You are on page 1of 8

संवर्धिनी (ISSN :- 2583-7176) June 2023,Volume 5

www.samvardhini.in Issue 1

पार्िनीय-भाषा-र्वज्ञानम्
सुनीलकुमाशमाि
वरिष्ठानसु न्धाता
भाितीयज्ञानपिम्पिा

सविव्यवहािसार्धका मानवं मानवर्नमाित्री मक ू जगते शब्दप्रदार्यनीयं वाक् यर्द नाभर्वष्यत्तर्हि


जगतः कल्पना र्शल्पकािस्य मर्ू तिमात्रं स्यात् । उच्यते खलु –
इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् ।
यर्द शब्दाह्वयं ज्योर्तरासंसारं न दीप्यते ॥ काव्यादशिः १.४
लोकाय सवािदौ वाक्प्प्रदार्यका र्वश्वस्य सम्पन्नतमस्य आर्दमग्रन्थस्य भाषा दैवीवाक् संस्कृ तम् एव, यतः
र्वश्वस्य प्रथमार्िया प्रािब्धा । तथा र्ह –
अनार्दर्नधना र्नत्सया वागत्सु सष्टृ ा ्वम्भवु ा ।
आदौ वेदमयी र्दव्या यतः सवािः प्रवृत्तयः ॥ महाभा. शा.पवि अ .२२४/५५
अनार्दर्नधनं ब्रह्म शब्दतत्सवं यदक्षरम् ।
र्ववतितेऽर्िभावेन प्रर्िया जगतो यतः ॥ वाक्यपदीयम् १.१
ज्ञानिार्शः शब्दब्रह्मात्मकः वेदः स्वषडङ्गैः परिपर्णू ो वतिते । षडङ्गार्न च र्शक्षा, कल्पः, व्याकिर्णम,्
र्नरुक्तम,् ज्योर्तषम,् छन्दः इर्त । उक्तं र्ह –
र्शक्षा कल्पं व्याकरिं र्नरुक्तं ज्योर्तषं तर्ा ।
छन्दो र्वर्िर्तररत्सयेते षडङ्गं वेद उच्यते ॥
अथात्र षट््स्वङ्गेषु प्रधानं व्याकिर्णं मख्ु यस्थानं भजते । अत्रार्प पार्र्णनीयव्याकिर्णस्यैव महत्वं
सवितोऽर्धकं वतिते । तथा र्ह –
पार्िनीयं महाशास्त्रं पदसाधत्सु वबोधकम् ।
सवोपकारकं ग्राह्यं कृत्स्नं त्सयाज्यं न र्कञ्िन ॥
एवं वेदपरिपोषकस्य संिक्षकस्य च पार्र्णनीयव्याकिर्णस्य संस्कृ तभाषायाः जगर्त अत्यर्धकं स्थानं वतिते ।
पार्र्णनीयव्याकिर्णेनैव वतिमाने सस्ं कृ तस्य आदशिस्वपंपं सस्ु थार्पतम् ।

भाषार्णां र्वर्शष्टं ज्ञानं यत्र र्ियते तत् भाषार्वज्ञानर्मत्यच्ु यते । भाषार्वज्ञानस्य ज्ञानात् पवू ं भाषा नाम का?
इर्त प्रश्नः उदेत्येव । भाष् (अर्भव्यर्क्तकिर्णे) इत्यस्माद्धातोः “अ” प्रत्ययेन ट्ार्प च “भाषा” इर्त शब्दः

सवं र्धिनी (ISSN :- 2583-7176) – पार्िनीय-भाषा-र्वज्ञानम् (सनु ीलकुमाशमाि ) Page 1


