You are on page 1of 15

1

Asha’s Sanskrit Pathshala


सन्धि:
• Types of sandhi.

स्वरसन्धििः व्यञ्जनसन्धि: ववसर्गसन्धि:


१.दीर्घ १. जशत्व १.उत्व
२.गण
ु २. छत्व २. सत्व
३.यण ् ३. मोSनुस्वार ३. रत्व
४.अयादद ४. परसवणघ ४. लोप
५.वद्
ृ धि ५. प्रथमवणघस्य - पञ्चमवणघः भवति
६.पूवरू
घ प ६. च - च्च
७. ल - ल्ल
८. ज - ज्ज
९. न - न्न

स्वरसन्धििः
1. दीर्गसधि * अभ्यास:

१. अ/आ + अ/आ - आ १. मुनीन्रः

२. इ/ई + इ/ई - ई २. पपिॄणम ्

३. उ/ऊ + उ/ऊ - ऊ ३. दे वाथी

४. ऋ/ ॠ + ऋ/ॠ - ॠ ४. दे वालयः

५. भूर्धवघम ्

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
2

2. र्ुणसन्धििः Example

१. अ/आ + इ/ई – ए महा + ईशः = महे शः

१. अ/आ + उ/ऊ – ओ महा + उदयः = महोदयः


२. अ/ आ + ऋ/ॠ - अर् महा + ऋप ः = महप ःघ
३. अ/आ + ल ृ - अल ् िव + लक
ृ ारः = िवल्कारः

अभ्यास:

१. दे वेन्रः ४. सप्िप ःघ
२. महे न्रः ५. ममल्कारः
३. जलोरमघः

3. यण ् सन्धि:

Rules

१.इ/ई + अन्यस्वर = इ/ई changes to य ्

२.उ/ऊ + अन्यस्वर = उ/ऊ changes to व ्

३.ऋ/ॠ + अन्यस्वर = ऋ/ ॠ changes to र्

४.ल ृ + अन्यस्वर = ऌ changes to ल ्

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
3

Examples :-

१.नदी + अवहि ्

(नद् + य ् + अवहि ् ) = नद्यवहि ्

२.गुरु + आगच्छि ्

(गुर ् + व ् + आगच्छि ्) = गुवाघगच्छि ्

३. पपि ृ + आदे शः

(पपि ् + र् + आदे शः) = पपत्रादे शः

४. ल ृ + अकारः = लकारः

अभ्यासः

१.दे वी + उवाच - ४.हयघत्र -

२.गरु
ु + अत्र - ५.लघ्ववदम ् -

३.माि ृ + आदे शः -

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
4

4. वद्
ृ धिसन्धि:

१.अ/आ + ए/ऐ - ऐ ३.अ/आ + ऋ/ ॠ - आर्

(महा + ऐराविः = महै राविः ) (First word needs to be any


उपसगघ)
२.अ/आ + ओ/औ‌- औ
उप + ऋप ः = उपाप ःघ
(दग्ु ि + ओदनम ् = दग्ु िौदनम ् )

अभ्यासः

१. महौ िालयः - ४. उप + ऋच्छति -


२. मिैक्यम ् - ५. प्र + ऋद्धिः -
३. िवौदायघम ् -

5. अयादद सन्धि:

१.ए + स्वर - ए changes into अय ्

२. ऐ + स्वर - ऐ changes into आय ्

३.ओ + स्वर - ओ changes into अव ्

४. औ + स्वर - औ changes into आव ्

ने + अनम ् नै + अकः
(न ् + अय ् + अनम ्) = नयनम ् (न ् + आय ् + अकः )
= नायकः
Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
5

भो + अनम ् भौ + उकः
(भ ् + अव ् + अनम ् ) (भ ् + आव ् + उकः )
= भावक
ु ः
= भवनम ्

अभ्यासः

1. पावकः – 4. िौ + अवदिाम ् -
2. पवनः – 5. नातयका
3. उभौ + एव-
6. पव
ू रू
ग प सन्धििः

ए/ओ + अ = अ changes to S
को+ अपप = कोSपप
पवद्यालये + अघ्स्मन ् - पवद्यालयेSघ्स्मन ्
Note :- If first word is meaningful then apply पूवरू
घ प or else
अयाददसघ्न्िः

अभ्यासः :-

1. सो + अपप 4. को + अत्र
2. वक्ष
ृ े + अपप 5. पवद्यालये + अत्र
3. गह
ृ े + अघ्स्मन ्

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
6

व्यञ्जनसन्धि:

1. जश्त्वसन्धििः

क् च ् ट् ि ् प ् + bold letters / any swara =

क् will change into ग ्

च ् Will change into ज ्

ट् will change into ड्

ि ् will change into द्

प ् will change into ब ्

(क् ख ्‌र् ् र् ् ङ्

च ् छ् ज ् झ ््‌ञ ्

ट् ठ् ड् ढ् ण ्

ि ् थ ् द् ि ् न ्

प ् फ् ‌ब ् भ ् म ्

य ् र् ल ् व ्

श् ् स ् ह् )

