You are on page 1of 180

मार्गदर्गकः : प्रतिष्ठानस्य माननीयः सतिवः प्रो. तवरूपाक्षः तव.

जड्डीपालो महाभार्ः
तवर्ेषज्ाः : ..............
लेखकर्णः : ु
श्री र्ेषराज रेग्मी, श्री यतिराज सापकोटा, श्री सकान्त प्रामातणक
आवरणं सज्जा ि : ..........
तित्राङ्कनम ् : ...........
यातिकसहयोर्ः : ..........
अक्षरतवन्यासः : .........

© महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम, ् उज्जतयनी
मूल्यम ् : ......
संस्करणम ् : .........
प्रकातर्िाः प्रतिकृ ियः : ...........
पत्रस्य उपयोर्ः : ८० जी.एस.एम. पत्रे मतु ििम ्
प्रकार्कः : महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम ्
(भारिसवगकार-तर्क्षामिालस्य स्वायत्तर्ातस संस्थानम)्
email : msrvvpujn@gmail.com,
Web : msrvvp.ac.in
दूरभाषा (०७३४) २५१००७८
प्रस्तावना
(2020 रातियतर्क्षानीिेः आलोके )
रातियवेदतवद्याप्रतिष्ठानस्य स्थापनां भारिसवगकार-तर्क्षामिालयः (उच्चिरतर्क्षातवभार्ः)
माननीयस्य तर्क्षामतिणः (िदानीन्तन-मानवसंसाधन-तवकासमतिणः) अध्यक्षिायां नवदेहल्यां
1987 वषे जनवरीमासस्य 20 तदनाङ्के 1860 सोसायटीपञ्जीकरणातधतनयमान्तर्गििया
अकरोि।् भारिसवगकारः वेदानां श्रतु िपरम्परायाः संरक्षणाय, संवधगनाय, तवकासाय, प्रिाराय,
प्रसाराय ि प्रतिष्ठानस्य स्थापनायाः संकल्पनां 6-3/85-SKT-IV पत्र-संख्यया 30-03-1987
तदनाङ्के भारि-राजपत्रेऽतधसूिनया प्राकार्यि।् संस्थापना-स्मरणपत्रे सस्वरवेदाध्ययनस्य,
श्रतु िपरम्परायाः ि संरक्षणाय, वैज्ातनकरीत्या वेदार्ागनां व्याख्यानाय ि दातयत्वं
वेदतवद्याप्रतिष्ठानाय प्रदत्तम ् आसीि।् 1993 िमे वषे मई-मासे रातियवेदतवद्याप्रतिष्ठानस्य
उज्जतयन्यां स्थानान्तरणानन्तरं प्रतिष्ठानस्य नाम महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम ् इति
पतरवतिगिम ् अभूि।् सम्प्रति प्रतिष्ठानतमदं मध्यप्रदेर्सवगकारेण प्रदत्तायां 23.6 एकड-भूमौ
महाकालमतन्दराि 6् तकलोमीटरदूरे उज्जतयनी-नर्यागम प्रतितष्ठिम
् ्
अतस्त।
1986 रातियतर्क्षानीिौ, 1992 संर्ोतधितर्क्षानीिौ, 1992 कायगप्रणाल्यां- (प्रोग्राम
ऑफ एक्शन) ि वैतदकतर्क्षायाः संवधगनार्ं रातियवेदतवद्याप्रतिष्ठानाय अतखलभारिस्तरीयम ्
उत्तरदातयत्वं प्रदत्तम ् अतस्त। भारिस्य प्रािीनज्ानभाण्डार्ारस्य, ज्ानतवज्ानकोषस्य,

मौतखकपरम्पराणां तर्क्षाप्रदानाय ि र्रुतर्ष्य-परम्परान ु
रूपं ु
पारम्पतरकर्रूणां तनयोजनोद्देश्यं
1992 तर्क्षानीिेः कायगप्रणाल्यां (प्रोग्राम ऑफ एक्शन) उतितखिमासीि।्
ु , रातियस्तरे वेदस्य संस्कृिस्य ि तर्क्षणार्ं, मानकीकृ िपरीक्षार्ं ि
रािस्य आकाङ्क्षानरूपं
बोडग-इत्यस्य स्थापनायाः पक्षे रातियसहमिेः, जनादेर्स्य, तर्क्षणनीिेः, तवतर्ष्टोद्देश्यानां

कायागन्वयन-व्यूहस्य िानरूपं भारिसवगकारस्य तर्क्षामतिणाम ् अध्यक्षिायां महासभायाः
र्ातसपतरषदश्च समावेर् े “महतषगसान्दीपतनरािीयवेदसंस्कृि-तर्क्षाबोड”्ग इत्यस्य स्थापना 2019
िमे वषे अभवि।् प्रतिष्ठानस्य तनयमावल्यनरूपं
ु वेदसंस्कृितर्क्षाबोड ्ग अतप वैवदे तर्क्षाया एकः
भार्ः, िर्ा प्रतिष्ठानस्योद्देश्यानां पूियग े तनयमेष ु संकल्पना ि कृ िा विगि।े
“महतषगसान्दीपतनरािीयवेदसंस्कृितर्क्षाबोड”्ग इत्यस्य कृ िे भारिसवगकाराि ्
भारिीयतवश्वतवद्यलयसंघाि, ् के न्द्रीयमाध्यतमकतर्क्षाबोड ्ग इत्यस्माि, ् रातियर्ैतक्षकानसन्धान-

प्रतर्क्षणपतरषदः ि मान्यिा प्राप्ता विगि।े

भारिसवगकारस्य तर्क्षामिालयेन 2015 िमे वषे श्री एन. ् र्ोपालस्वामी, ऐ.ए.एस ्



(प्रधान-तनवागिनायक्तिरः)-महोदयस्य आध्यक्ष्ये संरतििया सतमत्या “संस्कृिस्य तवकासाय
दूरदृतष्टः पर्प्रदर्गन ं ि-दर्वषागणां पतरप्रेक्षायां योजना” इत्यनया ु तसिं यि ्
अनर्ं
उच्चिरमाध्यतमकस्तरपयगन्त ं वेदसंस्कृितवषयकतर्क्षणस्य पाठ्यक्रमाणां मानकीकरणाय,
संवर्द्गनाय, परीक्षामान्यिाय ै, प्रमाणीकरणाय “वेद-संस्कृितर्क्षाबोड”्ग इत्यस्य झतटति स्थापना
आवश्य करणीया। प्रार्तमकस्तरे वेदस्य संस्कृिस्य िाध्ययनम ् अतभप्रेरकं , सम्प्रेरकम, ्
आनन्ददायकं ि भवेि ् । आधतनकतर्क्षाबोडग
ु -व्यवस्थायां पाठ्यमानानाम ् आधतनक-तवषयणाम
ु ्

अतप वेद-संस्कृिपाठर्ालास ु सम्यक ् तमतलत्वा अध्यापनम ् आवश्यकम।् साम्प्रतिकसमाजस्य


आवश्यकिानां संपिू यग ,े प्रािीनज्ानस्य सम्यक ् उपयोर्ं कृ त्वा वेद-संस्कृिपाठर्ालानां

पाठ्यक्रमसामग्र्यः आधतनकसमस्यानां तनवारणोपायान्वेषणाय तवकतसिाः स्यःु इति ि सतमिेः
ु सा आसीि ।्
अनर्ं


संस्कृिस्य आधतनकतवषयाणां ि समे ु पाठ्यसामग्र्याः तवकासपरस्सरं
ु लनेन स्तरानर्ु णं ु

सस्वरवेदपाठे कौर्लसंवधगनस्य, वेदकण्ठस्थीकरणे, वेदमिोच्चारणे ि अतखलभारिस्तरे


मानकीकरणस्यावश्यकिा विगि े । यिो तह वेदच्छात्रा अन्तिोर्त्वा वेदभाष्याणाम ् अध्ययने,
वेदार्गतिन्तने ु
समर्ाग भवेयः। वेद-संस्कृि-छात्राणां वृतत्तप्रातप्त-लक्ष्यं मनतस तनधाय

मख्यधारायाम ्
अतप ु
भातव अध्ययनं सर्कं भवेि।् समतििस्तरे
ु वेदतवकृ तिपाठानामध्ययने ध्यानं
दात्तव्यम ् इति ि वेदपाठर्ालानां सम्बन्धे सतमतिः संस्तिविी।
ु वेदानां सस्वरपाठः आभारिं
सवगत्र राज्येष ु समानरूपेण नातस्त इति हेिोः सतमिेः सदस्य ैः तिन्ता प्रकातर्िा। अिः वेदानां
सस्वरपाठस्य र्ैल्यादीनां, तर्क्षणपर्द्िेश्च ु
क्षेत्रीयतवतवधिानामपतर हस्तक्षेपम ् अकृ त्वा

तवद्यामानायाः तस्थिेः समाधानाय, समीकरणाय र्ीघ्रं समतििव्यवस्था प्रतिष्ठानेन करणीया इति

ि वेदपाठर्ालानां सम्बन्धे सतमतिः संस्तिविी ।


वेदः संस्कृिं िेति द्वयम अतवभक्तम , ् एकम अपरस्य
् उपोद्बलकं ि विगि।े परं ि ु आभारिं
समेषां वेदपाठर्ालानां संस्कृिपाठर्ालानां ि परीक्षा-मान्यिायाः, सम्बर्द्िायाः ि समस्या
तिरकालाि ्सम्मख
ु ं विगि,े एिदर्ं वेद-संस्कृियोः परीक्षातदतवषये सहैव रािस्तरे वेदसंस्कृिबोड ्ग

इत्यस्य स्थापना भवेि।् सतमतिः एिदतप संस्तिविी


ु यि ् बोडग-माध्यमेन आयोजतयष्यमाणा
परीक्षा तवतधसम्मिा सवगकारेण मातनिा ि भवेि, ् तर्क्षाया आधतनकबोड
ु ु
्ग प्रणाल्या िल्या ि
भवेि।् सतमत्या एवमतप अनर्ं
ु सा कृ िा यि ् “महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम”्

“महतषगसान्दीपतन-रातियवेदसंस्कृितवद्यापतरषद ्” इति परीक्षा बोड ्ग संज्या उद्घोतषिं मातनिं ि


भवेि, ् एिस्य मख्यालयः
ु उज्जतयनी भवेि।् परीक्षाबोड ्ग कायागतण अतितरच्य अद्यावतध
प्रितलिानां वेदप्रसार-प्रिार-संवधगन-कायगक्रमाणाम ् अन्येषां वेदाध्ययन-संवधगन-र्तितवधीनाञ्च
् सतमतिः संस्तिविी
सञ्चालनं प्रतिष्ठानस्य पक्षिः एव यर्ापूवं भवेि इति ु ।

वेदतर्क्षायाः संिालनं, संवधगनं, प्रिारः ि भारिस्य र्ौरवर्ातलज्ानपरम्पराया एकं


ु ि ं व्यापकं ि अध्ययनमतस्त । वेदाध्ययने (संतहिाः, तवकृ तिपाठाः, स्वराणां सम्यक ्
सतवस्तृ
प्रयोर्ः ज्ानादयश्च) सस्वरपाठकौर्लम, ् मिोच्चारणम, ् संस्कृिज्ानप्रणाल्याः बहुस्तरीया
श्रतु िपरम्परा सतम्मतलिा भवति। 2020 रातियतर्क्षानीिेः ु
(NEP-2020) अनरूपं

पनव्यगवस्थातपिायां 3 + 4 सप्तवषीयायां प्रतिष्ठानस्य पाठ्यक्रमयोजनायां वेदाध्ययनतनरिान ्
पारम्पतरकच्छात्रान ् मख्यधारायाम
ु ् आनेि ं ु नीिेः दृष्टौ आधतनकतवषयाः
ु यर्ा-संस्कृिम, ्
आंग्लभाषा, मािृभाषा, र्तणिम, ् सामातजकतवज्ानम, ् तवज्ानम, ् संर्णकतवज्ानम, ् दर्गनम, ्
योर्ः, वैतदककृ तषः इत्यादयः तवषयाः नीतितनधागरकतनकायेष ु वैतदकतर्क्षाया उपतर

रातियसम्मत्यनरूपम ् उपलब्धसमयाधारेण पाठ्यक्रमानरूपम
ु ् अध्येयाः तवषयाः समावेतर्िाः।


रा.तर्.नी. 2020 इत्यस्य अनसरणाय प्रतिष्ठानेन प्रवतिगिा अध्ययनस्येय ं तवतर्ष्टा

पाठ्यक्रमयोजना भारिीयज्ानप्रणाल्याः पाठ्यक्रमसामग्रीष ु आधतनकज्ानतवज्ान ैः ि सह

भारिीयतिन्तनधारायाः, वैतदकज्ानस्रोिसः ि उपयक्तज्ानसामग्रीणां समायोजनं विगि।े


प्रतिष्ठानस्य बोड-्ग सम्बर्द्ानां पाठर्ालानां, र्रुतर्ष्य-इकाई-इत्यादीनां ु ु लानां ि
, र्रुक

पाठ्यक्रमस्य आधारभूिः मख्यः तवषयः भवति सम्पूणवग दे र्ाखाया कण्ठस्थीकरणेन सह
सस्वराध्ययनम।् िेन ु
सह तनयमानरूपं संस्कृिभाषा व्याकरणं ि, आंग्लभाषा, मािृभाषा,
र्तणिम, ् सामातजकतवज्ानम, ् तवज्ानम, ् संर्णकतवज्ानम, ् दर्गनम, ् योर्ः, वैतदककृ तषः,
समाजोपयोतर्-उत्पादकतवषयाः (SUPW) इत्यादयः पञ्चान्यून ं यर्ाियनं तवषया भवतन्त।

इतिहासतवतभः तवतदिो तवषयो विगि े यि ् महषेः पिञ्जलेः काले ऋग्वेदस्य 21 र्ाखाः,


यजवेु दस्य 101 र्ाखाः, सामवेदस्य 1000 र्ाखाः, अर्वगवदे स्य ि 9 र्ाखाः िेति वेदानां
1131 र्ाखा आसन।् यािे काले बह्वीनां वेदर्ाखानाम अध्ये
् ्
िपृ रम्परायाः लोपाि बह्व्यः र्ाखाः
कालकवतलिा अभूवन, ् सम्प्रति के वलं 10 र्ाखाः अवतर्ष्यन्ते, िेष ु ऋग्वेदस्य एका, यजवेु दस्य

ििस्रः, सामवेदस्य तिस्रः, अर्वगवदे स्य ि द्वे र्ाखे सस्वरपाठपरम्परायां समपलभ्यन्ते

ु एव भारिीयज्ानप्रणाली आतश्रिा विगि।े एिासां 10 र्ाखानां कण्ठस्थीकरणेन
एिासामपतर
सस्वर-पाठे ष ु प्रवीणाः पतण्डिाः ये वेदपाठपरम्परां वेदज्ानपरम्पराञ्च पूणरू
ग पेण प्रािीनपर्द्त्या ि
संरतक्षिवन्तः िे तवरला एव िर्ा अध्येिारोऽतप न्यूनमात्रया एव सतन्त । यावि ्
श्रतु िपरम्परानसारे
ु ण कण्ठस्थीकरणपूवक ्
ग ं वेदतर्क्षाम आतश्रत्य मूलरूपेण तिन्तनं न तक्रयिे, दृतष्टः
न दीयिे िावि ् वेदतर्क्षाव्यवस्था सदृढा
ु न भवति। सामान्यतवद्यालयीयाध्ययने वेदस्य
सस्वरपरम्पराया अध्येयतवषयत्वेन अध्यापनं न भवति, न ि ु तवद्यालयीयपाठ्यक्रमे
वेदपाठ ्यक्रमसमायोजनाय सञ्चालनाय वा तवर्ेषज्िा सामान्यबोड-्ग मध्ये विगि।े के वलं

मतििवे ु
दपस्तकवािनं पारम्पतरकं वेदाध्ययनं न ैव भवति। अि एव एषा तस्थतिः विगि।े

ु खाि
वेदछात्राः ये श्रतु िपरम्परया सस्वरं वेदं र्रुम ु ् परम्परया अतधयतन्त, िे सदूरे
ु ग्रामेष ु
ु ु लेष,ु आश्रमेष,ु पाठर्ालास ु वा तनवसतन्त, पठतन्त ि। वेदाध्ययनाय
नर्रेष ु वा तस्थिेष ु वेदर्रुक
वेदतवद्यातर्गनः प्रतिवषगम ् अन्यून ं 1900-2100 होराः ु ।
उपयञ्जिे िे ु
आधतनक-
् तणिं
तवद्यालयीयतर्क्षणप्रणालेः समयाि तद्वर् ु ु । वैतदकछात्राः र्रोः
समयं वेदाध्ययनाय उपयञ्जिे ु
ु म ्उपतवश्य र्ब्दर्ः वेदोच्चारणतर्क्षणं प्रप्नवतन्त,
सम्मख ु वेदस्य एकै कं र्ाखायां स्वाध्यायतवधया
सस्वरम ् उच्चारणेन सह कण्ठस्थीकरणमतप अवश्यं कुवगतन्त। आधतनकान
ु ् ि तवषयान ्

यर्ासामर्थ्गम अतधयतन्त।

अत्रेदं ज्ािव्यं भवति यि ् वेदाध्ययनस्य, वेदमिाणां पाठतवधेः, र्रुतर्ष्ययोमग


ु ध्य े
प्रितलिायाः अनूिानायाः वेदानां श्रतु ि-परम्परायाः, पाठपरम्परायाः एव कारणाि ् वेदानां
श्रतु िप्रिातलिं मौतखकप्रसारणं मानविाया अमूिस
ग ांस्कृतिकतनतधरूपेण तवश्वसंस्थायाः यूनस्क
े ो
(UNESCO) इत्यस्य मौतखकसांस्कृतिकतनधेः सूच्यां मातनिं तवद्यिे। अिः वैतदकतर्क्षायाः
प्रािीनिाम ् अखण्डिां ि तिरकालं स्थापतयि ं ु योग्या फलप्रदात्री कायगनीतिः आवश्यकी विगि।े
अिः प्रतिष्ठानं, प्रतिष्ठानस्य बोड ्ग ि 2020 रातियतर्क्षानीिौ तनतदिष्ट ैः कौर्लतवषय ैः,

