You are on page 1of 6

*लिङ् गानशु ासनस्य भित्तिपत्रम्*

पल्लि
ुँ ङ् गाः शब्दाः
साधारण नियमहरू-
१. घञ् र अप्-प्रत्यय लागेका क्रियावाचक शब्दहरू। जस्तै- (घञ्) पाकः, त्यागः। (अप्) करः, गरः इत्यादि।
२. घ-प्रत्यय र अच्-प्रत्यय लागेका शब्दहरू। जस्तै- (घ) विस्तरः, गोचरः। (अच्) चयः, जय इत्यादि ।
३. नङ् प्रत्यय लागेका शब्दहरू । जस्तै- यज्ञः, यत्नः, प्रश्नः, इत्यादि।
४. कि-प्रत्यय लागेका 'दा,धा' आदि गरिएका क्रियावाचक शब्ददेखि निष्पन्न शब्दहरू। जस्तै- आधिः, निधिः, विधिः इत्यादि।
५. प्रायः नकार अन्तिममा हुने शब्दहरू। जस्तै- राजन्-राजा, तक्षन्-तक्षा, मघवन्- मघवा इत्यादि।
६. क्रतःु , परुु षः, कपोलः, गल्ु फः, र मेघः यी अर्थका वाचक शब्दहरू।
७. प्रायः उकार अन्तिममा हुने शब्दहरू। जस्तै- प्रभुः, इक्षुः, मनुः, सूनुः इत्यादि।
८. प्रायः 'रु' अन्तिममा हुने शब्दहरू। जस्तै- मेरुः, सेतःु , जन्तःु इत्यादि।
९. प्रायः ककार अन्त्यसमीप हुने शब्दहरू। जस्तै- स्तबकः, कल्कः इत्यादि। कल्कः= क् +अ+ल्+क् +अः यहाँ शब्द शरीर हेरी ककार
अन्त्यसमीप बझ्ु नपु र्दछ।
१०. प्रायः टकार अन्त्यसमीप हुने शब्दहरू। जस्तै- घटः, पटः, नटः, इत्यादि।
११.प्रायः णकार अन्त्यसमीप हुने शब्दहरू। जस्तै- गणु ः, गणः, पाषाणः इत्यादि।
१२. प्रायः थकार अन्त्यसमीप हुने शब्दहरू। जस्तै- रथः इत्यादि।
१३. प्रायः नकार अन्त्यसमीप हुने शब्दहरू। जस्तै- इनः, फे नः इत्यादि।
१४. प्रायः पकार अन्त्यसमीप हुने शब्दहरू। जस्तै- यूपः, दीपः इत्यादि।
१५. प्रायः भकार अन्त्यसमीप हुने शब्दहरू। जस्तै- स्तम्भः इत्यादि।
१६. प्रायः मकार अन्त्यसमीप हुने शब्दहरू। जस्तै- सोमः, भीमः इत्यादि।
१७. प्रायः यकार अन्त्यसमीप हुने शब्दहरू। जस्तै- समयः, हयः इत्यादि।
१८. प्रायः रेफ अन्त्यसमीप हुने शब्दहरू। जस्तै- क्षरु ः, अङ् कुरः इत्यादि।
१९. प्रायः षकार अन्त्यसमीप हुने शब्दहरू। जस्तै- वृषः, वृक्षः, यक्षः इत्यादि।
२०. प्रायः सकार अन्त्यसमीप हुने शब्दहरू। जस्तै- वत्सः, वायसः, महानसः इत्यादि। उपर्युक्त नियमहरूका अपवाद शब्दहरू अन्य लिङ् गमा
हेर्नु होला।
२१. 'रश्मि र दिवस'का वाचक शब्दहरू। जस्तै- रश्मिः, मयूखः, वत्सरः इत्यादि।
२२. 'मान या तौल'का वाचक शब्दहरू। जस्तै- कुडवः, प्रस्थः इत्यादि।
२३. 'दाराः, अक्षताः, लाजाः र असवः' यस प्रकार यी शब्दहरू पल्लि
ुँ ङ् गमा र बहुवचनमा नै प्रयक्त
ु हुन्छन्
