You are on page 1of 20

कक्षा – नवमी


संस्कृतम (कोड-सङ्ख्या -122)
पाठ्यक्रमः परीक्षाननर्देशाश्च (2021-22)

ु ते इनत भाषा, मानवः स्वमननस नवद्यमानान ् नवचारान भावनाः


भाष्यते व्यवहारानर्दष ु प्रयज्य ् अनभु तू त च अर्यथ क्
ु त ः ध्वनननभः
निनितसङ्के तःत च अनभव्यक्यनत सा भाषा। भाषा अनभप्रायप्रकटनस्य साधनम।् वस्ततः
ु िोके द्वयोः मनष्ययोः
ु मध्ये
परस्परम ् अवबोधनाय, भावग्रहणाय, भावनवननमयाय च भाषया नवना न अन्यत ् स्पष्टतमं सरितमं च साधनं नवद्यते।
िोके बहव्यः भाषाः सनि यास ु संस्कृतभाषा अनतप्राचीनतमा समृद्धा च अनस्त। संस्कृतभाषायाम ् एव सनि
ु ामार्रावः इनत चत्वारः वेर्दाः, नशक्षा, व्याकरणं, ननरुक्ं , ज्योनतषं, छन्दः कल्पः चेनत षडङ्गानन, चतर्दु श
ऋग्यजस्स थ नवद्याः,
नवज्ञानम, ् आयवु र्दे ः, योगशास्त्रार्दयः च ग्रन्ाः। अतः संस्कृतं के विं भाषा न अनपत ु नकञ्चन जीवनर्दशथनम इनत।
् इयं नवद्या
(भाषा) भारतीयानां प्रनतष्ठानिका कामधेनःु समस्तज्ञानप्रर्दात्री, ऐक्यप्रर्दात्री, धमाथर् थकाममोक्षप्रर्दात्री च अनस्त। सृष्टःे
आनर्दतः अद्यावनधः यत ्नशक्षणं ज्ञाननवज्ञानं च अनस्त तत ्सवं अस्यां भाषायामेव सनिनहतम ्अनस्त। अनतसूक्ष्मभावनां
प्रकटनयत ं ु स्पष्टीकतं ु संस्कृतं नवना न तव अन्यत्र नवद्यते सामर्थ्थम।् भारतीयं सवथस्व ं नवश्वस्य समग्रं तत्त्वं च अस्यां भाषायाम ्
अनस्त।
संस्कृतस्य भाषावतज्ञाननकत्त्वम ् – ु नािकाध्ययन-द्वारा भाषायाः प्रकृ तेः
ऐनतहानसक-वणथनािक-ति
थ ं सवेषां नवषयाणां स तद्धानिकः ननणथयः भाषानवज्ञानेन क्रक्रयते। भाषानवज्ञान-
नवकासोत्पत्ेः संरचनायाः अध्ययनपूवक

नामकशास्त्रे शब्दानाम उत्पनत्ः, वाक्यानां संरचना इत्यार्दीनां नवषयाणां नवचारः नियते। भाषानवज्ञानस्य सम्बन्धः सवेषां
ु नजह्वानर्द-अङ्गानां प्रकृ नत-
मानवानां भाषानभः सह अनस्त। एवं भाषानवज्ञाने ध्वनेः, ध्वनन-उच्चारणोपयोनगनां स्वरयन्त्रमि
प्रत्ययार्दीनां, संज्ञासवथनाम-निया-नवशेषणार्दीनां नामाख्यात-उपसजथनननपातानां पर्दपर्दार्नथ वषयकानां नवकारार्दीनां
नवकारमूिककारकाणाम ् अन्येषां नवनवधनवषयाणाञ्च अध्ययनं नियते। भाषाक्ररज्ञाने संस्कृतभाषा-नवषयक-वणोत्पनत्-
नसद्धािस्य अतीववतज्ञाननकं ननरूपणं कृ तं वतथत।े
नवश्वस्य सवाथस ु भाषास ु संस्कृतभाषा प्राचीनतमा अनस्त। प्रायः सवाथस ु भाषास ु संस्कृतपरकशब्ाः उपलभ्यन्ते।
संस्कृतभाषा भारतीयभाषाणां जननी इनत कर्थ्ते। नत्रवेणीसङ्गमे सरस्वती नर्दी यर्ा अििीना अनस्त तर् तव सवाथस ु
भारतीयभाषास ु संस्कृतभाषा अनप अििीना अनस्त इनत सवे अङ्गीकुवनथ ि।
भारतर्देशः बहुभाषी र्देशोऽनस्त। अनिन ् र्देश े अनेकतायाम ् एकतावर्धधनी भाषेय ं सामानजकसमरसताय त
जीवननवकासाय च आवश्यकी वतथत।े संस्कृतस्य सांस्कृनतकं महत्त्वं वणथयिः नवद्वांसः कर्यनि “भारतस्य प्रनतष्ठे द्वे
संस्कृतं संस्कृनतस्तर्ा, संस्कृनतमूिं संस्कृतम, ् सानहत्यं संस्कृनतवाहकञ्च इनत।” एषा संस्कृनतः न के विं भारतस्य अनप त ु
ु ु टायमाना अनस्त। उक्ं च
नवश्वस्य मक

ु तः श्रेष्ठा नवश्वबन्धत्वनशनक्षका।
सत्यमतहसानर्दगण

नवश्वशानिः सिधात्री भारतीया नह संस्कृनतः॥

संस्कृते संस्कृनतज्ञेया संस्कृते सकिाः किाः।


संस्कृते सकिं ज्ञानं संस्कृते नकन्न नवद्यते॥
एवं संस्कृतभाषा पनरनननष्ठता, र्दोषरनहता, सरिा, गभीरा, यर्ार्ाथ वतज्ञाननकी च भाषा अनस्त। सम्प्रनत यग ् ि
ु ने िन प्रम ु तः
उद्देश्यःत संस्कृतभाषा नशक्षणीया अनस्त।
नशक्षणोद्देश्यानन –
् भावनानवकासार् थम ्
 वसधु तव-कुटुम्बकम इनत
 भारतीयभाषाणां संरक्षणार्मथ ्

 बौनद्धकनवकासपरस्सरम ्
आध्यानिकन तनतकज्ञानार्मथ ्
ु त्यर् थम ्
 माननसकनवकासानन्दानभु नू तरसानभू
 भारतीयसंस्कृतेः संरक्षणं ज्ञानवधथनञ्च।

 आिानशासनसं स्थापनार्मथ ्

 भाषानशक्षणकौशिानन वधथनाय न तपण्यप्रानतः।
 परस्परं वाताथिापमाध्यमेन भावनवननमयः।
ु नतः।
 संस्कृतसानहत्यस्य अध्ययनेन ज्ञानानन्दस्य अनभू
 मानवजीवनस्य नवकासपूवक थ ं कल्याणम।्
 संस्कृतभाषया छात्राणां सवथनवधनवकासः।

