You are on page 1of 25

अ इ उ ण् ऋ ऌ क् ए ओ ङ् ऐ औ च् ह य व र ट् ल ण् ञ म ङ ण न म्

झ भ ञ् घ ढ ध ष् ज ब ग ड द श् ख फ छ ठ थ च ट त व् क प य् श ष स र् ह ल्

अकुहववसजजनीयानाां कण्ठ: - अ क ख ग घ ङ ववसगज - कण्ठ:

इचुयशानाां तालु: -इचछजझञयश - तालु:

उपूपध्मानीयानाम् ओष्ठ: -उ प फ ब भ म -ओष्ठ:

ऋ टु र षा णाां मूधाज -ऋ ट ठ ड ढ ण र ष -मूधाज

एदै तो: कण्ठ तालु -ए ऐ -तालु

ओदौतो: कण्ठोष्ठम् -ओ औ -कण्ठोष्ठम्

वजह्वामूलीयस्य वजह्वामूलम्

प्रयत्न- विववधम् बाह्यप्रयत्न: आभ्यन्तरप्रयत्न:

अभ्यन्तरप्रयत्नावन- पञ्चववधा: स्पृष्टम् इषत्स्पृष्टम् ईषविवृतम् वववृतम् सांवृतम्

स्पृष्टम् - कवगज: चवगज: टवगज: तवगज: पवगज:

इषत्स्पृष्टम् - य व र ल (अन्तस्था:)-यण्

ईषविवृतम् - श ष स ह (ऊष्मणा:)-शल्

वववृतम् - स्वराक्षरा:- अच्

सांवृतम् - ह्रस्व अकारस्य

बाह्यन्तर प्रयत्न: - एकादश:

श्वास: नाद: घोष: अघोष: वववार: सांवार:

अल्पप्राण: महाप्राण: उदात्त: अनुदात्त: स्वररत:


Types of questions for multiple choice

" क " इत्यस्य उच्चरणस्थानम् वकम्

वात: इवत पदे दन्त्य: अक्षर: क:?

ह्रस्वस्य “अ” कारस्य आभ्यन्तरप्रयत्न: क:?

अधोदत्तेषु कस्य अक्षरस्य ह्रस्वरूपां नास्ति?

A) ए B)अ c)इ D)उ

अधो दत्तेषु अल्पप्राण अक्षर: क?

A. ख B)घ C)ग D)फ

वगजचत्वार: अधोदत्तेषु प्रयत्नेषु कस्तिन् अन्तभजववत?

A. अल्पप्राण: B)महाप्राण C)वववार: D)सांवार:


Syllabus second point

सांज्ञा सूत्रम्

सांयोग: - हलोनन्तरा: सांयोग:

सांवहता -पर: सविकषज: सस्तिता

ह्रस्वदीघजप्लुत: -ऊकालऽच्झ्रस्वदीघजप्लुत:

अनुनावसक: -मुखनावसकावचनोऽनुनावसक:

पदम् -सुस्तिङन्तां पदम्

धातु: -भ्वादयो धातव:

उपसगाज : -उपसगाज : वियायोगे

गुण: -अदे ङ्गुण:

वृस्ति: -वृस्तिरादै च्

इत् -हलन्त्यम्

लोप: -अदशजनां लोप:

प्रत्याहार: -आवदरन्त्येन सवहता

उदात्त: -उच्चैरुदात्त:

अनुदात्त: -नीचैरनुदात्त;

स्वररत: -समाहार: स्वररत;

सवणज: -तुल्यास्यप्रयत्नां सवणजम्

वनपात: -चादयोऽसत्वे

प्रगृह्यम् -ईदू दै विज वचनन्म् प्रगृह्यम्

“इत्” सांज्ञा ववधायकम् सूत्रम् वकम्

अधोदत्तेषु वनपात: क?