२४. रात्रि, अह्न र अहन् शब्दहरू अन्तिममा हुने समास। जस्तै- अहोरात्रः, पूर्वाह्णः, सप्ताहः इत्यादि।
विशेष शब्दहरू-
२५. देवः, असरु ः आत्मा, स्वर्गः, गिरिः, समद्रु ः, नखः, के शः, दन्तः, स्तनः, भज
ु ः, कण्ठः, खड् गः, शरः, पङ् कः इत्यादि ।
२६. नाडीव्रणः, अपाङ् गः, जनपदः ।
२७. मरुत्, गरुत्, तरत्, ऋत्विक् ।
२८. ऋषिः, राशिः दृतिः, ग्रन्थिः, क्रिमिः, ध्वनिः, बलिः, कौलिः, मौलिः, रविः, कविः, कपिः, मनि
ु ः।
२९. ध्वजः, गजः, मुञ्जः, पुञ्जः।
३०. हस्तः, कु न्तः, अन्तः, व्रातः, वातः, दूतः, धूर्तः, सूतः, चूतः, मुहूर्तः।
३१. षण्डः, मण्डः, करण्डः, भरण्डः, वरण्डः, तुण्डः, गण्डः, मुण्डः, पाषण्डः, शिखण्डः।
३२. वंशः, अंशः, पुरोडाशः।
३३. ह्रदः, कन्दः, कु न्दः, बुद्बुदः, शब्दः।
३४. अर्घः, पन्था, मन्था, ऋभुक्षा, स्तम्बः, नितम्बः, पूगः।
३५. पल्लवः, पल्वलः, कफः, रेफः, कटाहः, निर्व्यूहः, मठः, मणिः, तरङ्गः, तुरङ्गः, गन्धः, मृदङ्गः, सङ्गः, समुद्गः, पुङ्खः।
३६. सारथिः, अतिथिः, कु क्षिः, वस्तिः, पाणिः, अञ्जलिः।
३७. वह्निः, वृष्णिः, अग्निः, सीरः, अर्थः, ओदनः।
३८. तूलः, उपलः, तालः, कु सूलः, तरलः, कम्बलः, देवलः, वृषलः।
३९. भृत्रः, अमित्रः, छात्रः, पुत्रः, मन्त्रः, वृत्रः, मेढ्रः, उष्ट्रः।
४०. आहवः, शङ्कुः।
स्त्रीलिङ्गाः शब्दाः
साधारण नियमहरू-
१. प्रायः 'अनिः' अन्तिममा हुने शब्दहरू। जस्तै- अवनिः इत्यादि।
२. प्रायः 'मिः' र 'निः' अन्तिममा हुने शब्दहरू। जस्तै- भूमिः, ग्लानिः इत्यादि।
३. प्रायः 'तिः' अन्तिममा हुने शब्दहरू। जस्तै- श्रुतिः, स्मृतिः, नीतिः इत्यादि।
४. प्रायः ईकार, आकार र ऊकार अन्तिममा हुने शब्दहरू। जस्तै- (ई)श्रीः, लक्ष्मीः, गौरी, नारी इत्यादि। (आ)रमा, तारा, माला, विद्या
इत्यादि। (ऊ)भूः, वधूः, अलाबूः, चमूः इत्यादि।
५. प्रायः 'ता' अन्तिममा हुने शब्दहरू। जस्तै- जनता, योग्यता, समता इत्यादि।
६. पासा अर्थ हुने 'दुन्दुभिः' शब्द।
७. नाइटो अर्थमा 'नाभिः' शब्द। ७ र ८ मा बताइएका दुबै शब्दहरू अन्य अर्थमा पुँल्लिङ्ग हुन्छन्।
८. भूमिः, विद्यतु ्, सरित्, लता र वनिता यी अर्थका वाचक शब्दहरू ।
९. वृक्षका जाति वाचक शब्दहरू। जस्तै- हरीतकी, आमलकी इत्यादि।
विशेष शब्दहरू-
१०. माता, दुहिता, स्वसा, याता, ननान्दा।
११. विंशतिः, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः नवतिः, लक्षा, कोटिः।
१२. भाः, स्रक
