You are on page 1of 6

मित्रसम्प्राप्तिः

पाट्यस्य सन्दर्भवाक्यानि
CHARACTERS OF MITRASAMPRAPTHIH
लघुपतनक (LAGHUPATANAKA) -- Crow

चित्रग्रीव (CHITRAGRIVA) -- Pigeon (king)

हिरण्यक (HIRANYAKA) -- Mouse

मन्थारक (MANTHARAKA) -- Tortoise


मित्रसम्प्राप्तिः पाट्यस्य सन्दर्भवाक्यानि

सम्पत्तौ च विपत्तौ च महताम् एकरूपता !


SAMPATTAU CHA VIPATTAU CHA MAHATAM EKARUPATA !
PROSPERITY AND ADVERSITY ALSO GREAT PERSONS REMAINS SAM

करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति !


KARATALA GATAM API NASYATI YASYA HI BHAVITAVYATA NASTI

OST FROM HAND ALSO WILL NOT (THE THING) WHICH WAS NOT DESTIN
REMAIN
मित्रसम्प्राप्तिः पाट्यस्य सन्दर्भवाक्यानि

वाङ्मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे !



NG MATRENA API SAHAYYAM MITRADANYO NA SANDHADE !
LEAST BYमित्रसम्प्राप्तिः
WORDS पाट्यस्य
HELP सन्दर्भवाक्यानि
EXCEPT A FRIEND (NO ONE RENDER)
ALSO

यत्सौख्यं तस्य चित्ते स्यात् न तत् स्वर्गः अपि जायते !


AT SAUKHYAM TASYA CHITTE SYAT NA TAT SARGAH API JAYAT

HE HAPPINESS THAT A PERSON FEELS THAT COULD NOT FOUND IN HEA


ALSO
मित्रसम्प्राप्तिः पाट्यस्य सन्दर्भवाक्यानि


नदीशः परिपूर्णः अपि चन्द्रोदयमपेक्षते !
मित्रसम्प्राप्तिः पाट्यस्य सन्दर्भवाक्यानि
ADEESHAH PARIPURNAH API CHANDRODAYAM APEKSHATE !
SEA FULL OF WATER ALSO AWAITS FOR THE RAISE OF MOON

सुतप्तमपि पानीयं शमयत्येव पावकम् !


SUTAPTAMAPI PANIYAM SAMAYATYEVA PAVAKAM !

HOUGH THE WATER IS IT CAN FIRE


HEATED EXTINGUISH
मित्रसम्प्राप्तिः पाट्यस्य सन्दर्भवाक्यानि

वदेशे पूज्यते राजा , विद्वान् सर्वत्र पूज्यते !



WADESE PUJYATE RAJA , VIDWAN SARVATRA PUJYATE !
मित्रसम्प्राप्तिः
N HIS OWN HONOURED पाट्यस्य सन्दर्भवाक्यानि
KING WISEMAN EVERYWHERE HONOURED
OUNTRY)

सर्वेते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् !


SARVETE MITRAGATRASYA KALAM NARHANTI SHODASEEM !

AMONG VOICE OF FRIEND MIXTURE DOES NOT 1/16TH PART


ALL OF CAMPHOR EQUAL TO OF THAT HAPPINESS
& SANDAL

You might also like