You are on page 1of 8

गीतासोपानम्-२

जुलै, २०१४

१). अध:
अध: दानां पदानां पदातं िल गं च िनदय समीिवभिपािण
समीिवभिपािण िलखत । ६
पदातम् िल गम् स.ए.व. स.ि .व. स.ब.व.

अ). आशी: षकारातं ीिल गम् आिशिष आिशषो: आशीषु


आ). राजा नकारातं पुंिल गं राि राो: राजसु
इ). मन: सकारातं नपुं.िल गं मनिस मनसो: मनसु
ई). वाक् चकारातं ीिल गं वािच वाचो: वाु
उ). जगत् तकारातं नपुं.िल गं जगित जगतो: जगसु
ऊ). अयम् मकारातं पुंिल गम् अिमन् अनयो: एषु 51

२). यो:
यो लकारपािण िलखत । ६

अ). आमनेप!द िलङ् 103 लभेत लभेयाताम् लभेरन् लभेथा:


लभेयाथाम् लभे&वम् लभेय लभेविह लभेमिह
आ). आमनेप!द लङ् 102 अलभत अलभेताम् अलभत अलभथा:
अलभेथाम् अलभ&वम् अलभे अलभाविह अलभामिह
इ). परमैप!द िलङ् 93 पठे त् पठे ताम् पठे य:ु पठे :
पठे तम् पठे त पठे यम् पठे व पठे म
ई). परमैप!द लृङ् 109 अभिवयत् अभिवयताम् अभिवयन् अभिवय:
अभिवयतम् अभिवयत अभिवयम् अभिवयाव अभिवयाम

३). चतुणां आ#मनेप%द धातूनां लृट् लकार+य उमपु-षैकवचनपं िलखत । 86 २

अ). लभ् ल*ये


आ). युध् योये
इ). क+प् कि+पये
ई). जन् जिनये
उ). यज् य,ये

४). एतेषां %1यापदानां लङ् तथा िविधिलङ्


िविधिलङ् लकारयो:
लकारयो: 3थमपु-षैकवचनपािण िलखत । 103 ४
लङ् िविधिलङ्

अ). वत-ते अवत-त वत.त


आ). /ाथ-यते /ाथ-यत /ाथ-येत
इ). उप2ते उदप2त उप2ेत
ई). िवजयते 3जयत िवजयेत
५). आवरणे सूिचतां 3%1याम् उपयु
उपयु5य वा6ययं योजयत । ६

अ). मुिन: शापं ददाित । दुयत: शकु तलां िवमरित । (लृङ् लकार:) 111

य!द मुिन: शापं न अदायत् त5ह दुयत: शकु तलां न 3म7रयत् ।


आ). भवत: वचनं सयम् अित । अ गीकरोिम । (लृङ् लकार:) 112

य!द भवत: वचनं सयम् अभिवयत् त5ह अ 8यक7रयम् ।


इ). अयं तूणीरम् अित । तमात् शरं वीकरोित । (िव. िव. भाव:) 43
अयात् तूणीरात् शरं वीकरोित ।
ई). अ;े<ा भ=: अित । ई?र: तम् इAछित । (िव. िव. भाव:) 43
अ;ेCं भ=म् ई?र: इAछित ।
उ). !द3ं चु: अित । पाथ-: तेन िव?Dपं दृ<वान् । (िव. िव. भाव:) 43
!द3ेन चुषा पाथ-: िव?Dपं दृ<वान् ।
ऊ). धीमान् योगी अित । तिमन् कु शलता भवित । (िव. िव. भाव:) 44
धीमित योिगिन कु शलता भवित ।

६). को8क+य साहा:येन यथोदाहरणं वा6यािन योजयत । 81 ४

कासािQत् पिFडता: गीता3ाHयानं कु व-ित ।


कयािQत् मग.ण मनोिनIह: करणीय: ।
कािनिचत् अ&यायेषु अिधका: Jोका: सित ।
किRत् यित: भगवतं /ाKोित ।
कासुिचत् भीता: /ाLलय: गृणित ।
के िचत् गीतासु भगवMीता /िसNा ।
के चन /कृ ितथािन कारणािन सवा-न् चालयित ।
के षुिचत् कथायां गीतामाहा+यं प7ठतवान् ।
के निचत् /कृ तीनां प7रकार: अशPय: ।
७). क;न गीतािशिबरे भागं गृहीतवान् । तेन प>रव?तत
प>रव?तत: स: कं कं िनण@यं कृ तवान् इित अC ३
िलिखतमि+त । ‘एक
एक’
एक शDद+य उिचतपै: >र+थानािन पूरयत । 63