व्यावसातयकतवषय ैः,आधतनकतवषय ैः ि सह यर्ा- संस्कृिम, ् आंग्लभाषा, मािृभाषा, र्तणिम, ्
सामातजकतवज्ानम, ् तवज्ानम, ् सङ्गणकतवज्ानम, ् दर्गनम, ् योर्ः, वैतदककृ तषः, इत्यातदतभः
तमतलत्वा तवतर्ष्टं सस्वर-वेदपाठ्यक्रमं सवागस ु उपलब्धर्ाखास ु सञ्चालयति, स पाठ्यक्रमः

सवगकारेण मातनिः, सवगकारेण मातनिं बोड-्ग प्रमाणपत्रं ि प्रदीयिे।


वेतदिव्ये परा अपरा िेति द्वे तवद्ये अधीत्य मानवः सखीभवति। अतस्मन ् प्रपञ्चे अधीिा
ु न जीवनयापनार्ं मनष्यान
तवद्या अतवद्या ि सखे ु ् समर्ागन ् करोति, परलोके मतक्तयोग्यान
ु ्ि

तवधत्ते। वेद े वतणगिानां भौतिकानां तवषयाणां ज्ानं, भौतिकज्ानस्य साहाय्यर्ाखाः,



भौतिकरुच्यनर्ु णाः तवषयाः ि अपरा तवद्येति नाम्ना कर्थ्न्ते। उपतनषत्स ु प्रतिपातदिम ्
आत्मतिन्तनम ् आत्मनः अन्वेषणं ि परा तवद्येति नाम्ना कर्थ्िे। प्रािीनभारिे प्रतसर्द्ाः, वेदाः
सहयोतर्न्यः ज्ानतवषतयण्यः तवद्याः ििदगु र् (14) विगन्ते। िा यर्ा- ित्वारः वेदाः, षड्वेदाङ्गातन,

पराणातन, न्यायः, मीमांसा, धमगर्ास्त्रं ि । ििदगु र्तभः तवद्यातभः सह आयवेु दः, धनवेु दः,
र्ान्धवगवदे ः, अर्गर्ास्त्रम ् (स्थापत्यवेदः वा) इति ििरः
ु उपवेदान ् संयोज्य 18 तवद्याः विगन्त।े

सहस्रर्ः वषेभ्यः अत्र भरिखण्डे भारिभूमौ सवेषां ज्ानानां, तवज्ानानां, तर्क्षणस्य ि भाषा
संस्कृिभाषा आसीि, ् यिो तह अतस्मन ्भरिखण्डे भारिमहाद्वीपे भारिभूखण्डे दीघगकालं यावि ्
एकमात्रं भातषिभाषा संस्कृिभाषा एव आसीि।् िस्माि िदा
् ु
वेदार्ागनां सलभिया ज्ानाय जनाः
समर्ागः एव आसन।्

ु ः एव। ित्र अष्टादर् (18)-


प्रािीनस्य िक्षतर्ला-तवश्वतवद्यालयस्य तवषये वयं सवे शृणम

तर्ल्पानां, प्रौद्योतर्कतवषयाणां ि अध्ययनम ् अध्यापनं ि प्रािलि,् आनभतवकं


ु ग ं
प्रयोर्पूवक
् ि वयं जानीमः एव। छान्दोग्योपतनषतद1 के षतिि
तर्क्षणं प्रािलि इति ्
ु नीतिर्ास्त्रग्रन्थे
ष ु ि एिासां
तवद्यानां तववरणं लभ्यिे। िदनीन्तनाः िे 18 व्यावसातयकपाठ्यतवषया अद्यातप
अध्ययनयोग्यतवषया इति ज्ायन्ते । िे यर्ा- 1. र्ायनसङ्गीिम ् 2. वाद्यसङ्गीिम ् 3. नृत्यम ् 4.
तित्रकला 5. लेखर्ास्त्रम ् 6. अतभयातिकी 7. मूतिगकला 8. प्रसूतिििम ् 9. वातणज्यम, ् 10.
र्तणिम ् 11. आयवेु दः, तितकत्सा 12. कृ तषः 13. रर्तनमागणम, ् पतरवहनम ् 14. राज्यर्ासनम, ्
प्रर्ासतनकप्रतर्क्षणम, ् 15. धनतवग
ु द्या, दुर्गतनमागणम, ् स ैन्यकला ि, 16. तवतवध-वस्ततनमाग
ु णम, ्
ु रन्वेषणम ।् उपयक्त
उत्पादनं ि , 17. सप गतवद्या 18. र्प्ततनधे गु ास ु कलास ु तर्ल्पेष ु ि अतभयातिक्ाः

तर्क्षणाय, कौर्लसम्पादनाय ि प्रािीनकाले प्रतर्तर्क्षप्रणाली तवकतसिा आसीि।्

समग्रे तवश्वे प्रािीनसभ्यिास ु सवगदौ र्ण्यमानायां भारिीयसभ्यिायां र्ास्त्राणां, ज्ानस्य,


ु ि परम्परा विगि े । भारिं प्रािीनकालादेव
तवज्ानस्य, प्रौद्योतर्क्ाः ि तर्क्षणस्य तवर्ाला सदृढा

ऋषीणां, ज्ातननां, तवदुषां वैज्ातनकानां ि भूतमः अतप विगि।े अनसन्धान ैः इदं ज्ािं यि ् भारिं

तवद्यानाम (तवद्या आध्यातत्मकं ज्ानम ,् अतवद्या भौतिकं ज्ानम)् अध्ययने अध्यापने ि तवश्वर्रुः

आसीि ् भतवष्यति ि, समग्रे प्रपञ्चे भारिं सतक्रयं योर्दानं ि सवेष ु क्षेत्रषे ु प्रादाि, ् ददाति ि।

प्रािीनकालादेव भारिस्य नानभार्ेष ु आधतनकतवश्वतवद्यालये ु
न िल्यानां बृहिां तर्क्षणके न्द्राणां
ु ु लानां ि स्थापना अभवि, ् ित्र सहस्रातधकाः तवद्यातर्गनः नानास्थानेभ्यः नानादेर्भ्य
र्रुक े ःि
आर्च्छतन्त स्म। प्रािीन ै ऋतषतभः अतन्वष्टाः ज्ान-तवज्ान-प्रौद्योतर्क्तभयातिक्ादीनाम ्

1
नाम वा ऋग्वेदो यज ुवगदः, सामवेदः, आर्वगणश्चिुर् ग इतिहासप ुराणः पञ्चमो वेदानां वेदः तपत्र्यो रातर्दैवो तनतधवागकोवाक्मेकायनं देवतवद्या रह्मवितवद्या
भूितवद्या क्षत्त्रतवद्या नक्षत्रतवद्या सप गदेवजनतवद्या नाम---। छान्दोग्ये 7.1.4
अध्ययनपर्द्ियः, प्रयोर्ाि ् परीक्षणतवधानातन, तसर्द्ान्ताः ि अनेकेष ु तवषयेष ु तवश्व-ज्ानस्य
मूलतसर्द्ान्तान ् स्थापयामासः,ु तिन्तनस्य उत्साः ि अभूवन, ् खर्ोलतवज्ाने, भौतिक्ां,

रसायनतवज्ाने, र्तणिे, तितकत्सातवज्ाने, प्रौद्योतर्क्ां, ध्वन्यनसन्धाने ्
, व्याकरणे एवम अन्यत्र ि
िादृर्ेष ु तवतवधेष ु तवषयेष ु तसर्द्ान्तप्रतिपादने प्रािीनकालादेव भारिस्य योर्दानम ् अिीव

महत्त्वपूणं विगि े इति अनसन्धानेन आतवश्वं प्रतर्िमेव । अिः भव्यस्य भारिस्य नार्तरकाः
बालकाः बातलकाः ि अवश्यमेव ऋतषप्रदत्तं मूलं वैतदकं ज्ानं प्राप्नयु ःु र्ौरवमनभू
ु य भारिभाग्यं

तिन्तयेयः,ु रियेयःु ि । भारि-संसभवनस्य मख्यद्वातर


ु उट्टतङ्किं “वसधु ैव कुटुम्बकम”् इति,
तवतवधेष ु अवसरेष ु र्णमान्य ैः संवधै ातनकप्रातधकरण ैः उर्द्ृिानां वेदमिाणामर्गज्ानं वेदाध्ययनेन,
वेदमिार्गतिन्तनेन एव सम्भवति। वेदषे ,ु सम्पूण े वैतदकसातहत्ये ि सि, ् तिि, ् आनन्द-

ित्त्वतिन्तनं समेषां प्रातणनाम अन्ततणग
तहियाः समानिाया उपतर बलं प्रददाति।


वेदाः वैज्ातनकज्ानस्य स्रोिांतस विगन्त।े अिः बह्वीनाम आध ु
तनकसमस्यानां समाधानाय
ु अन्वेषणम ् आवश्यकम।् वेदानां पाठं ,
ु पनः
वेदमूलकानां भारिीयज्ानस्रोिसां श्रर्द्या पनः
वैतदकज्ानसामग्रीं, वैतदकदर्गन ं वा आध्यातत्मकज्ानस्य वैज्ातनकज्ानस्य ि रूपेण यावि ् वयं
छात्रान ् न बोधयामः िावि ् आधतनकभारिस्य
ु अपेक्षा-पूत्य गर्ं वेद े तनतहिानां तवतवधानां ज्ान-
ग पेण न ैव भतवष्यति।
तवज्ान-तविाराणां देर् े सवगत्र, तवश्वस्तरे ि प्रसारः पूणरू

वेदाध्यापनं वेदतर्क्षा वा (वेदपाठः, मौतखकी, श्रतु िपरम्परा वा, वेदज्ानपरम्परा) के वलं


धातमगक- तर्क्षामात्रं न ैव । वेदानामध्ययनं नाम धमगतवषयकमेव तनदेर्मात्रम ् इति कर्नं सवगर्ा
ु व। वेदः धातमगकवामवियमात्रम ् एव न, वेदषे ु के वलं धातमगकतसर्द्ान्तमात्रम ् एव न
अनतििमे
प्रतिपातदिम, ् अतपि ु वेदाः ज्ानतवज्ानकोषाः सतन्त, ित्र ज्ानं तवज्ानं ि विगि े ।
मानवजीवनसाफल्याय, आनन्दाय ि आवश्यकानां समेषां ज्ानानां कोषरूपः वेदः, स वेदः
सवगज्ानतनतधः । अिः वेदतर्क्षणं वेदाध्ययनं वा धातमगकतर्क्षणम, ् धातमगकतनदेर्ः इति वा तिन्तनं
ु क्त
सवगर्ा यतक्तय ु ं न तवद्यिे।

2004 वषगस्य 6736 नार्तरक-प्रतिवेदनसंख्यातन्विम अतभयोर्म (् AIR 2013: 15 SCC

677) अनलक्ष्य 03-07-2013 तदनाङ्के प्रकातर्िे माननीयसवोच्चन्यायालयस्य तनणगय े स्पष्टं यि ्
वेदाः के वलं धातमगकग्रन्थाः न ैव सतन्त, वेदषे ु र्तणिं, खर्ोलतवज्ानं, ऋितवज्ानं
ु , रसायनतवज्ानं,
िविातलकी (हाइड्रोतलक्स) भौतिकतवज्ानं, प्रौद्योतर्की, कृ तषः, दर्गन,ं योर्ः, तर्क्षा, काव्यर्ास्त्रं,

व्याकरणं, भाषातवज्ानम इत्यादयः तवषयाः सतम्मतलिाः सतन्त इति।


2020 रातियतर्क्षानीिेः अनसरणपू
वकग ं प्रतिष्ठानस्य, बोड ्ग इत्यस्य ि माध्यमेन वेदतर्क्षणम-्

2020 रातियतर्क्षानीिौ भारिीयज्ानप्रणाली नाम्ना संस्कृिज्ानप्रणाली संतज्िा अतस्त।


ित्र भारिीयज्ान-प्रणाल्याः महत्त्वं, पाठ्यक्रमे िस्याः समावेर्ः, तवतवधतवषयाणां संयोजने नम्या
दृतष्टः स्पष्टं तर्क्षानीिौ प्रकातर्िा अतस्त। कलायाः, वातणज्यस्य, मानतवक्ाः ि छात्रा
तवज्ानतवषयाध्ययनाय समर्ाग भतवष्यतन्त, प्रौद्योतर्कीछात्राः तवज्ानछात्राश्च कलातदतवषयान ्
ु व्यावसातयकं , व्यावहातरकं ि कौर्लं (सॉफ्ट
ु तन्त। अध्येिारः सवे इच्छानर्ु णं
अध्येिमहग
तस्कल्स) प्राप्नयु ःु इति। कलास,ु तवज्ानेष,ु इिरेष ु क्षेत्रषे ु ि भारिस्य र्ौरवर्ातलनी परम्परा अनया
तर्क्षणव्यवस्थया संवधगतयि ं ु र्क्िे। भारिस्य समृर्द्ां प्रािीनसंस्कृतिम, ् आधतनकजीवनपर्द्तिं
ु ,
भारिीयज्ानप्रणालीं, परम्परां ि संयोजतयि ं ु संवधगतयि ं ु ि सवगकारेण तर्क्षानीतितरयं तनतमगिा।


भारिस्य र्ास्त्रीयभाषाणां सातहत्यानां ि महत्त्वं, प्रासतङ्गकिा, सन्दरिा ि उपेतक्षि ं ु न
र्क्िे। संस्कृिं नाम संतवधानस्याष्टमानसू ु
ु च्यां तनतदिष्टा एका महत्त्वपूणाग आधतनकी भाषा विगि।े
ु पतरमाणे ि िलनायां
समग्रं लैतटन-ग्रीकसातहत्यं ि संस्कृिसातहत्येन र्णे ु कर्मतप समानिां न
प्राप्नोति। संस्कृिसातहत्ये र्तणिम, ् दर्गनम, ् व्याकरणम, ् संर्ीिम, ् राजनीतिः, तितकत्सा,

वास्तकला, ु
धाितवज्ानम , ् नाटकम, ् कर्ा आख्यातयका, कतविा इति वाङ्मयतवधानां तवर्ालः
कोषः विगि,े स संस्कृिज्ानप्रणालीरूपेण ज्ायिे। संस्कृिज्ानप्रणाली न के वलं तवश्वज्ानतनधेः

पोषणाय संरक्षणाय ि भवेि अतप ि ु संस्कृिज्ानप्रणाली अनसन्धान
ु ैः संवधगनीया, नवीन ैः तिन्तन ैः
संस्कृिज्ानप्रणाली अस्माकं तर्क्षाप्रणाल्यां सम्यक ् उपयक्ता
ु ि भवेि।् तवर्िेष ु बहुष ु सहस्राब्देष ु

तवतवध-तवषयक-तवद्वज्जन ैः तवतवधास ु सामातजकपृष्ठभूतमष ु कायागतण कुवगतभः तवस्तृिजीवनदर्गन ेन


ु ः
सह संस्कृिज्ानप्रणाल्या वाङ्मयसवगस्व ं प्ररोतपिं तनतमगि ं ि अतस्त। संस्कृितवषयाः रुतियक्तै
तवतधतभः आकषगकतवधान ैः प्रासतङ्गकतवतधतभः ि पाठतयष्यन्ते। अस्याः प्रणाल्या उपयोर्ः
तवतर्ष्टरूपेण ध्वतनरूपेण उच्चारणेन ि विगि।े माध्यतमकस्तरे संस्कृितवषयान ् संस्कृिमाध्यमेन
पाठतयि,ं ु संस्कृिाध्ययनम ् आनन्दप्रदं किं ु संस्कृिपाठ्यतवषयाणां लेखनं सरलमानकसंस्कृिेन
(एस. ् एस. ् एस.)् भतवष्यति। वेदानां श्रतु िपरम्परायां मौतखकपरम्परायां वा ध्वन्यात्मकम उच्चारणं

प्रविगि,े वेदतर्क्षायाः आधारः सस्वरोच्चारणं, ध्वन्यात्मकोच्चारणं ि विगि।े

कलातवज्ानयोः पाठ्यक्रम-पाठ्येिरतक्रययोः र्ैक्षतणक-व्यावसातयकधारयोश्च मध्ये


परस्परं स्पष्टो भेदो न कृ िः तर्क्षानीत्याम, ् एिेषां सतम्मश्रणं पाठ्यियागयां भतविमहग
ु ति। समेषां

तवषयाणाम ्अन्तस्सम्बन्धम ्एकिाम ्अखण्डिां ि सतनतश्चत्य


ु अध्ययनाय बहुतवषयकः आधारः
तर्क्षानीत्यां तनतमगिः अतस्त, िेन ि तवज्ानं, सामातजकतवज्ानं, कला, मानतवकी, क्रीडा
एवमातदतभः सह बहुतवषतयण्याः समग्रतर्क्षाया उपतर बलं प्रदत्तमतस्त। न ैतिकिा,
ु तिः, परेषां कृ िे सम्मानः, स्वच्छिा, तर्ष्टािारः,
मानवसम्बर्द्ातन संवधै ातनकमूल्यातन, सहानभू
लोकिातिकी भावना, सेवाभावना, सावगजनीनसम्पदां सम्मानः, वैज्ातनकतिन्तनं, स्विििा,