संवर्धिनी (ISSN :- 2583-7176) June 2023,Volume 5
www.samvardhini.in Issue 1

र्नष्पद्यते । अत्र अप्रत्याथिश्च कमि । अथाित् भाष्यते प्रार्र्णर्भः असौ भाषा कथ्यते । अथवा किर्णाथे प्रत्यये
भाष्यन्ते स्वर्वचािाः अर्भव्यक्तीर्ियन्ते अनया इर्त भाषा ।
एवम् अद्यावर्धपयिन्तं भाषार्वर्भः नैकेषां प्रार्णीनां भावानाम् अवगमनाय तेषां भाषायाः यदध्ययनं र्वर्हतं
तत्र भाषा व्यवहािसार्धका साधनपंपा च वतिते । एवं प्रार्र्णनां मख ु ध्वर्नः, इर्ं गर्तः,संकेताः,र्चन्हार्न च
व्यवहािस्य अर्भव्यक्तीकिर्णस्य साधनार्न वतिन्ते । अतः प्रार्र्णनां (पशनू ां,पर्क्षर्णां ,मानवानां
कीट्ादीनाञ्च) कर्श्चर्िर्शष्टः िमबद्धश्च ध्वर्नः, तेषां संकेताः , र्चह्नार्न वा भाषापंपेर्ण व्यवर्ियन्ते ।
यथोच्यते भगवता कर्पलेन –
्फुटवाक्करिोपात्तो, भावार्भव्यर्क्तसाधकः ।
सङ्के र्ततोध्वर्नव्रातः, सा भाषेत्सयुच्यते बुधः॥
भाषायाः प्रकृर्तः-
१- भाषा एका पद्धर्तः अर््त -
बी. ब्लोच तथा जी. एल ट्रेगि महोदयानसु ािम-् भाषा यादृर्च्छक-वार्चकध्वर्नसंकेतानां सा
पद्धर्तः वत्तिते , यया मानवः स्वर्वचािार्णाम् आदानं प्रदानं वा किोर्त ।
२- भाषा संकेतानां समूहः -
प्रत्येकस्यां भाषायां उच्चायिमार्णानां ध्वनीनां वस्तर्ु िया कमािर्दर्भः सह सम्बन्धः भवर्त । ते च
ध्वनयः प्रतीकात्मकाः भवर्न्त । यथा अर्स्त इर्त र्ियायाः प्रकट्नाय आग्लेन “इज” इर्त ध्वर्नः
र्ियते । अतः वस्ततु ः एतेषां ध्वनीनां प्रतीकानां संकेतानां वा प्रयोगः र्ियते । अत उच्यते कै र्श्चत्
भाषा तेषां सक ं े तानां समदु ाय इर्त ।
३- भाषा वार्िकध्वर्नसंकेतः –
ये के चन संकेताः भाषा नैव कथ्यन्ते अर्पतु मानवोच्चारिताः व्याकिर्णर्नयमवद्धाः वार्चकध्वनीनां
संकेताः एव भाषा उच्यते इर्त स्वीकुविर्न्त के र्चत् । अत्र िक्तहरितार्दर्वधत्ु कन्दानां,
ट्रैर्िकर्चह्नानां वा भाषायां परिगर्णनं नैव शक्प्यते । एवमेव शंखनाद-भेरिनादार्दर्वर्भन्नध्वनीनां
चाऽर्प परिगर्णनं न भवर्त । अर्पतु ताः ध्वनयः याः मानवोच्चारिताः सर्न्त ताः एव भाषात्वेन
व्यवर्ियन्ते ।
एतेषां ध्वनीनां अध्ययनाय एव ध्वर्नर्वज्ञानं प्रवतिते । अस्यानसु ािं या खलु लेखनपद्धर्तः र्लर्पः
वा लोके भाषाइर्त कथ्यते र्कन्तु एतत् तु ध्वनीनां के वलं संकेतमात्रम् । अथाित् वार्चकध्वर्नः एव
भाषा भर्वतमु हिर्त । एतेन र्सद्धान्तेन संस्कृ तव्याकिर्णस्य स्िोट््र्सद्धान्तः समथ्यिते ।
४- यादृर्च्छकध्वनीनां समुदायः भाषा –

सवं र्धिनी (ISSN :- 2583-7176) – पार्िनीय-भाषा-र्वज्ञानम् (सनु ीलकुमाशमाि ) Page 2