ु ् , स्रक् , दिक् , उष्णिक् , उपानत् ।
१३. प्रावृट्, विप्रटु ् , रुट् , विट् , त्विट् ।
१४. दर्विः, विदिः, वेदिः, खनिः, शानिः, अश्रिः, वेशिः, कृ षिः, ओषधिः, कटिः, अङ् गलि
ु ः।
१५. तिथिः, नाडिः, रुचिः, वीचिः, नालिः, धलि ू ः, किकिः, के लिः, छविः, रात्रिः इत्यादि शब्दहरू।
१६. शष्ु कलिः, राजिः, कुटिः, अशनिः, वर्त्तिः, भृकुटिः, त्रटि
ु ः, वलिः, पङ् क्तिः।
१७. प्रतिपद,् आपद,् विपद्, सम्पद्, शरद,् संसद्, परिषद्, उषस्, संवित्, क्षतु ्, पतु ्, मतु ्, समिध्।
१८. आशीः, धूः, पूः, गीः, द्वाः ।
१९. आपः, समु नाः, समाः, सिकताः, वर्षाः यिनी शब्दहरूको स्त्रीलिङ् गका साथै बहुवचनमा नै प्रयोग हुन्छ। एवं अप्सराः। 'अप्सरसः' यसरी प्रायः
बहुवचनमा प्रयोग हुन्छ।
२०. स्रक् , त्वक् , ज्योक् , वाक् , यवागूः, नौः, स्फिक् ।
२१. तृटिः, सीमा, संबध्या, चुल्लिः, वेणिः, खारिः, मानिका, शलाका।
२२. धेनुः, रज्जुः, कु हुः, सरयुः, तनुः, रेणुः, प्रियङ्गुः।
२३. यात्रा, मात्रा, भस्त्रा, दंष्ट्रा, वरत्रा।
२४. दीधितिः, छर्दिः, आजिः, अटवी, याच्ञा, द्योः, द्यौः।
२५. काष्ठा- दिक् ।
नपुंसकलिङ्गाः शब्दाः
साधारण नियमहरू-
१. ल्यटु ् -प्रत्यय लागेका क्रियावाचक शब्दहरू। जस्तै- हसनम्, भोजनम्, पतनम्, इत्यादि।
२. क्त-प्रत्यय लागेका क्रियावाचक शब्दहरू। जस्तै- हसितम्, गीतम्, कथितम् इत्यादि।
३. द्रव्यको कर्म वा स्वभाव अर्थमा ष्यञ्-प्रत्यय लागेका शब्दहरू। जस्तै- ब्राह्मणस्य कर्म ब्राह्मण्यम्, स्वास्थ्यम्, शौक्ल्यम् इत्यादि। यस्ता
शब्दहरू स्त्रीलिङ् गमा पनि हुन्छन्। जस्तै- चातर्यु म्- चातरु ी। औचित्यम्- औचिती। सामग्र्यम्- सामग्री इत्यादि।
४. द्रव्यको स्वभाव वा कर्म अर्थमा यत्, य, ढक् , यक् , अञ्, अण्, वञ ु ् र छ प्रत्ययहरू लागेको शब्दहरू। जस्तै- (यत्)स्तेयम्, (य)सख्यम्,
(ढक् )कापेयम्, (यक् )आधिपत्यम्, (अञ्)औष्ट्रम्, (अण्)द्वैहायनम्, (वञ
ु ्)पैतापत्रु कम्, (छ)अच्छावाकीयम् इत्यादि।
५. अव्ययीभाव समास। जस्तै- अधिस्त्रि, यथाशक्ति इत्यादि।
६. एकवचनमा हुने द्वन्द्व समास। जस्तै- पाणिपादम्, अहिनकुलम् इत्यादि।
७. संख्या वाचक शब्द पूर्व मा हुने रात्रि शब्दहरू। जस्तै- द्विरात्रम्, त्रिरात्रम्, इत्यादि समस्त शब्दहरू।
८. 'इस्' र 'उस्' अन्तिममा हुने शब्दहरू। जस्तै- हविः, धनःु इत्यादि।
९. मखु म्, नयनम्, लोहम्, वनम्, मांसम्, रुधिरम्, कार्मुकम्, विवरम्, जलम्, हलम्, धनम्, अन्नम् यी अर्थका वाचक शब्दहरू।