अ). /ित!दनं गीताया: एकम् अ&यायं पठािम ।

आ). एक+य Jोकय कFठपाठं करोिम ।

इ). /ितमासं एक+मै जनाय गीतापुतकं ददािम ।

ई). एके न जनेन सह वा गीतािवषये चचाS करोिम ।

उ). गीताजयया: एक+मात् !दनात् पूवS सव-T गीतासदेशं /सारयािम ।

ऊ). वष. एकि+मन् सUाहे गीतािशणे भागं वहािम ।

८). िकम@कधातु: इ#युे क:


क: ? कम@णो:
ो: 3धानं
धानं कम@ %कम् गौणं %किमित कथं जानीम:
जानीम: ? २
सोदाहरणं िववृणु
णत ु । 115

यय धातो: कम-;यं स+भवित स: ि;कम-कधातु: ।


यय कम-ण: अयिवभि=/ािUस+भावना अित, तत् गौणं कम- । यय कम-ण: सव-दा कम-वम् एव भवित
यT च अयिवभ=े : /योगय स+भावना नाित तत् /धानं कम- ।
िभुक: धिनकं धनं याचित । - अिमन् वाPये धनम् इयय सव-दा ‘कम-वम्’ एव भवित, अत: धनम् अT
/धानकम- । परतु धिनककम-ण: ‘धिनकात्’ इित पQमीिवभि=: अिप भिवतुम् अह-ित, अत: तत् गौणकम- ।

९). सFभावनापेण प>रव#य@ िलखत । 94 ३

अ). वयं /ीया वाता-लापं कु म-: । वयं /ीया वाता-लापं कु या-म ।

आ). सव. आगतुं न शXु वित । सव. आगतुं न शXु यु: ।

इ). तौ द+पती न आगिमयत: । तौ द+पती न आगAछेताम् ।

ई). भवया: बZिन काया-िण भवित । भवया: बZिन काया-िण भवेयु: ।

उ). स: ?: िचतां क7रयित । स: ?: िचतां कु या-त् ।

ऊ). आवां वां आ[वयाव: । आवां वाम् आ[वयेव ।

१०).
१०). िवजातीयपद+य अध:
अध: रे खा कनं कु -त । ३

अ). Gा%दनी,
Gा%दनी भारती, सरवती, \ा]ी 24

आ). दूरदश^, तिडत्, िव;ान्, िवपिRत् 24

इ). शत_दा, चQला, आपगा,


आपगा ण/भा 17
११).
११). एत+य Hोकय+य ता#पयI िवशदयत । ४

अ). `क वाससेयT िवचारणीयं वास: /धानं खलु यो8यताया: ।


पीता+बरं वी,य ददौ वकयां चमा-+बरं वी,य िवषं समुb: ॥ 107

आ). अ2ा<मीित नवमीित चतुदश - ीित cयोितयवाचोपवसित भPया ।


अहो शृतेतdवमसीित वाPयं न िव?सयeभुतमेतदेव ॥ 84

अ). वेण !कम् ? इित िवषये िचतनीयं !किQत् अित । वं यो8यताया: िनणा-यकं भवित । भगवान्
िवणु: पीता+बरधारी अित इित तं दृfवा समुbराज: तमै पुTीम् ल,मg दhवान् । िशव: तु
चमा-+बरधारी । तं दृfवा समुbराज: तमै िवषं दhवान् !

आ). ‘अ2 अ<मी, अत: भोजनं न !iयते’ ‘अ2 नवमी, अत: उपवास:’ ‘चतुदश
- ी कारणत: उपवास:
!iयते मया’ - इयादीिन वचनािन बjधा kूयते लोके । तादृशेषु !दनेषु उपवासय आचरणात् पुFयिमित
cयोितिषकै : यदु=ं तT िव?सत: जना: एवं 3वहरित । !कतु ‘तdवमिस’ /भृितषु वाPयेषु जना:
िव?ासं न कु व-ित । बाlाचरणे अिधकkNा, तdवे अkNा च लोकय वभाव: भवित /ाय: ।

१२).
१२). ससदभI वा6ययं
वा6ययं JाKयात । ४

अ). "आम्, पलाशकु सुमं मनोहा7र एव ।" 18


आ). "... आमन: दौब-mयं च िवमृय अहं स7रित कू nदतवान् ।" 25
इ). "सव. कम-वशा वयम् ।" 50 ई). "िTिवधा भवित kNा ..." 55 (17:2)