संवर्धिनी (ISSN :- 2583-7176) June 2023,Volume 5
www.samvardhini.in Issue 1

भाषा वस्ततु ः नार्स्त र्नयमवद्धं िमवद्धं वा व्यवर्स्थतं र्कर्ञ्चत् अर्पतु एतत् ध्वनीनां कश्चन
यादृर्च्छकसमदु ायः वतिते । इर्त स्वीकुविर्न्त के र्चत् । यथा कस्यर्चत् समाजस्य बालकः गोः कृ ते
“काऊ” इर्त वदर्त, कश्चन “गाय” इर्त वदर्त, कश्चन “गौः” इर्त । एतेषां ध्वनीनाम् अथिस्तु
एकएव । अतः नैकर्वधसमाजे र्स्थतः जनः तदथािन् यादृर्च्छकध्वर्नर्भः व्यवहिर्त । अतः अत्र
व्याकिर्णसम्बर्न्धर्नयमानां महत्त्वं न्यनू ं वतिते ।
भाषायाः प्रकाराः –
वस्ततु स्तु भाषा प्रार्र्णमात्रस्य हृर्दस्था कार्चत् शर्क्तर्वर्शष्टा एकै व र्कन्तु लोकव्यवहािे र्ण
प्रार्र्णभेदेन च भाषायाः वैर्भन्यं दृश्यते । कस्यर्चत् स्थानस्य प्रार्र्णनां शिीिसंिचना र्भन्ना भवर्त ।
इर्त कृ त्वा भाषाय़ाः भेदाः भवर्न्त ।
प्रामख्ु येन अधोर्लर्खताधािे र्ण भाषायाः चत्वािः र्वभागाः भर्वतमु हिर्त ।

1. इर्तहासदृष्ट्या –
अत्र कालानसु ािं भाषा र्वभज्यते । यथा सविप्रथमम् आर्दमा भाषा, अनन्तिं चान्या । अत्र
संस्कृ तम् इर्तहासदृष्ट्या आद्या भाषा भवर्त अनन्तिं पार्ल-प्राकृ त-र्हन्दीत्यादीनां वगीकिर्णं भवर्त

2. भौगोर्लकदृष्ट्या –
अत्र वयं स्थानर्वशेषेर्ण तत्रस्थां भाषां परिर्चनमु ः यथा – पंजाबस्था पंजाबी, िाजस्थानस्था
िाजस्थानी, र्बहािस्था र्बहािी एतादृश्यः भाषाः व्यवर्ियन्ते ।
3. प्रयोगाधारेि –
प्रयोक्तुः अधािे र्ण वयं कस्यार्श्चत् भाषाया भेदं कुमिः । यथा – सार्हर्त्यकभाषा, िाजभाषा,
िाष्ट्रभाषा, शद्ध
ु भाषा, अशद्ध
ु भाषा इत्यादयः भेदाः प्रयोगाधािे र्णैव सर्न्त ।
4. र्नमाितुः आधारे ि –
अत्र कदार्चत् तस्याः भाषायाः परिगर्णनं भवर्त यस्याः भाषायाः र्नमािर्णं मानवेन प्रयोगर्वशेषाय
र्ियते । एषा भाषा प्रायः कृ र्त्रमा भवर्त । अत्र कूट्भाषा, कृ र्त्रमभाषा, यार्न्त्रकभाषा इत्यादयः
भाषाः समायार्न्त । एतेषां र्वभाजनस्य आधािभेदेन भाषायाः अनेकपंपार्र्ण भर्वतुमहिर्न्त यत्-
१. मूलभाषा

सवं र्धिनी (ISSN :- 2583-7176) – पार्िनीय-भाषा-र्वज्ञानम् (सनु ीलकुमाशमाि ) Page 3


संवर्धिनी (ISSN :- 2583-7176) June 2023,Volume 5
www.samvardhini.in Issue 1

२. ्तरीयभाषा अर्वा पररष्कृतभाषा


३. र्वभाषा अर्वा उपभाषा
४. अपभाषा
५. र्वर्शष्टभाषा
६. कूटभाषा
७. कृर्त्रमभाषा
एवं मानवस्य हृदये र्विाजमाना कार्चत् एकै व शर्क्तः वाक् र्वर्भन्नपंपेषु व्यविीयते । तदेवोच्यते खलु
ॠग्वेदे –
ित्सवारर वाक्पररर्मता पदार्न तार्न र्वदुब्रािह्मिा ये मनीर्षिः ।
गुहा त्रीर्िर्नर्हता नेङ्गयर्न्त तुरीयं वािो मनुष्या वदर्न्त इर्त । ऋग्वेद –
१.१६४.४५