उत्तरदातयत्वं, नानातविारवादः, समानिा, न्यायः इति भावानाम उपतर बलं प्रदत्तमतस्त।

2020 रातियतर्क्षानीिेः 4.23 तबन्दु-संख्यायां अतनवायगिया अध्येयतवषयाणां,


कौर्लसंवधगनस्य, तर्क्षाक्रमस्य ि तवषये तनदेर्ो विगि।े तवद्यातर्गनाम ् इच्छानर्णं

अध्येयतवषयाणां ियनतवकल्पाः अतधकिया नमनीयाः भवेयः,ु पाठ्यक्रमाः नमनीयाः स्यःु ।


ु झतटति पतरवतिगतन तवश्वे तवद्यातर्गनः उत्तमाः, यर्तस्वनः, सफलाः, उद्योर्र्ीलाः,
अतप ि अधना
उद्योर्योग्याः, उत्पादकर्ीलाश्च भवेयःु िेि ् के िन अध्येयज्ानतवषयाः कौर्लतवषयाः
् णं ि।
अतनवायागः करणीयाः, वृतत्तसामर्थ्गप्रातप्तः ि अतनवायाग तवद्यिे, छात्रतहिदृष्ट्या िि महत्त्वपू

वैज्ातनकः तिन्तनस्वभावः, प्रमाणाधातरिं तिन्तनं, रिनातत्मकी नवीनिा ि,


सौन्दयगर्ास्त्रं कलायाः ि भावना, मौतखकं तलतखिं ि अतभव्यतक्तसामर्थ्ं, संवादकौर्लं ि,
स्वास्थ्यं संपोषणं ि, र्ारीतरकतर्क्षा, दैतहकसामर्थ्ं स्वास्थ्यं क्रीडा ि, सहयोर्ः
सामूतहककायगम, ् समस्यायाः समाधानं िातकि कं तिन्तनं, व्यावसातयकातभप्रकार्ः कौर्लं ि,
ििज्ानप्रयोर्कौर्लं , संख्यासाक्षरिा, कू टतिह्नसंज्ानं, संर्णकीयं तिन्तनं, न ैतिकिा, न ैतिक-
िातकि कतक्रया, मानवीयानां संतवधानीयानां मूल्यानां ज्ानम ् अभ्यासश्च, स्त्रीपस
ं ु -संवदे नर्ीलिा,
मौतलककिगव्यम, ् नर्तरकिा-कौर्लं मूल्य ं ि, भारिस्य ज्ानम, ् पयागवरणसम्बर्द्ा जार्रा, ित्र
जलसंसाधन-संरक्षणम, ् स्वच्छिा, समकातलकतवषयाः स्थानीयतवषयाश्च, देर्ने , राज्य ैः, प्रपञ्चेन
ु ीतक्रयमाणानां तवषयाणां ज्ानं, नानाभाषास ु कौर्लेन सह अत्रोक्तानां कौर्लानामतप
वा सम्मख
अध्येयतवषयेष ु समायोजनं तवद्यिे । बालकानां भाषाकौर्लसंवधगनाय, समृर्द्भाषाणां ित्रस्थानां
ि कलाकोषाणां ि संरक्षणाय सवगकारीयेष ु स्वतनतधपोतषिेष ु तवद्यालयेष ु ि सवेभ्यः छात्रेभ्यः
एकां र्ास्त्रीयभाषां ित्सातहत्यं ि अतधर्न्त ं ु वषगद्वयस्य अवसरः भतवष्यति।

2020 रातियतर्क्षानीिेः 4.27 तबन्दु-संख्यायां “भारिस्य ज्ानम”् इति तवषये


महत्त्वपूणःग तनदेर्ो विगि।े “भारिस्य ज्ानम”् इत्यतस्मन ्तवषये आधतनकभारिस्य
ु प्रतिस्पधागनां
सफलिया सम्मख ु
ु ीकरणे, आधतनकभारिस्य सफलिाय ै, प्रािीनभारिस्य ज्ानं योर्दानञ्च,

भारिीयज्ानप्रणाली यर्ा- र्तणिं, खर्ोलतवज्ानं, दर्गन,ं योर्ः, वास्तकला, तितकत्सा, कृ तषः,
अतभयातिकी, भाषातवज्ानं, सातहत्यं, क्रीडया सह र्ासनं, राजव्यवस्था, संरक्षणं ि इत्यादीनां
तवषयाणां यत्रातप प्रासतङ्गकिा भतवष्यति ित्र तवषयाणां सम्यक ् योजनं भतवष्यति । एिेष ु
औषधपर्द्ियः, वनप्रबन्धनं, पारम्पतरक (ज ैतवकी) कृ तषपर्द्तिः, प्राकृ तिक-कृ तषपर्द्तिः,
स्वदेर्ीयतक्रडाः, तवज्ानातदष ु क्षेत्रषे ु प्रािीनावागिीनयोः भारियोः प्रेरकाणां महापरुषाणां

ज्ानप्रदाः तवषयाः भवतन्त।

2020 रातियतर्क्षानीिेः 11.1 तबन्दु-संख्यायां समग्रतर्क्षां बहुतवषयकतर्क्षां प्रति ि


प्रवृत्त्यर्ं तनदेर्ाः सतन्त। भारिे समग्रिया बहुतवषयकाध्ययनं कातिि ्प्रािीना परम्परा तवद्यिे।
िक्षतर्ला, नालन्दा-प्रभृतितवश्वतवद्यालयेष ु अध्यातपिातन 64 कला-कौर्लातन, सङ्गीिकला,
तित्रकला इत्यातदकलातवषयाः, रसायनर्ास्त्रं, र्तणिम, ् इत्यातदवैज्ातनकक्षेत्रातण,
काष्ठिक्षणकायगम, ् वस्त्रसीवनकला, इत्यातदवृतत्तपरकक्षेत्रातण, औषधीयकायगम, ् अतभयातिकी
इत्यातदव्यावसातयकक्षेत्रातण, सम्प्रेषणम, ् ििाग, संवादः इत्यातदव्यावहातरककौर्लातन (सॉफ्ट

तस्कल) ि अन्तभूिातन । र्तणिम, ् तवज्ानम, ् वृतत्तपरकतवषयान, ् व्यवहातरकतवषयान, ्
व्यावसातयकतवषयान ् ि अन्तभागव्य मानवसजगनस्य सवागतण क्षेत्रातण कला इति भारिीयं
तिन्तनमतस्त। तवतवधकलानां यि ् ज्ानम ् अतस्त, िि ् आधतनककाले
ु समान्यिः कर्थ्िे
उदारकला (कलानाम ् उदारकल्पना ) इति। तवतवधकला-ज्ानानां भारिीयतर्क्षायां पनः


समायोजनम अवश्यं भवेि ।् ईदृर्ी तर्क्षा एकतवंर् े (21) र्िाब्दे अपेतक्षिा तवद्यिे।

2020 रातियतर्क्षानीिेः 22.1 तबन्दु-संख्यायां भारिीयभाषाणां, कलायाः, संस्कृिेश्च


संवधगनाय तनदेर्ो भवति। सहस्रेण वषैः तनरन्तरं तवकतसिं भारिं तवतर्ष्टस्य संस्कृिेः समृर्द्ः

भाण्डार्ारः विगि।े सा भारिसंस्कृतिः कलास,ु सातहत्यकृ तिष,ु प्रर्ाष,ु परम्परास,ु

भाषातभव्यतक्तष,ु कलाकृ तिष,ु ऐतिहातसके ष,ु सांस्कृतिकसम्पतत्तस्थलेष ु ि पतरलतक्षिा भवति।


भारिे भ्रमणम, ् भारिीयातिर्थ्सत्कारस्यानन्दः, भारिस्य ु
सन्दरहस्ततर्ल्पानां
हस्ततनतमगिवस्त्रणां ि क्रयणम, ् भारिस्य प्रािीनसातहत्यस्य पठनम, ् योर्-ध्यानयोः अभ्यासः,
भारिीयदर्गनर्ास्त्रेण प्रेरणा, भारिस्य तवतभन्नपवगस ु उत्सवेष ु वा भार्ग्रहणम, ् भारिस्य
ं ीिस्य कलायाश्च प्रर्ंसनम, ् भारिीयिलतित्रणां दर्गनम ् इत्यादयः के िनायामाः
ग र्
वैतवध्यपूणस
विगन्त े येषां माध्यमेन तवश्वस्य कोतटर्ः जनाः अस्यां भारिीय-सांस्कृतिकतवतवधिायां

सतम्मतलिाः भवतन्त। एवम अस्य ् भवतन्त,
आनन्दम अन ु लाभातन्विाः ि भवतन्त।

एषा सांस्कृतिकी प्राकृ तिकी ि सम्पद ् विगि,े िस्याः भारि-सांस्कृतिकसम्पदः संरक्षणम, ्


संवधगनम, ् प्रसारः ि देर्स्य सवेत्तमं प्रार्म्यं स्याि, ् यिो तह इयं सांस्कृतिकसम्पि ् देर्स्य
अतभज्ानाय अर्गव्यवस्थातवकासाय ि अत्यन्तं महत्त्वपूणाग विगि।े

2020 रातियतर्क्षानीिेः 22.2 तबन्दु-संख्यायां कलानां तवषये तनदेर्ो विगि।े


भारिीयकलायाः संस्कृिेश्च संवधगनं न के वलं रािाय एव आवश्यकं , रातियजनानां कृ िे अतप
महत्त्वपूणं विगि।े बालेष ु बातलकास ु ि स्वातभज्िा, देश्य-जनेष ु मामकीनभावः, अन्यसंस्कृिीनां
ु जनतयि ं ु सांस्कृतिकप्रज्ायाः जार्ृतिः, अतभव्यतक्तः इत्यादीनां
िदीयलक्षणानां ि कृ िे र्ौरवबतर्द्ं
सामर्थ्ागनां तवकासस्य अपेक्षा विगि।े बालके ष ु बातलकास ु ि स्वकीयसांस्कृतिके तिहासे, कलायां,
ु णस्य
भाषास,ु परम्परास ु ि स्वकीयभावनाया तवकासेन ैव र्णपू ग सांस्कृतिकातभज्ानस्य संस्कारः
उत्पादतयि ं ु र्क्िे। अिः स्वकल्याणाय समाजकल्याणाय रािकल्याणाय ि सांस्कृतिकी
जार्ृतिः अतभव्यतक्तश्च अतधकं महत्त्वं प्राप्नेति।


प्रतिष्ठानस्य मख्यः पाठ्यक्रमः सस्वरवेदतर्क्षणरूपः (मौतखकी, श्रतु िपरम्परा ि-
वेदपाठे न वेदज्ानपरम्परया ि सह) विगि।े िेन सह इिरे अतनवायाग आवश्यकाः

आधतनकतवषयाः यर्ा- संस्कृिभाषा व्याकरणं ि, आंग्लभाषा, मािृभाषा, र्तणिम, ्
सामातजकतवज्ानम, ् तवज्ानम, ् संर्णकतवज्ानम, ् दर्गनम, ् योर्ः, वैतदककृ तषः, समाजोपयोतर्-
उत्पादकतवषयाः (SUPW) महतषगसान्दीपतनरातियवेदसंस्कृितर्क्षाबोड ्ग इत्यस्य प्रतितवषयं

पाठ्यपस्तके ु
ष ु संयोतजिाः सतन्त। इिरे आवश्यकाः आधतनकतवषयाः भारिीयज्ानपरम्परायाः
(आई.के . एस.)् तवषयाणां अनप्रतवष्टीनाम
ु ् उपतर (इनपट)
ु आधातरिा विगन्त।े एिे सवे

पाठ्यपस्तकतवषया ु संयोतजिाः विगन्त।े 2020
2020 रात्ियतर्क्षानीिेः तदर्ातनदेर् य अनरूपं
रात्ियतर्क्षानीतिं, महतषगसान्दीपतनरात्ियवेदतवद्याप्रति्ठान य वैतदक-र्ैतक्षकतिन्िकानां

प्रातधकरणानां ि परामर्ं ि ध्यात्वा प्रापणीय-अतभलेख-संतिका- (PDF) (ऑनलाईन

प ु िकम)् प ु िकातन प्रस्तिातन


ु ्
सतन्त। एन.सी.ई.आर.टी-सं
स्थया प्रकार्नीयायाः नवीन-

रात्ियपाठ्यियाग-रूपरेखाया: अनरूपम ् एिातन प ु िकातन अद्यिनातन कतर्यन्ते, ििः परमेव


मतििरूपे ु
ण पस्तकातन उपलब्धातन भतवष्यतन्त।

प्रतिष्ठान य रातियादर्गवदे तवद्यालय य अध्यापका:, वेदाध्यापने समतप गिा वेदािायाग:,


संबर्द्-तवतवधवेदपाठर्ालानां सं कृ िाध्यापका: सं कृ िपाठ्यप ु िकानां प्रत्नरूपम ् अतभलेखम ्
तनरन्तरं पतरश्रम्य तनरमन।् िदुपतर प्रतिष्ठानेन संबर्द्ानां वेदपाठर्ालानां न ैके सं कृ िाध्यापकाः

सपतरश्रम्य ् न प्रति
इत्थंरूपातण सं कृ िपाठ्यप ु िकातन सष्ठु ु तनतमगिवन्तः । िान सवाग ् धन्यवादान ्

अप गयातम । रा्ि िरीयाः संस्कृिभाषातवर्ेषज्ा: समये समये पाठ्यप ु िके ष ु र्णवत्तामाने
िंु
ु दत्त्वा दोषतनवारणं ि कृ त्वा पस्तकानां
तवतवधाः संस्तिीः ु ु
र्णातधक्े साहाय्यं कृ िवन्तः । िान ्

सवागनतप धन्यवादैः सभाजयातम। अक्षरयोजनाय, मिाक्षरदोषदूरीकरणाय, तित्राङ्कनाय ि मम
् यवादान अप
सहयोतर्न: कमगिातरणः कायं कृ िवन्तः। िेभ्यः हादागन धन् ् गयातम।


पाठ्यपस्तकानां ु
र्णवत्तातवकासाय ु पतरष्काराय ि रिनात्मकतविाराणां कृ िे
पनः
वार्िविांतस व्याहरातम। तकं बहुना--

आपतरिोषाद ् तवदुषां न साध ु मन्ये प्रयोर्तवज्ानम।्



बलवदतप तर्तक्षिानाम आत्मन्यप्रत्ययं िेिः॥

(अतभज्ानर्ाकुन्तलम १.०२)

प्रो. तवरूपाक्ष तव जड्डीपाल ्


सतिवः
महतष गसान्दीपतनरातियवेदतवद्याप्रतिष्ठानम, ् उज्जतयनी
महतष गसान्दीपतनरातियवेदसंस्कृितर्क्षा-बोडग, उज्जतयनी

पाठ्यपस्तकतवषये प्रस्तावना
सस्वरवेदाध्ययनस्य, श्रतु िपरम्परायाः ि संरक्षणाय प्रतिष्ठातपिस्य
महतषगसान्दीपतनरातियवेदतवद्याप्रतिष्ठानस्य, प्रार्तमकस्तराि ् उच्चिरमाध्यतमकस्तरपयगन्त ं वेद-

संस्कृि-तर्क्षण-पाठ्यक्रमाणां मानकीकरणाय, संवर्द्गनाय, परीक्षामान्यिाय ै, प्रमाणीकरणाय ि

संस्थातपिस्य “महतषगसान्दीपतनरािीयवेदसंस्कृितर्क्षाबोड”्ग इत्यस्य वेदभूषण-पञ्चम-कक्ष्यायाः,


सामान्यतर्क्षणव्यवस्थायाम ् दर्म-कक्ष्यायाः कृ िे तनधागतरिम ् इदं पाठ्यपस्तकम
ु ् अध्येिहृ स्ते

अतस्त इति तनिराम ् आनन्दस्य तवषयः। 2020 रातियतर्क्षानीिेः (NEP-2020) अनरूपं




पनव्यगवस्थातपिायां 3 + 4 सप्तवषीयायां प्रतिष्ठानस्य वेदाध्ययनपाठ्यक्रमयोजनायां
वेदाध्ययनतनरिान ् पारम्पतरकच्छात्रान ् मख्यधारायाम
ु ् आनेि,ं ु ु
संस्कृिपाठ्यपस्तकद्वारा
भाषादक्षिां संवधगतयि ं ु ि प्रयत्नः कृ िः अतस्त।

वेदवाङ्मय-संस्कृिग्रन्थस्थतवषयाणाम ् उपयोर्ं कृ त्वा वेद-संस्कृिपाठर्ालानां



पाठ्यक्रमसामग्र्यः आधतनकसमस्यानां तनवारणोपायान्वेषणाय तवकतसिाः स्यःु इति नीतिर्िं
तिन्तनतस्त। अत्र ु
पाठ्यपस्तके यर्ास्थानम ् ु
आधतनकज्ानतवज्ान ैः ि सह

भारिीयतिन्तनधारायाः, वैतदकज्ानस्रोिसः ि उपयक्तज्ानसामग्रीणां समायोजनं विगि।े
भारिस्य समृर्द्ां प्रािीनसंस्कृतिम, ् आधतनकजीवनपर्द्तिं
ु , भारिीयज्ानप्रणालीं, परम्परां ि
संयोजतयि ं ु संवधगतयि ं ु ि सवगकारेण तर्क्षानीतिः तनतमगिा। पाठ्यसामग्रीद्वारा एिस्याः अनभवः

् अनभवपू
भवेि इति ु वक ्
ग म अतधर्माय ि सामग्री अत्र प्रदत्ता।

सवगस्तरेष ु संस्कृिस्य अध्ययनम ् अतभप्रेरकं , सम्प्रेरकम, ् आनन्ददायकं


ु ि भवेि।् सरलिया संस्कृिभाषातर्क्षणाय, तवतवधतवषयाध्यापनाय ि
भाषातर्क्षणसोपानानर्ु णं

उपयोतर् पाठ्यपस्तकातन भवेयःु । पस्तकम
ु ् अभ्यस्य सरलिया संस्कृिेन संभातषि ं ु योग्यिा

