You are on page 1of 4

१७. सूक्तिसधा
This is a very important chapter because it is a collection of ancient Sanskrit verses compiled
from ancient Sanskrit texts-

उत्तराक्ति श्लोकः-१
१.
अ) राजा स्वदेश े पूज्यते। ् त्र पूज्यते।
आ) क्तिद्वान सिव
२.
् क्तिद्वत्वम ::् नृपः = नृपत्वम ्
क्तिद्वान =
३.
अ) पक्तडितः आ) क्तिक्ततपक्ततः

उत्तराक्ति श्लोकः-२
१.
अ) हेम्नः कुरङ्गः कदाक्तप न दृष्टः आ) सििव
ु स्य कुरङ्गस्य तृष्णा रघनन्दनस्य
ु जायते
२.
कुरङ्गः = मृगः

रघनन्दनः = रामः
तृष्णा = क्तपपासा
बक्तु धः = प्रज्ञा
उत्तराक्ति श्लोकः-३
१.

अ) अमन्त्रम अिरं नाक्ति। आ) अनौषधं मूलं नाक्ति।

इ) अयोग्यः परुषः नाक्ति। ई) योजकः दुलवभः।

उत्तराक्ति श्लोकः-४
१.
बक्तलः बधः = अक्ततदानात ्

सयोधनः बधः = अक्ततमानात ्
राििः क्तिनष्टः = लौल्यात ्
२.

अ) बक्तलः अक्ततदानात बधः ु
आ) सयोधनः ्
अक्ततमानात बधः
इ) राििः लौल्यात क्त् िनष्टः ई) अक्तत सिवत्र िजवयते ्

स्विवमयी = लङ्का
गरीयसी = जननी , जन्मभूक्तमश्च
१.
अ) हाराः चन्द्रोज्वलाः।
आ) कुसमे
ु न अलङ्कृ ता मूधज
व ा।

इ) यथाथं भूषिं िाग्भूषिम।्



ई) संस्कृता िािी परुषम ्
अलङ्करोक्त त।
२.
व ाः = के शाः
मूधज
के यूराः = बाहुभूषिाक्तन
कुसमम
ु =् प्रसूनम ्

िािी = भाषा
् अलङ्कारः
भूषिम =

Neither bangles beautify a person nor moon like necklaces. Neither a bath with perfumes and
unguents nor flowers on the head can beautify a person. It is only good speech that actually
adorns a person, rest other ornaments wither away but speech alone exists forever hence
speech is the true ornament.

One cannot compare scholarship (knowledge) with kingship because a king is worshipped in
his kingdom alone whereas a scholar is worshipped everywhere.
One has never heard or seen about a golden deer, neither in the past nor in the future. But
still the greed for the golden deer made Lord Rama to accept it- hence it is said during bad
times intellect becomes perverse (as doom approaches, mind reverses)

There is no letter devoid of mantra, there is no plant devoid of medicinal properties, there is
no unworthy person. What is lacking is an “enabler”

Bali was bound due to excessive charity and Duryodhana due to excessive pride. Due to
excessive fickleness Ravana was destroyed hence, anything in excess must be avoided.

O Lakshmana, I do not like this golden Lanka because mother and motherland are superior to
heaven

You might also like