पार्िर्नः भाषावज्ञार्नकः –
भाषार्वज्ञानस्य ध्वर्नर्वचािः इर्त र्सद्धान्तानसु ािं , ध्वर्नभेद-ध्वर्नपरिवतिनर्नयमानसु ािं, तथा
र्वर्भन्नानाम् उत्पर्त्तर्सद्धान्तानाम् अनसु ािं पार्र्णर्नः अर्प एतार्न तत्वार्न प्रत्यपादयत् ।
अस्य भाषावैज्ञार्नकतत्वार्न तु अधः प्रस्तयू न्ते –
१. ध्वर्नर्वज्ञानं पार्िर्नश्च –
भाषा ध्वर्नपंपैव खल!ु अत एव भाष्यकािे र्ण ध्वर्निर्प भाषात्वेन स्वीकृ ता । तथा र्ह पश्पशार्ह्नके
शब्दलक्षर्णं –
“अर्वा लोके ध्वर्नरे व शब्द इत्सयुच्यते” इर्त ।
एषः च ध्वर्नः भाषर्णसमये कथं र्नगिच्छर्त इत्यस्य वर्णिनं पार्र्णनीयर्शक्षायां वैज्ञार्नकिीत्या कृ तं
वतिते । पार्र्णनीयर्शक्षा ग्रन्थस्तु भाषार्वज्ञानस्य प्रथमः ग्रन्थः वक्तंु शक्प्यते । यत्र ध्वनीनां वगीकिर्णं
कृ तं वतिते । वर्णािनां भेदाः स्विाः व्यञ्जनार्न च । स्विार्णां उच्चािर्णस्थानम् अर्प वैज्ञार्नकिीत्या
प्रस्ततु म् । अत्र पार्र्णर्नना वर्णािनामच्ु चािर्णस्य सप्तप्रायः उच्चािर्णस्थानार्न स्वीकृ तार्न यथा-
अवर्णिस्य कवगिस्य हकािस्य र्वसगिस्य च उच्चािर्णस्थानं कण्ठः भवर्त । एवं कण्ठ-ताल-ु मधू ाि-
दन्त-नार्सका-ओष्ठ-र्जह्वामल
ू ार्न एतार्न वर्णािनामच्ु चािर्णस्थानार्न भवर्न्त । एतेषु एव स्थानेषु

सवं र्धिनी (ISSN :- 2583-7176) – पार्िनीय-भाषा-र्वज्ञानम् (सनु ीलकुमाशमाि ) Page 4


संवर्धिनी (ISSN :- 2583-7176) June 2023,Volume 5
www.samvardhini.in Issue 1

स्विाः व्यञ्जनार्न च उच्चायिन्ते न तु अन्यस्मात् स्थानात् । एतेन तत्तत्स्थानर्वकृ तौ


तिर्णोच्चािर्णदोषः जनेषु दृश्यते एव । इदं वर्णिनम् अतीव वैज्ञार्नकं वतिते ।
पार्र्णनेः वर्णािनामच्ु चािर्णे प्रयत्नकल्पना अर्प वैज्ञार्नकी । प्रयत्नो नाम व्यापािः अथाित्
वर्णािनामच्ु चािर्णे एके न जनेन के के व्यापािाः र्ियन्ते इर्त । एतस्य कृ ते एतेन प्रयत्नाः भागिये
स्वीकृ ताः तत्र आद्यः आभ्यन्तिप्रयत्नः र्ितीयश्च बाह्यप्रयत्न इर्त । अत्रार्प आभ्यन्तिप्रयत्नस्य
पञ्चभेदाः स्वीकृ ताः – स्पृष्ट-ईषत्स्पृष्ट-र्ववृत-ईषर्िवृत-संवतृ ाः इर्त ।
एवमेव बाह्यप्रयत्नानाम् एकादशभेदाः परिगर्र्णता आचायेर्ण । ते च र्ववाि-श्वास-घोष-सवं ाि-नाद-
अघोष-अल्पप्रार्ण-महाप्रार्ण-उदात्त-अनदु ात्त-स्वरिताः सर्न्त । एवं कस्यर्चत् वर्णिस्य उच्चािर्णे
एकः प्रयत्नः अथवा एकार्धकप्रयत्नाः वा भर्वतमु हिर्न्त इर्त वर्र्णितम् आचायेर्ण ।

