You are on page 1of 5

SGVVT’S

S.J.G Ayurvedic Medical College& Hospital, Koppal


Sanskrit Notes for 1 year BAMS st

नस ः

When न is joining with some letter in स काय then it is known as नस ः।

न+ न/ र+ न / न+ र = नस ः

नस s are

१. ु म् २. टु म् ३. ज म् ४. अनु ारः ५. परसवणः

६. अनुनािसकः ७. तुगागमः ८. ङमु डागमः ९. छ म्

१. चु

सू म् – ोः चुना चुः (सकार तवगयोः शकार चवग परे शकार चवग ः।)

If स् and त थ द ध न are joining with श् and च छ ज झ ञ then श् and च छ ज झ ञ will be coming as


पूवादे श (in the place of पूवपद).

स् + श्, चु = श्+ चु - मनस् +च = मन

स् + श्, = श् + श् - मनस् + शा ः – मन ा ः

त् + श्, चु = च्+ श्, चु - चलत्+ िच म् – चल म्

द् + श् , चु = ज्+ श् , चु - जगद् +जननी – जग ननी

न् + श्, चु = ञ्+ श्, चु राजन् + जयते – राज यते

उदाहरणािन

शकारादे शः - राम ,िशशु ेते , तप या , कि त्

चकारादे शः - स त् , बृह म् , त ,त म्

जकारादे शः =स नः ,त ीवनम् , म ननी , बृह ातकम्

ञकारादे शः - शाि यः , गुिण यते , भवा ानाित , महाि कः

२. टु म्

सू म् – टु ना टु ः (सकार तवगयोः षकार टवग परे षकार टवग ः।)

If स् and त थ द ध न are joining with ष् and ट ठ ड ढ ण then ष् and ट ठ ड ढ ण will be coming as


पूवादे श (in the place of पूवपद).

स् + ष् , टु = ष्+ ष् , टु - धनु स्+ठे ारः = धनु े ारः


त् + ष् , टु = ट् + ष् , टु - तत् +टीका – त ीका

द् + ष्, टु = ड् + ष्, टु बृ हद् +डम ः - बृ ह म ः

न् + ष् , टु = ण् + ष् , टु - चि न्+ ढौकसे - चि ौकसे

उदाहरणािन

षकारादे शः -राम ः , मन ीकते

टकारादे शः -बृह ीका , ति ि भः

डकारादे शः -बृह म ः , उ यनम्

णकारादे शः -पि यते , राज से

३. ज म्

सू म् – झलां जशोऽ े (पदा े ः ‘झल् ’ वण ः ‘जश् ’ वणाः आदे शाः ुः।)

Here झल् ाहार means all नs leaving य व र ल and अनु नािसक. जश् ाहार means ज ब ग ड द श्.
अ े means पदा े - at the end of the word.

Meaning of this सू is any word ending with झल् letters will join with other letters and changes into
जश्. झल् + र/ न = जश् + र/ न

If we can make it simple, क च ट त प joining with अण् / झश् वणs will change to जश् वणs. First
alphabets of वग य न will be transforming to third alphabets of वग य न.

क्+ अण् / झश् = ग् + अण् / झश् – वाक्+ईशः – वागीशः वाक्+झ रः – वा झ रः

च्+ अण् / झश् =ज् + अण् / झश् – अच् +अ म् –अज म् जगच् + जननी – जग ननी

ट् + अण्/ झश् =ड् + अण्/ झश् – षट् +आननः – षडाननः षट् +ऋतवः = षडृ तवः

त्+ अण्/ झश् =द् + अण् / झश् – िचत् +आन ः – िचदान ः बृ हत्+गा म् – बृह ा म्

प्+ अण् / झश् =ब् + अण् / झश् – अप्+जम् - अ म्

उदाहरणािन

गकारादे शः - वागथ , ोगः , भा वे त् , स गवदत् , स ानम्

जकारादे शः - त ननी , बृह ातकम्

डकारादे शः -षडूिमः , बृह म ः , िवराडपम्


दकारादे शः -सदान ः , जग कः , भवदा ा , जगदे कवीरः , बृहदाकारः , त त्

बकारादे शः -अ ः

४. अनु ारः

सू म्- मोऽनु ारः -(म् अ पद हल् परे अनु ारः ात् ।)

When the words ending with म् joins with हल् वण, in the place of म् अनु ार (◌ं) will comes as आदे श.