नशक्षणप्रनवधयः -
 संस्कृतमाध्यमेन सम्भाषणनवनधना शन तः शन तः संस्कृतक्रशक्षणं सम्भनवष्यनत। गनतवधथनाय संस्कृताध्यापकानां
ध तयेण स्वकीयाध्यापन-कायथिमाणां ननयोजनम।् रुनचकरभाषाभ्यासेन भानषकोपिनधः। भानषकाभ्यासाय
वाताथिाप-कर्ाश्रवण-वार्दनववार्द-संवार्द-वणथनपरकप्रनतयोनगतानभः भाषानशक्षणं कारनयत ं ु शक्यते।
ु उत्मनशक्षणं कतं ु शक्यते।
 नवनभिप्रामानणकसंस्थानां कायथिमाः सानहत्यसामग्र्यश्च प्रयज्य
 संस्कृतभाषया उपिध-दृश्य-श्रव्य-सामग्री-माध्यमेन भाषाभ्यासः।
 नवनभिपाठ्यसामग्रीद्वारा नशक्षकः स्वकीयं नशक्षणकायं रुनचकरं कतं ु शक्नोनत।
् हपूवक
 भाषानशक्षकः छात्रान स्ने ्
थ म (आिीयभावे न) पाठयेत।्
 अद्यतनपूवक थ ं सानहत्यकोश-शब्दकोश-सन्दभथग्रन्ानां सहायतया छात्राणां तत्परतावधथनम।्
 प्राचीनावाथचीनयोमथध्य े समन्वयस्थापनद्वारा नूतननशक्षणनवनधनभश्च संस्कृतनशक्षणम।्

कौशिानन-
ु षणािक-संश्लषे णािक-मूल्याङ्कनािक-
 ज्ञानािक-अवबोधनािक-अनप्रयोगािक-नवश्ले
िनक्षतानधगमननवशेषाः।
 श्रवणकौशिम –् भावानधग्रहणाय ध्वन्यािकं भाषायाः प्रर्मं कौशिम इर्दम
् ।् अस्य साधनानन- गरुु मि ु म, ्
आकाशवाणी, दूरवाणी, पनरवारसर्दस्याः, समाजः, कक्ष्ाः, ध्वननमद्रु णयन्त्रम, ् दूरर्दशथनम इत्यार्दयः।

् भावप्रकटनम एव
 भाषणकौशिम-् भावानभव्यक्ये ध्वन्यािकं भाषायाः इर्दं नद्वतीयं कौशिम।् वाग-रूपं ्
भाषणम, ् पनरसरप्रभावेण आधारेण वा भाषणशनक्ः जायते।
 पठनकौशिम –् भावानधग्रहणाय निप्यािकं भाषायाः तृतीयं कौशिम इर्दम
् ।् (अर्ग्रथ हणपूवक
थ ं स्पष्टरूप-

वाचनम इत्यर् थः)
 िेिनकौशिम-् भावानभव्यक्ये निप्यािकं भाषायाः चतर्ु ं कौशिम इर्दम
् ।् (ध्वननरूपे नवद्यमानं भाषांश ं
् उच्यते)
निनपरूपे अवतारणं िेिनम इनत
कक्षा – नवमी (2021-22)

संस्कृतम (कोड़ नं. 122)
आहत्य-अङ्काः - 80+20
आहत्य-कािांशाः – 200

वार्धषकमूल्याङ्कनाय ननर्धमते प्रश्नपत्रे भागद्वयं भनवष्यनत –

‘अ’ – भागः (बहुनवकल्पािकाः प्रश्नाः) 40 अङ्काः


ु क्
अनप्रय ु – व्याकरणम ् 25 अङ्काः 55 कालांशाः
पनठतावबोधनम ् 15 अङ्काः 30 कालांशाः
‘आ’ – भागः (वणथनािकाः) 40 अङ्काः
अपनठत – अवबोधनम ् 10 अङ्काः 25 कालांशाः
रचनािक – कायथम ् 15 अङ्काः 40 कालांशाः
पनठत – अवबोधनम ् 15 अङ्काः 50 कालांशाः

ु नवषयाः मूल्यभारः च
भागानसारं

‘अ’ – भागः (बहुनवकल्पािकाः प्रश्नाः) 40 अङ्काः


िण्डः नवषयाः मूल्यभारः
ु क्
अनप्रय ु – व्याकरणम ्
1. सन्धयः 1×4=4
2. शब्दरूपानण (1+1+1+1) 1×4=4
3. ु पानण
धातरू (3+1) 1×4=4
4. कारक-उपपर्दनवभक्यः 1×4=4
5. प्रत्ययाः 1×4=4
6. सङ्ख्याः 1×3=3
7. उपसगाथः 1×2=2
पूणभथ ारः 25 अङ्काः
पनठत – अवबोधनम ्
8. प्रश्नननमाथणम ् 1×5=5
9. ु
प्रसङ्गानसारम ् च
अर् व यनम ् 1×4=4
10. ्
भानषककायथम (पाठाधानरतम )् 1×6=6
पूणभथ ारः 15 अङ्काः
सम्पूणभथ ारः 40 अङ्काः
‘आ’ – भागः (वणथनािकाः प्रश्नाः) 40 अङ्काः
िण्डः नवषयाः प्रश्नप्रकाराः मूल्यभारः
अपनठत – अवबोधनम ्
11. एकः गद्यांशः (80-100 शब्दपनरनमतः) अनत-िघूत्रािकौ 1×2=2
पूणवथ ाक्यािकौ 2×2=4
शीष वकम ् 1×1=1
भानषककायथम ् 1×3=3

पूणभथ ारः 10 अङ्काः


रचनािक – कायथम ्
12. ्
औपचानरकम अर्वा अनौपचानरकं पत्रम ् ननबन्धािकः ½×10=5
(मञ्जूषायाः सहायतया पूणं पत्रं िेिनीयम)्
13. ्
नचत्रवणथनम अर्वा ु र्दिेिनम ्
अनच्छे पूणवथ ाक्यािकः 1×5=5
14. ु
नहन्दी/आङ्गग्िभाषातः संस्कृतेन अनवार्दः पूणवथ ाक्यािकः 1×5=5
पूणभथ ारः 15 अङ्काः
पनठत – अवबोधनम ्
15. गद्यांशः अनत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
16. पद्यांशः अनत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
17. नाट्ांशः अनत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
18. अन्वयः ननबन्धािकः ½×4=2
19. ु वाक्यिेिनम ्
घटनािमानसारं ननबन्धािकः ½×8=4
पूणभथ ारः 15 अङ्काः
सम्पूणभथ ारः 40 अङ्काः

थ ारः 80 अङ्काः
‘अ’ भागः 40 + ‘आ’ भागः 40 = सम्पूणभ
Examination Structure 2021-22
Sanskrit (Code - 122)
Class - IX