पार्िनेः दृष्टौ भाषायाः आवश्यकतत्सवार्न –


एकस्यां भाषायां अनेकार्न लघतु त्वार्न भवर्न्त येषां संयोगेन भाषायाः र्नमािर्णं भवर्त । अत्र
सवितः प्रथमं भाषायाः मख्ु यः र्वन्दःु आचायेर्ण “वाक्प्यम”् स्वीकृ तं वतिते । एतदनन्तिं वाक्प्येषु
पदार्न, पदेषु वर्णािः भवर्न्त । एवं भाषायाः िमशः त्रीर्र्ण तत्वार्न पार्र्णर्नना स्वीकृ तार्न –
१. वाक्यम्
२. पदम/् शब्दः
३. वििः/अक्षरम्
एतस्य समथिनं व्याकिर्णस्य अपिाचायैिर्प कृ तं वतिते । यथा वाक्प्यपदीयकािः–
पदे न विािः र्वद्यन्ते, विेष्ववयवा न ि ।
वाक्याद् पदानामानत्सयं, प्रर्ववेको न कश्चन॥ वाक्यपदीयम् १.७४
अथाित् भाषायां वाक्प्य-पद-वर्णािः भवर्न्त र्कन्तु अत्रार्प वाक्प्यस्यैव प्राधान्यं भवर्त । लोके
वाक्प्यादेव बोधदशिनात् पार्र्णन्याद्याचायािः वाक्प्यस्य प्राधान्यं स्वीकुविर्न्त । र्कन्तु इतिे षां
सप्तस्िोट्ानामर्प अर्स्तत्वं स्वीकुविर्न्त । अत् एव खलु स्िोट्स्य भेदस्वीकािावसिे अष्टौ स्िोट्ाः
इत्यच्ु यते । एवमाचायिः पार्र्णर्नः स्वनये भाषायाः आवश्यकतत्त्वेषु एतार्न त्रीर्र्ण तत्वार्न प्रामख्ु येन
स्वीकिोर्त ।
पार्िनेः भाषोत्सपर्तसम्बर्न्धमतम् –

सवं र्धिनी (ISSN :- 2583-7176) – पार्िनीय-भाषा-र्वज्ञानम् (सनु ीलकुमाशमाि ) Page 5


संवर्धिनी (ISSN :- 2583-7176) June 2023,Volume 5
www.samvardhini.in Issue 1

भाषायाः उत्पर्तर्वषये पार्र्णर्नः र्दव्योत्पर्त्तर्सद्धान्तं तथा प्रर्तभार्सद्धान्तं च स्वीकिोर्त । यथा