१०. प्रायः लकार अन्त्यसमीप हुने शब्दहरू। जस्तै- कुलम्, कूलम्, स्थलम् इत्यादि।
११. शतादि संख्या वाचक शब्दहरू। जस्तै- शतम्, सहस्रम् इत्यादि।
१२. प्रायः कर्म वा क्रिया अर्थमा मन्-प्रत्यय लागेका दईु स्वर भएका शब्दहरू। जस्तै- वर्म, चर्म इत्यादि।
१३. प्रायः 'अस्' अन्तिममा हुने दईु स्वर भएका शब्दहरू। जस्तै- यशः, मनः, तपः इत्यादि।
१४. प्रायः 'त्र' अन्तिममा हुने शब्दहरू। जस्तै- पत्रम्, छत्रम् इत्यादि।
१५. बलम्, कु सुमम्, शुल्बम्, पत्तनम्, रणम् यी अर्थका वाचक शब्दहरू।
१६. फलका जातिवाची शब्दहरू। जस्तै- आमलकम्, आम्रम् इत्यादि।
विशेष शब्दहरू-
१७. अपथम्, पुण्याहम्, त्रिविष्टपम्, त्रिभुवनम्।
१८. वियत्, जगत्, सकृ त्, शकन्, पृषत्, शकृ त्, यकृ त्, उदश्वित्।
१९. नवनीतम्, अवतानम्, अनृतम्, अमृतम्, निमित्तम्, वित्तम्, चित्तम्, पित्तम्, व्रतम्, रजतम्, वृत्तम्, पलितम्।
२०. श्राद्धम्, कुलिशम्, दैवम्, पीठम्, कुण्डम्, अङ् कम्, अङ् गम्, दधि, सक्थि, अक्षि, आस्यम्, आस्पदम्, कण्वम्, बीजम्।
२१. धान्यम्, आज्यम्, सस्यम्, रुप्यम्, पण्यम्, वर्ण्यम्, धृष्यम्, हव्यम्, कव्यम्, काव्यम्, सत्यम्, अपत्यम्, मूल्यम्, शिक्यम्, कुड् यम्, मद्यम्, हर्म्यम्, तूर्य म्,
सैन्यम्।
२२. द्वन्द्वम्, बर्हम्, दःु खम्, बडिशम्, पिच्छम्, बिम्बम्, कुटुम्बम्, कवचम्, वरम्, शरम्, वृन्दारकम्।
२३. भयम्, लिङ् गम्, भगम्, पदम् ।
२४. यादः, अभ्रम्, गृहस्थूणम्, शशोर्णम्।
२५. श्मश्रु, जानु, वसु, स्वादु, अश्रु, जतु, त्रपु, तालु।
२६. दारु, कशेरु, जतु, वस्तु, मस्तु।
२७. चिबुकम्, शालूकम्, प्रातिपदिकम्, अंशुकम्, उल्मुकम्।
२८. किरीटम्, मुकु टम्, ललाटम्, वटम्, वीटम्, शृङ्गाटम्, कराटम्, लोष्टम्।
२९. ऋणम्, लवणम्, पर्णम्, तोरणम्, रणम्, उष्णम्।
३०. काष्ठम्, पृष्ठम्, सिक्थम्, उक्थम्।
३१. जघनम्, अजिनम्, तुहिनम्, काननम्, वनम्, वृजिनम्, विपिनम्, वेतनम्, शासनम्, सोपानम्, मिथुनम्, श्मशानम्, रत्नम्, निम्नम्, चिह्नम्, दिनम्,
अहः।
३२. पापम्, रूपम्, उडु पम्, तल्पम्, शिल्पम्, पुष्पम्, समीपम्, अन्तरीपम्।
३३. तलभम्, रुक्मम्, सिध्मम्, युग्मम्, इध्मम्, गुल्मम्, अध्यात्मम्, कु ङ्कु मम्, नाम, रोम।
३४. किसलयम्, हृदयम्, इन्द्रियम्, उत्तरीयम्।
३५. द्वारम्, अग्रम्, स्फारम्, तक्रम्, वक्रम्, वप्रम्, क्षिप्रम्, क्षुद्रम्, नारम्, तीरम्, दूरम्, कृ च्छ्र म्, रन्ध्रम्, अश्रम्, श्वभ्रम्, भीरम्, गभीरम्, क्रू रम्,
