You are on page 1of 2

विषयः संस्कृतम् कक्षा- 8 पञ्चदशः पाठः – प्रहे विकाः काययपत्रम् - 1

प्रमुखं कौशलम् आिश्यकः वशक्षणाविगमः करणीयाः उपायाः


पठनम् *श्लोकानां पठनम् वशक्षकेण विद्यावथय वभः
उच्चारणम् *भाषायाः सौन्दययम् िैय्यक्तिकरूपेण
अिबोिनं सामूवहकरूपेण च अभ्यासः
िे खनं च करणीयः
प्रथमः क्रियाकलापः – अभ्यासः
आिश्यकः वशक्षणाविगमः TLOपठनाभ्यासः

कस्तूरी पिायते विद्वक्तभः सञ्जघान अग्रिासी शूिपावणः वसद्धयोगी


कररणाम् सीमक्तिनीषु िन्द्द्या शीतििावहनी पवक्षराजः त्वग्वस्त्रिारी वबभ्रन्
कातरः गुणोत्तमः बुध्यते पोषणरताः वत्रनेत्रिारी शूिपावणः जायते
क्रितीयः क्रियाकलापः –
आिश्यकः वशक्षणाविगमः TLO व्याकरणाभ्यासः
१. सन्धिक्रिच्छे दं कुरुत–
उदा. कोऽभूत् = क: + अभूत्
(क) अत्रैिोिम् = ..........+ ........... + .............
(ख) िृक्षाग्रिासी = ...................... + ...............................
(ग) त्वग्वस्त्रिारी = ...................... + ...............................
(घ) वबभ्रन्न = ...................... + ..............................
(ङ) गुणोत्तम: = ...................... + ..............................
तृ तीयः क्रियाकलापः
आिश्यकः वशक्षणाविगमः TLO पवठत-अिबोिनम्
३ श्लोकं पक्रित्वा प्रश्नान् उत्तरत ।
कस्तूरी जायते कस्मात् को हक्ति कररणां कुिम् । वकं कुयाय त् कातरो युद्धे मृगात् वसंहः पिायते ॥
१ कस्तूरी कस्मात् जायते ?
२ कररणां कुिं कः हक्ति ?
३ कातरः युद्धे वकं कुयाय त् ?
४ मृगात् कः पिायते ?
५ “ गजानां ” इत्यक्तस्मन् अथे अत्र कः शब्दः
प्रयुिः ?
चतु थथःक्रियाकलापः –
क्रचत्रं पश्यत । मञ्जूषायां प्रदत्तपदानाम् सहायतया पञ्च संस्कृतिाक्याक्रन रचयत –

आिश्यकः वशक्षणाविगमः TLO वचत्रिणयनाभ्यासः

अक्तस्त , िनस्य , िने , िृ क्षाः , मृगाः , तृणावन , खादक्ति , सक्ति , सुन्दरं , वचत्रम्

१. _________________________________________________________
२. __________________________________________________________
३. ___________________________________________________________
४. ___________________________________________________________
५. ___________________________________________________________

You might also like