ऋग्वेदे र्दव्यवाचः र्वषये वर्णिनं प्राप्यते –
देवीं वािमजनयन्त देवा्तां र्वश्वरूपाः पशवो वदर्न्त । (ऋग्वेदः - ८.१००.११.)
अथाित् वाग्दवे ी भाषा र्दव्यपंपेर्ण प्रादिु भतू ् । अस्यैव खलु र्वविर्णं चतदु श
ि माहेश्विसत्रू ेषु प्राप्यते ।
एतेषां चतदु शि सत्रू ार्णां व्याख्यानं च पार्र्णनीयं व्याकिर्णं वतिते । चतदु िशसत्रू ार्णां च प्रादभु ािवः
महेश्विात् भगवतः र्शवात् अभतू ् इर्त तु प्रर्सद्धमेव वतिते । तथा र्ह नांर्दके श्विीये ग्रन्थे –
नत्त
ृ ावसाने नटराजराजो ननादढक्कां नवपञ्िवारम् ।
उद्धतिक ु ामः सनकार्दर्सद्धानेतर्िमशे र्शवसूत्रजालम॥्
एवं चतदु श ि सत्रू ार्णां व्याख्यानभतू ं व्याकिर्णशास्त्रं भाषायाः र्दव्योत्पर्त्तर्सद्धान्तं समथियर्त । अत्रैव
भाषायाः उत्पर्त्तर्वषये आचायिः पार्र्णर्नः र्ववक्षां कािर्णं स्वीकृ त्य स्वप्रर्तभां कािर्णत्वेन
उपस्थापयर्त । पार्र्णनीयर्शक्षायां भाषायाः उत्पर्त्तः कथं भवर्त, कथं च भाषा भाष्यते
इत्यस्यर्वषये वैज्ञार्नकवर्णिनं प्राप्यते । तथा र्ह आचायिः पार्र्णर्नः सविप्रथमं प्रार्र्णनः र्ववक्षां
कािर्णं मनतु े । अनन्तिं र्ववक्षाधीनः मानवस्य आत्मा मनसा सह यज्ु यते । अनन्तिं च मनः
कायार्ग्नं प्रेिेयर्त । स च गदु ामल ू स्थो वायःु नादेन उत्पद्यते । मल ू े उत्पन्नो वायःु िमशः
नार्भप्रदेशं, हृदयप्रदेशं, कण्ठं चेर्त र्भन्नर्भन्नस्थानेषु भत्ू वा पनु ः मख ु स्य र्वर्भन्नस्थानेषु संयक्त
ु ः
भवर्त । एतेन स्थानर्वशेषेर्ण सह वायोः संयोगेन अस्मार्भः प्रार्र्णनः ध्वर्नः श्रयू ते । एषः च
श्रयू मार्णः ध्वर्नः कण्ठात् पवू िमर्प र्तष्ठर्त एव । तत्र सा भाषा वाक् वा पिा पश्यन्ती मध्यमा इर्त
र्त्रर्भः नामर्भः व्यवर्ियते । इर्त एतत्सवं वर्णिनं पार्र्णनीयर्शक्षायां प्राप्यते । यच्च
अद्यावर्धपयिन्तमर्प सविश्रेष्ठवर्णिनं वतिते । तथा र्ह –
आत्समा बदु ्ध्या समेत्सयर्ािन् मनो युङ्क्तो र्ववक्षया ।
मनः कायार्ग्नमाहर्न्त स प्रेरयर्त मारुतम् । वाक्यपदीयम् १.११९
पार्िर्नदृष्ट्या भाषायाः पररवतिनम् –
आचायिः पार्र्णर्नः शब्दानामच्ु चािर्णस्योपरि अर्धकं महत्त्वं ददार्त । अत एव खल!ु पाठकानां
गर्णु दोषर्ववेचनसन्दभे वर्णोच्चािर्णस्य महत्त्वं प्रर्तपादयर्त –
एवं विािः प्रयोक्तव्याः नाव्यक्ताः न ि पीडताः ।
सम्यग् वििप्रयोगेन ब्रह्मलोके महीयते । । पार्िनीय र्शक्षा

सवं र्धिनी (ISSN :- 2583-7176) – पार्िनीय-भाषा-र्वज्ञानम् (सनु ीलकुमाशमाि ) Page 6


संवर्धिनी (ISSN :- 2583-7176) June 2023,Volume 5
www.samvardhini.in Issue 1

पार्र्णर्नः आचायिः भाषायाः परिवतिनर्भया एव ऋग्वेदस्य र्शक्षां प्रर्णीतवान् । एवम् आचायिः पार्र्णर्नः
एकः महान् र्शक्षार्वद् भाषार्वच्च आसीत् । पार्र्णनेः महत्वम् अस्य प्रशर्स्तर्भिर्प ज्ञातंु शक्प्यते –
१. भाष्यकारः पतञ्जर्लः –
महाभाष्यस्य प्रथमार्ह्नकस्य प्रथमसत्रू े भाष्यकािः वदर्त यत् “प्रमार्णभतू आचायो
दभिपर्वत्रपार्र्णः शचु ावकाशो प्राङ्मु ख उपर्वश्य महता प्रयत्नेनेन सत्रू ार्र्ण प्रर्णयर्त स्म । तत्राशक्प्यं
वर्णेनाप्यनथिकेन भार्वतंु र्कं पनु रियता सत्रू ेर्ण ?” (१.१.१.)