विचित्रम्, के यूरम्, के दारम्, उदरम्, अजस्रम्, शरीरम्, कन्दरम्, मन्दारम्, पञ्जरम्, अजरम्, जठरम्, अजिरम्, वैरम्, चामरम्, पुष्करम्, गह्वरम्, कु हरम्,
कु टीरम्, कु लीरम्, चत्वरम्, काश्मीरम्, नीरम्, अम्बरम्, शिशिरम्, तन्त्रम्, यन्त्रम्, नक्षत्रम्, क्षेत्रम्, मित्रम्, कलत्रम्, चित्रम्, मूत्रम्, सूत्रम्, वक्‍त्रम्, नेत्रम्,
गोत्रम्, अङ्गुलित्रम्, भलत्रम्, शस्त्रम्, शास्त्रम्, वस्त्रम्, पत्रम्, पात्रम्, छत्रम्।
३६. शिरीषम्, ऋजीषम्, अम्बरीषम्, पीयूषम्, पुरीषम्, किल्विषम्, कल्माषम्।
३७. पनसम्, बिसम्, बुसम्, साहसम्।
पुंनपुंसकलिङ्गाः शब्दाः
विशेष शब्दहरू-
१. घृतः/घृतम्, भूतः/भूतम्, मुस्तः/मुस्तम्, क्ष्वेलितः/क्ष्वेलितम्, ऐरावतः/ऐरावतम्, पुस्तकः/पुस्तकम्, बुस्तः/बुस्तम्, लोहतः/लोहितम्।
जस्तै- अयं घृतः । इदं घृतम् इत्यादि दबु ै लिङ् गमा जान्नपु र्दछ।
२. शृङ्गः/शृङ्गम्, अर्घः/अर्घम्, निदाघः/निदाघम्, उद्यमः/उद्यमम्, शल्यः/शल्यम्, दृढः/दृढम्। जस्तै- अयं शृङ्गः ।
३. व्रजः/व्रजम, कु ञ्जः/कु ञ्जम्, कु थः/कु थम्, कू र्चः/कू र्चम्, प्रस्थः/प्रस्थम्, दर्पः/दर्पम्, अर्भः/अर्भम्, अर्धर्चः/अर्धर्चम्, दर्भः/दर्भम्,
पुच्छः/पुच्छम्।
४. कबन्धः/कबन्धम्, औषधः/औषधम्, आयुधः/आयुधम्, अन्तः/अन्तम्।
५. दण्डः/दण्डम् मण्डः/मण्डम्, खण्डः/खण्डम्, शमः/शमम्, सैन्धवः/सैन्धवम्, पार्श्वः/पार्श्वम्, आकाशः/आकाशम्, कु शः/कु शम्, काशः/काशम्,
अङ्कु शः/अङ्कु शम्, कु लिशः/कु लिशम्।
६. गृहः/गृहम्, मेहः/मेहम्, देहः/देहम्, पट्टः/पट्टम्, पटहः/पटहम्, अष्टापदः/अष्टापदम्, अम्बुदः/अम्बुदम्, ककु दः/ककु दम्।
७. वक्त्रः/वक्त्रम्। नेत्रः/नेत्रम्। अरण्यः/अरण्यम्। गाण्डीवः/गाण्डीवम्।
८. बाणः/बाणम्। काण्डः/काण्डम्।
९. शीलः/शीलम्, मूलः/मूलम्, मङ्गलः/मङ्गलम्, सालः/सालम्, कमलः/कमलम्, पद्मः/पद्मम्, उत्पलः/उत्पलम्, तलः/तलम्, मुसलः/मुसलम्,
कु ण्डलः/कु ण्डलम्, पललः/पललम्, मृणालः/मृणालम्, वालः/वालम्, निगलः/निगलम्, पलालः/पलालम्, बिडालः/बिडालम्, खिलः/खिलम्,
शूलः/शूलम्।
१०. शतः/शतम्, सहस्रः/सहस्रम्, अयुतः/अयुतम्, प्रयुतः/प्रयुतम्।
११.ब्रह्मा/ब्रह्म, दैवः/दैवम्, शुक्रः- दैत्यगुरुः/शुक्रम्- रेतः।
१२. मद्गुः/मद्गु, मधुः/मधु, सीधुः/सीधु, शीधुः/शीधु, सानुः/सानु, कमण्डलुः/कमण्डलु।
