You are on page 1of 9

अष्टाध्यायीप्रवेशः

डा. तिलकः एम.् राव्


Veda Vijnana Shodha Samsthanam
Janaseva Premises, Magadi Road,
Channenahalli, Bengaluru - 562130
rao.tilak@gmail.com

Email: sanskritfromhome@vyomalabs.in Aṣṭādhyāyīpraveśaḥ – Dr. Tilaka M Rao www.sanskritfromhome.in


1. व्याकरणशास्त्रस्य परम्परा 11. अव्ययातन
2. वणाणः 12. तवभक्त्यराणः
3. अष्टाध्याययाः तवषयः 13. धािवः िेषाम् अराणश्च
4. सज्ं ाः 14. सनादयः
5. अष्टाध्याययाः अवगमनम् 15. कृ्र्ययाः
6. अच्सत्धः 16. तिङ्प्र्ययाः
7. हल्सत्धः 17. ितििाः
8. तवसगणसत्धः 18. तलङ्प्गवचनतनणणयः
9. सबु ्िाः 19. समासः
10. संख्यावाचकाः
तवसगणसत्धः

तवसगणः रे फः

सकारः यरा – रामर,् गरुु र,् शतु चर ्


सकारस्य स्राने
रे फः

तवसगणः
स्वाभातवकः यरा - रािर,् पनु र,् तपिरु ्
तवसगणसत्धः

रे फः+अतच हतश तवसगणः+खरर


अतच हतश च परे कायाणतण

अच् हश्
ह् य् व् ल्
आ, इ/ई
कवगे - ग् घ् ङ्प्
चवगे - ज् झ् ञ्
अ उ/ऊ, ऋ/ॠ,ऌ रे फः टवगे - ड् ढ् ण्
ए, ऐ, ओ, औ िवगे - द् ध् न्
पवगे - ब् भ् म्
अर् उ अर ् उ उ
आर् आर ् आर ् आर ् आर ्
इर/् उर्
- - आर/् ईर/् ऊर ् -
स्वाभाववकः (अर/् उर)्
अच् हश्
ह् य ् व ् ल ्
आ, इ/ई कवगे - ग् घ् ङ्प्
चवगे - ज् झ् ञ्
अ उ/ऊ, ऋ/ॠ,ऌ रे फः टवगे - ड् ढ् ण्
ए, ऐ, ओ, औ िवगे - द् ध् न्
पवगे - ब् भ् म्
अर् उ अर ् उ उ
आर् आर ् आर ् आर ् आर ्
इर/् उर्
- - आर/् ईर/् ऊर ् -
स्वाभाववकः (अर/् उर)्

अर+् अ – उ (रे फस्य स्राने उकारः)


• सर+् अतस्ि = स उ + अतस्ि – सो अतस्ि – सोऽतस्ि
• कर+् अत्र = क उ + अत्र – को अत्र – कोऽत्र
• गिर+् अतप = गि उ + अतप – गिो अतप – गिोऽतप
अच् हश्
ह् य ् व ् ल ्
आ, इ/ई कवगे - ग् घ् ङ्प्
चवगे - ज् झ् ञ्
अ उ/ऊ, ऋ/ॠ,ऌ रे फः टवगे - ड् ढ् ण्
ए, ऐ, ओ, औ िवगे - द् ध् न्
पवगे - ब् भ् म्
अर् उ अर ् उ उ
आर् आर ् आर ् आर ् आर ्
इर/् उर्
स्वाभाववकः - - आर/् ईर/् ऊर ् -
(अर/् उर)्

अर+् अ्ये अचः - अर ् (रे फस्य लोपः)


• रामर+् इति = राम इति
• अजणनु र+् उवाच = अजणनु उवाच
• यर+् इच्छे ि् = य इच्छे ि्
• For downloading course-materials, login @
www.sanskritfromhome.in
• Subscribe to our youtube channel @
QUESTIONS/DOUBTS? vyoma-samskrta-pathasala
Email us @ • Buy our Samskrita-learning products @
sanskritfromhome@vyomalabs.in www.digitalsanskritguru.com

• Support our cause for Samskrita-Samskriti @


www.vyomalabs.in
© All the content in this presentation is the intellectual
property of Vyoma Linguistic Labs Foundation.
All materials shared in our website are purely for the
purpose of personal study.
Replication/reuse in any form without written permission
from the organisation is prohibited.

You might also like