You are on page 1of 3

८.

१ सम्बन्धवाचकााः।
This is a very easy chapter and we will be learning the concept of सम्बन्धाः i.e. relationship /
possession.
BASICALLY सम्बन्धवाचकाः means “OF --- something” in Hindi we say का की के ….
Son of Rama is Luv.
राम का बेटा लव हैं ।
To express this meaning in Sanskrit we use सम्बन्धवाचकााः, in which we add स्य to
masculine-neutral words and यााः to feminine words.
IN SANSKRIT WE ADD स्य to Masculine-Neutral words and यााः to feminine words
So राम का in Sanskrit will be written as रामस्य
ु लवाः अस्ति।
Thus the sentence in Sanskrit will be written as रामस्य पत्राः
Let us see a feminine example----------
सीता का पस्तत राम है।
The husband of Sita is Rama
As per the rule above we add यााः to सीता and we get सीतायााः पस्तताः रामाः अस्ति।
पाववती का पस्तत स्तिव है।
The husband of Parvati is Shiv.
As per the rule above we add यााः to पाववती and we get पाववत्ााः पस्तताः स्तिवाः अस्ति।
With these basics let us learn the lesson-

Here कस्य means स्तकसका? For masculine words and कस्यााः also means स्तकसका? For feminine
words..
ु दुयोधनाः
२. धृतराष्ट्रस्य पत्राः -------------- दुयोधनस्य स्तपता धृतराष्ट्राः
ु लवाः
३. रामस्य पत्राः -------------- लवस्य स्तपता रामाः
ु घटोत्कचाः
४. भीमस्य पत्राः -------------- घटोत्कचस्य स्तपता भीमाः

(Neutral words)

रघवंु िस्य कस्तवाः कास्तलदासाः।


गीतगोस्तवन्दस्य कस्तवाः जयदेवाः।

(Feminine Words)

व ायााः पस्तताः लक्ष्मणाः


१. उस्तमल ------------- व ा।
लक्ष्मणस्य पत्नी उस्तमल
२. रमायााः पस्तताः माधवाः ------------- (रामस्य पत्नी सीता)।
३. रुस्तिणयााः पस्तताः स्तवठ्ठलाः।
४. स्तवठ्ठलस्य पत्नी रुस्तिणी।

PRONOUNS
ु ारा
तव - तेरा \ तम्ह  Your
मम – मेरा  Mine \ My

तस्य – उसका  His


तस्यााः – उसका  Her

उत्तरास्तण।
प्र.१) योग्येन रूपेण गीतं पूरयत।
१. काकस्य
२. आम्रस्य
३. पणवस्य
४. गगन्स्य
प्र.२) वाक्यास्तन स्तलखत।
ु अस्ति।
िकव रायााः स्वादाः मधराः
In this way solve the remaining sentence. (make the सम्बन्धवाचकाः of the first word and put अस्ति
after the sentence)

You might also like