा=दषरथराज:
नञ् तत्पुरुष समास
when समास happens with the meaning of “न”(not) then it will be named as नञ्
तत्पुरुष समास.

न सन्देह:=असन्देह:
न विघ्न:=अविघ्न:
न आगमनम्=अनागमनम्
न उपलब्धि:=अनुपलब्धि:

 If उत्तरपद starts with व्यञ्जन then न will be replaced with अ.


and if उत्तरपद starts with स्वर then न will be replaced with अन्.
व्दिगु समास

प्राय: संख्या पूर्वे व्दिगु:॥


if the word starts with number then it will be named as
व्दिगु समास. In this समास at the end of the विग्रह वाक्य the word
समाहार (combination/group) must be used.

नवानां रात्रीणाम् समाहार:=नवरात्रि:


पञ्चानां पात्राणां समाहार:=पञ्चपात्रम्
पञ्चानां वटानां समाहार:=पञ्चवटी
पञ्चानां गव्यानां समाहार:=पञ्चगव्यम्
बहुव्रीहि समास

पा.सू. प्राय: अन्यपदार्थ प्रधान: बहुव्रीहि:।

अन्यस्य पदस्य अर्थे वर्तमानम् अनेकं सुबन्तम् समस्यते।


in this समास अन्यपद (witch is not mentioned as पूर्वपद or an
उत्तरपद)gets more prominent.
There are 2 type in this समास.

1) समानाधिकरण बहुव्रीहि:

2) व्यधिकरण बहुव्रीहि:
1) समानाधिकरण बहुव्रीहि:
when both पूर्वपद and उत्तरपद stands in same विभक्ति then
it will be named as समानाधिकरण बहुव्रीहि:.
नीलं कण्ठं यस्य स:=नीलकण्ठ: (शिव:)
पीतम् अम्बरं यस्य स:=पीताम्बर: (विष्णु:)
पतितानि पुष्पाणि यस्या: सा=पतितपुष्पा (लता)
चर्मम् अम्बरं यस्य स:=चर्माम्बर: (शिव:)
2) व्यधिकरण बहुव्रीहि:
when both पूर्वपद and उत्तरपद stands in different विभक्ति then it
will be named as व्यधिकरण बहुव्रीहि:.
गदा पाणौ यस्य स:=गदापाणि: (भीम:)
चन्द्रं शेखरे यस्य स:=चन्द्रशेखर: (शिव:)
वीणा पाणौ यस्या: सा=वीणापाणि:(सरस्वति)
चक्रं पाणौ यस्य स:=चक्रपाणि: (कृ ष्ण:)
व्दन्व्द समास
उभय पदार्थ प्रधान: व्दन्व्द समास
in this both पूर्वपद and उत्तरपद are prominent.
In the meaning of “च” (and) if many सुबन्त joins then
it will be named as व्दन्व्द समास.

While doing विग्रहवाक्य after each सुबन्त the world च must be used.
If there are two words then समस्तपद stands in द्विवचन.
If there are more then two words then समस्तपद stands in बहुवचन.
The gender of समस्तपद follows the gender of उत्तरपद.
The word witch contains less number of स्वर will be written first.

There are two types in this समास


इतरेतर, समाहार,
इतरेतर व्दन्व्द समास
in this type, two or more then two different सुबन्तs joins
individually.
हरि: च हर: च= हरिहरौ
हरि: च हर: च इन्द्र: च= हरिहरेन्द्रा:
राम: च लक्ष्मण: च= रामलक्ष्मणौ
राम: च सीता च=रामसीते
हेमन्तश्च शिशिरश्च वसन्तश्च=हेमन्तशिशिरवसन्ता:
माता च पिता च=मातापितरौ
समाहार व्दन्व्द समास
in this type, two or more then two different सुबन्तs
joins in the meaning of समाहार (combination/group).

{ it will be done only, when the words like प्राण्यङ्ग


(body parts)सेनाङ्ग (army parts) तूर्याङ्ग (musical
instruments) appears.}

पाणी च पादौ च एतेषां समाहार:=पाणिपादौ


भेरि: च पटह: च एतेषां समाहार:=भेरिपटहौ
अश्व: च गज: च सैनिक: च=अश्वगजसैनिका:
अव्ययीभाव समास
विभक्त्यर्थादिषु वर्तमानम् अव्ययम् सुभन्तेन समस्यते।
many अव्यय can be used with सुबन्त for different meanings.
After adding अव्यय even सुबन्त also becomes अव्यय.
in this the अव्यय word stands first.
What is अव्यय?
सदृशं त्रिषु लिङ्गेषु
सर्वासुच विभक्तिषु।
वचनेषु च सर्वेषु
यन्नव्ययति तदव्ययम्॥
The word witch never get change in any
विभक्ति,वचन,लिङ्ग,पुरुष is called as अव्यय.
Like इति,च,अपि,न,तथा,यदा etc.
In the meaning of समीप(near), “उप” अव्यय can be used.
कृ ष्णस्य समीपम्=उपकृ ष्णम्
नगरस्य समीपम्=उपनगरम्
ग्रहस्य समीपम्=उपग्रहम्

In the meaning of समृध्दि(prosperity), “सु” अव्यय can be used.


मुद्राणाम् समृध्दि:=सुमद्रम्

In the meaning of अर्थाभावे(absence), “निर्” अव्यय can be used.


मक्षिकाणाम् अभावम्=निर्मक्षिकम्
धनस्य अभावम्=निर्धनम्
In the meaning of अत्यय:(destroy), “अति” अव्यय can be used.
हिमस्य अत्यय:=अतिहिमम्
सुखस्य अत्यय:=अतिसुखम्

In the meaning of पश्चात्(after), “अनु” अव्यय can be used.


विष्णो: पश्चात्=अनुविष्णु:

In the meaning of योग्यता(eligibility),“अनु” अव्यय can be used.


रूपस्य योग्यम्=अनुरूपम्

In the meaning of वीप्सा(each), “प्रति” अव्यय can be


used.
अर्थम् अर्थं प्रति=प्रत्यर्थम्
ग्रामं ग्रामं प्रति=प्र्तिग्रामम्
In the meaning of पदार्थनिवृत्ति(within limitation), “यथा” अव्यय can
be used.
शक्तिम् अनतिकृ म्य=यथाशक्ति
मतिम् अनतिकृ म्य=यथामति

In the meaning of सदृश(similar), “स” अव्यय can be


used.
हरे: सादृश्यम्=सहरि:

In the meaning of यौगपद्य(along with), “स” अव्यय can be


used.
चक्रे ण् युगपत्=सचक्रम्
शङ्केण युगपत्=सशङ्कम्
In the meaning of अन्त(up-to/end), “सा” अव्यय can be used.
अग्निग्रन्थ पर्यन्तम्=साग्नि
In the meaning of अभिमुख्य(towards), “प्रति” अव्यय can be
used.

अग्निं प्रति=प्रत्यग्नि
आश्रमं प्रति=प्रत्याश्रमम्

In the meaning of मध्ये(middle), “मध्य” अव्यय can be


used.

समुद्रस्य मध्ये=मध्यसमुद्रम्
नगरस्य मध्ये=मध्यनगरम्

You might also like