You are on page 1of 84

स्वागतम्

संस्कृ तसम्भाषणस्य सद्यस्कक्यायां


भवतां सवेषां हार्दं स्वागतम्

वक्रतुण्ड महाकाय

सूययकोटि-समप्रभ
निर्वयघ्िं कु रु मे र्देव
सवयकायेषु सवयर्दा ॥
गणेशः

आययभट्टः

भगतससंहः

परमहंसः

सः शङ्कराचाययः शङ्कराचाययः
मर्दिमोहिमालवीयः

नववेकािन्र्दः

श्रीरामः

कः श्रीकृ ष्णः ? सः श्रीकृ ष्णः श्रीकृ ष्णः


सरस्वती

राधा

भारतमाता

का र्दुगाय ? सा र्दुगाय र्दुगाय


काली

ल्मीः

मनहला

का ितयकी ? सा ितयकी ितयकी


कारयािम्

सङ्गणकम्

उपिेत्रम्

ककं रे लयािम् ? तत् रे लयािम् रे लयािम्


पुष्पम्

सङ्गणकम्

उपिेत्रम्

ककं रे लयािम् ? तत् रे लयािम् रे लयािम्


गणेशः

नशवः

रामः कृ ष्णः
गणेशः

नशवः

कः नशवः?
कृ ष्णः
रामः
कः रामः? कः कृ ष्णः ?
मर्दिमोहिमालवीयः
कः मर्दिमोहिमालवीयः ?

नववेकािन्र्दः
कः नववेकािन्र्दः ?

श्रीरामः
कः श्रीरामः ?

कः श्रीकृ ष्णः ? श्रीकृ ष्णः


सरस्वती

राधा

र्दुगाय भारतमाता
सरस्वती

राधा

र्दुगाय भारतमाता
सरस्वती👈 एषा--- काली
का सरस्वती ?
का काली ?

मीरा ल्मीः
का मीरा ? का ल्मीः ?

भारतमाता मनहला
का भारतमाता ? का मनहला ?

र्दुगाय ितयकी
का र्दुगाय ? का ितयकी ?
कारयािम्

ककं सङ्गणकम् ?
ककम् उपिेत्रम् ?
सङ्गणकम् एतत्
ककं रे लयािम् ?
रे लयािम्
उपिेत्रम्
कारयािम्

ककं सङ्गणकम् ?

एतत् ककम् उपिेत्रम् ?


सङ्गणकम्
ककं रे लयािम् ?

उपिेत्रम् रे लयािम्
भवाि् कः ? अहं -------
युवकः रुग्णः भारतीयः िागटरकः उत्तमः
मूर्यः भक्तः चञ्चलः प्रसन्नः शान्तः स्थूलः
उन्नतः िम्रः सेवकः वृद्धः तरुणः गायकः
िायकः श्रोता अनधकारी अनधवक्ता िेता
अनभिेता सज्जिः चतुरः वाचालः
भवती का ? अहं -------
युवती रुग्णा भारतीया िागटरका उत्तमा मूर्ाय
भक्ता चञ्चला प्रसन्ना शान्ता स्थूला उन्नता
िम्रा सेनवका वृद्धा तरुणी गानयका िानयका
श्रोत्री अनधकाटरणी अनधवक्त्री िेत्री अनभिेत्री
सज्जिा चतुरा वाचाला प्रबनन्धका वैद्या
वस्तुपटरचयः
आसन्र्दः
तालः र्दपयणः

िेयर्दीपः अनिलकोषः नवद्युत्कोषः


वस्तुपटरचयः
उत्पीटिका माला शाटिका

र्दूरभाषा रनन्िका निचकक्रका


घिी वस्तुपटरचयः ताडिी

योजिी

कू पी िर्कृ न्तिी
अङ्किी लेर्िी
वस्तुपटरचयः
िारम् कारयािम् व्यजिम् उपिेत्रम्

उरुकम् रे लयािम् युतकम् अङ्गुनलयकम्


अनस्त , िानस्त र्दपयणः आसन्र्दः
तालः

अनिलकोषः नवद्युत्कोषः
िेयर्दीपः
👈 र्गः अत्र अनस्त र्गः कु त्र अनस्त ?