छात्राणां स्विः भवेि ।् अन्यभाषामाध्यमेन संस्कृिस्य पठनं पाठनं ि न भवेि, ् संस्कृिमाध्यमेन


एव भवेि ् , संस्कृिपाठ्यतवषयाणां लेखनं सरलमानकसंस्कृिेन भवेि ् इत्यादीतन संकल्पनातन

अस्य पाठ्यपस्तकस्य तनमागणावसरे मनतस स्थातपिातन।

संस्कृिाध्यापनाय अस्य पाठ्यपस्तकस्य उपयोर्ं ये कुवगतन्त िे पनः
ु पनः
ु अभ्यासं

कारतयत्वा भाषण-पठन-लेखन-कौर्लानां तवकासाय, तवतर्ष्टतवषयज्ानप्रदानाय ि अध्यापकाः


प्रयत्नं कुयःगु । पाठ्यसामग्रीतनमागणावसरे तवज्ानं, सामातजकतवज्ानं, कला, मानतवकी, क्रीडा
एवमातदतभः सह बहुतवषतयण्याः समग्रतर्क्षाया उपतर, संस्कृिभाषादक्षिातवषये ि बलं
प्रदत्तमतस्त। तर्ष्टािारः, स्वच्छिा, सेवाभावना, मौतलककिगव्यम, ् नर्तरकिा-कौर्लं मूल्य ं ि,
सामूतहककायगम, ् मौतखकं तलतखिं ि अतभव्यतक्तसामर्थ्ं, संवादकौर्लं ि, मानवसम्बर्द्ातन
ु तिः, लोकिातिकी भावना, वैज्ातनकतिन्तनं, न्यायः इति भावाः
संवधै ातनकमूल्यातन, सहानभू

आनभतवकातधर्माय ्
ित्र ित्र पाठ्यसामग्र्याम अन्तः ु ः
तनवेतर्िाः । इमे संस्कृितवषयाः रुतियक्तै

तवतधतभः आकषगकतवधान ैः प्रासतङ्गकतवतधतभः ि पाठनीयाः प्रयत्निः। संस्कृिस्य स्तरानर्ु णं
पाठ्यसामग्र्यां वेदसम्बर्द्ाः संस्कृिभाषातवषयाः योतजिाः सतन्त। संस्कृिस्य सम्यक ् अध्ययनं,
भाषण-पठन-लेखन-कौर्लतवकासःभवेि।् संस्कृिभाषादक्षिा अतप कौर्लं भवति,
वृतत्तसामर्थ्गप्राप्तये भाषाकौर्लप्रातप्तः अतनवायाग अतस्त। तवज्ानातदष ु क्षेत्रषे ु प्रािीनावागिीनयोः

भारियोः प्रेरकाणां महापरुषाणां ज्ानप्रदाः तवषयाः अतप पाठ्यसामग्र्याम ् अन्तः तनवेतर्िाः
सतन्त।

कलातवज्ानयोः सतम्मश्रणं, बहुतवषयकः आधारः, तवतवधतवषयाणां सङ्गमः ि



पाठ्यपस्तके तवषयदृष्या िष्टु ं र्क्म।् तवतवधपाठे ष ु तवज्ानं, सामातजकतवज्ानं, कला, मानतवकी,

क्रीडा एवमादीतन संस्कृिवाङ्मयस्य तवतवधातन मखातन ु
उद्घातटिातन सतन्त। आधतनकभारिे
प्रािीनभारिीयज्ानस्य योर्दानम, ् भारिस्य ज्ानम, ् भारिीयज्ानप्रणाल्याः र्तणिं,

खर्ोलतवज्ानं, दर्गन,ं योर्ः, वास्तकला, तितकत्सा, कृ तषः, अतभयातिकी, भाषातवज्ानं,
सातहत्यं, क्रीडया सह र्ासनं, राजव्यवस्था, ज्ान-संरक्षणं, पयागवरणसंरक्षणम, ् जलसंसाधन-

संरक्षणं ि इत्यादीनां तवषयाणां समायोजनं तवद्यिे पाठ्यपस्तके ।


व्याकरणसूत्राणां, अमरकोर्स्य, काव्यानां, सभातषिानां ग ं कण्ठस्थीकरणं
ि अवबोधपूवक
तवद्याग्रहणदृष्ट्या अत्यावश्यकम, ् वेदस्वाध्याय इव तवतवधानां संस्कृिग्रन्थानां सूत्राणां ि

स्वाध्यायः करणीयः, स व्यत्पत्तये आवस्यकः । प्रतिपाठं व्याकरणांर्ाः, काव्यांर्ाः,

र्ब्दधािरूपातण, अन्ते भाषातवषयकाः अभ्यासाः ि प्रदत्तातन सतन्त। योग्यिातवस्तारे प्रदत्त ैः
अंर् ैः छात्राः स्वयम ् अध्ययनं कृ त्वा ज्ानवधगनं किं ु समर्ाग भवतन्त । अध्येिारः एिस्य

संस्कृिभाषा-व्याकरण-पाठ्यपस्तकस्य सम्यक ् अध्ययनेन लाभातन्विा भतवष्यतन्त इति
तवश्वतसमः।

प्रतिष्ठानेन संबर्द्ानां वेदपाठर्ालानां सं कृ िाध्यापका: श्रीसरेु र्िन्द्रर्माग,

श्रीमतणर्ङ्करतमश्रः, डॉ.नरेर्र्ोपालकटारा, डॉ. तवजयकुमार उपाध्यायः, श्रीमनोजकुमारर्माग,

श्री अखलेर्कुमारः, डॉ.रह्जतबहारीपाण्डेयः, प्रतिष्ठानस्य अध्यापकिरः डॉ. अनूपकुमारतमश्रः

ि सं कृ िपाठ्यप ु िकस्य प्राग्रूपिया (ड्राफ्ट) कांश्चन पाठान ् तनतमगिवन्तः। आतदिः

् पण
सं कृ िपाठ्यप ु िक-तनमागण-काये अतस्मन सं ु डॉ.श्रीर्ेषराजरेग्मी, डॉ.यतिराज-
ू िग या संयक्ताः

सापकोटा, ु
डॉ.सकान्तप्रामातणकः ि संर्ोधन-प्रश्नसंयोजन-योग्यिातवस्तारातदयोजनेन,
ु ण ं कृ िवन्तः। रातियादर्गवदे तवद्यालयस्य इदानीन्तनः
दोषदूरीकरणेन ि अतन्तमं पस्तकतनमाग
संस्कृिाध्यापकः डॉ. वेणधु रदार्ः सं कृ िपाठ्यप ु िकानां मिणर्ोधने
ु ्
साहाय्यम अकरोि।् िान ्
् धन्यवादान अप
सवागन प्रति ् गयामः ।

ु दत्त्वा दोषतनवारणं
रा्ि िरीयाः तवतवधाः संस्कृिभाषातवर्ेषज्ा: यर्ासमयं संस्तिीः

कृ िवन्तः । िेषां सवेषां कृ िे धन्यवादाः समर्प्गन्त।े अक्षरयोजनाय, मिाक्षरदोषदूरीकरणाय


ु ,
पत्रसंयोजनाय, तित्राङ्कनाय ि श्रीमिी तमिाली रत्नपारखी, श्रीमिी तकरण-परमार, श्रीर्ैलेन्द्र

डोतडया एवम ् अन्ये ि सहयोतर्न: कमगिातरणः कायं कृ िवन्तः। िेभ्यः िाभ्यश्च हादागन ्
् गयामः।
धन्यवादान अप


पाठ्यपस्तकानां पतरष्काराय तवद्वांसः सूिनाः प्रयच्छन्त ु इति प्रार्गनां कुमगः।


पाठ्यपस्तकतनमाग
िर्
ृ णसदस्याः अध्यापकाः
तकमर् गमध्येय ं संस्कृिम ?् ...... अिः अध्येय ं संस्कृिम।्

1. अस्माकं भारिरािस्य अत्यमूल्यः ज्ानतनतधः संस्कृिभाषा। संस्कृिे ज्ानं, तवज्ानं,


र्ब्दसम्पि, ् नूिनर्ब्दतनमागणर्तक्तः,तिन्तनसम्पि, ् देर्स्य एकसूत्र े ग्रन्थनर्तक्तश्च ि
सतन्त। संस्कृिभाषया ित्र तवद्यमानेन लौतकके न अलौतकके न ि ज्ानेन तवश्वतस्मन ्तवश्वे
भारिस्य महान ् आदरः, प्रतिष्ठा ि विगि।े भारिं प्रति वैतश्वकस्य समादरस्य रक्षणाय
संवधगनाय ि, वसधु ैव कुटुम्बकतमति, यत्र तवश्वं भवत्येकनीडतमति ि भावनायाः
संपोषणाय संवधगनाय ि संस्कृिस्याध्ययनं वयं कुयागम, संस्कृिाध्ययनाय तवश्वजनान ्
बोधयेम, संस्कृिाध्ययने समादरं ि दध्याम।
2. भारिीयसंस्कृिेः ज्ानं संस्कृिभाषां तवना न ैव सम्भवति । भारिीयसंस्कृिेः
भारिीयजीवनपर्द्िेः, तवतवधानां पवगणां ि सम्यक ् ज्ानम ् आिरणं ि संस्कृिाध्ययनं
तवना न सम्भवति। संस्कृतिः संस्कृिातश्रिा। उक्तं ि “भारिस्य प्रतिष्ठे द्वे संस्कृिं
संस्कृतिस्तर्ा” ।
3. मािृदवे ो भव, तपिृदवे ो भव, आिायगदवे ो भव, अतितर्देवो भव, सत्यं वद, धमं िर,
सत्यान्न प्रमतदिव्यम, ् धमागन्न प्रमतदिव्यम, ् कुर्लान्न प्रमतदिव्यम, ् वसधु ैव कुटुम्बकम, ्
ु ु , सत्यमेव जयिे नानृिम, ् उतत्तष्ठि जाग्रि
सङ्गच्छध्वं संवदध्वं, सह नाववि ु सह नौ भनक्त
प्रार्प् वरान ् तनबोधि, ईर्ावास्यतमदं सवगम, ् आत्मा वा अरे िष्टव्यः श्रोिव्यो मन्तव्यो
तनतदध्यातसिव्यः, श्रिु ं मे र्ोपाय, उर्द्रेदात्मनात्मानम ्इत्यादीनाम ्अमूल्यानां प्रेरकाणां
जीवनपर्दर्गकाणां नीतिवाक्ानां सवागद्य ं स्रोिः संस्कृिम।् मानवजीवनस्य साफल्याय,
एिेषां नीतिवाक्ानां पतरज्ानाय ि अध्येय ं संस्कृिम।्
4. सवेषां मानावानां कृ िे अतवनार्ी सनािनः ज्ानतनतधः वेदरातर्ः। वेदार्गज्ानाय

वेदभाष्यज्ानम आवश्यकम, ् वेदभाष्यज्ानाय संस्कृिम अध्ये
् यम।्
5. ु
उदात्त-अनदात्त-स्वतरि-स्वरपू
वक ु
ग ं समच्चातरिो वेदो ज्ानतनतधः वैतश्वकं सृतष्टरहस्यम, ् यच्च
एिाविा कालेन न ैवोद्घातटिं प्रमातणिं वा अन्य ैः वैदते र्कै ः संर्ोधन ैः, स वेदः
संस्कृिभाषामय एव ऋतषतभः दृष्टः समाम्नािश्च। सृतष्टरहस्यस्य पतरज्ानाय मि-
सृतष्टरहस्यपतरज्ानाय िाध्येय ं संस्कृिम।्
6. ु
वेदाः, उपतनषदः, रह्ामविणातन, आरण्यकातन, पराणातन, तर्क्षातदषड्वेदाङ्गातन, स्मृियः,
रह्मविसूत्र-योर्सूत्रादीतन सूत्रातण, रामायणम, ् महाभारिम, ् भर्वद्गीिा, पञ्चििम, ्
तहिोपदेर्ः, नीतिर्िकम, ् कातलदासातदकतवरतििातन तवतवधातन काव्यातन,
भासातदरतििातन तवतवधातन नाटकातन ि संस्कृिभाषया एव रतििातन सतन्त । एिेषां
ु जन ैश्च अध्येय ं संस्कृिम।्
वाङ्मयतवर्ेषाणां ज्ानाय सििं छात्रैः, सवैः तजज्ासतभः
7. संस्कृिे दर्गनर्ास्त्रम, ् अर्गर्ास्त्रम, ् राजनीतिर्ास्त्रम, ् धमगर्ास्त्रम, ् नीतिर्ास्त्रम, ्

इतिहासपराणातन आयवेु दादयः नानाज्ानतवषयाः तवद्यन्ते। समृर्द्स्य संस्कृिेः समृर्द्ं

वाङ्मयम अतस्त ् स्कृिम अध्ये
संस्कृिे, िस्माि सं ् िव्यम।्
8. संस्कृिवाङ्मयस्थानां तवतवधजीवनसूत्राणाम, ् मानवान्ततन गतहिस्य देवत्वस्य,

आनन्दस्रोिसां ि ज्ानस्य, िेषां समद्घाटनाय, आतवष्काराय अमूल्यज्ानतनधीनां ज्ानाय
ु जन ैश्च अध्येय ं संस्कृिम।्
ि छात्रैः, सवैः तजज्ासतभः
9. ु िु -कणाद-भास्कर-बोधायन-नार्ाजनगु -भारद्वाज-आयगभट्ट-
प्रािीन ैः वैज्ातनकै ः िरक-सश्र
वराहतमतहरातदतभः रतििानां तवतवधानां वैज्ातनकग्रन्थानां तवज्ानतसर्द्ान्तानां ि सष्ठु ु
ज्ानाय अध्येय ं संस्कृिम।्
10. सवागसां भारिीयभाषाणां नानावैतश्वकभाषाणां ि जननी पोषतयत्री ि संस्कृिभाषा। सवागस ु
भारिीयभाषास ु 95% र्ब्दाः संस्कृिभाषासमत्पन्नाः
ु एव र्ब्दा तवलसतन्त।

नानाराज्यवातसतभः जन ैः भातषिानां तवतवधानां भाषाणां सलभावर्माय, ु
सबोधाय ि,
अस्माकं भारिदेर्स्य एकिाय ै अखण्डिाय ै ि अध्येय ं संस्कृिम।्
11. संस्कृिभाषा कं र्प्ूटर-यिस्य प्रोग्राम-समारिानाय योग्या भाषा अतस्त, भर्वद्गीिायाः

भाषा अतस्त, उपतनषदां भाषा अतस्त, वास्त-खर्ोल-ज्यौतिष-आयवेु दातद-तवज्नस्य भाषा
अतस्त, नाट्यर्ास्त्र-सङ्गीि-तित्रातद-लतलि-कालादीनां भाषा अतस्त, मानवतवकासस्य
ज्तपका भाषा अतस्त, संस्कृिे अतस्त धमागर् गकाममोक्षोपदेर्ः, जीवनतनवागहाय तहिावहः
श्रतु िस्मृत्यपदे
ु र्ः अतस्त, राज्यर्ासनाय तवश्वक्षेमङ्करः अर्गर्ास्त्रोपदेर्ः ि अतस्त।
् यम ।्
लोकोपकाराय आत्मोर्द्ाराय ि तवश्वजनीनं िादृर्ं संस्कृिम अध्ये
12. तवतवधेष ु देर्षे ु वैदते र्काः तवद्वांसः संस्कृिभाषायाः ज्ानमतहम्ना एव संस्कृिातभमखाः


अनसन्धानतनरिाः ु न ि उतितखिान ्
ि दृश्यन्ते। संस्कृिवाङ्मये औषतधत्वेन िव्यर्णत्वे
औषतधवनस्पिीन ् आतश्रत्य अनसन्धानं
ु तवधाय िे वैदते र्काः संर्ोधनित्त्वं प्राप्तवन्तः
सतन्त। अस्मातभरतप भारिीयस्य ज्ानित्त्वस्य रक्षाय ै प्रकार्ाय देर्तहिाय ि

अनसन्धानार्गम ्
अवश्यम ् िव्यं संस्कृिम।्
अध्ये
13. भारिरािस्य एकिाय ै अखण्डिाय ै ि अत्यावश्यकमतस्त संस्कृिाध्ययनम।् आसहस्रं
वषेभ्यः अद्यावतध भारिस्य प्रतिग्रामं, सवेष ु प्रदेर्षे ,ु क्षेत्रषे ,ु राज्येष ु संस्कृिस्य प्रभावः
अतवतच्छन्निया दृश्यिे। सवगतवध ैः ज्ान ैः पतरपूणाग इयं भातषिभाषा देववाणी
संस्कृतिर्ेवतधः, समध ु सरला, सरसा, सबोधा,
ु रा, ु मनोज्ा ि । भारिवातसनां प्रत्येकं
जनेन मनोयोर्साधनाय, मनस्सन्धानाय, नानाराज्यवातसतभः जन ैः भातषिानां तवतवधानां