Type of Question No. of Question No. of Mark per Total


Division Question Marks
MCQ 1 Mark 4+4+4+4+4+3+2+5+4+6=40 10 1 40
VSA ½ Mark 2+2+2=6 3 ½ 3
VSA 1 Mark 2=2 1 1 2
LA ½ Mark 10+4=14 2 ½ 7
(Fill in the Blanks)
LA ½ Mark 8=8 1 ½ 4
LA 1 Mark 5+5+2+2+2=16 5 1 16
LA 2 Marks 2=2 1 2 4
Title Q 1 Mark 1=1 1 1 1
SA Q 1 Mark 3=1 1 1 3
Total 80
संस्कृतपाठ्यिमः (कोड़ नं. 122)
कक्षा –नवमी (2021 - 22)
वार्धषकं मूल्याङ्कनम ्
‘अ’ – भागः 40 अङ्काः
(बहुनवकल्पािकाः प्रश्नाः)

1. सनन्धकायथम ् 4
स्वरसनन्धः (2 अङ्कौ)
ु रृक्रधः, यण, ् अयाक्र ः
➢ र्दीघथः, गणः,
व्यञ्जनसनन्धः (1 अङ्कः)
➢ वगीयप्रर्मवणथस्य तृतीयवणे पनरवतथनम ,् ‘म’् स्थाने अनस्वारः

नवसगथसनन्धः (1 अङ्कः)
➢ उत्वम ,् सत्वम ्
2. शब्दरूपानण
पनुँ ु िङ्गशब्दाः (1 अङ्कः) 4
➢ अकारान्तः - बािकवत, ् उकारान्तः - साधवत ु ,्
इकारान्तः - मक्रु नरत, ् ऋकारान्तः - क्रपतृरत ्
➢ हलन्तः - राजन, ् भरत, ् गक्रु णन, ् क्ररद्वस ्
ु क्
अनप्रय ु -व्याकरणम*्
स्त्रीनिङ्गशब्दाः (1 अङ्कः)
(25 अङ्काः)
➢ आकारान्तः - ितावत, ् इकारान्तः - मक्रतरत, ् ईकारान्तः - नर्दीवत ,्
ु , ् ऋकारान्तः - मातृरत ्
उकारान्तः - धेनरत
ं ु कनिङ्गशब्दाः (1 अङ्कः)
नपस
➢ अकारान्तः - फलवत, ् इकारान्तः - राक्रररत, ् उकारान्तः - मधवत
ु ्
➢ हलन्तः - जगत ्
सवथनामशब्दाः (1 अङ्कः)
➢ अिर्द ्, यष्मु र्द
➢ क्रकम, ् तत (क्र
् िष ु क्रलङ्गेष)ु
ु पानण
3. धातरू 4
परस्मपै क्र नः. (3 अङ्काः)
➢ पठ ्, गम, ् वर्द ्, भू , िीड ्, नी, दृश, ् अस, ् कृ , पा(नपब)्
त्यज, ् स्था, शक,् क्षाल,् ज्ञा, श्र,ु ा, सूच, ् रक्ष, ् हस, ्
धृ, स्मृ, क्रमल,् कुप, ् (पञ्चस ु िकारेष)ु
आत्मनेपक्र नः (1 अङ्कः)
➢ सेव,् िभ, ् रन्द ,् रुच (िट्िकारे
् , िृट्िकारे लङ्लकारे च)
4. कारक-उपपर्द-नवभक्यः 4
➢ नद्वतीया –पनरतः, समया/ननकषा, प्रनत, नवना, उभयतः, क्रधक,्
➢ तृतीया – सह/ समम/् साधथम, ् नवना, अिम, ् हीन
् ु ध, ् स्वक्रि, स्वाहा
ु – रुच, ् र्दा (यच्छ ्), नमः, कुप/क्र
➢ चतर्ी
➢ पञ्चमी – क्ररना, ऋते, बनहः , भयार्े, रक्ष, ् अनन्तरम, ् पूरम व , ् परः
➢ षष्ठी – उपनर, अधः, परतः, ु पृष्ठतः, रामतः, क्रक्षणतः, क्रनधावरणे
➢ सतमी- नस्नह ्, नवश्वस, ् ननपण,
ु कुशल, प्ररीण
5. प्रत्ययाः 4
➢ क्‍तत्वा, तमु नु , ् ल्यप, ् क्‍ततवत,ु क्त, शतृ, शानच ्
6. सङ्ग्या – 1-100, 1-4 नत्रष ु निङ्गेष ु के विं प्रर्मा-नवभक्ौ 3
7. उपसगाथः (द्वावरशक्रतः) 2
8. वाक्येष ु रेिानङ्कतपर्दानन अनधकृ त्य उक्रचतप्रश्नराचकप ानां चयनम ् 5

9. प्रसङ्गानसारम ् च
अर् व यनम ् 4
् त्य बहुक्ररकल्पािकाः प्रश्नाः)
(पाठान आधृ
पनठतावबोधनम ्
10. भानषककायाथय तत्त्वानन (पाठाधानरतानन) - 6
(15 अङ्काः)
✓ वाक्ये कतृ थ – निया पर्दचयनम ्
✓ कतृ थ - निया – अनन्वनतः
✓ नवशेषण – नवशेष्यचयनम ्
✓ पयाथय – नविोमपर्द – चयनम ्

योगः = 40 अङ्काः

‘आ’ – भागः 40 अङ्काः


(वणथनािकाः प्रश्नाः)

1. एकः गद्ांशः 10
80-100 शब्दपनरनमतः गद्यांशः, सरिकर्ा

अपनठत – ➢ एकपर्देन पूणवथ ाक्येन च अवबोधनािकं कायथम ् (2+4)


➢ शीष थकिेिनम ् (1)
अवबोधनम ्
ु र्द – आधानरतं भानषकं कायथम ्
➢ अनच्छे (3)
(10 अङ्काः)
भानषककायाथय तत्त्वानन -
✓ वाक्ये कतृ थ – निया पर्दचयनम ्
✓ नवशेषण – नवशेष्य चयनम ्
✓ पयाथय – नविोमपर्द – चयनम ्

2. सङ्के ताधाक्ररतम औपचाक्र ्
रकम अर्रा अनौपचाक्ररकं पिलेखनम ् 5
(मञ्जूषायाः सहायतया पूणं पिं लेखनीयम)्
रचनािकं कायथम ् ्
3. क्रचिाधाक्ररतं रणवनम अर्रा ु लेखनम ्
अनच्छे 5
(15 अङ्काः) ् च्छे
(मञ्जूषायाः सहायतया क्रचिरणवनम अन ु लेखनं रा करणीयम)्
4. क्रहन्दीभाषया आङ््लभाषया रा क्रलक्रखतानां पञ्चसरलराक्यानां 5
ु ः
संस्कृतभाषया अनरा

5. गद्यांशम अनधकृ त्य अवबोधनािकं कायथम ् 3
प्रश्नप्रकाराः – एकपर्देन पूणवथ ाक्येन च प्रश्नोत्रानण।

