Cde Syllabus Sanskrit 1ts & 2nd Sem 2023

You might also like

You are on page 1of 2

M.A.

Sanskrit
PGRRCDE, OU, Hyderabad
(Syllabus)

1st Semester

1st Paper
संस्कृतसाहित्यम् - १, (पद्यम् - हििुपालवधस्य हितीयसर्गः उत्तररामचररतनाटकपररचयश्च)
1st Unit हििुपालवधरचहयतुः हििुपालवधस्य च पररचयः
nd
2 Unit हििुपालवधस्य हितीयसर्गस्य प्रथमश्लोकात् आरभ्य ४५-तमश्लोकपयग न्तम्
rd
3 Unit हििुपालवधस्य हितीयसर्गस्य ४६-तमश्लोकात् आरभ्य ९०-तमश्लोकपयगन्तम्
th
4 Unit हििुपालवधस्य हितीयसर्गस्य ९१-तमश्लोकात् आरभ्य ११८-तमश्लोकपयगन्तम्
th
5 Unit उत्तररामचररतरचहयतुः उत्तररामचररतस्य च पररचयः
nd
2 Paper
व्याकरणसाहित्यम् – हसद्धान्तकौमु द्याः संज्ञाप्रकरणं कारकप्रकरणं च
1st Unit हसद्धान्तकौमु द्याः संज्ञाप्रकरणम्
nd
2 Unit हसद्धान्तकौमु द्याः कारकप्रकरणे प्रथमा हितीया च हवभक्तः
3rd Unit हसद्धान्तकौमु द्याः कारकप्रकरणे तृतीया चतुथी च हवभक्तः
th
4 Unit हसद्धान्तकौमु द्याः कारकप्रकरणे पञ्चमी षष्ठी च हवभक्तः
th
5 Unit हसद्धान्तकौमु द्याः कारकप्रकरणे सप्तमी हवभक्तः
3rd Paper
वै हिकसाहित्यम् १- ऋक्सू ताहन तैहत्तरीयोपहनषत् च
1st Unit ऋग्वेिस्य इन्द्र-उषस्सू ते
nd
2 Unit ऋग्वेिस्य रुद्र-निीसूते
rd
3 Unit ऋग्वेिस्य अहि-पर्ग न्य-वरुणसूताहन
th
4 Unit तैहत्तरीयोपहनषिः िीक्षावल्ली
th
5 Unit तैहत्तरीयोपहनषिः भृर्ुवल्ली
th
4 Paper
ििगनसाहित्यम् १- तकगभाषा सां ख्यकाररका च
1st Unit तकगभाषायाः आरम्भात् प्रत्यक्षप्रमाणान्तो भार्ः
nd
2 Unit तकगभाषायाः अनुमानप्रमाणभार्ः
rd
3 Unit सां ख्यकाररकायां आरम्भात् १५-काररकापयग न्तम्
th
4 Unit सां ख्यकाररकायां १६-काररकातः ३०-तमकाररकापयगन्तम्
th
5 Unit सां ख्यकाररकायां ३१-काररकातः ५२-तमकाररकापयगन्तम्
2nd Semester

1st Paper
संस्कृतसाहित्यम् - २, (चम्पू नाटकं च- नलचम्पोः प्रथमपररच्छे िः मालहवकाहिहमत्रं च)
1st Unit नलचम्पोः प्रथमपररच्छे िे उपोि् घातश्लोकाः, आयाग वतगवणगनं हनषधापुरीवणगनं च
nd
2 Unit नलचम्पोः प्रथमपररच्छे िे नलवणगनं, हविभगवणगनं िमयन्तीवणगनं च
rd
3 Unit मालहवकाहिहमत्रनाटकस्य प्रथमां कः
th
4 Unit मालहवकाहिहमत्रनाटकस्य हितीयतृ तीयां कौ
th
5 Unit मालहवकाहिहमत्रनाटकस्य चतुथगपंचमां कौ
nd
2 Paper
व्याकरणं छन्ां हस च- हसद्धान्तकौमुद्याः समासप्रकरणं छन्ां हस च
1st Unit हसद्धान्तकौमुद्याः समासप्रकरणे अव्ययीभावसमासप्रकरणम्
nd
2 Unit हसद्धान्तकौमुद्याः समासप्रकरणे तत्पुरुषसमासारम्भात् र्ोरतक्द्धतलुहक
इहतसूत्रपयगन्तम्
rd
3 Unit हसद्धान्तकौमुद्याः समासप्रकरणे संख्यापूवो हिर्ुः इहतसूत्रात् र्ीहवकोपहनषिावौपम्ये
इहतसूत्रपयगन्तम्
th
4 Unit हसद्धान्तकौमुद्याः समासप्रकरणे तत्रोपपिं सप्तमीस्थम् इहतसूत्रात् आरभ्य समासान्तो
भार्ः
5th Unit वृ त्तरत्नाकरस्य हनहिग ष्टाहन छन्ां हस
rd
3 Paper
वै हिकसाहित्यम् - २, (ऋक्सूताहन वै हिकसाहित्येहतिासश्च)
1st Unit ऋग्वेिस्य अक्षः-सरमापहणसूते
nd
2 Unit ऋग्वेिस्य पुरुष-हिरण्यर्भगसूते
rd
3 Unit ऋग्वेिस्य वाक्-नासिीय-सोमसूताहन
th
4 Unit वे िसंहिता-साहित्यम्
th
5 Unit ब्राह्मण-आरण्यक-उपहनषि् -वे िां र्साहित्यम्
th
4 Paper
ििगनसाहित्यम् – २, (योर्ििगनस्य प्रथमहितीयपािौ वे िान्तसारश्च)
1st Unit योर्ििग स्य प्रथमः पािः
nd
2 Unit योर्ििगनस्य हितीयः पािः
rd
3 Unit वे िान्तसारस्य आरम्भात् कारणिरीरोत्पहत्तपयग न्तम्
th
4 Unit वे िान्तसारस्य सूक्ष्मिरीरोत्पत्तेः आरभ्य तत्त्वमहसमिावाक्यवणगनपयगन्तम्
th
5 Unit वे िान्तसारस्य अिं ब्रह्मास्मीहत मिावाक्यािारभ्य वे िान्तसारान्तपयगन्तम्

You might also like