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
7

Example :-

१. जगि ् + ईशः - जगदीशः


२. अप ् + जः - अब्जः
अभ्यास :-

१. िि ् + िनम ् -
२. जगदीश्वरः -
३. अजन्िः -
४. सुबन्िः -
५. डाननः –

2. छ्वसन्धििः

१. ि ् + श ् = ि ् - च ् २. ि ् + श्र (श ्+र्) = ि् - च्

श ् – छ्

श ् - छ् = छ्र

For example :-

१. िि ् + रशवः - िघ्च्छवः

२. िि ् + श्रुणोति - िच्छृणोति अभ्यास :-

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
8

1. िि ्‌+ शंकरः 4. शीिलाि ् + शाघ्न्िः


2. एिि ् + श्रुिम ् 5. एिि ् + शीिलम ्
3. सि ् + शरीरम ्

3. मोSनुस्वार सन्धििः

Rule :-

म ् + य ् / र् / ल ् / व ् / श ् / ष ् / स ् / ह् = म ् - changes to अनुस्वार (्‌ं)

For example :-

१. ग्रामम ् + याति - ग्रामं याति


अभ्यासः :-

१. हररम ् + वन्दे ४. श्यामम ् + पश्यति


२. दे वीम ् + वन्दिे ५. िमघम ् + वन्दे
३. कृष्णम ् + वदति

4. परसवणग सन्धििः
१. म ् + क वगघ - म ् - ङ्
२. म ् + च वगघ - म ् - ञ ्
३. म ् + ट वगघ - म ् - ण ्
४. म ् + ि वगघ - म ् - न ्
५. म ् + प वगघ - म ् - म ्
Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
9

Note :-
You can also keep only ansuwaar and not make any changes.
For example :-
कायघम ् + करोति - कायं करोति /कायघङ्करोति

अभ्यासः
१. सुम ् + दरः :- ४. कुम ् + धचका :-
२. कम ् + ठः :- ५. मुम ् + बई :-
३. अम ् + कः :-

5. प्रथमवणगस्य पञ्चमवणगिः भवति (१-५)

क् / च ् / ट् / ि ् / प ् + ङ् ञ ् ण ् न ् म ् -

Then
१. क् - ङ्
२. च ् - ञ ्
३. ट् - ण ्
४. ि ् - न ्
५. प ् - म ्

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
10

For example :-
१.वाक् + मयम ् - वाङ्मयम ्
अभ्यास :-
१.िि ् + नाम -
२. सि ् + नाम -
३. ट् + नवतिः -
४.सि ् + तनधिः -
५. ट् + आननः -

6-9. ि ् + च ् / ल ् / ज ् / न ् :- = च्च / ल्ल / ज्ज / धन

For example :-
१. सि ् + धचि ् -सघ्च्चि ्

अभ्यास :-
१.उि ् + लासः - ४.उि ् + लेखः -
२.सि ् + जनः - ५. िि ् + लीनः -
३.िि ् + न -

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
11

ववसर्गसन्धििः

1. उ्वसन्धििः
Rule :-

१. अिः + अ = "्‌ंिः " changes to ओ and the beginning letter of


second word which is "अ" will change into अवग्रह (S)

For example :-

कः + अपप = कोSपप

२. अिः + Bold letters and ह् =्‌ंिः change into ओ

For example :-

यशः + गानम ् = यशोगानम ्

अभ्यासिः :-

१. सः + अघ्स्ि
२. इन्रोSवदि ्
३. कृष्णः + अगच्छि ्
४. श्यामो ददाति
५. रामः + अघ्स्ि

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
12

2.स्व सन्धििः

१. (ःः)+ ि ् / थ ् / स ् / क् - (ःः) changes into स ्

२. (ःः) + च ् / छ् / श ् :- (ःः) changes into श ्

३. (ःः) + ट् / ठ् / ् :- (ःः) changes into ्

For example :-

१. नमः + िे - नमस्िे

२. कः + धचि ् - कघ्श्चि ्

३. रामः + टीकिे - रामष्टीकिे

अभ्यासः :-

१. नमः + कारः

२. कः + चन

३. दे वः + ष्ठः

४. नमस्िुभ्यम ्

५. हररश्शेिे

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
13

3. र्व :-

Rule :-

Any स्वर except अ/आ (ंिः) + Any स्वर / Bold letters / ह् =्‌ंिः
changes to र्

For example :-

१. मुतनः + अयम ्‌= मुतनरयम ्

अभ्यासिः :-

१. विूररव
२. सािःु + इदम ्
३. मािुः + इति
४. भघ्क्िः + इदम ्
५. िेनरु पप

4. लोपसन्धििः
१. सिः / एषिः + Any व्यजन / Any स्वर except अ =्‌ंिः gets dropped.
२. अिः + Any स्वर except अ :-्‌ंिः gets dropped.
३. आिः + Any स्वर / Box letters / ह् =्‌ंिः gets dropped.

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
14

For example :-
१. सः + इति - स इति
२. रामः + इति - राम इति
३. मालाः + गच्छघ्न्ि = माला गच्छघ्न्ि

अभ्यासिः :-
१. स एति
२. दे वाः + इन्रः
३. दे वाः + जयघ्न्ि
४. वािा वाघ्न्ि
५. ए ः + याति

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831
15

Asha Chheda,
B.A., M.A.² & B.ed in Sanskrit
7977667715 / 9867295831

You might also like