👈चषकः अत्र अनस्त चषकः कु त्र अनस्त ?

👈 बालः अत्र अनस्त बालः कु त्र अनस्त ?


👈 👉 वृक्षः तत्र अनस्त
वृक्षः कु त्र अनस्त ?

👈 👉 घिः तत्र अनस्त


घिः कु त्र अनस्त ?

माता तत्र अनस्त ककम् ?


👈👉 माता कु त्र अनस्त ? ?
माता अन्यत्र अनस्त
वायुः अत्र अनस्त ककम् ? आम् , वायुः अत्र अनस्त
वायुः तत्र अनस्त ककम् ? आम् ,वायुः तत्र अनस्त
वायुः अन्यत्र अनस्त ककम् ? आम्, वायुः अन्यत्र अनस्त
वायुः कु त्र अनस्त ? वायुः सवयत्र अनस्त ?
प्रकाशः अत्र अनस्त ककम् ? आम् , प्रकाशः अत्र अनस्त
प्रकाशः तत्र अनस्त ककम् ? आम् , प्रकाशः तत्र अनस्त
प्रकाशः अन्यत्र अनस्त ककम् ? आम्, प्रकाशः अन्यत्र अनस्त
प्रकाशः कु त्र अनस्त ? प्रकाशः सवयत्र अनस्त ?
बालकाः एकत्र

वस्तूनि एकत्र
बानलकाः एकत्र

पुरुषाः एकत्र

मनहलाः एकत्र
एकत्र तत्र

अत्र
कु त्र
सवयत्र
अन्यत्र
सः - तस्य गणेशः

तस्य नपता नशवः


कस्य नपता नशवः ?

तस्य माता पावयती


कस्य माता पावयती ?

कः - कस्य तस्य अग्रजः कार्तयकेयः


कस्य अग्रजः कार्तयकेयः ? कार्तयकेयः
सा - तस्याः रचिा
मुकेशः

तस्याः पनतः मुकेशः


कस्याः पनतः मुकेशः ?
तस्याः पुत्री अिया
कस्याः पुत्री अिया ? अिया
अध्यात्मः

का - कस्याः तस्याः पुत्रः अध्यात्मः


कस्याः पुत्रः अध्यात्मः ?
रामस्य नपता र्दशरथः

रामः रामस्य माधवः -------

कृ ष्णः कृ ष्णस्य राजसः -------

गणेशः गणेशस्य समथयः -------

लवः लवस्य अणयवः -------

अजुयिः अजुयिस्य राजेश्वरः -------

मेघिार्दः मेघिार्दस्य पुष्पनजतः -------


रामस्य नपता र्दशरथः
रामः र्दशरथः

कृ ष्णः वसुर्दव
े ः
गणेशः नपता नशवः
लवः रामः

अजुयिः पाण्डु राजः


मेघिाथः रावणः
र्दशरथस्य पुत्रः रामः
रामः र्दशरथः

कृ ष्णः वसुर्दव
े ः
गणेशः पुत्रः नशवः
लवः रामः

अजुयिः पाण्डु राजः


मेघिार्दः रावणः
पञ्चतन्त्रस्य लेर्कः नवष्णुशमाय
पञ्चतन्त्रम् नवष्णुशमाय

गोर्दािम् प्रेमचन्र्दः
महाभाष्यम् लेर्कः पतञ्जनलः
महाभारतम् व्यासः

रामायणम् वाल्मीककः
मेघर्दूतम् कानलर्दासः
उमायाः पनतः नशवः
उमा उमायाः शीला -------