भाषाणां, ित्रस्थानां र्ब्दानां ि सलभिया ज्ानाय, भारिीयिायाः रक्षाय ै ि अवश्यम ्
अध्येय ं संस्कृिम।्
14. ्
संस्कृिभाषायां तवतवध-तवषयाणां ज्ानस्य ि अपतरतमित्वाि अर्ाधत्वाि ् ज्ान-मतहम्ना
ि
एव ु
तिराय भारिरािं तवश्वर्रुः आसीि।् िादृर्ं तवश्वर्ौरवं पनः
ु प्राप्त,ं ु
तवश्वजनीनसौहादागय, तवश्वर्ान्तये ि जानीयाम संस्कृिम, ् अधीयीमतह संस्कृिम, ्
अध्यापयेम संस्कृिम।्
15. भाषण-भूषण-आहार-तवहार-व्यवहारसम्बर्द्ानां सदािाराणां ज्ानाय, कातयक-वातिक-
मानतसकव्यवहाराणां सम्यक ् पतरज्ानाय, जीवनोपयोतर्नां तवषयाणां
ग म ् अनभवाय
सम्यक्पतरर्ीलनपूवक ु समाजस्योपयोतर्नां नानातवषयाणां र्ेवतधः
संस्कृिभाषा अतस्त।
16. ु िु संतहिा-अष्टाङ्गहृदयाद्यायवेु दग्रन्थानां पतरर्ीलनपरस्सरं
िरकसंतहिा-सश्र ु वाि-तपत्त-
कफानां ु
र्रीरर्िानां लक्षणज्ानपरस्सरं स्वस्थवृत्तािारातदज्ानेन तनरामयाय
तनरामयजीवनयापनाय तनश्श्रेयसे िाध्येय ं संस्कृिम।्
17. संस्कृिभाषातनबर्द्ानां षड्दर्गनानां पतरर्ीलनेन, योर्ातदर्ास्त्राणां प्रयोर्ेण तनरन्तरम ्
ु ाय िाध्येय ं
अष्टाङ्गयोर्ाभ्यासेन ि आत्मोर्द्ाराय, तनश्श्रेयसे, मनश्र्ान्तये, स्वान्तस्सख
संस्कृिम, ् अध्यार्प्ं संस्कृिम।्
18. ु
भारिस्य प्रािीनेतिहासप्रकार्काः पराणादयो ग्रन्थाः संस्कृिमाध्यमेन एव संरतििाः।
ु ष,ु अन्यत्र ग्रन्थेष,ु प्रािीनतर्लालेखषे ु ि भारिस्य प्रत्येकम ्
अष्टादर्स ु पराणे
ऐतिहातसक-क्षेत्रस्य इतिहासः तनर्ूढः अतस्त। यर्ार्गिया अस्मद्देर्स्य इतिहासमतधर्न्त ं ु
प्रकार्तयि ं ु ि संस्कृिस्य ज्ानमावश्यकम।् अिः संस्कृिम अध्ये
् यम।्
19. सवेषां तवश्वजनीनानां मानवानाम ् उपयोर्ी ज्ानरातर्ः यर्ा - वैद्यकम, ् योर्ः, ध्यानम, ्
जलस्रोिोन्वेषणम, ् रािरक्षासूत्रातण, नक्षत्रज्ानम, ् खर्ोलज्ानम, ् वैतश्वकसृतष्टः,
यज्यार्ातदः, भौतिकज्ानं, रासायतनकं ज्ानं, भौर्ोतलकाः पयागवरणीयाः सामातजकाः
ज्ानाधाराः, नीतिः, न्यायः इत्यादयः तवषयाः, अन्यातन तिरन्तनातन तिन्तनातन ि
तवलसतन्त संस्कृिग्रन्थेष।ु िादृर्ानां तवतवधतवषयाणां ज्ानाय अध्येय ं संस्कृिम।्
20. भाषातभमानस्य, धनातभमानस्य, मिातभमानस्य, आतभजात्यातभमानस्य, क्षेत्रातभमानस्य,

ग ं सत्यं, तर्वं, सन्दरम
अहङ्कारस्य ि दूरीकरणपूवक ् भावनापूवक
इति ु
ग ं सवगत्र समबतर्द्त्वस्य

साधनाय अनभवाय ि, ििः भारिस्य रातिय ैकिाय ै, अखण्डिाय ै, तवकासाय ि अध्येय ं
संस्कृिम।्
21. जीवनस्य सवागङ्गीणतवकासाय, ज्ानं (अध्यात्मं), तवज्ानं, कौर्लं , कला िेति सवेऽतप
ु भारिीयतवषयाणां ज्ानाय, संवधगनाय,
तवषयाः नूनमेव अपेतक्षिाः। एिेषां ििणां

ु त्य ै ि संस्कृिस्य ज्ानम अतनवायग
अनभू ्
म अतस्त। ् यम।्
अिः संस्कृिम अध्ये
माध्यतमकस्तरकक्ष्या - उद्देश्यातन
वेदभूषणपञ्चमवष गम -् पूवम
ग ध्यमायाः तद्विीयवषेण/दर्मवर्ेण समकक्षम ्
1. तहिोपदेर्स्य कर्ामाध्यमेन सङ्घे एव र्तक्तः िर्ा मानवस्य स्वभावमनोभावानां
ि अवर्मनसामर्थ्ं तविन्वतन्त।
2. ं
यमनतिके िसोः उपतनषत्कर्ामाध्यमेन श्रेयोमार्ं प्रेयमार्ं ि प्रिीत्य ओकारम ्
आत्मतवद्यां ि प्राप्त ं ु प्रयिमाना भवतन्त।
3. तद्वकमगकतक्रयापदातन पतठत्वा सम्भाषणे िेषां प्रयोर्ं स्वच्छया आत्मतवश्वासेन ि
किं ु क्षमन्ते।
4. ‘कोर्पतरियः’ इति पाठमाध्यमेन नानाकोर्ानां तवर्ेषिया अमरकोर्स्य
वैतर्ष्ट्यं, व्यवहारे िस्य महत्त्वं, तनघण्टोः अध्ययनेन वैतदकर्ब्दानां ि
तनवगिनस्य ज्ानपूवक ु
ग ं मिार्ागनसन्धाने अहागः सञ्जायन्ते।
5. महाकतवभवभूिःे पतरियं, करुणरसवैतर्ष्ट्यं ि अतभज्ाय सीिारामयोः
आदर्गितरत्रं जानतन्त।
6. ‘रािातभवध गनम’् इति पाठमाध्यमेन रािस्य तवकासाय समन्न
ु िये ि प्रयिमानाः
भवतन्त। रािभतक्तभावनायाः अतभवृतर्द्श्च जायिे।
7. अस्माकं रािस्य धमगस्य ि संरक्षणाय संवधनग ाय ि प्रेतरिाः भवतन्त। एवं
राििोतहणां लुण्ठकानां ि नार्कानां महावीराणां र्ौयगतवषये
देर्संरक्षणयोर्दान-तवषये ि अतभजानतन्त।
8. ु
प्रत्येकं मनष्याणां मनतस तनमगलभाव आस्ताम, ् सवेषां हृतद समानो भावो
तवलसि।ु इति सज्जानानां नीतिं तवदतन्त।
9. ु ानां लकाराणामाध गधािक
सावगधािक ु लकाराणां वा प्रयोर्ः कतस्मन्नर्े करणीय
इति ज्ात्वा संस्कृिसंभाषणे वाक्चाियु स्य ् वतन्त।
ग कौर्लम आप्न ु
10. भूमणडले अर्ान्तेः महामातररोर्ाणां प्रकोपस्य कारणं प्रज्ापराधमेव इति
जानतन्त, एवं प्रज्ापराधाद ् आत्मानं दूरे स्थापतयि ं ु प्रयिन्ते।
11. ु
सभातषिानां पठनेन आहारः, व्यवहारः, तनत्यतक्रया, तनरामयजीवनयापनम ्
इत्यातदतवषये दत्तमना भवतन्त।
12. तवश्वस्य प्रािीनिमायाः संस्कृिभाषायाः सवगज्ानस्य तनतधम ् अतभज्ाय, िस्य

ज्ानस्य स्वव्यवहारे प्रयोर्ाय प्रेतरिा भवतन्त। संस्कृिभाषायाः महत्त्वम अन्यान ्

जनान बोधयतन्त।
13. ‘सहसा तवदधीि न तक्रयाम’् इति पाठाद ् अत्यत्साहे
ु न क्रोधेन वा यतत्कमतप

कायगम अतवतिन्त्य ् जानतन्त।
न किगव्यम इति
14. पञ्चर्व्यस्य प्रयोर्ेण र्ोस्पर्गन ेन ि जीवने समार्िानां समस्तरोर्ाणां नार्ाय

िर्ा हृष्टपष्टर्रीरलाभाय र्ोरक्षणम ् अवश्यमेव करणीयम ् इति तवदतन्त। एवं
् बोधो भवति।
सवागप्रातणनां संरक्षणं किगव्यम इति
15. छात्रेष ु प्रािीनभारिीयर्ास्त्रज्ानां ितरत्रे िेषाम ् अनसन्धाने
ु ि आदरभावनायाः
तवकासः वैज्ातनकतिन्तनाभ्यासस्य संवध गनञ्च जायिे।
16. ग ं वेदर्तणिस्य तवज्ानं ससूत्र ं जानतन्त,
भारिीयानां वेदर्तणिज्ानां ज्ानपूवक
प्रयोर्ं ि कुवगतन्त।

तटप्पणी - पाठ्यपस्तके ऽतस्मन ् मख्यां
ु र्ानामेव समायोजनं कृ िं विगि।े समग्रज्ानार्ं
तर्क्षकै ः मूलग्रन्थाः अध्यार्प्ाः छात्रैश्च अध्येिव्याः। अत्र सवेषां पाठर्िानाम ्
उद्देश्यानां सामान्यिया ज्ानाय एकत्र समायोजनेन उिे खः कृ िः अतस्त।
कक्ष्यायां साक्षाि ् पाठावसरे अन्ततन गतहिान ् उद्देश्यान ् मनतस तनधाय िं िं

पाठम अध्यापकः पाठयेि, ् तवद्यातर्गनः तवद्यातर्गनीश्च बोधयेि।्

पाठानक्रमतणका
प्रार् गना
प्रर्मः पाठः संहतिः कायगसातधका 1 - 11
तद्विीयः पाठः यमनतिके िसोः सम्भाषणम ् 12 - 20
िृिीयः पाठः तद्वकमगकधािवः 21 - 28
ििर्ु गः पाठः कोर्पतरियः 29 - 36
पंिमः पाठः रामस्य करुणो रसः 37 - 52
षष्ठः पाठः रािातभवधगनसूक्तम ् 53 - 58
सप्तमः पाठः ्
महामदो यवनो भारिम अलुलुण्ठि ् 59 - 69
अष्टमः पाठः भावैक्सन्देर्ः 70 - 75
नवमः पाठः लकारार्ःग 76 - 82
दर्मः पाठः प्रज्ापराधं िं तर्ष्टा रह्वु िे व्यातधकारणम ् 83 - 90
एकादर्ः पाठः ु
सभातषिातन 91 - 98
द्वादर्ः पाठः सवगज्ानमयी संस्कृिभाषा 99 - 111
त्रयोदर्ः पाठः सहसा तवदधीि न तक्रयाम ् 112 - 119
ििदु र्
ग ः पाठः र्ोरक्षणम ् 120 - 128
पञ्चदर्ः पाठः भारिीयाः प्रािीनाः वैज्ातनकाः 129 - 138
षोडर्ः पाठः वेदर्तणिज्ः 139 - 145
सप्तदर्ः पाठः संतवधानतनमागिा अम्बेडकरमहोदयः 146 - 152

श्रीवेदपरुषाय नमः
मङ्गलम ्
१. ॐ स्व॒स्स्ि पन्थ॒मनु॑ चरे म सूर्थाचनर॒मसथु॑ववव।
पन॒र्ार्॒िथघ्नु॑िथ जथन॒िथ सं गु॑मेमहि॥
ऋग्वेर्ः ५.५१.१५
२. ॒ मच्चु॑रि्॥ पशर्ेु॑म श॒रर्ु॑
िच्चक्षु॑र््र्ेा॒वहिु॑िमपर॒ स््थु॑च्छक्क्र श॒िञ्जीवेु॑म श॒रर्ु॑
श॒िᳮ शृणु॑र्थम श॒रर् श॒िमरब्ब्रु॑वथम श॒रर्ु॑ श॒िमर् ु॑नथ स्र्थम
श॒रर्ु॑ श॒िमभूर्ु॑च श श॒रर्ु॑ श॒िथि्॥
र्जवेार्ः ३६.२४

३. उ꣣पह्वरे ꣡ गग꣢री꣣णथ꣡ꣳ स꣢ङ्ग꣣मे꣡ च꣢ न꣣र् ꣡नथ꣢म्।

धि꣣र्थ꣡ ववरथे꣢꣯ अजथर्ि॥


सथमवेर् ऐे.पू. १४३
४. मक्तथववरषमिेमनील-िवलच्छथर्ैमाखैस्त्रीक्णैः
र्क्तथममनर्कलथननबद्ध-रत्न-मकटथं ित्त्वथ्ावणथास्मिकथम्।
गथर्त्ीं वरर्थभर्थङ्कशकशथः शूलं कपथलं ि्थ
शङ्खञ्चक्रम्थरववनर्र्गलं िस्िैवािनिीं भजे॥
५. ववश्वं पशर्नि कथर्ाकथरणिर्थ स्वस्वथममसमबनििः
शशष्र्थचथर्ािर्थ ि्ैव वपिृपत्थद्यथमिनथ भेर्िः।
स्वप्ने जथग्रनि वथ र् ऐष परुषथे मथर्थपररभ्रथममिः
िस्िै श्रीगरुमूिर्
ा े नम इर्ं श्रीर्क्षक्णथमूिार्े॥
६. नीलथमबजशर्थमलकथेमलथङ्गं सीिथसमथरथेवपिवथमभथगम्।
पथणथै मिथसथर्कचथरुचथपं नमथमम रथमं रघवंशनथ्म्॥
प्रथमः पाठः
संहत ः कार्यसातिका
तह ोपदेशस्य पतिचर्ः

तिश्वतिख्या े संस्कृ िाङ्मर्े गद्यसातहत्यं महत्त्वपूर्णं स्थानं भज ।े संस्कृ सातहत्ये


संस्कृ कथार्ा नीत कथार्ाश्च महत्तमं स्थानं दिीदृश्र् ।े नीत कथासातहत्ये तह ोपदेशोऽन्य मं
स्थानमाप्नोत । तह ोपदेशकथा लोकनीत म, ् िाजनीत म, ् जीिनोपार्नीत ञ्च ति न्वति।
ग्रन्थोऽर्ं तिपतश्च ा नािार्र्णेन प्रार्णातर्। अस्य तह ोपदेशस्य चत्वािः पतिच्छेदाः उपलभ्यिे -
ु दः (३) तिग्रहः (४) सतिश्च। अस्यानिादो
(१) तमत्रलाभः (२) सहृद्भे ु नानास ु भाषास ु
समजार् । अत्र तितििकथामाध्यमेन नीत शास्त्रस्य सामातजकतनर्मानां तशक्षा प्रदत्ता। गद्यं
पद्यञ्च उभर्समतन्व ो तह ोपदेशः।
ु र्ा सङ्घः कार्यसािनार् कल्प ,े अ ः संघटनं किर्णीर्म।् इत्यंश ं
इह प्रमख
कतिरुपस्थापर्त ।

कथा -
अति गोदाििी ीिे तिशालः शाल्मली रुः। त्र नानातदग्देशाद ् आगत्य िात्रौ पतक्षर्णो
तनिसति। अथ कदातचदिसन्नार्ां िात्राििाचलचूडािलतितन भगित कुमतदनीनार्के

चन्द्रमतस लघपु नकनामा िार्सः प्रबद्धः,
ु कृ ाितमि ति ीर्मार्ािं व्यािमपश्र् ।्
मिलोक्यातचिर् ् - ‘अद्य प्रा िेिातनटदरदशयन ं जा म, ् न जाने तकमनतभम ं दशयतर्ष्यत ।’
इत्यक्‍तु त्वा ु र्ण व्याकुलश्चतल ः। अथ
दनसिर्णेण मे ने व्यािेन लकडुलकर्णातन्वकीर्य जालं
तििीर्णयम।् स च प्रच्छन्नो भूत्वा तस्थ ः। तिन्नेि काले तचत्रग्रीिनामा कपो िाजः सपतििािो
तिर्त तिसप यिांिलकडुलकर्णानिलोकर्ामास। ्
ः कपो िाजिलकडुलकर्णलुब्धान कपो ान्प्रत्याह
‘कु ोऽत्र तनजयने िने लकडुलकर्णानां सम्भिः? तन्नरूप्य ां ाि ।् भद्रतमदं न पश्र्ातम
प्रार्ेर्णानेन लकडुलकर्णलोभेनािातभितप था भति व्यम -्
कङ्कर्णस्य ु लोभेन मग्नः पङ्के सदुििे
ु ।
िृद्धव्याघ्रेर्ण सम्प्राप्तः पतथकः स मृ ो र्था॥

1
कपो ा ऊचःु - कथमे ् ? सोऽब्रिी ् - अहमेकदा दतक्षर्णािलकर्े चिन्नपश्र्म।् एको
ु कङ्कर्णं गृह्य ाम।्
िृद्धव्याघ्रः स्ना ः कुशहिः सििीिे ब्रू े ‘भो भो पान्थाः! इदं सिर्णय ो
लोभाकृ टदरेन के नतच ् पान्थेनालोतच म ् - भाग्र्ेन त सम्म्भित । तकन्त्वतिन्नात्मसन्देहे प्रिृतत्तन य
तििेर्ा। र् ः -

अतनटदरातदटदरलाभेऽतप न गत जायर् े शभा।
र्त्राति तिषसंसगोऽमृ ं दतप मृत्यिे॥
तन्नरूपर्ातम ाि ।् प्रकाशं ब्रू े - कुत्र ि कङ्कर्णम ् ? व्याघ्रो हिं प्रसार्य दशयर्त ।
पान्थोऽिद ् - कथं मािात्मके त्वतर् तिश्वासः ? व्याघ्र उिाच - शृर्ण ु िे पान्थ ! प्रागेि
य आसम।् अनेकगोमानषार्णां
र्ौिनदशार्ामत दुिृत्त ु ु मृ ा दािाश्च। िंशहीनश्चाहम।्
ििान्मे पत्रा
् दुपदेशातददानीमहं स्नानशीलो
ः के नतचद्धातमयकेर्णाहमातदटदरः - “दानिमायतदकं चि ु भिान”।
दा ा िृद्धो गतल नखदिः कथं न तिश्वासभूतमः ? र् ः -
इज्याऽध्यर्नदानातन पः सत्यं िृत ः क्षमा।
अलोभ इत मागोऽर्ं िमयस्याटदरतििः िृ ः॥
ु कङ्कर्णं र्ि त कि ततचद ् दा तमच्छातम।
मम च त ािााँल्लोभतििहो र्ेन स्वहिस्थमतप सिर्णय ु
थातप ‘व्याघ्रो मानषंु खादत ’ इत लोकोपिादो दुतन यिािः। र् ः -
प्रार्णा र्थात्मनोऽभीटदरा भू ानामतप े था।
आत्मौपम्येन भू षे ु दर्ां कुितय ि साििः॥
मा िृ त्पिदािेष ु पिद्रव्येष ु लोटदरि ।्
आत्मिसम्ियभ ू षे ु र्ः पश्र्त स पतलकड ः॥
ु कङ्कर्णं गृहार्ण।
दत्र सितस स्नात्वा सिर्णय ो र्ािदसौ िचः - प्र ी ो लोभासम्िः स्ना ं ु
प्रतिशत ु
ािन्महापङ्के तनमग्नः पलातर् मक्षमः। पङ्के पत ं दृष्ट्वा व्याघ्रोऽिद ्- अहह, महापङ्के
पत ु
ोऽतस। अ स्त्वामहमत्थापर्ातम। ु
इत्यक्त्वा शन तः शन तरुपगम्य ने व्याघ्रेर्ण िृ ः, स
पान्थोऽतचिर् -्
न िमयशास्त्रं पठ ीत कािर्णं न चातप िेदाध्यर्नं दुिात्मनः।
स्वभाि एिात्र थात तिच्य े र्था प्रकृ त्या मििंु गिां पर्ः॥

2
इत तचिर्न्नेिासौ व्याघ्रेर्ण व्यापातद ः खातद श्च। अ ोऽहं ब्रिीतम - कङ्कर्णस्य ु लोभेन
य म।् र् ः -
इत्यातद। अ ः सियथाऽतिचाति ं कमय न क व्य

सजीर्णयमन्नं ु
सतिचक्षर्णः स ु ः सशातस
ु ु
ा स्त्री नृपत ः ससेति ः।

सतचन्त्य ु
चोक्तं सतिचार्य ु
र्त्कृ ं सदीघयकाले ऽतप न र्ात तितेण र्ाम॥्
ु कतश्चत्कपो ः सदप यमाह - ‘आः, तकमेिमच्य
ए िचनं श्रत्वा ु े ?’

