You are on page 1of 2

Page 1 of 2

vadicjagat.com http://vadicjagat.com/?
p=2045&utm_source=feedburner&utm_medium=email&utm_campaign
=Feed%3A+vadicjagat%2FrUIj+%28Vadicjagat.com%29

सवार्िर -िवनाशक ौीबाला-सहॐाक्षरी ःतोऽम ्


सवार्िर -िवनाशक ौीबाला-सहॐाक्षरी ःतोऽम ्

“ऐं नमः ौी बालायै । ऐं नमो बालायै, िऽगुण-रिहतायै, क्लीं िशवा-रुिपण्यै, िशवोध्वर्-गतायै,


िऽ-माऽायै, सौः सवर्-दे वािध-दे वी य, ऐं खं ऐं खं ऐं खं फट् । ॐ क्लीं ॐ क्लीं ॐ क्लीं फट्
। हं सः सौः हं सः हं सः सौ फट् । ॑ां ॑ीं ॑ंू ऊध्वार्म्नाये य, ख्ृें अृें ःृें ॑ीं ॑ंू ॑ौं ॑ौं फट् ।
ऽीं ीीं ूीं ृीं ऽैलोक्य-िवजये य, महा-ूकाशायै ःवाहा-शताक्षरी ।
ऐं ॑ीं ख्ृेङ हृें अःख्ृें । ॐ ॑ंू क्लीं बीं रां रीं रुं सौः । ॐ-कार-रुिपण्यै, ऐंकार-संिःथतायै,
हं सः सोहं परमात्मा जगन्मयो । यज्ञ-रुिपण्यै, जनानन्द-दाियन्यै, िऽ-जगताधी य । ॑ीं ॑ीं,
फट् फट् फट् । शऽु-नािशन्यै, जय-ूदायै, िऽ-िव ा-चबे य, नर-मुण्ड-माला-धािरण्यै । नर-
चमार्वगुिण्ठिन, नरािःथ-हािरन्यै, महा-दे वासिन, संसाराणर्व-तािरिण ! मम शऽुं भञ्जय-भञ्जय,
तुरु-तुरु, मुरु-मुरु, िहिर-िहिर, मनोरथं पूरय पूरय, ममािध-व्यािधं नाशय-नाशय, िछिन्ध-िछिन्ध,
िभिन्द-िभिन्द । कुरु-कुल्ले ! सवार्िर ं िवनाशय िवनाशय, हे िर-हे िर, गेिर-गेिर, ऽासय-ऽासय
मम ् िरपून ् ॅामय-ॅामय, खड्गेन खण्डं -खण्डं कुरु-कुरु । इषुना ममर् भेदय-भेदय, ऐं भें भैं
भों भौं भः । र -वणर्-शरीरे , महा-घोर-रावे, शर-वाण-हःते, वराभयांिकत-चारु-हःते ! हंू हंू हंू
फट् । चतुदर्श-भुवन-मािलिन, चतुदर्श-िव ाधी िर, चतुवदाध्याियिन, चातुवण्
र् यर्-एकाकार-
कािरिण, कािन्त-दाियिन, महा-घोर-घोर-तरे , अघोरामुिख, अघोर-मूिध्नर्-संिःथते, परापर-पर-
ॄ ािध-रुिढिन ! ॑ीं हीं क्षीं फट् । ॐ ऐं ॐ क्लीं ॐ सौः । ौीं ऐं ऐं ऐं हसैं ःहैं ॐ ॑ः फट्
। पञ्च-ूेतासने महा-मोक्ष-दाऽी । ॐ हंू फट् ॑ः फट् लां लीं लीं ॐ । जगद्-योिन-रुपे,
योिन-सिपर्-िवभूिषिण, योिन-सृक्-िशर-भूिषिण, योिन-मािलिन, योिन-संकोिचिन, योिन-मध्य-गते
। िां िीं िं ू क्षौं हं फट् क्षां यां रां लां वां शां हां ॐ ।
ॐ फट् ऐं हंू फट् क्लीं हंू फट् सौः हंू फट् । ँमशान-वािसिन, ँमशान-भःम-लेिपिन,
ँमशानांगार-िनलये, शवारुढे , शव-मांस-भक्ष-महा-िूये, शव-पिरत-व्याि -हाहा-शब्दाित-िूये,
डामिर, भूितिन, योिगिन, डािकिन, राक्षिस, सह-िवहािरिण, परा-ूासाद-गरिहिन, भःमीलेप-कार-
िवभूिषते ! ृं ख्ृें हःृें हःव्ृें सअख्ृें गां गीं गूं सः फट्, क्ॆीं च्ॆीं ढ्ॆीं अॆीं आॆीं फट् ।
िगिर-िनवािसिन, िगिर-पुंप-संशोिभिन, िगिर-पुिऽ, िगिर-धािरिण, गीत-वा -िवमोिहिन, ऽैलोक्य-
मोिहिन, दे िव, िदव्यांग-व -धािरिण, िदव्य-ज्ञान-ूदे , िदिवषद्-मातः, िसि -ूदे , िसि -ःवरुपे,
िसि -िव ोतातीतातीते, ख-मागर्-ूचािरिण, खगे िर, खड्ग-हिःतिन, खं-बीज-मध्य-गते ! ॐ ऐं
ॐ ॑ीं ॐ ौीं ॐ फट् तां तीं तूं तैं तौं तः, हां हीं हंू हैं हौं हः, वां वीं वूं वैं वौं वः, च्ृें अृें
आूें अ कं चं टं तं पं यं शं । मातृका-चब-चबे, हािसिन ! ॑ां ॑ीं ॑ंू ॑ैं ॑ौं ॑ः, ीं हंू फट्, अं
आं ऐं, इं ईं ऐं, उं ऊं ऐं, ऋं ॠं ऐं, ऐं ऐं ऐं, ओं औं ऐं, अं अः ऐं फट् । िनवार्ण-रुपे,

http://vadicjagat.com/?p=2045&utm_source=feedburner&utm_medium=email&utm_c... 2/20/2012
Page 2 of 2

िनवार्णातीते, िनवार्ण-दािऽ, िनरं कुिशिन, िनराकारे , िनरञ्जनावतािरिण, षट्-चबे िर, सह-ॐात्मे,


महा-सूआम-सूआमे, सूआमातीत-सूआम-नाम-रुिपिण, महा-ूलयान्त-एक-शेषािक्षिण, संसारािब्ध-
दःख
ु -तािरके, सृि -िःथत्यन्त-कािरके, क्मांलांवुंयूं, मांलांवुंयूं ःमौंलांवंय
ु ूं आमांलांवुंयूं, ॑ीं धं
िछिन्ध, सु-बुि दद दद, मोक्ष-मागर् दशर्य-दशर्य, तवानुचरं कुरु कुरु, िहिर िहिर, िधिम-िधिम-
िधिम, । महा-डमरु-वादन-महा-िूये ! आं हंू हंू हंू हंू फट् । मम हृदये ित -ित , सु-फलं दे िह-
दे िह । सवर्-तीथर्-फलं ूदापय-ूदापय, सवर्-दान-फलं ूापय-ूापय । ज्योित-ःवरुिपिण ! सवर्-
योग-फलं कुर-कुरु, ःृों बों ॑ीम ऐं क्लीं सौः ःवाहा । ौीमद्-बालायै ःवाहा ।”

http://vadicjagat.com/?p=2045&utm_source=feedburner&utm_medium=email&utm_c... 2/20/2012

You might also like