अ). अलसं िनररं च पoत मिmलनाथं पलाशकु सुमदश-नेन सतु<ं दृfवा 3िथता तय पpी वदित -
"सुदरं पलाशकु सुमं मनोहा7र एव । तथािप िनग-धम् इित कारणत: अिव2ावतं भवतं यथा तथैव एतत्
पुपमिप िन/योजनम् मयते जना: ।"

आ). न2ां िनमqतो: बालयो: /ाणरणं कृ तवान् छाT: सयिजत: वय स+माननसमार+भसदभ.
/वृhाया: घटनाया: िववरणं दूरदश-न/ेके rय: दातुं समये उ=म् ।

इ). तपिवया: गौत+या: एकमाTपुT: सप-दशनात् मृत: । अT दोष: सप-य वा मृयोवा- उत मृयुं
/े7रतवत: कालय वा इित िनण-यकरणसमये कालेन उ=ं यत् "बालय मरणय कारणम् अनेन कृ तं कम-
एव ।"

यदनेन कृ तं कम- तेनायं िनधनं गत: ।


िवनाशहेतु: कमा-य सव. कम-वशा वयम् ॥

ई). भगवMीतायां भगवान् kीकृ ण: kNां स+यक् िववृतवान् अित । तिमन् सदभ. अयं Jोक: भगवता
3ासेन उिmलिखत: ।

िTिवधा भवित kNा देिहनां सा वभावजा ।


सािdवकt राजसी चैव तामसी चेित तां kुणु ॥

इयं kNा /ािणनां वभाववशात् सािdवकt, राजसी, तामसी इित िTिवधा भवित । मनुया: कान् सेवते,
!कम् खादित, कथं तप: आचरित - तसवS तेषां kNाम् अनुसृय एव /चलित ।
१३).
१३). अधोिनदLे
अधोिनदLेषु ौ लौ%ककयायौ िवशदीकु -त । 48, 48, 90, 90 ४

अ). अuधतीदश-नयाय: आ). थालीपुलाकयाय: इ). काकतालीययाय: ई). घwकु टी/भातयाय:

अ). य: अuधतीनामकं तारकं /दश-ियतुम् इAछित स: पूव-म् अuधया: समीपथं थूलम् अमुHयं तारकं

िनnदशित । पRात् अuधतg Iाहयित । एवं यदा सू,म: पदाथ-: थूलेन पदथ.न िनnदyयते तदा एष: याय:

/युcयते ।

आ). य: ओदनं पचित स: ओदन: पz: न वा इित ातुं थाmयां िव2मानेrय: पुलाककणेrय: कमिप एकं

स गृl परीते । एकय कणय परीणेन एव सव-य ानं भवित । अT /येकं कणय परीणय

आवyयकता न भवित । एवं परीणिवषयक{ 3o= िनद.<ुम् एष: याय: /युcयते ।

इ). किRत् काक: यदा तालवृय समीपम् आगAछत् तदा एव तमात् वृात् पzं फलम् अध: यपतत् ।

काक: त} फलं खा!दवा सतु<: अभवत् । एवम् अकमादेव अिविचितरDपेण घटना;यं यदा /वत-ते तदा

एष: याय: /युcयते ।

ई). क~यते यत् शकटवान् विणक् कRन करं दातुं न इAछित म । राजमाग.ण गमनेन तT घwकु ां

ित€: अिधका7रrय: कर: दात3: भवित इित िचतियवा स: तं मागS प7रहरन् के निचत् दुग-मेण मग.ण

राTौ /िथत: । !कतु इततत: अटन् स: दौभा-8येण /भाते घwकु टीसमीपम् एव आगय अित€न् । िववश:

स: करं दhवान् । कायS प7रहतु-म् इAछायां सयाम् अिप तत् अततो गवा यदा अवyयं करणीयं भवित तदा

एष: याय: /युcयते ।

१४).
१४). "तद्
"तद्" शDद+य उिचतै: पुंिल गपै: >र+थानािन पूरयत । 53 ५

स: कRन संयासी । /ित!दनं समुbतीरे उपिवyय &यानकरणं त+य संयािसन: अrयास: । ति+मन् समये

सागरपिण: तT आगय &यानम‚ं तं प7रत: डयते म । के चन पिण: त+य संयािसन: कधयो:

उपिवyयािप itडित म । संयािसन: तु तेषां पिणां िवषये अवधानम् एव नासीत् ।

कदािचत् कRन युवा तT आगतवान् । तं संयािसनं नमकृ य उ=वान् - "वािमन् ! भवतं प7रत: तावत:
समुbपिण: itडित खलु ! तेषु पिषु एकं पिणं गृहीवा मlं ददातु" इित । संयासी "अतु" इित
उ=वान् । स: &यानाथ-म् उपिव<वान् च । परतु अहो आRय-म् ! ति+मन् !दने एक: अिप पी त+य
संयािसन: समीपं न आगत: ।
१५).
१५). सूियं
यं िवशदयत । ४

अ). स सुƒद् 3सने य: यात् । 54 आ). !iयािसिN: सवे भवित महतां नोपकरणे । 59
इ). शTाव*युिचतं काय-म् आित~यं गृहमागते ।
छेhु: पा?-गतां छायां नोपसंहरते bुम: ॥ 48 ई). आमैव lामनो बधु: आमैव 7रपुरामन: । 31
(6:5)
अ). क<े आगते के चन सुƒद: अमान् यPवा धावित । िPल<समयेषु अिप य: सु„ुद ् अमािभ: सहैव
भूवा समुिचतसूचना: ददाित साहा…यं च करोित, स: एव वातिवकतया िमTश†दय यो8य: भवित ।

आ). एकचiं रथं, सप‡: बNा: सUा?ा:, वयं चिलतुम् अश=: चालक: - एतादृyय: समया: सित चेदिप
ता: अप7रगण…य सूय-भगवान् िनयमानुसारं सव-दा प7रˆमणं कु व-न् भवित । अत एव उAयते यत् महामन:
दृढसंकmपा: तेषाम् आमशPया एव काया-िण साधयित, न तु उपकरणां बलेन ।

इ). "एष: मां छेhुम् आगतवान्, अत: एतमै छाया न दात3ा" इित िचतयन् वृ: तय उप7र पततं
वय छायां न उपसंहरते । तथैव गृहमागताय शTवे अिप यथोिचतम् आित~यं दात3मेव । - इित उPवा,
वय पाpg गृहीतवतं 3ाधम् उ!Šyय कपोत: पृAछित, "भवत: सुखाथS मया `क करणीयम्?" इित ।

ई). कु uपाFडवयुNापूवS kीकृ ण: अजु-नं बोधयित - संसारसागरे िनम‚म् आमानं िवषयस गरिहतेन
मनसा उNरेत,् न तु कदािप िवषयभोगान् /ित नीवा तं नाशयेत् । यत:, िवषयस गरिहत: मन: एव
आमन: िमTम्, तस गसिहतं मन: तु आमन: शतृ: ।

१६).
१६). यथा िनदMशं प>रवत@यत । ९

अ). सेवक: धनम् इAछित । → कम-िण → सेवके न धनम् इयते ।


भवान् घटी: पyयित । ← कत-7र ← भवता घ: दृyयते ।
आ). शुनका: भषित । → भावे → शुनकै : भयते ।
वं िख2से । ← कत-7र ← वया िख2ते ।
इ). ƒषीके श: गुडाके शम् अ\वीत् । → कम-िण → ƒषीके शेन गुडाके श: औAयत ।
भगवान् भ=ानां योगेमम् अवहत् । ← कत-7र ← भगवता भ=ानां योगेमम् औlत ।
ई). मूढा: अानेन अमुlत । → भावे → मूढै: अानेन अमुlत ।
हतात् गाFडीवम् अŒंसत । ← कत-7र ← हतात् गाFडीवेन अŒयत ।
उ). सेनपित: सेनां नयतु । → कम-िण → सेनापितना सेना नीयताम् ।
स: अ?ौ पyयतु । ← कत-7र ← तेन अ?ौ दृyयेताम् ।
ऊ). वयं देशिहताय यतामहै । → भावे → अमािभ: देशिहताय ययताम् ।
संकृ ित/वाहकं संकृ तं िवराजताम् । ← कत-7र ← संकृ ितवाहके न संकृ तेन िवरायताम् ।
ए). सारथय: रथान् चालयेयु: । → कम-िण → सारिथिभ: रथा: चाmयेरन् ।
भवत: सव-मिप अप-णभावेन कु यु-: । ← कत-7र ← भवि: सव-मिप अप-णभावेन !iयेत ।
ऐ). पिFडत: समदश^ भवेत् । → भावे → पिFडतेन समद5शना भूयेत ।
कोऽिप अशुचौ नरके न पतेत् । ← कत-7र ← के नािप अशुचौ नरके न पयेत ।
ओ). अहं वधम-म् अवगAछेयम् । → कम-िण → मया वधम-: अवगत3: ।
अहम् इिbयािण िनगृŽीयाम् । ← कत-7र ← मया इिbयािण िनIहणीयािन ।
१७).
१७). अध:
अध: दानां धातूनां तJत्-अनीयर् 3#ययातपािण िलखत । ६