िृद्धानां िचनं ग्राह्यमापत्काले ह्यपतस्थ ।े
सियत्र ति तिचािे ु भोजनेऽप्यप्रि यनम॥्
ए च्छ्रुत्वा सिे कपो ाित्रोपतिटदराः।
असम्भिं हेममृगस्य जन्म थातप िामो लुलुभे मृगार्।
ं ु ां मतलना भिति॥
प्रार्ः समापन्नतिपतत्तकाले तिर्ोऽतप पस
अनििं सिे जालेन बद्धा बभूिःु । ो र्स्य िचनात्तत्रािलति ािं सिे त िस्कुियति।
ु ा तचत्रग्रीि उिाच - ‘नार्मस्य दोषः।’ र् ः -
स्य त िस्कािं श्रत्व
आपदामाप िीनां तह ोऽप्यार्ात हे ु ाम।्
मा ज
ृ ङ्घा तह िसम्स्य िम्भीभित बिने॥

तिपत्काले तििर् एि कापरुषलक्षर्णम।् दत्र ि तर्यमिलम्ब्य प्र ीकाितश्चन्त्य ाम।्
इदानीमप्येिं तेण र् ाम ।् सिैिक
े तचत्तीभूर् जालमादार्ोड्डीर् ाम।् र् ः -
अल्पानामतप ििूनां संहत ः कार्यसातिका।
र्ण यु
ृ तगर्णत्वमापन्न तबयध्यिे मत्तदतिनः॥
इत तितचन्त्य पतक्षर्णः सिे जालमादार्ोत्पत ु
ाः। अनििं स व्यािः सदूिाज्जालापहाि-
कांिानिलोक्य पश्चाद्धािन्नतचिर् -्
संह ाि ु हिन्त्ये े मम जालं तिहंगमाः।
र्दा ु तनपत ष्यति िशमेष्यति मे दा॥
िेष ु चक्षतिय
ु षर्ात ेण ािेष ु पतक्षष ु स व्यािो तनिृत्तः।
अथ लुब्धकं तनिृत्त ं दृष्ट्वा कपो ा ऊचःु - ‘तकतमदानीं क मयु तच ् तचत्रग्रीि उिाच -
ु म ?’
मा ा तमत्रं तप ा चेत स्वभािाति र्ं तह म।्

कार्यकािर्ण श्चान्ये भिति तह बद्धर्ः॥

3
दिाकं तमत्रं तहिलकर्को नाम मूषकिाजो गलकडकी ीिे तचत्रिने तनिसत , सोऽिाकं
पाशांश्छेत्स्यत इत्यालोच्य सिे तहिलकर्कतिििसमीपं ग ाः। तहिलकर्कश्च सियदाऽपार्शङ्कर्ा
श िािं तिििां कृ त्वा तनिसत । ो तहिलकर्कः कपो ािपा भर्ाच्चतक िूष्णीं तस्थ ः।
तचत्रग्रीि उिाच - ‘सखे तहिलकर्क ! तकमिान्न सम्भाषसे ?’। ो तहिलकर्कििचनं प्रत्यतभज्ञार्
ससंभ्रमं बतहतन यःसृत्याब्रिी -् ‘आः, पलकर्िानति।
ु ु
तप्रर्सहृन्मे तचत्रगीिः समार्ा ः।
पाशबद्धांश्च त ान्दृष्ट्वा सतििर्ः क्षर्णं तस्थत्वोिाच - ‘सखे ! तकमे ् ? तचत्रग्रीिोऽिद ् -
‘सखे ! अिाकं प्राक्तनजन्मकमयर्णः फलमे ।्
ु भमात्मकमय
र्िाच्च र्ेन च र्था च र्दा च र्च्च र्ािच्च र्त्र च शभाश ु ।
िाच्च ने च था च दा च च्च ािच्च त्र च तििा िृ शादुप तत ॥
ए च्छ्रुत्वा तहिलकर्कतश्चत्रग्रीिस्य बिनं छेत्त ं ु सत्विमपसप
ु यत । तचत्रग्रीि उिाच - ‘तमत्र !
मा मतिम।् अिदातश्र ानामेषां ाित्पाशांतश्छति, दा मम पाशं पश्चाच्छेत्स्यतस।
तहिलकर्कोऽप्याह - ‘अहमल्पशतक्तः दिाश्च मे कोमलाः। दे षे ां पाशांश्छेत्त ं ु कथं समथयः ?

द्यािन्मे दिा न त्रट्यति ाित्ति पाशं तछनति। दनििमेषामतप बिनं र्ािच्छक्यं
छेत्स्यातम। तचत्रग्रीि उिाच - ‘अस्त्वेिम।् थातप र्थाशक्‍तत्ये षे ां बिनं खलकडर्।
तहिलकर्के नोक्तम -् आत्मपतित्यागेन र्दातश्र ानां पतििक्षर्णं न्न नीत तिदां सम्म म।्
तचत्रग्रीि उिाच - सखे ! नीत िािदीदृश्र्ेि। तकं त्वहमिदातश्र ानां दुःखं सोढंु
सियथाऽसमथयः। ने दे ं ब्रिीतम। र् ः -
तिना ि यनमेि त े न त्यजति ममातिकम।्
न्मे प्रार्णव्यर्ेनातप जीिर् त ान्ममातश्र ान॥्

इत्याकलकर्य तहिलकर्कः प्रहृटदरमनाः, पलतक ः सन्नब्रिी ् - साि ु तमत्र ! साि।ु
अनेनातश्र िासम्ल्येन त्रतलोक्यस्यातप प्रभत्वं ु ।े एिमक्‍तु त्वा
ु त्वतर् र्ज्य ने सिेषां बिनातन
तछन्नातन। ू ाह - सखे तचत्रग्रीि ! सियथात्र जालबिनतििौ
ो तहिलकर्कः सिायन्सादिं संपज्य
य ा। र् ः -
दोषमाशङ्क्यात्मन्यिज्ञा न क व्य

व्योमतकाितिहातिर्णोऽतप तिहगाः संप्राप्निन्त्यापदं
ु तिगािसतललान्मत्स्याः समद्रादतप।
बध्यिे तनपर्ण ु

दुनी ं तकतमहाति तकं सचति ु ?
ं कः स्थानलाभे गर्णः

4
कालो तह व्यसनप्रसाति किो गृह्णात दूिादतप॥
इत प्रबोध्यात थ्यं कृ त्वातलङ्ग्य च तचत्रग्रीििेन सम्प्रेतष ो र्थेटदरदेशान्सपतििािो र्र्ौ।
तहिलकर्कोऽतप स्वतिििं प्रतिटदरः। र् ः -
य ातन श ातन च।
र्ातन कातन च तमत्रातर्ण क व्य

पश्र् मूषकतमत्रेर्ण कपो ा मक्तबिनाः॥

शब्दाथायः

दिीदृश्र् े अत शर्ेन दृश्र् े


तिपतश्च ा तिदुषा
प्रार्णातर् ितच िान ्
अिसन्नार्ां अिशेष े
अिाचलचूडािलतितन अिाचलस्य तशखिे
कृ ाितमि ु
र्मिाज ल्यम ्
तिकीर्य तितक्षप्य
प्रच्छन्नो भूत्वा तनलीर्
तिर्त आकाशे

संहत ः सङ्घटनम ्
कार्यसातिका कार्ं सािर्त र्ा सा
छेत्स्यत छेदं कतिष्यत
तिििम ् तछद्रम ्
तििा िृ शाद ् भाग्र्िशा ्
उप तत समीपं गच्छत
उपसप यत समीपं र्ात
सत्विम ् त्विर्ा

5
आतश्र ानाम ् आलति ानाम ्

अभ्यासः
१. ु
िितनष्ाः प्रश्ाः।
(क) तिशालः शाल्मली रुः आसी -्
(अ) भागीिथी ीिे (आ) गोदाििी ीिे
(इ) गलकडकी ीिे ु ीिे
(ई) र्मना
(ख) संहत ः कार्यसातिका नाम पाठे काकस्य नाम आसी -्
(अ) तहिलकर्कः (आ) तचत्रग्रीिः
(इ) लघपु नकः (ई) मकिः
(ग) कङ्कर्णस्य लोभेन मग्नः -
(अ) गोदाििीनद्याम ् (आ) गहनेकू पे
(इ) महासागिे ु
(ई) पङ्के सदुििे
(घ) व्यािेन तिकीर्य जालं तििीर्णयम -्
(अ) चर्णकान ् (आ) गोिूमकर्णान ्
(इ) लकडूलकर्णान ् (ई) र्िकर्णान ्

(ङ) तचत्रग्रीिस्य तमत्रम आसी -्
(अ) लघपु नकः (आ) िानिः
(इ) तहिलकर्कः (ई) मकिः

२. ्
अिोतलतख प्रश्ान उत्ति ।
(क) ‘संहत ः कार्यसातिका’ अत्र के षां तमत्रार्णां कथा ि य े ?

(ख) व्यािं दृष्ट्वा िार्सः तकम अतचिर् ?्
(ग) गोदाििी ीिे कः पादप आसी ?्
(घ) नानातदग्देशादागत्य िात्रौ पतक्षर्णः कुत्र तनिसति ?

(ङ) कपो िाजः लकडुलकर्णान कदा अपश्र् ?्

6
३. ्
पूर्ण यिाक्येन प्रश्ान समाित्त।
(क) िृद्धानां िचनं कदा ग्राह्यं भित ?
(ख) मूषको तहिलकर्कः के षां बिनं तछनतत्त ?

(ग) व्यािः अिलकर्ं गत्वा तकम अकिो ?्
(घ) मूषकस्य गृहे कत तिििातर्ण आसन ?्

(ङ) के मक्तबिनाः ?

४. तिक्तस्थानातन पूिर् -
(क) अद्य प्रा िेिा .................... जा म।्

(ख) ए िचनं .................... कतश्च कपो ः सदप यमाह।
(ग) अथ े व्यािेन .................... जालं तििीर्णयम।्
(घ) अिाकं .................... फलमे ।्
(ङ) तहिलकर्कोऽतप .................... प्रतिटदरः।
(च) कालो तह व्यसनप्रसाति किो ....................।
(छ) िृद्धव्याघ्रेर्ण .................... स मृ ो र्था॥
(ज) इज्याऽध्यर्नदानातन ....................।
(झ) ु ा तचत्रग्रीि उिाच ....................।
स्य त िस्कािं श्रत्व

५. सतितिच्छेदं कुरु -
सतितिच्छेदः
ु भम
(क) शभाश ु ् ............+...........
(ख) तचिर्न्नेि ............+...........
(ग) प्रच्छन्नो भूत्वा ............+...........
(घ) व्याकुलश्चतल ः ............+...........
(ङ) िात्राििाचल ............+...........
६. कोष्के तिद्यमानानां शब्दानां तिभतक्ततलङ्गिचनातन तलख -
तिभतक्तः तलङ्गम ् िचनम ्
(क) िर्म ् ................. ................. .................

7
(ख) चन्द्रमतस ................. ................. .................
(ग) अिा ् ................. ................. .................
(घ) िने ................. ................. .................
(ङ) लोभेन ................. ................. .................
(च) तिपत्काले ................. ................. .................
(छ) सिे ................. ................. .................

७. ्
श्लोकांशान समार्ोजर् -
(क) कङ्कर्णस्य ु लोभेन ु भमात्मकमय
शभाश ु
(ख) मा ज
ृ ङ्घा तह िसम्स्य य ातन श ातन च
क व्य
(ग) अल्पानामतप ििूनां ु
मग्नः पङ्के ः सदुििे
(घ) र्ािच्च र्त्र च िम्भीभित बिने
(ङ) र्ातन कातन च तमत्रातर्ण संहत ः कार्यसातिका

८. ु
मञ्जषार्ा ्
उतच म अव्यर्ं तचत्वा तिक्तस्थानं पूिर् -
अत्र अद्य त्र एि सियदा कथं
(क) .................... नानातदग्देशादागत्य िात्रौ पतक्षर्णो तनिसति।
(ख) .................... प्रा िेिातनटदरदशयन ं जा म।्
(ग) कु ो .................... तनजयने िने लकडुलकर्णानां सम्भिः ?

(घ) तिपत्काले तििर् .................... कापरुषलक्षर्णम ।्
(ङ) तहिलकर्कश्च ....................ऽपार्शङ्कर्ा श िािं तिििं कृ त्वा तनिसत ।
(च) दे षे ां पाशांश्छेत्त ं ु .................... समथयः ?

९. प्रकृ त -प्रत्यर्-संर्ोगं कुरु ।


् ल्यप ्
(क) आ + गम + = ....................
(ख) अि + लोक ् + ल्यप ् = ....................
् क्त
(ग) तन + िृ + = ....................
(घ) भू + व्य ् = ....................

8
् क्त्वा
(ङ) िच + = ....................
(च) बि + ल्यटु ् = ....................

