You are on page 1of 23

सन्धयः

(CONJUNCTIONS)
TYPES OF CONJUNCTIONS
1. अच् सन्धिः 2. हल् सन्धिः 3. विसर्ग सन्धिः
(Vowels) (Consonants) [ Visarga (:)]

अ + अ =आ
(पूर्वपदं) (उत्तरपदं)
TYPES OF अच् सन्धिः
1. सवर्णदीर्घ सन्धिः ( SAVARNADEERGHA SANDHIH)

2. अयवायाव सन्धिः ( AYAVAAYAAVA SANDHIH)

3. गुण सन्धिः (GUNA SANDHIH)

4. वृद्धि सन्धिः (VRIDHI SANDHIH)

5. यणादेश सन्धिः (YANAADESHA SANDHIH)


VOWELS (स्वराः / अच् )

अआइईउऊऋॠ
एऐओऔ
1. सवर्णदीर्घ सन्धिः
When the vowels अ, इ, उ, ऋ (either
rt/long), followed by their similar vowel (either short/lon
n their respective long vowel takes place, in the place of
+ अ= आ राम + अनुजः = रामानुजः
+ अ = आ महा + अहिः = महाहिः
+ आ=आ तथा + आगमः = तथागमः
+ इ = ई हरि + इच्छा = हरीच्छा
1. सवर्णदीर्घ सन्धिः
+ ई = ईकपि + ईशः = कपीशः

+ ई = ईवाणी + ईशः = वाणीशः

+ इ = ईगौरी + इयम् = गौरीयम्

+ उ = ऊ गुरु + उपदेशः = गुरूपदेशः

+ ऊ =ऊ वधू + ऊहः = वधूहः


2. अयवायाव सन्धिः
en the vowels ए, ओ, ऐ, औ followed by any vowel, then
vapada changes to अय् , अव् , आय् , आव् respectively (and t
d uttarapadam).

+ ए = अये हरे + ए = हरये


य्)

ओ + अ = अव भो + अति = भवति
व्)
ऐ + अ = आय गै + अकः = गायकः
आय्)

औ + अ = आव पौ + अकः = पावकः
आव्)

अय् + अव् + आय् + आव्


3. गुण सन्धिः

en अ/आ followed by इ, उ, ऋ (both short/long), then ए


takes place respectively in the place of both.
+ इ= ए तव + इव = तवेव
+ ई = ए महा + ईशः = महेशः
+ उ=ओ नव + उदयः = नवोदयः
+ उ = ओ महा + उत्सवः = महोत्सवः
+ ऋ = अर् वसन्त + ऋतुः = वसन्तर्तुः
4. वृद्धि सन्धिः
1. अ/आ + ए/ऐ = ऐ only
2. अ/आ + ओ/औ = औ only
+ ए =ऐ तथा + एव = तथैव
तव + एव = तवैव
+ ऐ = ऐ परम + ऐश्वर्यम् = परमैश्वर्यम्
+ ओ = औ धन + ओदनम् = धनौदनम्
+ औ = औ दिव्य + औषधम् = दिव्यौषधम्
5. यणादेश सन्धिः

hen vowels इ, उ, ऋ followed by any non similar vowel, t


eir purvapada changes to य् , व् , र् respectively. (then
arapada)

+ अ = यइति + अत्र = इत्यत्र

+ आ = या इति + आह = इत्याह

+ ए = ये यदि + एवं = यद्येवम्


TYPES OF हल् सन्धिः
1. श्चुत्व सन्धिः (SHCHUTVA SANDHIH)
2. ष्टु त्व सन्धिः (SHTUTVA SANDHIH)
3. अनुनासिक सन्धिः (ANUNAASIKA SANDHIH)
4. लत्व सन्धिः (LATVA SANDHIH)
5. जत्व सन्धिः (JATVA SANDHIH)
Consonants - व्यञ्जना: / हल्

क ख ग घ ङ
श् / च छ ज झ ञ
ष् / ट ठ ड ढ ण
स् / त थ द ध न
प फ ब भ म
य र ल व श ष स ह क्ष
1. श्चुत्व सन्धिः

h
line + 2nd line 4th line replaces by 2nd line)
तवर्ग + श्/चवर्ग --- स्/तवर्ग substitutes by श्/चवर्ग