उदाहरणािन

ह रम् +व े – ह रं व े

गु म् + नमित = गु ं नमित

ामम् + ग ित = गामं ग ित

५. परसवणः

अ. सू म्- अनु ार यिय परसवणः (अनु ार यय् ाहारे परे परसवणः ात् ।)

Here यय् ाहार means all नs leaving श, ष, स, ह (ऊ वणाः). परसवणः means उ रपद समानवणः
The similar word of उ रपद.

When अनु ार combines with यय् pratyahara, अनुनािसक सवण of उ रपद will be coming as आदे श in
the place of अनु ार.

The परसवण अनु नािसकs of different नs are –

अनु ार+ य,र,ल,व – ◌ँ सं +लापः – सँ ापः , सं +यमः – सँ यमः सं+वद – सँवद

अनु ार+कु (कवग)– ङ् शं +करः – श रः सं +घः – स ः गं+गा – ग ा शं+खः – शङ् खः

अनु ार+चु (चवग)- ञ् - सं +चयः – स यः सं +जयः – स यः िकं+िचत् – िकि त्

अनु ार+ टु (टवग)- ण् कं+ठः – क ः शुं+डः – शु ः कुं+िठतः - कु तः

अनु ार+ तु(तवग)- न् सं +तोषः – स ोषः अनं+तः - अन ः ं+थः - ः

अनु ार+ पु(पवग)- म् परं +परा – पर रा आरं +भः – आर ः गुं+िफतः - गु फतः

आ. सू म्- तोिलः - (तवग लकारे परे परसवणः ात्।)

Here तोः means तवग , िलःmeans लकारः.

If तवग combines with लकार, in the place of तवग ल will come as आदे श.
उदाहरणािन

तत् +लयः – त यः , िवद् युत्+लता-िवद् यु ता,

तत् +लभसे – त भसे भवान् + िलखित – भवाँ खित

बृ हत्+लता – बृह ता उत् +लासः –उ ासः

तत् +लीनः - त ीनः जगत् +लयः - जग यः भगवद् +लीला - भगव ीला

६. अनुनािसकः

सू म्- यरोऽनुनािसकेऽनुनािसको वा (पदा यरः अनु नािसके परे िवक ेन अनुनािसकः आदे शः ात् ।)

Here यर् ाहार means all नs except ह्.

If यर् वणs are joining with अनु नािसक, The अनु नािसकसवण of पू वपद will be coming as आदे श.

कवग+अनुनािसक= ङ् +अनु नािसक – वाक्+मयम् – वा यम्

टवग+अनु नािसक= ण् +अनु नािसक – षट् + मुखः – ष ु खः

तवग+अनुनािसक= न् +अनुनािसक – जगत्+नाथः – जग ाथः

पवग+अनुनािसक= म् +अनु नािसक – अप् + मयम् – अ यम्

उदाहरणािन

ङकारादे शः – ाङ् मुख, वाक्+िनयमः

णकारादे शः – षट् +मासाः, ष वितः,

नकारादे शः - िच यः , उ तः , त ा म् , भगव ाम , स ितः , उ ीलन , बृहत्+नाटक , भवत्+मतम्, चेत्+न

७. तुगागमः

सू म्- छे च ( र छ् वण परे तु क् आगमः ात्।)

Here तु क् means तवणः. If there is a र before छ् वण त् वण will be added as आगम.

त् will get ु स and becomes च् because of उ रपद छ.

उदाहरणािन

शव+छे दन –शव े दन, त +छाया- त ाया अनु+छे दः – अनु े दः

िव े दनम्, , प र े दः , आ ादनम् , , अिव


८. ङमुडागमः

सू म्- ङमो ादिच ङमुट् िन म्

Here ङम् ाहार means ङ ण न.

If ङ ण न are joining with any र ङ ण न will come as आगम.

उदाहरणािन

ङ् आगमः - ङ् +आ ा – ङ् ङा ा

ण् आगमः - सुगण्+ईशः – सु ग ीशः

न् आगमः - अ न् +अवकाशे – अ वकाशे , भगवन् +अ – भगव

प , , खाद प त् , त ि ित

९. छ म्

सू म्- श ोऽिट (पदा ात् झयः पर श अिट परे छ वा ात् )

Here शः means शकार , छः means छकारः. अिट means अट् ाहारे .

झय्+श+ अट् = झय्+ छ +अट्

If श वण is joining with झय् वणs in पूवपद and अट् वणs are there after श, श will be replaced by छ.

उदाहरणािन

तत् +िशवः –त वः बृ हत्+शा म् – बृह ा म्

वाक्+श ः – वा छ ः िवराट् +श ु ः – िवराट् छ ुः

You might also like