१०. स्थूलपदान्यतिकृ त्य प्रश्तनमायर्ण ं कुरु ।


(क) व्यािेन लकडुलकर्णातन्वकीर्य जालं तििीर्णयम।्
(ख) व्याघ्रो हिं प्रसार्य दशयर्त ।

(ग) लोभा सिः स्ना ं ु प्रतिशत ।
(घ) अनििं सिे जालेन बद्धा बभूिःु ।
(ङ) तचत्रग्रीिस्य बिनं छेत्त ं ु सत्विमपसप
ु यत ।
ु ।े
ु त्वतर् र्ज्य
(च) अनेनातश्र िासम्ल्येन त्रतलोक्यस्यातप प्रभत्वं
(छ) तहिलकर्कोऽतप स्वतिििं प्रतिटदरः।

११. प्रर्ोगपतिि यनं कुरु ।


(क) अति गोदाििी ीिे तिशालः शाल्मली रुः।
(ख) अहमेकदा दतक्षर्णािलकर्े चिन्नपश्र्म।्
(ग) व्याघ्रो हिं प्रसार्य दशयर्त ।
(घ) व्याघ्रेर्ण व्यापातद ः खातद श्च।
(ङ) पतक्षर्णः सिे जालमादार् उत्पत ाः।

१२. ‘संहत ः कार्यसातिका’ इत्यस्याः कथार्ाः सािं संस्कृ भाषर्ा, मा भ


ृ ाषर्ा, आङ्ग्लभाषर्ा
िा तलख ।

9
र्ोग्र् ा-तििािः
काव्यशास्त्रतिनोदेन कालो गच्छत िीम ाम।्
व्यसनेन च मूखायर्णां तनद्रर्ा कलहेन िा॥

अजिामिि प्राज्ञो तिद्यामथं च तचिर्े ।्
ु िमयमाचिे ॥्
गृही इि के शेष ु मृत्यना
आर्ःु कमय च तित्तञ्च तिद्या तनिनमेि च।
पञ्च त ान्यतप सृज्यिे गभयस्थस्य ति देतहनः॥
ु दो तिग्रहः सतििेि च।
तमत्रलाभः सहृद्भे

पञ्च न्त्रात्तथाऽन्यिाद्ग्रन्थादाकृ ष्य तलख्य ॥
अनभ्यासे तिषं तिद्या अजीर्णे भोजनं तिषम।्
तिषं सभा दतिद्रस्य िृद्धस्य रुर्णी तिषम॥्
ु हमपु तत लक्ष्मीदैिने देर्तमत कापरुषा
उद्योतगनं परुषतसं ु िदति।
दतिं तनहत्य कुरु पौरुषमात्मशक्त्या र्त्ने कृ े र्तद न तसद्ध्यत कोऽत्र दोषः॥
ु ा च व्यतभचातिर्णी।
ऋर्णक ाय तप ा शत्रमाय
भार्ाय रूपि ी शत्रःु पत्रः
ु शत्रिपतलकड
ु ः॥
ु कुशूलापूिर्णाढकत ः?।
कोऽिन्यो बहुतभः पत्रतः
ििमेकः कुलालिी र्त्र तिश्रूर् े तप ा॥

मूखोऽतप शोभ े ाि सभार्ां िस्त्रिेतटदर ः।
ािच्च शोभ े मूखो र्ाितत्कं तचन्न भाष ॥

ु िाचा िस्त्रेर्ण तिनर्ेन च।
तिद्यर्ा िपषा
यु त ः निो भित पूतज ः॥
िकाितः पञ्चतभर्क्त

बालसतखत्वमकािर्णहास्यं स्त्रीषतििादमसज्जनसे
िा।
गदयभर्ानमसंस्कृ िार्णी षतिनायलघ ु ामपर्ात
ु ॥
य न्मकृ ं पापं व्यातिरूपेर्ण बाि ।े
पूिज
ु न तः॥
च्छातििौषि तदायन तजयपहोमसिाचय

10

प्रश्िाचकान शब्दान ्
अतनश्चर्िाचकाथं पतिि यनार् ‘तच ’् एिं ‘चन’ इत्यनर्ोः तनपा र्ोः

प्रर्ोगः क यव्यः। तनपा ाः र्दा सियनामपदतः सह उपर्ज्यिे दा े सियनामपदत्वेन व्यितिर्िे,
ु भिति दा े अव्यर्पदत्वेन व्यितिर्िे। र्था -
था अव्यर्पदतः साकं र्दा तनपा ाः प्रर्क्ता
कः = कः + चन = कश्चन (एकिचने पतं ु ल्लङ्गे), थ ति का + चन = काचन (एकिचने स्त्रीतलङ्गे),
ं ु कतलङ्गे)।
तकञ्चन (एकिचने नपस
् कतश्च (एकिचने
कः = कः + तच = ् ्
पतं ु लङ्गे), कातच (एकिचने ्
स्त्रीतलङ्गे), तकतञ्च (एकिचने
ं ु कतलङ्गे)।
नपस
के = के + चन = के चन (बहुिचने पतं ु लङ्गे), काः + चन = काश्चन (बहुिचने स्त्रीतलङ्गे), कातनचन
ं ु कतलङ्गे)।
(बहुिचने नपस
के = के + तच ् = के तच ् (बहुिचने पतं ु लङ्गे), काः + तच ् = कातश्च ् (बहुिचने स्त्रीतलङ्गे),

कातनतच (बहुिचने ं ु कतलङ्गे)।
नपस
तकम ् इत शब्दस्य सिायस ु तिभतक्तष ु सिेष ु िचनेष ु तत्रष ु तलङ्गेष ु च तच ् एिं चन इत्यस्य
प्रर्ोगो भित । र्था -
कतश्च , ् कातच , ् तकतञ्च , ् (प्र.ए.), कश्चन, काचन, तकञ्चन (प्र.ए.)
कतञ्च , ् कातञ्च , ् तकतञ्च (ति.ए),
् कञ्चन, काञ्चन, तकञ्चन (ति. ए.)
एिमेि ृ ीर्ातदतिभतक्तष ु तचच्चनर्ोः रूपातर्ण प्रचलति।
् च र्दा अव्यर्पदतः र्ज्ये
तच चन ु े दा ाितप अव्यर्त्वं प्राप्न ु ः। र्था -
क्वतच ् - क्वचन
कदातच ् - कदाचन

11
ति ीर्ः पाठः
र्मनतचके सोः सम्भाषर्णम ्
प्रि ु ोऽर्ं पाठ्ांशः कृ ष्णर्जिेु दस्य कठशाखार्ाः कठोपतनषदः स्वीकृ ोऽति।

कठशाखािगय त्वातदर्ं कठोपतनषद ् अतभतह ा। अस्यामपतनषतद िािध्यार्ौ तिद्ये ।े त्र
प्रत्येकमध्यार्े त स्रो िल्ल्यः सति। आहत्य षड ् िल्ल्यो ि ि
य ।े अत्रोपतनषतद निदशोत्तितकश ं

(११९) मन्त्रास्सति। अस्यामपतनषतद र्म-नतचके सोः ब्रह्मतिद्यासिद्धः संिादो तिद्य ।े अत्र
उभर्ोः संिादेन आत्मतिद्यार्ाः सष्ु ु ज्ञानं प्रत पातद म।् त्र र्मो नतचके से त्रीन ् ििान ्
प्रददात । त्र ृ ीर्ििरूपेर्ण आत्म त्त्वज्ञानं प्रदीर् ।े

गौ मिंशीर्महषेः अरुर्णस्य पत्रः महतषयरुद्दालकः ‘तिश्वतज ’् नाम र्ज्ञञ्चकाि।
उद्दालकः स्य र्ज्ञस्य दतक्षर्णार् त दुग्िितह ाः प्रजननशतक्तितह ाः इतन्द्रर्ितह ाश्च गाः
दददासी , ् ाः दृष्ट्िा नतचके ाः तखन्नमनस्को बभूि, दा स तप िमपृच्छ ् भोः तप ः! मां
कि त दास्यसीत िाित्रर्ं प्रश्तममम ् अपृच्छ ।् तप ा ेण ुध्यन्नकथर् ् - मृत्यिे त्वा ददामीत ।
थोक्तम -्
पी ोदका जग्ि र्ण
ृ ा दुग्िदोहा तनतितन्द्रर्ाः।
् गच्छत
अनन्दा नाम े लोकांिान स ा दद ॥्
स होिाच तप िं ः कि त मां दास्यसीत ।
ति ीर्ं ृ ीर्ं ं होिाच मृत्यिे त्वा ददामीत ॥
कठोपतनषद ् १.३-४

नतचके ाः तप िाज्ञां सहषं स्वीकृ त्य र्मलोकं प्राप्नो , ् ु
त्र र्मिाजः मृत्यलोके नासी ।्
नतचके ाः बतहिेि अन्नजलं तिन ति िातत्रत्रर्ं र्ाि प्र् ीक्षामकिो ।् र्दा र्मिाजः प्रत्याग ः दा
स नतचके सः जलान्नितह ां प्र ीक्षां ज्ञात्वा िातत्रत्रर्स्य प्र ीक्षार्ाः कृ े अत थेः सम्मानाथं
िित्रर्ार् न्यिेदर् -्

त स्रो िात्रीर्यदिासम्ीगृहेय मेऽनश्न ब्रह्मन्नत तथन यमस्यः।
नमिेऽि ु ब्रह्मन्स्वति मेऽि ु िात्प्रत त्रीन्विान्वृर्णीष्व॥१.१.९॥

12
ः पश्चाद ् नतचके ाः प्रथमं ििं तप ःु प्रसन्नाथं शान्त्यथं च अर्ाच , ् मम गौ मिंशीर्ः
् मृत्यलोकं
तप ा उद्दालकः ेण ोििशाद ् अशािः दुःतख ः सन मां ु प्रेतष िान, ् तन्निसनमि,ु मह्यं
् र्णो ।्
ृ हे ः पूििय देिाि ु इत प्रथमं ििम अिृ
तप स्न
् मन्यगौ
ु र्था स्या िी
शािसंकल्पः समना ु मो मातभ मृत्यो।
े १.१.१॰॥
त्वत्प्रसृटदर ं माऽतभिदेत्प्र ी ए िर्ार्णां प्रथमं ििं िृर्ण॥

नतचके ाः ति ीर्ं ििम अतग्नतिद्यार्ाः ज्ञानमर्ाच , ् र्ेन सः अत्यिं सखपू
ु िकय ं स्वगयलोके
भर्ितह ः स्था ं ु शक्नोत । नतचके सो तिलक्षर्णां प्रत भां िीक्ष्य र्मिाजः प्रसन्नो भूत्वा अतग्नतिद्या

एि नतचके ा इत नाम्ना प्रतसद्धो भूर्ा इत्यिद ।्
स त्वमतग्नाँ स्वग्र्यमध्येतष मृत्यो प्रब्रूतह त्वाँ श्रद्दिानार् मह्यम।्
स्वगयलोका अमृ त्वं भजि ए द ् ति ीर्ेन िृर्ण े ििेर्ण॥१.१.१३॥
नतचके ाः ृ ीर्ििप्राप्तर्े मत्यायनां मिर्णानििं आत्मनो र्थाथयस्वरूपतिषतर्कां
तितचतकसम्ां प्राकटर् ।् र्मिाजोऽकथर् ् - हे नतचके ः! स्वग्र्यम ् अतग्नम ् सम्यक ् िेति मम

प्रत ज्ञानसािम ् सिं कथर्ातम सिय ोभािेन सज्जो भि त्वम।्
अहं
तत्रर्णातचके तस्त्रतभिेत्य सतिं तत्रकमयकृत्तित जन्ममृत्य।ू
ब्रह्मजज्ञं देिमीड्यं तितदत्वा तनचाय्येमााँ शातिमत्यिमेत ॥१.१.१७॥
नतचके ाः तत्रकमयकृद ् र्म ् अतग्नं िाित्रर्ं तचनोत अथाय ् ज्ञान-कमय-उपासनातभः सिद्धो

भित स जन्ममृत्य ू ित , ब्रह्मर्णः प्रभू ं ित्यमतग्नं ज्ञात्वा शातिं लभ े शोकात गश्च भित ।
एष ऽे तग्नन यतचके ः स्वग्र्ो र्मिृर्णीथा ति ीर्ेन ििेर्ण।
ए मतग्नं िति प्रिक्ष्यति जनासः ृ ीर्ं ििं नतचके ो िृर्णीष्व॥१.१.१९॥

हे नतचके ः! मर्ा ि ति ीर्ििानसािम ्अग्नेः सािनकतिषर्ं ज्ञानं फलञ्च प्रोक्तं, र्ः ि
ु नतचके ाः ृ ीर्ं ििं िृलकिन ्
नाम्न ति लोके ख्या ो भतिष्यत , अ ः ृ ीर्ं ििं िृर्णीष्व। पनः
ु मृत्य ं ु प्राप्नोत
कथर्त र्दा मनष्यः दा जनाः संशर्ापन्ना भिति, के चन कथर्ति अर्मात्मा
के चन नार्मात्मा इत त्वर्ातदटदरोऽहं आत्मतिषर्कज्ञानं ृ ीर्ििरूपेर्ण इच्छातम।
ु ऽिीत्येके नार्मिीत च तके ।
र्ेर् ं प्रे े तितचतकसम्ा मनष्ये

ए तिद्यामनतशटदरस्त्वर्ाऽहं ििार्णामेष िििृ ीर्ः॥१.१.२॰॥

13
र्दा र्मो नतचके सः आत्मज्ञानतिषर्कं ृ ीर्ं ििदानम ् अशृर्णो ् दा तकं
ु देि ातभः आत्मतिषर्कः संशर्ः कृ ः,
तनःश्रेर्स्सािननामज्ञानाहयः न िा पिीक्षर्णाथयमाह पिा
ु र् ं अ ः अन्यं ििं िृर्णीष्व। पनः
सूक्ष्म मं ज्ञानतमदं न तह सज्ञे ु नतचके ा उिाच हे र्मिाज ! देिःत
ु र्म।् पिम ् अस्य आत्मनः िक्ता त्वादृशो न लभ्यः,
तितचतकतसम् ं तकल त्वर्ा प्रोक्तं न सज्ञे
तनःश्रेर्ःप्रातप्तहे ःु ल्यः
ु ििो नान्यः।
ु र्मिाजः अकथर् ् श ार्षः
पनः ु पत्रपौत्रान
ु ्गिातदलक्षर्णान्बहून ्पशून, ् हतितहिलकर्म, ्
अश्वान, ् तििीर्णां भूतमम ् इच्छार्श्च
ु िृतर्णष्व। मत्य यलोके र्े दुलयभाः कार्ाः ान ् स्वेच्छर्ा
प्राथयर्स्व। नतचके ाः प्रत्यदु ि ् - र्े भोग्र्पदाथायः त्िर्ा तनतदिटदरािे क्षर्णभङ्गिु ा एि। व्यतक्तः
कदाऽतप तित्तेन प्तृ ा न भित । अहं त्वां दृटदरिान ् अ ः िनमार्श्च
ु ि इच्छर्ा प्राप्नोम्येि अ ः
ििर्णीर्ः ििि ु आत्मज्ञानमेि। र्था -
ु लप्स्यामहे तित्तमद्राक्ष्म चेत्त्वा।
न तित्तेन प यर्णीर्ो मनष्यो
जीतिष्यामो र्ािदीतशष्यतस त्वं ििि ु मे ििर्णीर्ः स एि॥१.१.२७॥

हे मृत्यदेु ि ! संसािेऽतिन जना ु
तनत्यं सखतमछति न तके उपार्ांश्च कुितय ि, त्र श्रेर्ोमागयः
प्रेर्ोमागयश्च इत मागयिर्ं ि य े प्रथमः मागयः तप्रर्ः प्रत भात पिि ु पतिर्णाम ः दुःखकिो भित

त्र बतद्धमान ्
िीिो ्
जनः उभर्ं मागयम अिलोक्य श्रेर्ोमागयमिे िृर्णोत ।

श्रेर्श्च प्रेर्श्च मनष्यमे िौ सम्पिीत्य तितिनतक्त िीिः।
श्रेर्ो तह िीिोऽतप प्रेर्सो िृर्णी े प्रेर्ो मन्दो र्ोगक्षेमािर्ण े १.२.२॥
ृ ी ॥
अतिद्यार्ामििे तिद्यमानाः स्वर्ं िीिाः पतलकड मातननो जना नाना र्ोतनष ु तिचिति, र्था
प्रज्ञाचक्षःु जनेन नीर्मानः प्रज्ञाचक्षिदे
ु ि। था च िृत्तमोहे लुब्धा जना अर्मेि लोकः नाति

अपिः इत तचिर्िः आभीक्ष्ण्यं मृत्यलोकमे ु
ि प्राप्निति। भिदीति ं ज्ञानं तिषर्े कुशलिक्ता
ु र्तमत चे -्
ु सतिज्ञे
श्रो ा च दुलयभौ िः। तहि पनः
ु र्ो बहुिा तचन्त्यमानः।
न निेर्णाििेर्ण प्रोक्त एष सतिज्ञे
् क्ययमर्णप्रु मार्णा ॥१.२.८॥
अनन्यप्रोक्ते गत ित्र नास्त्यर्णीर्ान ह्य ्
सामान्यजनेन कतथ ने बहुिा तचति ने च ए ्
ज्ञानं ु र्म, ् अतप ु त्त्वज्ञानर्क्तो
न सतिज्ञे ु
जनः र्दा नोपतदशत दा नाति गत िन्यस्य आर्ःु प्रमार्णा ्अत सूक्ष्मत्वाच्च। बतद्धमान
ु ्जनः

अध्यात्मर्ोगमाध्यमेन दुतियज्ञर्े ं सियत्र व्याप्तं गभीिं बतद्धरूपग ु
हार्ां ु
तस्थ ं सना नतदव्यगर्णोपे म्

14
आत्मानं ज्ञात्वा हषयशोकं जहात । एिंभ ू ो िीिो जनो र्ोग्र्म ् उपदेश ं श्रत्व
ु ा गभीि र्ा
तचितर्त्वा च त्त्वज्ञानमादा ं ु शक्नोत स एि अतिकािी भित था त्वमतस, अ ो र् ्
पिम त्त्वमति ्
कथर्ातम।
सिे िेदा र्त्पदमामनति पााँतस सिायतर्ण च र्िदति।

र्तदच्छिो ब्रह्मचर्ं चिति त्ते पदाँ संग्रहेर्ण ब्रिीम्योतमत्ये ॥१.२.१५॥
सिे िेदाः र् ् पदं तनगदति सिे पांतस र् ् पदं ब्रिु ति र्तदच्छिः ब्रह्मचर्ं
चिति त्पदं संग्रहरूपेर्ण “ॐ” इत ए ।् ए दक्षिं ब्रह्म ज्ञात्वा र्ः र्तदच्छत था प्राप्नोत ।
ओतमत श्रेष्ः आिािः सिोत्कृ टदरश्च ए ्
ज्ञात्वा जनः ब्रह्मलोकमिाप्नोत -
ए दालिनाँ श्रेष्मे दालिनं पिम।्
े १.२.१७॥
ए दालिनं ज्ञात्वा ब्रह्मलोके महीर् ॥
था ज्ञानिान ्जनो (आत्मा) न जार् ,े न तिर् ,े अजन्मा, तनत्यः, सना नः, शिीिस्य
नाशे सत्यतप न तिर् ।े
न जार् े तिर् े िा तिपतश्चन्नार्ं कु तश्चन्न बभूि कतश्च ।्

अजो तनत्यः शाश्व ोऽर्ं पिार्णो न हन्य े हन्यमाने शिीिे॥१.२.१८॥

थात्मा सूक्ष्मात सूक्ष्मः स्थलात ु तिद्य े स्य तनिासः अिाकं हृद्गहार्ामे
स्थलो ु ि तिद्य े
थातप तनष्कामकमय क ाय एिं पिमात्मनः इच्छर्ा द्रटदरु ं शक्नोत ।
नार्मात्मा प्रिचनेन लभ्यो न मेिर्ा न बहुना श्र ु ने ।

र्मेिषत िृर्ण ु े ने लभ्यिस्य तष आत्मा तििृर्ण ु े नूाँ स्वाम॥१.२.२३॥
अर्मात्मा प्रिचनेन न लभ्यो, ज्ञेर्ो न मेिर्ा ग्रन्थाथयिािर्णशक्‍तत्या, न बहुना श्र ु ने । तहि
् चे र्ं
के न लभ्यम इत ् स्वात्मानमेि सािकः िृर्ण ु े प्राथयर् े ने तिात्मा लभ्य इत ज्ञार् ।े

शब्दाथायः

पी ोदका दुग्िितह ा
तनतितन्द्रर्ा ्
तनतिर्म इतन्द्रर्ं र्स्याः
अनश्न ् ु
न भञ्जानः
िृतर्णष्व र्ाच ाम ्

15

अनतशटदरः अिशेषः
प यर्णीर्ः सिोषर्णीर्ः
श्रेर्ः दुःखतनिृतत्तमागयः
प्रेर्ः ु
भौत कसखसािकमागय

आभीक्ष्ण्यम ् ु न
पौनःपन्ये
दुग्िदोहाः र्ाभ्यः पर्ो दुग्िम ्
जग्ि र्ण
ृ ाः र्ाः र्ण ु खातद ं ु न शक्नुिति।
ृ ातन खातद ित्यः, अिना

अभ्यासः
१. ु
िितनष्ाः प्रश्ाः -
(क) उपतनषद ् इत शब्दस्य कोऽथयः?
(अ) आत्मतिद्या (आ) अतग्नतिद्या
(इ) मोक्षतिद्या (ई) महातिद्या

(ख) िेदानाम अतिमभागो ि य े।
(अ) संतह ा (आ) ब्राह्मर्णम ्
(इ) आिलकर्कम ् (ई) उपतनषद ्
(ग) अग्नेः उपदेटदरा नतचके ा अभि -्
(अ) ब्रह्मा (आ) र्मः
(इ) देिाः (ई) बृहस्पत ः
(घ) नतचके सः तप ा नतचके सं कि त प्रादा ?्
(अ) तिष्णिे (आ) मृत्यिे
(इ) र्मार् (ई) ब्रह्मर्णे
(ङ) िाजश्रिसः कस्य तप ा आसी ?्
(अ) नतचके सः (आ) सत्यकामस्य
(इ) उपमन्योः (ई) जबालस्य

16
२. ्
अिोतलतख प्रश्ान उत्ति -
(क) नतचके सः तप ःु नाम तकम ् ?
(ख) अरुर्णस्य पत्रु कः ?

