You are on page 1of 3

विषय सूची

1 प्रथमः पाठः अकारान्त पुंलिङ्गशब्दाः, अकारान्त पुंलिङ्गशब्दाः, लट् लकार प्रथमपुरुष:, सर्वनामशब्दाः
( तद् एतद् पुं. )
2 द्वितीयः पाठः आकारान्त स्त्रीलिङ्गशब्दाः आकारान्त स्त्रीलिङ्गशब्दाः, सर्वनामशब्दाः, तद् एतद् (स्त्री)

3 तृतीयः पाठः अकारान्तनपुंसकलिङ्गशब्दाः अकारान्तनपुंसकलिङ्गशब्दाः, तद् एतद् (नपुं )

4 चतुर्थः पाठः क्रीडास्पर्धा: अस्मद्-युष्मद्-शब्दौ, मध्यमपुरुष:,


उत्तमपुरुष: , लृट् लकारः च
5 पञ्चमः पाठः वृक्षाः द्वितीयाविभक्तिपरिचयः, श्लोक – गायनम् रटनं च

6 षष्ठः पाठः समुद्रतटः तृतीया - चतुर्थी परिचयः

7 सप्तमः पाठः बकस्य प्रतीकारः अव्ययपदानां परिचयः प्रयोगः च

8 अष्टमः पाठः सूक्तिस्तबकः नीतिश्लोकाः रटनञ्च

9 नवमः पाठः अङ्गुलीयकं प्राप्तम् पञ्चमी-षष्ठी-प्रयोगः

10 दशमः पाठः कृ षकाः कर्मवीराः कृ षकाणां जीवनदर्शनम् , गीतस्य रटनम्

11 एकादशः पाठः पुष्पोत्सवः सप्तमी प्रयोगः

12 द्वादशः पाठः दशमः त्वम् असि संख्यावाचकशब्दाः, एकतः दशपर्यन्तम्

13 त्रयोदशः पाठः लोकमङ्गलम् वैदिकप्रार्थना पारायणं च

14 चतुर्दशः पाठः अहह आः च अव्ययपदानाम् पुनरावृत्तिः

15 पञ्चदशः पाठः मातुलचन्द्र ! गीतगायनम् , अभ्यासः रटनञ्च

विषयः संस्कृ तम् कक्षा- 6 प्रथमः पाठः – अकारान्तपुँल्लिङ्गः


कार्यपत्रम् - 1

प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः


पठनम् *शब्दानां पठनम् *वस्तूनां चयनम् ,तेषां स्पष्टरूपेण शिक्षके ण विद्यार्थिभिः वैयक्तिकरूपेण
उच्चारणं च उच्चारणम्, सामूहिकरूपेण च अभ्यासः करणीयः
वर्णपरिचयः * तद-एतद्-शब्दयोः ज्ञानं प्रयोगश्च
लेखनम् (पुँल्लिङ्गे ) प्रथमाविभक्तौ
क्रियाकलापः १
आवश्यकः शिक्षणाधिगमः (TLO) उच्चारणाभ्यासः
१. निम्नलिखित-शब्दानाम् उच्चारणं कु रुत

खगः वृक्षः मूषकः कृ षकः विद्यालयः


गजः वृद्धः कु क्कु रः पर्वतः हिमालयः
घटः देवः मकरः गायकः देवालयः
शुकः मेघः आकाशः चालकः मन्त्रालयः
सूर्यः चन्द्रः दीपकः धावकः चिकित्सालयः
स्यूतः वर्णः शिक्षकः सौचिकः पुस्तकालयः
द्वितीयः क्रियाकलापः –

२(क) वर्णसंयोजनेन पदं लिखत-


आवश्यकः शिक्षणाधिगमः (TLO) वर्णसंयोजनम्
उदा. च् + अ + ष् + अ + क् + अः = चषकः
1. म्+अ+य्+ऊ+र्+अः =
2. क् +आ+क् +अः =
3. च्+अ+न्+द्+र्+अः=
4. ब्+इ+ड् +आ+ल्+अः =
5. ब्+आ+ल्+अ+क् +अः =

(ख) पदानां वर्णविच्छेदं कु रुत –


आवश्यकः शिक्षणाधिगमः (TLO) पदविच्छेदनाभ्यासः
उदा. लघुः = ल्+अ+घ्+उः

1. कृ षकः = क् + - +ष्+अ+ - +अः


2. गायकः = - +आ+य्+ - +क् +अः
3. वानराः = व्+आ+ - +अ+ - + आ:
4. अश्वः = अ+श्+ - +अः
5. सिंहः = स्+ -+- +ह्+अः

तृतीयः क्रियाकलापः
आवश्यकः शिक्षणाधिगमः (TLO) वाक्यरचनाभ्यासः
३ .रिक्तस्थानानि पूरयत-
सन्ति पठति मयूरः सौचिकः गर्जति कृ षकः
1. .............. कर्षति।
2. ............. नृत्यति।
3. ............ सीव्यति।
4. सिंहः ................।
5. बालकः .............।
6. गजाः .............. ।
चतुर्थःक्रियाकलापः –

आवश्यकः शिक्षणाधिगमः (TLO) वस्तु ज्ञानम्


४. अभ्यासप्रश्नः - चित्राणि दृष्ट्वा उपयुक्तचित्रस्य अध: उपयुक्तसंस्कृ तपदानि लिखत -

गजः पर्यङ्कः मयूरः बिडालः सिंहः मकरः

१. २. ३. ४. ५. ६.

पञ्चमः क्रियाकलापः –

आवश्यकः शिक्षणाधिगमः (TLO) सर्वनामपदानां ज्ञानम्


6. अभ्यासप्रश्नः – उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत–
उदा – बालकः पठति ( सः , तौ , ते ) = सः पठति
१. रामः क्रीडति । ( सः , तौ , ते ) = ----- क्रीडति ।
२. बालकाः पठन्ति । ( सः , तौ , ते ) = ------ पठन्ति ।
३. अजौ चरतः ।( सः , तौ , ते ) ---- चरतः।
४. गजः चलति ।( एषः , एतौ , एते ) ----- चलति।
५. कु क्कु रौ बुक्कतः।( एषः , एतौ , एते ) ----- बुक्कतः।
६. गायकाः गायन्ति। ( एषः , एतौ , एते ) ---- गायन्ति ।
७. सौचिकः सीव्यति। ( कः , कौ , के ) ------ सीव्यति ?
८. वृद्धौ हसतः। ( कः , कौ , के ) ----- हसतः ?
९. बालकाः पठन्ति। ( कः , कौ , के ) ------ पठन्ति ?

You might also like