6. पद्यांशम अनधकृ त्य अवबोधनािकं कायथम ् 3
प्रश्नप्रकाराः – एकपर्देन पूणवथ ाक्येन च प्रश्नोत्रानण।
पनठत – अवबोधनम ् 7. नाट्ांशम अनधकृ
् त्य अवबोधनािकं कायथम ् 3
(15 अङ्काः) प्रश्नप्रकाराः – एकपर्देन पूणवथ ाक्येन च प्रश्नोत्रानण।
8. एकस्य श्लोकस्य अन्वयः 2
(मञ्जूषायाः सहायतया पूणःव अन्वयः लेखनीयः)
ु कर्ािेिनम ्
9. घटनािमानसारं 4

योगः = 40 अङ्काः


पस्तकम –् ‘शेमषी’
ु संस्कृतपस्तकम
ु ्
(नवमश्रे
ण्य त)
परीक्षाय त ननधाथनरताः पाठाः –

पाठसङ्ख्या पाठनाम
प्रर्मः पाठः भारतीरसन्तगीक्रतः
नद्वतीयः पाठः स्वणथकाकः
तृतीयः पाठः गोर्दोहनम ्
चतर्ु ःव पाठः कल्पतरुः
पञ्चमः पाठः सूनक्मौनक्कम ्
षष्ठः पाठः भ्रािो बािः
अष्टमः पाठः ु ा
लौहतल
नवमः पाठः नसकतासेतःु
र्दशमः पाठः जटायोः शौयथम ्
एकार्दशः पाठः पयाथवरणम ्

ु क्ु तव्याकरणस्य अंशानां चयनं यर्ासम्भरं ‘शेमषी’


* अनप्रय ु पाठ्यपिकात
ु ्
करणीयम ।् यक्र ततः न सम्भरक्रत
तर्हह ‘अभ्यासरान भर् - प्रर्मो भागः’ इत्यस्मात कत
् ं ु शक्यम।्


ननधाथनरत – पाठ्यपस्तकानन –
ु प्रर्मो भागः, पाठ्यपस्तकम
1. ‘शेमषी’- ु ,् संशोनधतसंस्करणम ् (प्रकाशनम –् रा.शत.अन.प्र.पनर.)


2. ‘अभ्यासवान भव’ ु
- प्रर्मो भागः – व्याकरणपस्तकम ् (प्रकाशनम –् रा.शत.अन.प्र.पनर.)


3. ‘व्याकरणवीनर्ः’- व्याकरणपस्तकम ्
(प्रकाशनम –् रा.शत.अन.प्र.पनर.)

आिनरक-मूल्याङ्कनम ्
(20 अङ्काः)

उद्देश्यानन
❖ छात्राणां सृजनािकक्षमतायाः नवकासः।
❖ श्रवण-भाषण-पठन-िेिनकौशिानां नवकासः।
❖ नचिनक्षमतायाः आिनवश्वासस्य च संवधथनम।्

ि. गनतनवधयः उर्दाहरणानन अङ्काः ननर्देशाः मूल्याङ्कननबन्दवः


सं.
1. आवनधक-परीक्षाः निनितपरीक्षा 05 नवद्याियेन समये समये परीक्षास ु यत्र नवद्यार्धर्नः श्रेष्ठाः
(पीनरयोनडक-् ्
निनितपरीक्षाणाम आयोजनं अङ्काः स्यःु तयोः द्वयोः परीक्षयोः
अस तिैंट) करणीयं भवनत। एव अनधभारः ग्रहीतव्यः। अनप च
आवनधकपरीक्षास ु अनप प्रश्नेष ु
आिनरकनवकल्पाः र्देयाः।
मूल्याङ्कनसमये यनर्द छात्रः सवाथन ्

प्रश्नान उत्रनत तर्धह छात्रनहताय यत्र

अनधकाः अङ्काः सनि तेषाम एव
मूल्याङ्कनं करणीयम।्
2 बहुनवधमूल्याङ्कनम ् ❖ कक्षायां पानठतस्य 05 कक्षायां पानठत-पाठस्य ❖ मौनिकता
पाठस्य नवषयस्य वा बहुनवधं ❖ नवषयसम्बद्धता
ु ल्याङ्कनम ्
िघमू ् नक्षतम ्
मूल्याङ्कनम अपे ❖ शद्ध
ु ता
❖ ननगथतपत्रानण अनस्त। अनेन नवद्यार्धर्नां ❖ समयबद्धता
❖ प्रश्नोत्री नवनवधकौशिानां मूल्याङ्कनं ❖ प्रस्ततु ीकरणम ्
❖ मौनिकी परीक्षा भवेत।्
❖ प्रनतयोनगताः
❖ प्रश्नमञ्चस्य
आयोजनम ्
3. ननवेशसूनचका ❖ कक्षाकायथम ् 05 नवद्यार्धर्नभः कक्षायां कृ तानां ु िः
❖ सिे
(पोटथफोनियो) ❖ सामूनहक- ्
कायाथणाम उपिधीनां च ❖ तर्थ्ािकता
मूल्याङ्कनम ् संरक्षणं संयोजनं च सनञ्चकायां ❖ प्रामानणकता
❖ स्वमूल्याङ्कनम ् पत्रावल्यां वा करणीयम।् ❖ समयबद्धता
❖ नवद्यार्धर्नः एतेन समग्रं मूल्याङ्कनं
नवषयगताः प्रमानणकत्वेन भनवत ं ु शक्नोनत।
उपिधयः
4. भाषा-संवध थनाय ❖ कर्ा 05 ❖ छात्राः कामनप कर्ां ❖ उच्चारणम ्
गनतनवधयः ❖ संवार्दः/ वाताथिापः श्रावनयत ं ु शक्नुवनि। ु ता
❖ शद्ध
(क) श्रवण-भाषण- ❖ भाषणम ् ❖ नशक्षकः कमनप नवषयं ❖ समयबद्धता
कौशिम ् ❖ नाटकम ् सूचनयत्वा परस्परं संवार्दं ❖ प्रस्ततु ीकरणम ्
❖ वाताथः कारनयत ं ु शक्नोनत। (आरोहावरोह-गनतयनत-प्रयोगः)
❖ आशभु ाषणम ् ❖ दूरर्दशथन े वाताथविी
❖ संस्कृतगीतानन इत्याख्यः संस्कृत-
❖ श्लोकोच्चारणम ् कायथिमः प्रसानरतः भवनत
❖ प्रहेक्रलकाः तं द्रष्टु ं छात्राः प्रेरणीयाः।
❖ श्रवण-कौशि-
मूल्याङ्कनाय नशक्षकः

स्वयम अनप कर्ां
श्रावनयत्वा ततः सम्बद्ध-
् ं शक्नोनत।
प्रश्नान प्रष्टु
(ि) ❖ नवनवधनवषयान ् ❖ छात्राः यर्ाशक्यं ❖ नवषय-सम्बद्धता
िेिनकौशिम ् आधृत्य कक्षायामेव िेिनकायं ु ता (नवशेषतः
❖ शद्ध
मौनिकिेिनम ् कुयःुथ । पञ्चमवणथस्यप्रयोगः)
यर्ा– र्देशः, माता, ु
❖ नटप्पणी- पनस्तकायाः ❖ समयबद्धता
ु नवद्या
नपता, गरुः, ननमाथणम।् ु िः
❖ सिे
पयाथवरणम, ् योगः, ❖ वतयनक्कपरीक्षणम।् ❖ प्रस्ततु ीकरणम ्
समयस्य सदुपयोगः ,