A. पर B)अवध C)अवप D)च

अधोदत्तेषु उपसगज: क: - A. वह B)च C) वा D)उप

अधोदत्तेषु कस्य पदसांज्ञा A. राम् B)वृि् C)रमा D)मेद

अधोदत्तेषु नाम पदम् वकम् A. आगच्छत् B)रामात् C)अवदत् D)पठ


Section 3

Upasarga – 22

उपसगाज :

प्र- परा- अप सम् अनु अव वनस् वनर् दु स् दु र् वव आङ्

वन अवध अवप अवत सु उत् अवभ प्रवत परर उप


Question pattern

गम् धातुना सह चत्वार: उपसगाज : योजवयत्वा पदावन वनमाज य अथजम् वदत ।

अधोदत्ते स्लोके ववद्यमानम् उपसगजयुक्तम् पदम् वचत्वा वाक्ये योजयत

Section 4

– अव्ययानि (10 marks)


च and अपि also खलु certainly पि certainly तु but पिल isn’t
ननु ifso वा or एव only िुन: again पवना without
उच्चै: lodly ऋते other than एवम् like this सि along with सार्ध म् along with
युगित् together यथा -तथा such that- like -that यावत्-तावत् -howlong/much/many- that
much/thatlong/those many इपत like this यदा-तदा whenever-then यपद-तपिध if-then
सािम् along with न not
िुत्र where िपत how many िुत: why/where from
पिमथध म् for what /why पियत् how much इि here
अत्र here तत्र there सवध त्र everywhere
अन्यत्र in other place िुत्र where एित्र in one place
सदा always अन्यथा otherwise एिथा in one type
Question formats
अधोदत्ते श्लोके विद्यमानावन अव्ययावन स्िीकृत्य अर्थं उक्तत्िा िाक्तयेषु योजयत।
चतर्
ु ाा म् स्ििाक्तयेषु योजयत।
यर्था-तर्था याित्-ताित् एि अवि
Section 5
कारकप्रकरणम् (20 marks)= 6 कारक
ितध ि
त ारिम् िमध िारिम् िरणिारिम्
सम्प्रदानिारिम् अिादान िारिम् अपर्िरणिारिम्
[सम्प्बन्र्: उििदपवभपति:]
कारक सांज्ञा सूत्रम् ववभस्तक्त:

कर्त्ृक
त ारकम् स्वतन्त्र: कर्त्ाृ कर्त्ृ त वाच्यम् - प्रथमा ववविवत
कमृवाच्यम् - तत
त ीयावविवि
कमृकारकम् कर्त्तृरीवसिततमं कमृ कर्त्ृव
त ाच्यम् -वितीया वविव्तत
कमृवाच्यम् - प्रथमा वविवि
करणकारकम् िाधकतमं करणम् तत
त ीयावविवि
िम्प्प्रदानकारकम् कमृणायमविप्रैवत ि िम्प्प्रदानम् चततथी वविवि
अपादानकारकम् ध्रतवमपायेऽपादानम् पञ्चमी वविवि
अवधकरण कारकम् अधारोऽवधकरणम् िप्तमी वविवि
Types of question
रामेण बाणेन बावि: हत:
अवस्मन् वा्ये करणिंज्ञ कस्य पदस्य?
अकाशात् जिम् पतवत- अवस्मन् वा्ये अपादान िंज्ञा कस्य पदस्य
राम शब्दस्य अवधकरणिंज्ञ रूपम् ववविख्य वा्ये योजयत
कफ शब्दस्य करणिंज्ञारूपम् ववविख्य व्ये योजयत
अनतवदत
वात: प्वाशयात् रिधाततं यकतवत प्रेषयवत ।
मज्जाधातत: अवस्नन वतष्ठवत ।
रत्ययााः (10 Marks)
ति - तिवत् तव्यत् – अनीयर् शत त - शानच्
ल्युट् - ण्वुल् तत्वा - ल्यि् पणपन:
पतिन् तुमुन्
क्तत्त प्रत्यय:
कत्ता रि -गम्+ क्त गत:= गत: देिदत्त: ग्रामम्
कमा वर् -गम्+क्त=गत:= गत: देिदत्तेन ग्राम:
भािे = गम् +क्त= गत:देिदत्तेन गतम्