तत् अनीयर्

अ). kु kोत3म् kवणीयम्


आ). मृ मत-3म् मरणीयम्
इ). तॄ त7रत3म् तरणीयम्
ई). शी शियत3म् शयनीयम्
उ). नम् नत3म् नमनीयम्
ऊ). \ू व=3म् वदनीयम्

१८).
१८). पठ् धातो:
धातो: शतृ3#ययातिवभिपािण पुिं ल गे Nीिल गे च िलखत । ७

पुंिल गे ीिल गे

पठन् पठतौ पठत: पठती पठयौ पठय:


पठतम् पठतौ पठत: पठतीम् पठयौ पठती:
पठता पठाम् पठि: पठया पठतीrयाम् पठतीिभ:
पठते पठाम् पठ: पठयै पठतीrयाम् पठतीrय:
पठत: पठाम् पठ पठया: पठतीrयाम् पठतीrय:
पठत: पठतो: पठताम् पठया: पठयो: पठतीनाम्
पठित पठतो: पठसु पठयाम् पठयो: पठतीषु

१९).
१९). उिचतािन शतृ3#ययातपािण उपयु5य दं वा6ययं संयोजयत । ५

अ). मु=: याय कम- आचरित । कम- समIं /िवलीयते ।


याय कम- आचरत: मु=य कम- समIं /िवलीयते ।
आ). योिगन: /यpं कु व-ित । िचhशुoN /ाKुवित ।
/यpं कु व-त: योिगन: िचhशुoN /ाKुवित ।
इ). भीमसेन: iु &यित । कौरवा: िबrयित ।
iु &यत: भीमसेनात् कौरवा: िबrयित ।
ई). युिधि€र: &यायित । सूय-: अयपाTं दhवान् ।
&यायते युिधि€राय सूय-: अयपाTं दhवान् ।
उ). भीम: दुयधनय हषS जनयित । श खं धमित ।
भीम: दुयधनय हषS जनयन् श खं धमित ।
२०).
२०). उिचतािन शानच् 3#ययातपािण उपयु5य दं वा6ययं संयोजयत । ५

अ). माता पुTं /तीते । तया: मुखे उकFठा दृyयते ।


पुTं /तीमाणाया: मातु: मुखे उकFठा दृyयते ।
आ). िनरीका: परीां िनरीते । तेrय: छाTा: िबrयित ।
परीां िनरीमाणेrय: िनरीके rय: छाTा: िबrयित ।
इ). सैिनका: धैय.ण युe&यते । तै: देश: रित: ।
धैय.ण युe&यमानै: सैिनकै : देश: रित: ।
ई). ता: सयमेव \ुवते । तासु सव. िlित ।
सयमेव \ुवाणासु तासु सव. िlित ।
उ). ता: नृयं कु व-ते । भवती ताrय: पानकं ददातु ।
नृयं कु वा-णाrय: ताrय: भवती पानकं ददातु ।

२१).
२१). Cीिण पदािन उपयु5य +वीयािन वा6यािन रचयत । ३

अ). पतत् चषकात् पतत् जलं वारयतु ।

आ). अलभत राजा िवजयम् अलभत ।

इ). जानीयात् स: िवषयं न जानीयात् ।

ई). अप7ठयम् य!द अहं गीतां न अप>ठPयं त5ह ानं न /ा*यम् ।

२२).
२२). सं+कृ तभाषया अनुवदत । ५

अ). If the vehicle goes fast, then I may reach in time.

य!द यानं शी‘ं गAछेत् त5ह अहं समये /ाKुयाम् ।


आ). What is the name of the book being read by you?

भवता प’मानय पुतकय नाम !कम् ?

इ). The soldier falls from running horse.

सैिनक: धावत: अ?ात् पतित ।


ई). Arjuna gave water to Bhishma who is lying on bed of arrows.

शरश…यायां शयानाय भीमाय अजु-न: जलम् अददात् ।


उ). If Sri Krishna were not with Arjuna, then he would not have fought the battle.

य!द अजु-नेन सह kीकृ ण: न अभिवयत् त5ह स: युNं न अक7रयत् ।

You might also like