+ श् = श्श हरिस् + शेते = हरिश्शेते


+ च = च्च तत् + च = तच्च
+ च = श्च कविस् + च = कविश्च
+ ज = ज्ज तद् + जलम् = तज्जलम्
2. ष्टु त्व सन्धिः
h line + 3rd line 4th line replaces by 3rd line)
तवर्ग + ष्/टवर्ग स्/तवर्ग substitutes by ष्/टवर्ग

+ ष = ष्ष रामस् + षष्ठः = रामष्षष्ठः


+ ट = ट्ट तत् + टीका = तट्टीका
+ ट = ष्ट रामस् + टीकते = रामष्टीकते
ता = टा पेष् + ता = पेष्टा
+ न = ण्ण षट् + नगर्यः= षण्णगर्यः (explained after 2 slides)
अनुनासिक सन्धिः

nasal letter occurs after a consonant, then that consona


be replaced by its respective nasal letter.
म = ङ्म वाक् + मयम् = वाङ्मयम्
ना = ङ्ना दिक् + नागः = दिङ्नागः
+ म = ण्म षट् + मुखः = षण्मुखः
+ न = न्न कश्चित् + नरः = कश्चिन्नरः
+ न् = न्न पद् + नगः = पन्नगः
लत्व सन्धिः

hen a letter from तवर्ग is followed by 'ल' , then the तवर्ग


tter will be replaced by another 'ल'

तत् + लयः = तल्लयः


व सन्धिः (Last example)
ट् + न = ण्ण षट् + नगर्यः= षण्णगर्यः
ep-1: अनुनासिक सन्धिः applicable and forms
षण् + नगर्यः
ep-2: Now use ष्टु त्व सन्धिः principle
षण् + नगर्यः षण् + णगर्यः = षण्णगर्यः
जत्व सन्धिः

hen the letters क् , च्, ट् , त्, प् which occurs at the end of


rvapada & followed by vowel, then they will becomeग् , ज् , ड् , द्
pectively. (1st column consonants replaces by 3rd column consonan
ग् वाक् + ईशः = वागीशः
ज् अच् + अन्तः = अजन्तः
ड् विराट् + इति = विराडिति
द् तत् + अपि = तदपि
ब् सुप् + अन्तः = सुबन्तः
विसर्ग सन्धिः

When the visarga {:} preceeded and followed by


आ , then it converts to ओ.
शिवः + अहम् = शिवोऽहम्
नृपः + जयति = नृपोजयति

नराः + इमे = नराइमे


नराः + गच्छन्ति = नरागच्छन्ति
विसर्ग सन्धिः

When the visarga {:} preceded by any vowel except अ/ आ a


ollowed by a vowel or soft consonant, then it changes to र्
कविः + आयाति = कविरायाति
रिः + अवदत् = हरिरवदत्
पितुः + इच्छा = पितुरिच्छा
नृपतिः+ जयति = नृपतिर्जयति
रेः + द्रव्यं = हरेर्द्रव्यं
विसर्ग सन्धिः
When visarga {:} is followed by च् / छ् , it substitutes by श्

हरिः + चरति = हरिश्चरति


नराः + च = नराश्च
कः + चित् = कश्चित्
धनैः + च = धनैश्च
विसर्ग सन्धिः
When visarga {:} is followed by ट् / ठ् , it substitutes by ष्
रामः + टीकते = रामष्टीकते

When visarga {:} is followed by त् / थ्, it substitutes by स्


रामः + तरति = रामस्तरति
नराः + तुष्टाः = नरास्तुष्टाः
हरिः + त्रायते = हरिस्त्रायते
जनाः + तिष्ठन्ति = जनास्तिष्ठन्ति
MODEL QUESTIONS

Q. " कपि + ईशः" पदं नामनिर्देशपूर्वकं सन्धत्त !


Ans. कपि + ईशः = कपीशः -- सवर्णदीर्घ सन्धिः

Q. " हरिरवदत् " सन्धिः विभाज्य सन्धिनाम लिखत !


Ans. हरिरवदत् = हरिः + अवदत् -- विसर्ग सन्धिः

You might also like