िुवलिन्ङ्ग:
गम् +क्त= गत:
िामशब्द इि विभक्तत्तौ रूिा:

स्त्रीविन्ङ्ग:
गम्+क्त=गता
िमा शब्द इि विभवक्त रूिा:
निुम्सक
गम्+क्त= गतम्
फिम् इि विभवक्त रूिा:

क्तितु= क्तित=् तित्


ू े - कत्ता रि
भत

िवु लिङ्गे
गम्+क्तित=् गतिान्
िाम: गहृ ं गतिान्
भिान् इि शब्दरूिा;

स्त्रीविङ्गे
गम्+ क्तित=् गतिती
सीता िनं गतब्िती
नदी इि शब्दरूिा:

निुम्सकविङ्गे
गम् + क्तित्= गतित्
फिम् िवततित्
तकािान्त: निम्ु सकविङ्ग: इि रूिा:
जगद् जगत् जगती जगन्ती
जगद् जगत् जगती जगन्ती
जगता जगद््याम् जगवि:
जगते जगद््याम् जगद््य:
जगत; जगद््याम् जगद््य:
जगत: जगतो: जगताम्
जगवत जगतो: जगत्सु

तव्यत-् अनीयि्
भािे कमा र्ी

िवु लिङ्ग:
गम् + अनीयि्= गमनीय:
विद्यािय: गमनीय:
िाम: शब्द इि रूिा

स्त्रीविङ्ग:
गम्+अनीयि्- गमनीया
िमा शब्द इि रूिा:

निुम्सक विङ्ग:
गम्+अनीयि्- गमनीयम्
फिम् इि रूिा;

तव्यत्
िुवलिङ्ग:
गम् + तव्यत=् गन्तव्य:
विद्यािय: गन्तव्य:
िाम: शब्द इि रूिा
स्त्रीविङ्ग:
गम्+तव्यत-् गन्तव्या
िमा शब्द इि रूिा:

निुम्सक विङ्ग:
गम्+तव्यत-् गन्तव्यम्
फिम् इि रूिा;

शात ृ प्रत्यय:
िुवलिङ्ग:
गम्+ शत=ृ गच्छन्
भिान् भिन्तौ भिन्त: इि रूिा:

स्त्रीविङ्ग:
गम् + शत=ृ गच्छन्ती
ई कािान्त स्त्रीविङ्ग नदी शब्द इि रूिा:

निुम्सक विङ्ग
गम् + शत=ृ गच्छत्
गछत् गच्छन्ती गच्छवन्त

शानच् प्रत्यय:
िवु लिङ्ग
सेि् + शानच्= सेिमान:
िम: शब्द इि रूिा:
स्त्रीविङ्ग
सेि् + शानच्= सेिमाना
िमा शब्द इि रूिा:

निुंसकविङ्ग
सेि् + शानच=् सेिमानम्
िनम् शब्द इि रूिा:

लयुट्
किर्े in the word अनुमानम्- अनु िश्चात् मीयते अनेन किर्ेन इवत
कमा वर्
िुवलिङ्ग
िच् + (वर्च्)+ लयटू ् = िाचन:

स्त्रीविङ्ग:
िच् + (वर्च्) +लयुट् - िाचना

निुंसकविङ्ग:
िच+् (वर्च)् + लयटु ् =िाचनम्

ण्िि
ु ्
कत्ता रि
िवु लिङ्ग
िच् + (वर्च्) + ण्िुि्= िाचक:

स्त्रीविङ्ग:
िच् + (वर्च्) + ण्िुि्= िाचका

निंस
ु कविङ्ग:
िच् + (वर्च्) + ण्िुि्= िाचकम्

क्तत्िा - क्तत्िा प्रत्ययान्त शब्दा: अव्यया:


धातु+ क्तत्िा
भ+ू क्तत्िा= भत्ू िा
िक् + क्तत्िा= िक्तत्िा
िठ्+क्तत्िा= िवठत्िा
दृश्+क्तत्िा= दृष्ट्िा

लयि्
उिसगा + धातु+ लयि्
आ + गम् + लयि्= आगम्य
वि+विख+् लयि=् विविख्य

वर्वन
कत्ता रि तर्था ताच्छीलय
ग्राही= गह्णृ ावत इवत
ग्रह् + वर्वन
ताच्छीलय
उष्र्भोजी
उष्र्ं भोक्तत्तुम् शीिं अस्य
उष्र्+ भुज् + वर्वन
िवण्ितमानी
िवण्ितम् इवत आत्मानं मन्यते
िवण्ित + मन् + वर्वन

वक्तन्
भाि कत्ता वृ भन्न
मन्+ वक्तन् = मवत:
प्रकृवत:
प्र+ कृ+वक्तन्
शावन्त:
शम्+वक्तन=् शावन्त:
िवृ ष्ट:
िषृ ्+ वक्तन्

तुमुन्
िवठतम
ु ्
िठ् + तम
ु ुन्
दृश् + तम
ु ुन=् द्रष्टु म्
िछ
ृ ् + तुमुन् प्रष्टु म्
गा + तम
ु ुन=् गातम
ु ्
दा+तुमुन=् दातम
ु ्
िच्+ तुमुन=् िक्तुम्
भुज् + तुमुन्= भोक्तुम्
िच्+तुमुन=् िक्तुम्
सह्+ तुमुन=् सोढुम्
रुह् + तुमुन=् िोढुम्
अधोदत्ते श्लोके/िाक्तये विद्यमानान् क्तत्िान्त लयिन्त प्रत्ययान्त शब्दान् वचत्िा प्रकृवतप्रत्यय विभजनम्
कुरुत - भक्त
ु त्त: आहाि: मुखात् अन्ननािं प्रविश्य िन ु : आमाशयम् गत्िा तत: ििं िक्तिाशये गच्छवत ।
िच् धातो: तव्य , अनीयि् , लयुट्, क्त प्रत्ययरूिान् विखत िक्तयेषु योजयत च।
Niruktti and synonymns
वनरुवक्तत्त: - एवत गच्छवत इवत आयु:
अर्था : - जीवितयाप्यकाि:
वनष्िवत्त: - इर्् गतौ + उर्ावद उस् +वर्त्
शिीिे वन्द्रयसत्िात्मसंयोगो धारि जीवितम् ।
वनत्यगश्चानुबन्धश्च ियाा यिै ायुरुच्यते
ियाा या: - वनत्यग:। अनुबन्ध:, धािी, जीवितम्
शिीिम्
वनरुवक्तत्त: - शीया ते इवत शिीिम्
अर्था : - देह:
वनष्िवत्त: - श ृ शीर्ा ने +उर्वद ईिन्
ियाा या:- किेबिम,् गात्रम,् ििु:, संहननम्, िष्मा , विग्रह:, काय: देह:।मवू त्ता :, तन:ु ,तन:ू , क्षेत्रम्, ििु म,् घन:,
अङ्गम्,
मन: - मनस्
- मन्यते बद
ु ््यते अनेन इवत
- मन् मनने + उर्ावद असुन्
मन: - धतृ ौ
- मनयवत इवतम्
मन: = बोधे
- मनुते इवत
मन:- मन्यते सिु वभत्िावद गुर्ेन आवद्रयत इवत
जटा माम्सी
ियाा या:- वचत्तम्, चेत:, हृदयम्, स्िान्तम्, हृत्, मानस: , मवत:, सत्िम्

अवनन:
- अङ्गयवन्त अग्र्यं जन्म प्राियवन्त इवत/अङ्गवत ऊ्िं गच्छवत इवत
- अवग गतौ+ वन:
ियाा या:- िैश्वानि:, िवि:, ज्ििन:, कृष्र्िष्माा ,दहन:, िाचन:, वशखी, हु तभुक्, उदवच्चा :, तमनत
ु ्,िाचक:,
िािक:

जिम्
- जिवत जीियवत / िोकात् जिवत आच्छादयवत भम्ू यादीन् इत
- जि+ िचवद कत्ता रि अच्
ियाा या: - िनीयम्, अि्, िारि, िय:, तोयम्, िस:, सवििम् , नीिम्,उदकम्, अम्भ:,अम्बु:, कम्

िात:-
- िावत इवत
- िा गवत गन्धनयो: + क्त
ियाा या: - िाय:ु ििन:, स्िशा न:, मारुत:,आशुग:, मरुत,् गन्धिाह:, अवनि:, समीिर्:,जीिन:,
अनिस्र्थान:, समीि:,चि: प्रार्:, मातरिश्वा

वित्तम्
- अविदीयते प्रकृतािस्र्थयािक्ष्यते, विकृतािस्र्थया नाश्यते शिीिं येन इवत
- अवि + देङ् िािने +क्तत्त
- अवि+ दो छे दने + क्तत्त
ियाा य: - मायु:, तेज:, ऊष्मा, अवनन:, अनि:,
कफ:
- केन जिेन फिवत इवत कफ:
- क+ फि् +ि्:
ियाा या: - श्ले ष्मा, बिास:, घन:, सौम्य, सङ्घात:,बिी
िस:
िसवत इवत
िस् + अच् (िचाद्यच्)
िक्तत्तम्
िज्यत अङ्गम् अनेन इवत
ियाा या: - रुवधिमसक
ृ ् , िोवहतम्, अस्रम्, क्षतजम्, शोवर्तम्, िोवहतम्
मांसम्
मन्यते इवत
मन् ज्ञाने+उर्ावद स
ियाा या;- विवशतम्, तिसम्, िििम्, क्रव्यम्, आवमषम्, ििम्, अस्रजम्,
मेद:-
मेद्यवत वस्नह्यवत इवत
वमद् स्नेहने + असुन्
अवस्र्थ:
अस्यते वक्षप्यते यत्
अस् + वक्तर्थन्
मज्जा-
मज्जवत अवस्र्थषु इवत
मस्ज्+ कवनन्
ियाा या: कौवशक:, शक्र
ु कि:, अवस्र्थस्नेह:, अवस्र्थसम्भि: अवस्र्थसाि:, तेज:, बीजम् , अवस्र्थजम्, जीिनम्,
देहसाि:
शुक्रम्
शोच्यते असौ
शुच् क्तिेदे + िन्
ियाा या: - िुंस्त्िम्,बीजम्, िे त:, िीय्यम्, िौरुषम्, , तेज: इवन्द्रयम्, अन्नविकाि:, मज्जािस:, िोहर्म्, बिम्,
इवन्द्रयम्
इन्द्रस्य आत्मनो विङ्गम् अनुमािकम्
इन्द्रेर् ईश्विे र् सष्ट
ृ म्
इन्द्रेर् जुष्टम्
इन्द्र + घञ्
ियाा या- हृषीकम् विषयी अक्षम् किर्म् ग्रहर्म्
श्रोत्रम्
स्रय
ू ते अनेन इवत
श्रु श्रिर्े + त्रन्
ियाा य:- कर्ा म्
चक्षु:
चष्टे िश्यवत अनेन इवत
चक्ष + वशत् + उस्
ियाा या: -िोचनम् नयनम् नेत्रम् ईक्षर्म् अवक्ष दृक् दृवष्ट:
िसना
िस्यते अनेन इवत
िस+युच् + टाि्
ियाा या:- वजह्वा
धी:
्यायते अनया इवत
्यै वचन्तने + भािे वक्तिि्
ियाा या:- बुवि:
धवृ त:
वियते इवत
ध ृ धािर्े + वक्तन्
ियाा या:- इवष्ट:
स्मवृ त:
स्मया ते इवत
स्म ृ स्मिर्े + वक्तन्
ियाा या:- वचन्ता आ्यानम् ्यानम् वचवन्तया स्मिर्म् चच्चाा
बुवि:
बुद््यते अनया इवत
बुध् बोधने + वक्तन्
ियाा या:- मनीषा वधषर्ा धी; प्रज्ञा शेमुषी मवत: प्रेक्षा उििवब्ध: वचत् सवम्बत् प्रवतित् ज्ञवि: चेतना मेधा धािर्
प्रवतिवत्त: मननम् मन: ज्ञानम् हृलिेक: सङ्ख्या प्रवतभा आत्मजा िण्िा विज्ञानम्
मवत:
म्न्यते अनया इवत
मन् मनने + वक्तन्
ियाा या: - बुवि:
प्रज्ञा
प्रकषेर् ज्ञायते अनेन इवत/प्रकषेर् जानावत या
प्र + ज्ञा + क: + टाि्
ियाा य: - बवु ि:
मत्र
ू म्
मत्र्ू यते इवत
मत्र
ू + घञ्
मच्ू यते इवत
मच
ू ् + ष्रन्
ियाा या:- प्रस्राि्: मेहनम् स्रिर्म् स्रि:
िुिीषम्
वििवत्ता शिीिम् इवत
ि ॄ ििू र्े +ईषन् + वकत्
शकृत्
शक्तनोवत सत्ता म
ु ्
शक् + ऋवतन्
ियाा या: - विष्ठा
विट्/विष्ठा
विविधप्रकािे र् उदिे वतष्ठवत इवत
वि + स्र्था + क
ियाा या: - अिस्कि: उच्चाि: शमिम् शकृत् िुिीषम् िच्चा स्कम् विट् अमे्यम् दूय्या म् कलिम् मिम् वकत्तम्
िवू तकम्
स्िेद:
वस्िद्यते इवत
वस्िद् वस्िन्ने + घञ्
ियाा या;- स्िेदनम् घम्मा :
आत्मा
अतवत सन्ततभािेन जाग्रदावद सि अिस्र्थासु अनिु त्ता ते
अत सातत्यगमने + मवनन्
ियाा या: -यत्न: धवृ त: बुवि: स्िभाि: ब्रह्म देह: मन: जीि: हु ताशन: िायु:
िोग:
रुज्यते अनेन इवत / िोजनम् इवत / रुजवत इवत
रुज् िीिायाम् + घञ्
ियाा य: रुक् रुजा उिताि: व्यावध: गद: आमया: अिाटि: आमय: आम: आतङ्क: भय: उिघात: भङ्ग: आवत्ता :
तमो विकाि: निावन: क्षय: अनाजा ि: मत्ृ यु भत्ृ य: अम: मन्द्यम् आकलिम्
वनदानम्
वनश्चयं दीयते अनेन इवत
आवदकािर्म्
वन + दा किर्े लयटु ्
कािर्म्
वन + दो छे दे + भिे लयटु ्
कािर्क्षय:
वन + दै सोधने + भािे लयुट्
सुवि:
ियाा या:- िोगिक्षर्म् आदानम् िोगहेतु:
िोगी
िोगो अस्य अवस्त इवत
िोग + इवन
ियाा या: - व्यावधत: विकृत: निान: म्िान: मन्द: आतुि: अ्यान्त: अ्यवमत: रुनर्: सामय: अिटु: आमयािी
निास्न:ु
भेषजम्
वभषज: विद्यस्य इदम्
वभष + अर्् (एत्िम्)
भेषं िोगम् जयवत इवत
वभष + वज + ि:
ियाा या; - औषधम्
वचवकत्सा
वचवकत्सनम् इवत
वकत् व्यावधप्रतीकािे + स्िार्थे सन् + अ प्रत्यय:
ियाा या: - िोगप्रतीकाि: रुक्तप्रवतवक्रया वनग्रह: उिचाि: उिचयाा िेदना वनष्टा वक्रया उिक्रम: शम:
वचवकवत्सतम् प्रतीकाि: वभषवनजतम्

You might also like