नशक्षा, अनशासनम ्
इत्यार्दयः।
❖ शतनक्षकभ्रमणस्य
संस्कृतेन
प्रनतवेर्दनिेिनम।्
❖ र्दतननन्दनीिेिनम।्
❖ सङ्के ताधानरतं
कर्ािेिनम।्
❖ नभनत्पनत्रकायाः
ननमाथणम।्
❖ श्रतु िेिः
❖ सूनक्िेिनम ्


अवधातव्यम –उपय ुथ -गनतनवधयः उर्दाहरणरूपेण प्रर्दत्ाः सनि। एतर्दनतनरच्य एतादृशाः अन्यगनतनवधयः अनप भनवतमु हथनि।
क्

**************************************
कक्षा – दशमी

संस्कृतम (कोडसङ्ख्या -122)
पाठ्यक्रमः परीक्षानिदेशाश्च (2021-22)

ु ते इनत भाषा, मािवः स्वमिनस नवद्यमािाि ् नवचाराि भाविाः


भाष्यते व्यवहारानदष ु प्रयज्य ् अिभु तू त च अर्यथ क्
ु त ः ध्वनिनभः
निनितसङ्के तःत च अनभव्यक्यनत सा भाषा। भाषा अनभप्रायप्रकटिस्य साधिम।् वस्ततु ः िोके द्वयोः मिष्य ु योः मध्ये
परस्परम ् अवबोधिाय, भावग्रहणाय, भावनवनिमयाय च भाषया नविा ि अन्यत ् स्पष्टतमं सरितमं च साधिं नवद्यते।
िोके बहव्यः भाषाः सनि यासु संस्कृतभाषा अनतप्राचीितमा समृद्धा च अनस्त। संस्कृतभाषायाम ् एव सनि
ऋग्यजस्सु ामार्रावः इनत चत्वारः वेदाः, नशक्षा, व्याकरणं, निरुक्ं , ज्योनतषं, छन्दः कल्पः चेनत षडङ्गानि, चतुदश
थ नवद्याः,
नवज्ञािम, ् आयवु दे ः, योगशास्त्रादयः च ग्रन्ाः। अतः संस्कृतं के विं भाषा ि अनपतु नकञ्चि जीविदशथिम इनत। ् इयं नवद्या
(भाषा) भारतीयािां प्रनतष्ठानिका कामधेिःु समस्तज्ञािप्रदात्री, ऐक्यप्रदात्री, धमाथर् थकाममोक्षप्रदात्री च अनस्त। सृष्टःे
आनदतः अद्यावनधः यत ्नशक्षणं ज्ञािनवज्ञािं च अनस्त तत ्सवं अस्यां भाषायामेव सनिनहतम ्अनस्त। अनतसूक्ष्मभाविां
प्रकटनयतुं स्पष्टीकतुं संस्कृतं नविा ि तव अन्यत्र नवद्यते सामर्थ्थम।् भारतीयं सवथस्वं नवश्वस्य समग्रं तत्त्वं च अस्यां भाषायाम ्
अनस्त।

संस्कृतस्य भाषावतज्ञानिकत्त्वम ् – ऐनतहानसक-वणथिािक-तुििािकाध्ययि-द्वारा भाषायाः प्रकृ तेः


नवकासोत्पत्ेः संरचिायाः अध्ययिपूवक थ ं सवेषां नवषयाणां सतद्धानिकः निणथयः भाषानवज्ञान ेन क्रक्रयते। भाषानवज्ञाि-

िामकशास्त्रे शब्दािाम उत्पनत्ः, वाक्यािां संरचिा इत्यादीिां नवषयाणां नवचारः नियते। भाषानवज्ञािस्य सम्बन्धः सवेषां
मािवािां भाषानभः सह अनस्त। एवं भाषानवज्ञाि े ध्विःे , ध्वनि-उच्चारणोपयोनगिां स्वरयन्त्रमुिनजह्वानद-अङ्गािां प्रकृ नत-
प्रत्ययादीिां, संज्ञासवथिाम-निया-नवशेषणादीिां िामाख्यात-उपसजथिनिपातािां पदपदार् थनवषयकािां नवकारादीिां
नवकारमूिककारकाणाम ् अन्येषां नवनवधनवषयाणाञ्च अध्ययिं नियते। भाषाक्ररज्ञान े संस्कृतभाषा-नवषयक-वणोत्पनत्-
नसद्धािस्य अतीववतज्ञानिकं निरूपणं कृ तं वतथत।े

नवश्वस्य सवाथस ु भाषासु संस्कृतभाषा प्राचीितमा अनस्त। प्रायः सवाथस ु भाषासु संस्कृतपरकशब्ाः उपलभ्यन्ते।
संस्कृतभाषा भारतीयभाषाणां जििी इनत कर्थ्ते। नत्रवेणीसङ्गमे सरस्वती िदी यर्ा अििीिा अनस्त तर् तव सवाथस ु
भारतीयभाषासु संस्कृतभाषा अनप अििीिा अनस्त इनत सवे अङ्गीकुवथनि।

भारतदेशः बहुभाषी देशोऽनस्त। अनिि ् देश े अि ेकतायाम ् एकतावर्धधिी भाषेय ं सामानजकसमरसताय त


जीविनवकासाय च आवश्यकी वतथत।े संस्कृतस्य सांस्कृनतकं महत्त्वं वणथयिः नवद्वांसः कर्यनि “भारतस्य प्रनतष्ठे द्वे
संस्कृतं संस्कृनतस्तर्ा, संस्कृनतमूिं संस्कृतम, ् सानहत्यं संस्कृनतवाहकञ्च इनत।” एषा संस्कृनतः ि के विं भारतस्य अनप तु
नवश्वस्य मुकुटायमािा अनस्त। उक्ं च

ु ःत श्रेष्ठा नवश्वबन्धत्वनशनक्षका।
सत्यमतहसानदगण ु
नवश्वशानिः सुिधात्री भारतीया नह संस्कृनतः॥

संस्कृते संस्कृनतज्ञेया संस्कृते सकिाः किाः।


संस्कृते सकिं ज्ञािं संस्कृते नकन्ि नवद्यते॥

ु ने िि ्प्रमुिःत
एवं संस्कृतभाषा पनरनिनष्ठता, दोषरनहता, सरिा, गभीरा, यर्ार्ाथ वतज्ञानिकी च भाषा अनस्त। सम्प्रनत यग
उद्देश्य तः संस्कृतभाषा नशक्षणीया अनस्त।
नशक्षणोद्देश्यानि –
 ् भाविानवकासार्म
वसुधवत -कुटुम्बकम इनत थ ्
 भारतीयभाषाणां संरक्षणार्मथ ्
 ्
बौनद्धकनवकासप ुरस्सरम आध्यानिकि तनतकज्ञािार् थम ्
 ू र् थम ्
मािनसकनवकासािन्दािभु नू तरसािभु त्य
 भारतीयसंस्कृतेः संरक्षणं ज्ञािवधथिञ्च।
 ु
आिािशासिसं स्थापिार्मथ ्
 भाषानशक्षणकौशिानि वधथिाय ि तप ुण्यप्रानतः।
 परस्परं वाताथिापमाध्यमेि भावनवनिमयः।
 ु नतः।
संस्कृतसानहत्यस्य अध्ययििे ज्ञािािन्दस्य अिभू
 मािवजीविस्य नवकासपूवक थ ं कल्याणम।्
 संस्कृतभाषया छात्राणां सवथनवधनवकासः।