सीता सीतायाः रचिा -------

सुभद्रा सुभद्रायाः कल्पिा -------

कौसल्या कौसल्यायाः अचयिा -------

अहल्या अहल्यायाः उज्ज्वला -------


सत्यभामा सत्यभामायाः वरर्दा -------
उमायाः पनतः नशवः
उमा नशवः

सीता रामः
सुभद्रा पनतः अजुयिः
कौसल्या र्दशरथः

अहल्या गौतमः
सत्यभामा कृ ष्णः
नशवस्य पत्िी उमा
उमा नशवः

सीता रामः
सुभद्रा पत्िी अजुयिः
कौसल्या र्दशरथः

अहल्या गौतमः
सत्यभामा कृ ष्णः
कु न्त्याः पुत्रः अजुयिः
कु न्ती कु न्त्याः स्वाती -------

माद्री माद्र्ाः अनश्विी -------

पावयती पावयत्याः माधुरी -------

के कै यी के कै ययाः के तकी -------

गान्धारी गान्धायायः नचन्मयी -------

मन्र्दोर्दरी मन्र्दोर्दयायः मीिाक्षी -------


माद्र्ाः पुत्रः िकु लः
माद्री िकु लः

कु न्ती अजुयिः
पावयती पुत्रः गणेशः
के कै यी भरतः

गान्धारी र्दुयोधिः
मन्र्दोर्दरी मेघिार्दः
ककं करोनत ? कक्रयापर्दानि

गच्छनत आगच्छनत पश्यनत उपनवशनत उनत्तष्ठनत

समथयः ------- अणयवः ------ समथयः -------


ककं करोनत ? कक्रयापर्दानि

पिनत
नलर्नत र्ार्दनत नपबनत
योगासिं करोनत
साईराजः -------
अणयवः --- समथयः ---
अणयवः ------
ककं करोनत ? कक्रयापर्दानि

गायनत गच्छनत आगच्छनत उनत्तष्ठनत र्ार्दनत

वरर्दा ---- जयश्रीः ---


सङ््या
एकम्

िे

त्रीनण

चत्वाटर

पञ्च

षि्

सप्त

अष्ट

िव

र्दश
१०
र्दश
१०
सवंशनतः
२०
सत्रंशत्
३०
चत्वाररं शत्
४०
पञ्चाशत्
५०
षनष्टः
६०
सप्तनतः
७०
अशीनतः
८०
िवनतः
९०
शतम्
१००
अभ्यासः
र्दूरभाषसङ््यां पितु
८८६०१४४५१९
७६७८६४३३२५
९९१०१४७६६७
९३४४५९४५५८
समयः
5:00 पञ्चवार्दिम् 9:00 िववार्दिम्

6:00 षड् वार्दिम् 10:00 र्दशवार्दिम्

7:00 सप्तवार्दिम् 11:00 एकार्दशवार्दिम्

8:00 अष्टवार्दिम् 12:00 िार्दशवार्दिम्


5:15 सपार्दपञ्चवार्दिम् 8:15 सपार्द-अष्टवार्दिम्

6:15 सपार्दषड् वार्दिम् 9:15 सपार्दिववार्दिम्

7:15 सपार्दसप्तवार्दिम् 10:15 सपार्दर्दशवार्दिम्

11:15 सपार्द-एकार्दशवार्दिम्

12:15 सपार्दिार्दशवार्दिम्
5:30 साधयपञ्चवार्दिम् 8:30 साधय-अष्टवार्दिम्

6:30 साधयषड् वार्दिम् 9:30 साधयिववार्दिम्

7:30 साधयसप्तवार्दिम् 10:30 साधयर्दशवार्दिम्

11:30 साधय-एकार्दशवार्दिम् 12:30 साधयिार्दशवार्दिम्


5:45 पार्दोिषड् वार्दिम् 9:45 पार्दोिर्दशवार्दिम्

6:45 पार्दोिसप्तवार्दिम् 10:45 पार्दोि-एकार्दशवार्दिम्

7:45 पार्दोि-अष्टवार्दिम् 11:45 पार्दोििार्दशवार्दिम्

8:45 पार्दोििववार्दिम् 12:45 पार्दोि-एकवार्दिम्



सवे भवन्तु सुनर्िः
सवे सन्तु निरामयाः
सवे भद्रानण पश्यन्तु
मा कनश्चत् र्दुःर्माप्िुयात् ॥
धन्यवार्दः
पुिर्मयलामः

You might also like