२. कार्शकाकारः जयार्दत्सयः –
“उदक् ि र्वपाशः” सत्रू स्य व्याख्यायां जयार्दत्यः वदर्त – “महर्त सूक्ष्मेर्क्षका वतिते
सत्रू कार्य” इर्त ।
३. ह्वे नसांगमहोदयः –
चीनदेशस्य यात्री ह्वेनसांगः अर्प पार्र्णर्नः महत्वं वर्णियर्त । तस्य अनवु ादकः वाट्सिनामकः
कश्चन र्लखर्त यत् – “ऋर्षर्णा पर्णू िमनोयोगेन शब्दागािात् के वलं १००० दोहाछन्दस्स
शब्दानां व्यत्ु पर्त्तः कृ ता” प्रत्येकमर्प छन्दः ३२ अक्षिात्मकम् आसीत् । अत्र च प्राचीनं नवीनं
च र्लर्खतं ज्ञानं समाप्तम् । शब्दर्वषयकं र्कमर्प तथ्यं नावर्शष्टम् । (ह्वेनसांग, वाट्सि अनवु ादः
भागः - १)
४. प्रो० मोर्नयर र्वर्लयम्समहोदयः –
आधर्ु नकर्वित्सु पाश्चात्या अर्प पार्र्णनेः महत्वं स्वीकुविर्न्त । अत्र एषः वदर्त यत् –
“सस्ं कृ तव्याकिर्णं मानवमर्ष्तकस्य प्रर्तभायाः तादृशं प्रर्तमानं वतिते यत् के नार्प देशेन
अद्यपयिन्तं न प्रस्ततु म”्
५. जमिनदेशजः मक्समूलरः –
र्हन्दनू ां व्याकिर्णस्य अन्वययोग्यता संसािस्य कस्यार्श्चदर्प जातेः व्याकिर्णसार्हत्यात् श्रेष्ठा
वतिते । (महान भाित इर्त पस्ु तकस्य पृष्ठसख्ं या १४९-१५०)
६. डब्ल्यू ड्ब्ल्यू हण्टरमहोदयः –
“संसािस्य व्याकिर्णेषु पार्र्णनेः व्याकिर्णं र्शखिस्थम् । अस्य वर्णिशद्ध ु ता, भाषायाः
धातजु न्यत्वम,् प्रकृ र्तप्रत्ययकल्पना च अर्ितीया वतिते । अयं मानवमर्ष्तकस्य अत्यन्तं
महत्वपर्णू िः आर्वष्कािः वतिते ” (महान भाित इर्त पस्ु तकस्य पृष्ठसंख्या १४९-१५०)
७. प्रो० टी० शेखात्ससकी –
“मानवमर्ष्तकस्य सविश्रेष्ठिचनासु पार्र्णर्नव्याकिर्णम् एका वतिते ।”

सवं र्धिनी (ISSN :- 2583-7176) – पार्िनीय-भाषा-र्वज्ञानम् (सनु ीलकुमाशमाि ) Page 7


संवर्धिनी (ISSN :- 2583-7176) June 2023,Volume 5
www.samvardhini.in Issue 1

(र्हन्दस्ु तान की कहानी पृ० १३१)


एवं र्कमर्धकं बहुना र्कन्तु वािं वािं इदमेव वक्तंु शक्प्यते यत् भाषार्वज्ञानस्य भाषासु सवितो दृष्ट्या सम्पन्ना
भाषा संस्कृ तम,् अस्य सम्पन्नतायाः सवं श्रेयः पार्र्णनये एव गच्छर्त । अयमेव आचायिः र्त्रमर्ु नः
व्याकिर्णस्य बीजमािोप्य संस्कृ तं सस्ु थार्पतवान् अन्यथा एषाऽर्प कदार्चत् जमिनफ्ांसादीनां भाषाः इव
नष्टा स्यात् । पिन्तु आचायिस्य व्याकिर्णं तदीया पार्र्णनीयपिम्पिा च यावत् र्तष्ठर्त तावत् सस्ं कृ तमेव र्दक्षु
कीर्तं प्रसािर्यष्यर्त इर्त आशास्य र्विमार्म ।

सवं र्धिनी (ISSN :- 2583-7176) – पार्िनीय-भाषा-र्वज्ञानम् (सनु ीलकुमाशमाि ) Page 8

You might also like