नशक्षणप्रनवधयः -
 संस्कृतमाध्यमेि सम्भाषणनवनधिा शि तः शि तः संस्कृतक्रशक्षणं सम्भनवष्यनत। गनतवधथिाय संस्कृताध्यापकािां
ध तयेण स्वकीयाध्यापि-कायथिमाणां नियोजिम।् रुनचकरभाषाभ्यासेि भानषकोपिनधः। भानषकाभ्यासाय
वाताथिाप-कर्ाश्रवण-वादनववाद-संवाद-वणथिपरकप्रनतयोनगतानभः भाषानशक्षणं कारनयतुं शक्यते।
 ु उत्मनशक्षणं कतुं शक्यते।
नवनभिप्रामानणकसंस्थािां कायथिमाः सानहत्यसामग्र्यश्च प्रयज्य
 संस्कृतभाषया उपिध-दृश्य-श्रव्य-सामग्री-माध्यमेि भाषाभ्यासः।
 नवनभिपाठ्यसामग्रीद्वारा नशक्षकः स्वकीयं नशक्षणकायं रुनचकरं कतुं शक्नोनत।
 ् हपूवक
भाषानशक्षकः छात्राि स्ने ्
थ म (आिीयभावे ि) पाठयेत।्
 अद्यतिपूवक थ ं सानहत्यकोश-शब्दकोश-सन्दभथग्रन्ािां सहायतया छात्राणां तत्परतावधथिम।्
 प्राचीिावाथचीियोमथध्य े समन्वयस्थापिद्वारा िूतिनशक्षणनवनधनभश्च संस्कृतनशक्षणम।्

कौशिानि-
 ु
ज्ञािािक-अवबोधिािक-अिप्रयोगािक-नवश्ले
षणािक-संश्लषे णािक-मूल्याङ्किािक-
िनक्षतानधगमिनवशेषाः।
 श्रवणकौशिम –् भावानधग्रहणाय ध्वन्यािकं भाषायाः प्रर्मं कौशिम इदम
् ।् अस्य साधिानि- गरुु मुिम, ्
आकाशवाणी, दूरवाणी, पनरवारसदस्याः, समाजः, कक्ष्ाः, ध्वनिमुद्रणयन्त्रम, ् दूरदशथिम इत्यादयः।

 भाषणकौशिम-् भावानभव्यक्ये ध्वन्यािकं भाषायाः इदं नद्वतीयं कौशिम।् वाग-रूपं
् भावप्रकटिम एव

भाषणम, ् पनरसरप्रभावेण आधारेण वा भाषणशनक्ः जायते।
 पठिकौशिम –् भावानधग्रहणाय निप्यािकं भाषायाः तृतीयं कौशिम इदम
् ।् (अर्ग्रथ हणपूवक
थ ं स्पष्टरूप-

वाचिम इत्यर् थः)
 िेििकौशिम-् भावानभव्यक्ये निप्यािकं भाषायाः चतुर्ं कौशिम इदम
् ।् (ध्वनिरूपे नवद्यमािं भाषांशं
् उच्यते)
निनपरूपे अवतारणं िेििम इनत
कक्षा – दशमी (2021-22)

संस्कृतम (कोड़ िं. 122)

आहत्य-अङ्ाः - 80+20
आहत्य-कालांशाः 200

वार्धषकमूल्याङ्किाय निर्धमते प्रश्नपत्रे भागद्वयं भनवष्यनत –

‘अ’ – भागः (बहुनवकल्पािकाः प्रश्िाः) 40 अङ्काः


ु क्
अिप्रय ु – व्याकरणम ् 25 अङ्काः 55 कालांशाः
पनठतावबोधिम ् 15 अङ्काः 30 कालांशाः
‘आ’ – भागः (वणथिािकाः प्रश्िाः) 40 अङ्काः
अपनठत – अवबोधिम ् 10 अङ्काः 25 कालांशाः
रचिािक – कायथम ् 15 अङ्काः 40 कालांशाः
पनठत – अवबोधिम ् 15 अङ्काः 50 कालांशाः
ु ारं नवषयाः मूल्यभारः च
भागािस

‘अ’ – भागः (बहुनवकल्पािकाः प्रश्िाः) 40 अङ्काः


िण्डः नवषयाः मूल्यभारः
ु क्
अिप्रय ु – व्याकरणम ्
1. सनन्धः 1×4=4
2. समासः 1×4=4
3. प्रत्ययः 1×4=4
4. वाच्यम ् 1×3=3
5. समयः 1×4=4
6. अव्ययाक्रन 1×3=3
7. संशोधिकायथम ् 1×3=3
पूणभ
थ ारः 25 अङ्काः
पनठत – अवबोधिम ्
8. प्रश्ननिमाथणम ् 1×5=5
9. प्रसङ्गानस ् च
ु ारम अर् व यनम ् 1×4=4
10. ्
भानषककायथम (पाठाधाक्ररतम)् 1×6=6
पूणभ
थ ारः 15 अङ्काः
सम्पूण थभारः 40 अङ्काः
‘आ’ – भागः (वणथिािकाः प्रश्िाः) 40 अङ्काः
िण्डः नवषयाः प्रश्नप्रकाराः मूल्यभारः
अपनठत – अवबोधिम ्
11. एकः गद्यांशः (80-100 शब्दपनरनमतः) अनत-िघूत्रािकौ 1×2=2
पूणवथ ाक्यािकौ 2×2=4
शीष वकम ् 1×1=1
भानषककायथम ् 1×3=3

पूणभ
थ ारः 10 अङ्काः
रचिािक – कायमथ ्
12. ्
औपचानरकम अर्वा अिौपचानरकं पत्रम ् निबन्धािकः ½×10=5
(मञ्जूषायाः सहायतया पूणं पत्रं िेििीयम)्
13. ्
नचत्रवणथिम अर्वा ु दिेििम ्
अिच्छे पूणवथ ाक्यािकाः/ निबन्धािकः 1×5=5
14. ु
नहन्दी/आङ्गग्िभाषातः संस्कृतेि अिवादः पूणवथ ाक्यािकाः 1×5=5
पूणभ
थ ारः 15 अङ्काः
पनठत – अवबोधिम ्
15. गद्यांशः अनत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
16. पद्यांशः अनत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
17. िाट्ांशः अनत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
18. अन्वयः क्रनबन्धात्मकः ½×4=2
19. ु वाक्यिेििम ्
घटिािमािसारं क्रनबन्धात्मकः ½×8=4
पूणभ
थ ारः 15 अङ्काः
सम्पूणभ
थ ारः 40 अङ्काः