१३. पत्रः/पत्रम्, पात्रः/पात्रम्, पवित्रः/पवित्रम्, सूत्रः/सूत्रम्, छत्रः/छत्रम्।
१४. कण्टकः/कण्टकम्, अनीकः/अनीकम्, सरकः/सरकम्, मोदकः/मोदकम्, चषकः/चषकम्, मस्तकः/मस्तकम्, तडाकः/तडाकम्,
निष्कः/निष्कम्, शुष्कः/शष्कम्, वर्चस्कः/वर्चस्कम्, पिनाकः/पिनाकम्, भाण्डकः/भाण्डकम्, पिण्डकः/पिण्डकम्, कटकः/कटकम्,
शण्डकः/शण्डकम्, पिटकः/पिटकम्, तालकः/तालकम्, फलकः/फलकम्, पुलाकः/पुलाकम्, सक्तुः/सक्तु ।
१५. कु टः/कु टम्, कू टः/कू टम्, कपटः/कपटम्, कवाटः/कवाटम्, कर्पटः/कर्पटम्, नटः/नटम्, निकटः/निकटम्, कीटः/कीटम्, कटः/कटम्।
१६. कार्षापणः/कार्षापणम्, स्वर्णः/स्वर्णम्, सुवर्णः/सुवर्णम्, व्रणः/व्रणम्, चरणः/चरणम्, वृषणः/वृषणम्, विषाणः/विषाणम्, चूर्णः/चूर्णम्,
तृणः/तृणम्।
१७. तीर्थः/तीर्थम्, प्रोथः/प्रोथम्, यूथः/यूथम्, गाथः/गाथम्।
१८. मानः/मानम्, यानः/यानम्, अभिधानः/अभिधानम्, नलिनः/नलिनम्, पुलिनः/पुलिनम्, उद्यानः/उद्यानम्, शयनः/शयनम्, आसनः/आसनम्,
स्थानः/स्थानम्, चन्दनः/चन्दनम्, आलानः/आलानम्, समानः/समानम्, भवनः/भवनम्, वसनः/वसनम्, संभावनः/संभावनम्, विभावनः/विभावनम्,
विमानः/विमानम्, द्रोणः/द्रोणम्, आढकः/आढकम्।
१९. शूर्पः/शूर्पम्, कु तपः/कु तपम्, कु णपः/कु णपम्, द्वीपः/द्वीपम्, विटपः/विटपम्।
२०. जृम्भः/जृम्भम्, संग्रामः/संग्रामम्, दाडिमः/दाडिमम्, कु सुमः/कु सुमम्, आश्रमः/आश्रमम्, क्षेमः/क्षेमम्, क्षौमः/क्षौमम्, होमः/होमम्,
उद्दामः/उद्दामम्।
२१. गोमयः/गोमयम्, कषायः/कषायम्, मलयः/मलयम्, अन्वयः/अन्वयम्, अव्ययः/अव्ययम्।
२२. चक्रः/चक्रम्, वज्रः/वज्रम्, अन्धकारः/अन्धकारम्, सारः/सारम्, अवारः/अवारम्, पारः/पारम्, क्षीलः/क्षीरम्, तोमरः/तोमरम्,
शृङ्गारः/शृङ्गारम्, भृङ्गारः/भृङ्गारम्, मन्दारः/मन्दारम्, शीरः/शीरम्, तिमिरः/तिमिरम्, शिशिरः/शिशिरम्।
२३. यूषः/यूषम्, करीषः/करीषम्, मिषः/मिषम्, विषः/विषम्, वर्षः/वर्षम्।
२४. चामसः/चामसम्, सरसः/सरसम्, निर्यासः/निर्यासम्, उपवासः/उपवासम्, कार्पासः/कार्पासम्, वासः/वासम्, मासः/मासम्,
कासः/कासम्, कांसः/कांसम्, मांसः/मांसम्।
२५. कं सः- भगवान् कृ ष्णको मामा। कं सम्- कटौरा।
२६. वसु- धनम्। तर *वसु शब्द मयूख, अग्नि र कु वेर अर्थमा पुँल्लिङ्ग हुन्छ*
२७. अक्षम्- इन्द्रियम्। अक्षः- रथाङ्गः।
स्त्रीपुंसकलिङ्गाः शब्दाः
साधारण नियमहरू-
१. 'रज्जुः' शब्द अन्तिममा हुने समास। जस्तै- कर्क टरज्जःु - कर्क टरज्ज्वा/कर्क टरज्जनु ा।