‘अ’ भागः 40 + ‘आ’ भागः 40 = सम्पूणभथ ारः 80 अङ्काः


Examination Structure 2021-22
Sanskrit (Code-122)
Class - X

Type of Question No. of Question No. of Mark per Total


Division Question Marks
MCQ 1 Mark 4+4+4+3+4+3+3+5+4+6=40 10 1 40
VSA ½ Mark 2+2+2=6 3 ½ 3
VSA 1 Mark 2=2 1 1 2
LA ½ Mark 10+4=14 2 ½ 7
(Fill in the Blanks)
LA ½ Mark 8=8 1 ½ 4
LA 1 Mark 5+5+2+2+2=16 5 1 16
LA 2 Marks 2=2 1 2 4
Title Q 1 Mark 1=1 1 1 1
SA Q 1 Mark 3=1 1 1 3
Total 80
संस्कृतपाठ्यिमः (कोड़ िं. 122)
कक्षा –दशमी (2021 - 22)
वार्धषकं मूल्याङ्किम ् 40 अङ्काः
‘अ’ - भागः
(बहुनवकल्पािकाः प्रश्िाः)

1. सनन्धकायमथ ् 4
व्यञ्जिसनन्धः (2 अङ्ौ)
➢ वगीयप्रर्मवणथस्य तृतीयवणे पनरवतथिम, ् प्रर्मवणथस्य पञ्चमवणे पनरवतथिम ्
नवसग थसनन्धः (2 अङ्ौ)
➢ नवसगथस्य उत्वम, ् रत्वम ,् लोपः, नवसगथस्य स्थाि े स, ् श,् ष ्
2. समासः - वाक्येष ु समस्तपदािां नवग्रहः नवग्रहपदािां च समासः 4
➢ तत्परुु षः – नवभनक्ः (1 अङ्ः)
➢ बहुव्रीक्रहः (1 अङ्ः)
➢ अव्ययीभावः (अि,ु उप, सह, निर,् प्रनत, यर्ा) (1 अङ्ः)
➢ द्वन्द्वः (1 अङ्ः)
3. प्रत्ययाः 4
➢ तनद्धताः – ठक,् मतुप, ् त्व, तल ् (3 अङ्ाः)
अिप्रु यक्
ु -
➢ स्त्रीप्रत्ययौ – टाप ,् ङीप ् (1 अङ्ः)
व्याकरणम *्
4. वाच्यम ् - के विं िट्िकारे ( कतृ-कमथ
थ -निया) 3
(25 अङ्काः) 5. समयः - अङ्कािां स्थाि े शब्देष ु समयिेििम ् 4
(सामान्य – सपाद – साधथ – पादोि)
6. अव्ययपदानि 3
उच्चतः, च, श्वः, ह्यः , अद्य, अत्र-तत्र, यत्र-कुत्र, इदािीम, ् (अधिा,
ु सम्प्रनत, साम्प्रतम)्
यदा, तदा, कदा, सहसा, वृर्ा, शि तः, अनप, कुतः, इतस्ततः, यनद-तर्धह, यावत-तावत ् ।्

7. अशनद्ध-सं ्
शोधिम (निङ्ग- ु
क्ररभक्र‍त-वचि-परुष-िकार-दृष्टट्या संशोधिम)् 3

8. वाक्येष ु रेिानङ्कतपदानि अनधकृ त्य उक्रचतप्रश्नराचकपदचनम ् 5



9. प्रसङ्गानसारम ् च
अर् व यनम ् 4
् त्य बहुक्ररकल्पािकाः प्रश्नाः )
(पाठाि आधृ
पनठतावबोधिम ्
10. भानषककायाथय तत्त्वानि (पाठाधानरतानि) - 6
(15 अङ्काः)
✓ वाक्ये कतृ थ – निया पदचयिम ्
✓ नवशेषण – नवशेष्य चयिम ्
✓ पयाथय – नविोमपद – चयिम ्
योगः = 40 अङ्काः
‘आ’ – भागः 40 अङ्ाः
(वणथिािकाः प्रश्िाः)

1. एकः गद्ांशः 10
80-100 शब्दपनरनमतः गद्यांशः, सरिकर्ा
➢ एकपदेि (2 अङ्ौ)
➢ पूणवथ ाक्येि च अवबोधिािकं कायथम ् (4 अङ्ाः)
अपनठत – ➢ शीषथकिेििम ् (1 अङ्ः)
अवबोधिम ् ु ेद – आधानरतं भानषकं कायथम ्
➢ अिच्छ (3 अङ्ाः)
(10 अङ्काः) भानषककायाथय तत्त्वानि -
✓ वाक्ये कतृ थ – निया पदचयिम ्
✓ कतृ थ - निया – अनन्वनतः
✓ नवशेषण – नवशेष्य चयिम ्
✓ पयाथय – नविोमपद – चयिम ्

2. सङ्के ताधानरतम औपचानरकम ्
अर्वा अिौपचानरकं पत्रिेििम ् 5
(मञ्जूषायाः सहायतया पूणं पत्रं िेििीयम)्
रचिािकं

3. नचत्राधानरतं वणथिम अर्वा ु दिेििम ्
अिच्छे 5
कायमथ ्
् च्छ
(मञ्जूषायाः सहायतया क्रचत्ररणवनम अन ु ेदलेखनं रा करणीयम)्
(15 अङ्काः)
4. नहन्दीभाषया आङ्गग्िभाषया वा निनितािां पञ्चसरिवाक्यािां

संस्कृतभाषया अिवादः 5

5. गद्यांशम अनधकृ त्य अवबोधिािकं कायमथ ् 3
प्रश्नप्रकाराः – एकपदेि पूणवथ ाक्येि च प्रश्नोत्रानण।
पनठत – ्
6. पद्यांशम अनधकृ त्य अवबोधिािकं काय थम ् 3
अवबोधिम ् प्रश्नप्रकाराः – एकपदेि पूणवथ ाक्येि च प्रश्नोत्रानण।

(15 अङ्काः) 7. िाट्ांशम अनधकृ त्य अवबोधिािकं काय थम ् 3
प्रश्नप्रकाराः – एकपदेि पूणवथ ाक्येि च प्रश्नोत्रानण।
8. श्लोकस्य अन्वयः 2
(मञ्जूषायाः सहायतया पूणःव अन्वयः लेखनीयः)
ु ारं कर्ािेििम ्
9. घटिािमािस 4
योगः = 40 अङ्काः
ु कम –् ‘शेमषी
पस्त ु -संस्कृत-पाठयपस्तकम
ु ् नद्वतीयः भागः (दशमश्रेण्य)त
परीक्षाय त निधाथनरताः पाठाः