२. गोत्र वा सन्तान अर्थमा तद्धित प्रत्यय लागेका शब्दहरू। जस्तै- औपगवः । औपगवी इत्यादि।
विशेष शब्दहरू-
३. गौः, मणिः, यष्टिः, मुष्टिः, पाटलिः, वस्तिः, शाल्मलिः, त्रुटिः, मसिः, मरीचिः। जस्तै- इयं गौः। अयं गौः इत्यादि दबु ै लिङ् गमा जान्नपु र्दछ।
४. मृत्युः, सीधुः, कर्क न्धुः, किष्कुः, कण्डुः, रेणुः। जस्तै- इयं मृत्यःु । अयं मृत्यःु इत्यादि दबु ै लिङ् गमा जान्नपु र्दछ।
५. अशनिः, भरणिः, अरणिः, श्रोणिः, योनिः, ऊर्मिः, इषुधिः, इषुः, बाहुः।
स्त्रीनपुंसकलिङ्गाः शब्दाः
साधारण नियमहरू-
१. ष्यञ्-प्रत्यय लागेका विशेष शब्दहरू। जस्तै- चातर्यु म्- चातरु ी। औचित्यम्- औचिती। सामग्र्यम्- सामग्री इत्यादि।
२. 'पञ्चपात्रम्, त्रिभवु नम्' इत्यादि शब्दहरूलाई छोडेर अकार अन्तिममा हुने द्विगु समास स्त्रीलिङ् गमा हुन्छ। जस्तै - पञ्चमूली, अष्टाध्यायी,
सप्तशती इत्यादि।
विशेष शब्दहरू-
३. स्थूणा/स्थूणम्, ऊर्णा/ऊर्णम्, अर्चिः/अर्चि, नगरी/नगरम्, हरीतकी/हरीतकम्, बिभीतकी/बिभीतकम् इत्यादि।
सर्वलिङ् गाः शब्दाः
साधारण नियमहरू-
१. अव्यय, कति-शब्द, यष्ु मद् र अस्मद् शब्दहरूको कुनै विशेष लिङ् ग हुदँ ैन । अर्थात् तीनवटै लिङ् गमा प्रयोग हुन्छ । जस्तै- प्रातः समयः, प्रातः वेला,
प्रातः क्षणम्। कति परुु षाः। कति स्त्रियः। कति फलानि। त्वं, अहं परुु षः। त्वं, अहं स्त्री। त्वं, अहं कुलम् इत्यादि।
२. षकार र नकार अन्तिममा हुने संख्या वाचक शब्दहरू। जस्तै- पञ्चन्- पञ्च, षष्- षट् , सप्तन्- सप्त घटाः, स्त्रियः, फलानि इत्यादि।

३. गणु वा विशेषताका वाचक उकारान्त शब्दहरू। जस्तै- पटुः । पट् वी । पटु इत्यादि।
३. गणु वाचक विशेषण शब्दहरू। जस्तै- शक्ु लः पटः । शक्ु ला पटी । शक्ु लं वस्त्रम् इत्यादि।

४. तव्यत्, तव्य, अनीयर्, के लिमर्, यत्, क्यप् र ण्यत् यी प्रत्यय लागेका प्रायः शब्दहरू। पक्तव्यः माषः। पक्तव्या अलाबूः। पक्तव्यं तण्डुलम् इत्यादि।
५. करण र अधिकरण अर्थमा ल्यटु ् -प्रत्यय लागेका शब्दहरू। जस्तै- पचनः अग्निः। पचनी स्थाली। पचनम् इन्धनम् इत्यादि।

६. सबै सर्वनाम शब्दहरू। जस्तै- सर्वः। सर्वा। सर्वम् इत्यादि।


विशेष शब्दहरू-
तटः/तटी/तटम्। पुटः/पुटी/पुटम् इत्यादि।

***

*शब्दानामर्थाः कोशतोऽनुसन्धेयाः* भित्तिपत्रस्य प्रतिदिनमवलोकनेन कार्यकाले परामर्शेन च शब्दानां लिङ्गज्ञानमनायासं वर्धते।


© डा. विक्रम अधिकारी

You might also like