पाठसङ्ख्या पाठिाम
प्रर्मः पाठः शुनचपयाथवरणम ्
नद्वतीयः पाठः बनु द्धबथिवती सदा
तृतीयः पाठः व्यायामः सरवदा पथ्यः
चतुर्ःव पाठः क्रशशुलालनम ्
पञ्चमः पाठः जििी तुल्यवत्सिा
षष्ठः पाठः सुभानषतानि
सतमः पाठः सौहादं प्रकृ तेः शोभा
अष्टमः पाठः नवनचत्रः साक्षी
िवमः पाठः सूक्यः
एकादशः पाठः प्राणेभ्योऽक्रप क्रप्रयः सुहृत ्

* अनप्रु य‍ु तव्याकरणस्य अंशानां चयनं यर्ासम्भरं ‘शेमषी-क्र


ु ितीयो भागः’ इक्रत पाठ्यपस्त ्
ु कात करणीयम।् यक्रद ततः
न सम्भरक्रत तर्हह ‘अभ्यासरान भर् क्रितीयः भागः’ इत्यस्मात कत
् ुं ु शक्यम।्

ु के -
क्रनधावक्ररते पाठ्यपस्त

1. ‘शेमषु ी’ पाठ्यपस्त ्
ु कम भाग-2 , संशोनधतसंस्करणम ् प्रकाशिम ् ु
: रा.शत.प्र.अि.पनर.

2. ‘अभ्यासवाि भव’ भाग-2 प्रकाशिम ् ु
: रा.शत.प्र.अि.पनर.

अनतनरक्पठिार्मथ ्
व्याकरणवीनर्ः प्रकाशिम ् ु
: रा.शत.प्र.अि.पनर
आिनरक-मूल्याङ्किम ्
(20 अङ्काः)

उद्देश्यानि
❖ छात्राणां सृजिािकक्षमतायाः नवकासः।
❖ श्रवण-भाषण-पठि-िेििकौशिािां नवकासः।
❖ नचििक्षमतायाः आिनवश्वासस्य च संवधथिम।्

ि. गनतनवधयः उदाहरणानि अङ्काः निदेशाः मूल्याङ्किनबन्दवः


सं.
1. आवनधक-परीक्षाः निनितपरीक्षा 05 नवद्याियेि समये समये परीक्षासु यत्र नवद्यार्धर्िः श्रेष्ठाः अङ्काः
(पीनरयोनडक-् निनितपरीक्षाणाम ् स्यःु तयोः द्वयोः परीक्षयोः एव
असि
त ट
ैं ) आयोजिं करणीयं भवनत। अनधभारः ग्रहीतव्यः। अनप च
आवनधकपरीक्षासु अनप प्रश्नेष ु
आिनरकनवकल्पाः देयाः।
मूल्याङ्किसमये यनद छात्रः सवाथि ्

प्रश्नाि उत्रनत तर्धह छात्रनहताय यत्र

अनधकाः अङ्काः सनि तेषाम एव
मूल्याङ्किं करणीयम।्
2 बहुनवधमूल्याङ्किम ् ❖ कक्षायां पानठतस्य 05 कक्षायां पानठत-पाठस्य ❖ मौनिकता
पाठस्य नवषयस्य वा बहुनवधं ❖ नवषयसम्बद्धता
ू ाङ्किम ्
िघुमल्य ् नक्षतम ्
मूल्याङ्किम अपे ❖ शुद्धता
❖ निगथतपत्रानण अनस्त। अि ेि नवद्यार्धर्िां ❖ समयबद्धता
❖ प्रश्नोत्री नवनवधकौशिािां मूल्याङ्किं ❖ प्रस्ततीकरणम
ु ्
❖ मौनिकी परीक्षा भवेत।्
❖ प्रनतयोनगताः
❖ प्रश्िमञ्चस्य
आयोजिम ्
3. निवेशसूनचका ❖ कक्षाकायथम ् 05 नवद्यार्धर्नभः कक्षायां कृ तािां ❖ सुिेिः
(पोटथ फोनियो) ❖ सामूनहक- ्
कायाथणाम उपिधीिां च ❖ तर्थ्ािकता
मूल्याङ्किम ् संरक्षणं संयोजिं च ❖ प्रामानणकता
❖ स्वमूल्याङ्किम ् सनञ्चकायां पत्रावल्यां वा ❖ समयबद्धता
❖ नवद्यार्धर्िः करणीयम।् एतेि समग्रं
नवषयगताः मूल्याङ्किं प्रमानणकत्वेि
उपिधयः भनवतुं शक्नोनत।
4. भाषा-संवध थिाय ❖ कर्ा 05 ❖ छात्राः कामनप कर्ां ❖ उच्चारणम ्
गनतनवधयः ❖ संवादः/ वाताथिापः श्रावनयतुं शक्नु वनि। ❖ शुद्धता
(क) श्रवण-भाषण- ❖ भाषणम ् ❖ नशक्षकः कमनप नवषयं ❖ समयबद्धता
कौशिम ् ❖ िाटकम ् सूचनयत्वा परस्परं संवादं ❖ प्रस्ततु ीकरणम ्
❖ वाताथः कारनयतुं शक्नोनत। आरोहावरोह-गनतयनत-प्रयोगः
❖ आशुभाषणम ् ❖ दूरदशथि े वाताथविी
❖ संस्कृतगीतानि इत्याख्यः संस्कृत-
❖ श्लोकोच्चारणम ् कायथिमः प्रसानरतः
❖ प्रहेक्रलकाः भवनत तं द्रष्टु ं छात्राः
प्रेरणीयाः।
❖ श्रवण-कौशि-
मूल्याङ्किाय नशक्षकः
स्वयम अनप् कर्ां
श्रावनयत्वा ततः सम्बद्ध-
् ं शक्नोनत।
प्रश्नाि प्रष्टु
(ि) ❖ नवनवधनवषयाि ् ❖ छात्राः यर्ाशक्यं ❖ नवषय-सम्बद्धता
िेििकौशिम ् आधृत्य कक्षायामेव िेििकायं ❖ शुद्धता (नवशेषतः
मौनिकिेििम ् कुयःुथ । पञ्चमवणथस्यप्रयोगः)
यर्ा– देशः, माता, ❖ नटप्पणी- पनु स्तकायाः ❖ समयबद्धता

नपता, गरुः, निमाथणम।् ❖ सुिेिः
पयाथवरणम, ् नवद्या, ❖ वतयनक्कपरीक्षणम।् ❖ प्रस्ततु ीकरणम ्
योगः, समयस्य
सदुपयोगः , नशक्षा,
अिश ु ासिम ्
इत्यादयः।
❖ शतनक्षकभ्रमणस्य
संस्कृतेि
प्रनतवेदििेििम।्
❖ दतिनन्दिीिेििम।्
❖ सङ्के ताधानरतं
कर्ािेििम।्
❖ नभनत्पनत्रकायाः
निमाथणम।्
❖ श्रुतिेिः
❖ सूनक्िेििम ्

अवधातव्यम –उपय ुथ -गनतनवधयः उदाहरणरूपेण प्रदत्ाः सनि। एतदनतनरच्य एतादृशाः अन्यगनतनवधयः अनप भनवतुमहथनि।
क्

******************************************

You might also like