(ग) ‘मृत्यिे त्वा ददातम’ इत कमतद्दश्र् कथनम ?्
(घ) र्मलोकं कः प्राप्तिान ?्
(ङ) नतचके ाः कत ििान िृ् र्ण ु े ?

३. ्
पूर्ण यिाक्येन प्रश्ान समाित्त -

(क) उद्दालकः स्वपत्रंु ेण ोििशा तकमकथर् ?्

(ख) मृत्यलोके नतचके ाः कत िात्रीः बतहिेिात ष् ?्
् र्णीष्व’ इत कस्य िचनतमदम ?्
(ग) ‘त्रीन ििान्वृ
ु के न प यर्णीर्ः न ?
(घ) मनष्यः
(ङ) मन्दः कस्य मागयस्य ििर्णं किोत ?

४. तिक्तस्थानं पूिर् -
(क) पतलकड मातननो जनाः .................... तिचिति ?
(ख) .................... ज्ञात्वा हषयशोकं जहात ।
(ग) सिे िेदाः .................... आमनति।
(घ) .................... सिायतर्ण च र्िदति।
(ङ) र्तदच्छिः .................... चिति।
(च) ए दालिनं .................... ब्रह्मलोके महीर् ।े

५. सतिना सतितिच्छेदने िा तिक्तस्थानातन पूिर् -


(क) ेण ुध्यन्नकथर् ् = .................... + ....................।
(ख) ......................................... = दास्यतस+इत ।
(ग) तिन ति = .................... + ....................।
(घ) ........................................ = संसािे+अतिन।्
(ङ) ........................................ = ए द ्+ज्ञात्वा।
(च) सिोत्कृ टदरः = .................... + ....................।

17
् .................... + ....................।
(छ) प्रथमं ििम =

६. ु त्य पदतनमायर्ण ं कुरु -


उदाहिर्णमनसृ

र्था - दृश+क्त्वा = दृष्ट्वा।
् श ृ
(क) ेण ुि + ....................
(ख) स्वी-कृ + क्ति ु ....................
् क्त
(ग) प्र-िच + ....................
(घ) आ-दा + मु नु ् ....................
ु + म पु ्
(ङ) बतद्ध ....................
् क्ति ु
(च) दृश + ....................

७. ु त्य िाक्यातन िचर् -


उदाहिर्णमनसृ
र्था - ु
नतचके ाः तप िाज्ञां सहषं स्वीकृ िान।्
(क) ...................................... र्ज्ञञ्चकाि।
(ख) ...................................... अपृच्छ ।्
(ग) ...................................... इच्छातम।
(घ) ...................................... शक्नोत ।
(ङ) ...................................... दास्यतस।
(च) ...................................... िः।

८. अिोतलतख पदेभ्यो तभन्नप्रकृ त कं पदं तचत्वा तलख -


(क) र्दा, दा, था, त्वम।् ....................
(ख) अरुर्णस्य, र्ज्ञस्य, स्य, मह्यम।् ....................
(ग) गच्छत , दास्यत , ददातम, तप ः। ....................
(घ) दद , ् ेण ुध्यन, ् ििान, ् अश्न।् ....................

(ङ) बतद्धमान , ् ज्ञा िान, ् दृटदरिान, ् प्रेतष िान।् ....................

18
९. ु
शद्धिाक्यानां पिु ः ‘आम’् था अशद्धिाक्यानां
ु पिु ः ‘न’ इत तलख -
ु ददामीत ।
(क) मृत्यिे भ्यं
(ख) नतचके ः बतहिेि अन्नजलं तिन ति िातत्रत्रर्ं र्ाि प्र् ीक्षामकिो ।्
(ग) नमिेऽि ु ब्रह्मन्स्वति मेऽि।ु
(घ) तनःश्रेर्ःप्रातप्तहे ःु ल्यं
ु ििं नान्या।
(ङ) स्वगयलोके भर्ितह ः स्था ं ु शक्नोत ।
(च) मृत्यदेु िः तकमथं पिीक्षर्णं किोत ?

१०. श्लोकांशान र्थार्ोग्र्ं र्ोजर् -
(क) न जार् े तिर् े िा तिपतश्चन्नार्ं न हन्य े हन्यमाने शिीिे।

(ख) अजो तनत्यः शाश्व ोऽर्ं पिार्णो कु तश्चन्न बभूि कतश्च ।्
(ग) नार्मात्मा प्रिचनेन लभ्यो आत्मा तििृर्ण ु े नूाँ स्वाम।्
(घ) र्मेिषत िृर्ण ु े ने लभ्यिस्य तष न मेिर्ा न बहुना श्र ु ने ।

११. प्रर्ोगपतिि यनं कुरु -



(क) मृत्यलोके र्मिाजः नासी ।्

(ख) महतषयरुद्दालकः तिश्वतज नाम र्ज्ञं चकाि।

(ग) नतचके ाः तप िाज्ञां सहषं स्वीकृ िान।्
् च्छ ।्
(घ) मां कि त दास्यसीत प्रश्तममम अपृ

(ङ) र्मः नतचके सः ृ ीर्ं ििदानम अशृर्णो ।्

१२. नतचके ाः तकमथं र्मलोकं गच्छत इत िर्णयर् ।


् ििान
१३. नतचके ाः र्ान त्रीन ् ्
प्राप्तिान ् ान र्थाेण मं
् िर्णयर् ।

र्ोग्र् ा-तििािः
अतिन ्पाठ्ेण मे प्रदत्तं थ्यं सामान्यमेि पूर्णज्ञ ु
य ानार् मूलग्रन्थस्यािलोकनं कुियि ु गिोः
् र्ि।ु कठोपतनषतद िौ अध्यार्ौ तिद्ये ।े त्र प्रत्येकमध्यार्े िल्लीत्रर्ं तिद्य ।े
सकाशा ज्ञानमजय
प्रथमोऽध्यार्ः ति ीर्ोऽध्यार्ः
प्रथमा िल्ली २९ प्रथमा िल्ली १५

19
ति ीर्ा िल्ली २५ ति ीर्ा िल्ली १५
ृ ीर्ा िल्ली १७ ृ ीर्ा िल्ली १८
सम्पूर्णःय र्ोगः ७१ आहत्य ४८
११९ मन्त्राः
आत्मानं ितथनं तितद्ध शिीिं िथमेि ।ु

बतद्धं ु साितथं तितद्ध मनः प्रग्रहमेि च॥
तिज्ञानसाितथर्यि ु मनः प्रग्रहिान्निः।
सोऽध्वनः पिमाप्नोत तिष्णोः पिमं पदम॥्

उतत्तष् जाग्र प्राप्य ििान तनबोि

क्षिस्य िािा तनतश ा दुित्यर्ा।
दुगं पथित्किर्ो िदति॥

स्वप्नािं जागति ािं चोभौ र्ेनानपश्र्त ।

महािं तिभमात्मानं मत्वा िीिो न शोचत ॥
न त्र सूर्ो भात न चन्द्र ािकं नेमा तिद्य ु ो भाति कु ोऽर्मतग्नः।

मेि भािमनभात सिं स्य भाषा सियतमदं तिभात ॥
तनत्योऽत्यानां चे नश्चे नानामेको बहूनां र्ो तिदिात कामान।्

मात्मस्थं र्ेऽनपश्र्ति िीिािेषां शातिः शाश्व ी ने िेषाम॥्
ू ोऽिाक्शाख एषोऽश्वत्थः सना नः।
ऊध्वयमल
ु ं द ् ब्रह्म देिामृ मच्य
देि शेण ु ॥ े
तिाँल्लोकाः तश्र ाः सिे दु नात्येत कश्चन॥ ए ित ॥्

20
ृ ीर्ः पाठः
तिकमयकिा िः
अकतथ ं च (पा.सू. १.४.५१)
ं ं स्या ।् अथायद ् अपादानस्य, सम्प्रदानस्य,
अपादानातदतिशेष तितिितक्ष ं कािकं कमयसज्ञ
किर्णस्य, अतिकिर्णस्य च र्स्य कािकस्य कथनस्य इच्छा न भित , स्य कमयसज्ञ
ं ा भित ।
संस्कृ भाषार्ां ादृशाः षोडशिा ािः सति -
् -दलकड
दुह ्-र्ाच-पच ् -रुति-प्रतच्छ-तच-ब्रू
् ु
-शास-तज-मथ ् षाम
-म ु ।्

ु ादकतथ ं था स्यान्नी-हृ-कृ ष-िहाम
कमयर्क्स्य ॥्
एषां िा नू ां प्रर्ोगे एकं ु मख्यं
ु कमय भित अपिञ्च अपादानातदकािकत ः अतिितक्ष ं गौर्णं
कमय भित । अतिन ् गौर्णे कमयतर्ण एि अत्र ति ीर्ा तिभतक्तः भित । इमे िा िः एि
तिकमयकिा िः कथ्यिे, ए षे ां प्रर्ोगोऽत्र तेण र् े -
१. दुहाँ प्रपूिर्णे - गोपालः गां दोतग्ि पर्ः।
२. र्ाचाँ र्ाच्ञार्ाम ् - ु ।्
िामनो बतलं र्ाच े िसिाम
३. ्
डुपचष पाके - पाचकः लकडुलानोदनं पचत ।
४. दलकडाँ दलकडतनपा े - ् ं दलकडर्त ।
भूपत ः गगायन श
५. रुतिि ्आििर्णे - ्
श्रीकृ ष्णो गां व्रजम अिरुर्णतद्ध।
६. प्रच्छाँ तज्ञिार्ाम ् - सः मार्णिकं पन्थानं पृच्छत ।
७. ्
तचञ चर्ने - मोहनः िृक्ष ं फलातन अितचनोत ।
८. ्
ब्रूञ व्यक्तार्ां िातच - ु तशष्यं िमं ब्रू ।े
गरुः
९. शास ाँ ु अनतशटदरौ
ु - उपाध्यार्ः मार्णिकं िमं शाति।
१०. तज जर्े - र्ज्ञदत्तो देिदत्तं श ं जर्त ।
११. मन्थाँ तिलोडने - ु मथ्नात ।
अर्ं क्षीितनतिं सिां
१२. मषाँु िेर् े - ु
चौिः देिदत्तं िनं मष्णात ।

१३. र्णीञ प्रापर्णे - बालकः अजां ग्रामं नर्त ।

१४. हृञ हिर्णे - इर्ं कृ ष्णं िनं हित ।

21
१५. कृ षाँ तिलेखने - कृ षकः क्षेत्र ं मतहषीं कषयत ।
१६. िहाँ प्रापर्णे - कृ षकः ग्रामं भािं िहत ।

अििेर्म -्

अथयतनबिनेर् ं संज्ञा, र्था - बतलं तभक्ष े िसिाम ् मार्णिकं िमं भाष ,े अतभित्ते
िक्तीत्यातद।

तिििर्णम -्

ए े प्रर्ोगाः तिकमयका तिद्यिे। एकं मख्यं कमय अपिं च गौर्णं कमय भित । र्था
ु कमय ‘ग्राम’ इत गौर्णं कमय । एिमेि ति ीर्ोदाहिर्णे िसिां
प्रथमोदाहिर्णे ‘पर्ः’ मख्यं ु मख्यं
ु कमय
‘बतलं ’ इत गौर्णम ् कमय। एिमेि अन्यत्रातप तेण र्र्ा र्स्य साक्षा ् सििः ् मख्यं
ु कमय
बोध्यम।्
अन्ये प्रर्ोगाः -
१. ्
अतिकातिर्णः श्रतमकान कार्ं कथर्ति।
२. ु श्रेतष्नं िनं तभक्ष ।े
तभक्षकाः
३. ् म उपतदशत
सािःु नागतिकान तह ् ।
४. ु मतहलां भाग्र्ं ब्रिीत ।
मतनः
५. ु छात्रं पाठं बोिर्त ।
गरुः

तिकमयकस्थले कमयतर्ण प्रर्ोगः



“तिकमयकार्णां ु गौर्णे कमयतर्ण दुह्यादेः प्रिाने नीहृकृ ष्वहाम।”
इमातन तिकमयकिाक्यातन कमयतर्ण प्रर्ोगे (कमयिाच्ये) एिं प्रर्ोक्तव्यातन -
१. गोपालः गां पर्ो दोतग्ि। १. गोपालेन गौः पर्ः दुह्य ।े
२. ु र्ाच ।े
िामनः बतलं िसिां २. ु र्ाच्य ।े
िामनेन बतलः िसिां
३. ्
पाचकः लकडुलान ओदनं पचत । ३. पाचके न लकडुलाः ओदनं पच्यिे।
४. ् ं दलकडर्त ।
िाजा गगायन श ४. िाज्ञा गगायः श ं दलकड्यिे।
५. ्
गोपः गां व्रजम अिरुर्णतद्ध। ५. गोपेन गां व्रजः अिरुध्य ।े
६. पान्थः मार्णिकं पन्थानं पृच्छत । ६. पान्थेन मार्णिकः पन्थानं पृच्छ्य ।े

22
७. िटुः िृक्ष ं फलातन अितचनोत । ७. िटुना िृक्षः फलातन अिचीर् ।े
८. तप ा मार्णिकं िमं ब्रू ।े ८. ्
तपत्रा मार्णिकः िमयम उच्य ।े
९. ु मार्णिकं िमं शाति।
गरुः ९. ु
गरुर्णा मार्णिकः िमं शास्य ।े
१०. च तत्रः देिदत्तं श ं जर्त । १॰. च तत्रेर्ण देिदत्तः श ं जीर् ।े
११. ु िगर्णः
सिास ु ु क्षीितनतिं मथ्नात ।
सिां ११. ु िगर्णे
सिास ु न सिां
ु क्षीितनतिः मथ्य ।े
१२. ु
च तत्रः देिदत्तं श ं मष्णात । १२. ु ।े
च तत्रेर्ण देिदत्तः श ं मष्य
१३. ्
कृ षकः ग्रामम अजां नर्त । १३. ्
कृ षके र्ण ग्रामम अजा नीर् ।े
१४. गोपः िृषभं गोष्ं हित । १४. गोपेन िृषभः गोष्ं तिर् ।े
१५. गोपः गोिसम्ं गोष्ं कषयत । १५. गोपेन गोिसम्ः गोष्ं कृ ष्य ।े
१६. कृ षकः अजापत्रंु नगिं िहत । १६. ु नगिं उह्य ।े
कृ षके र्ण अजापत्रः


गत बतद्धप्रत्यिसानाथ यशब्दकमायकमयकार्णामातर्ण क ाय स र्णौ (पा. सू. १.४.५२)
गत्याद्यथायनां शब्दकमयर्णाम ् अकमयकार्णां च अर्णौ र्ः क ाय स र्णौ कमय स्या ।् गत ः
गमनम।् बतद्धः
ु अिगमनम।् प्रत्यिसानं भक्षर्णम।् शब्दकमाय - शब्दः कमय (श्लोकः, गद्यम, ् मन्त्रः)
र्ेषां े शब्दकमायर्णः। अकमयकः - र्स्य िात्वथयस्य कमय एि न सम्भित स इत । अतर्ण -
अलकर्ािािस्थार्ाम।् र्णौ - लकर्िािस्थार्ां (प्रेिर्णािस्थार्ां) इत्यथयः। अथाय ् गत्यथयक-

बदु ्ध्यथयक-प्रत्यिसानाथयक-शब्दकमयर्णाम-अकमय
कार्णां िा नू ां प्रर्ोगे अलकर्िािस्थार्ाः कत्ताय
लकर्िािस्थार्ां कमय भित ।
उदाहिर्णम -् शत्रूनगमर्त्स्वगं िेदाथं स्वानिेदर् ।्
आशर्च्चामृ ं देिान िे् दमध्यापर्द ् तितिम॥्
आशर्सम्तलले पृथ्वीं र्ः स मे श्रीहतिगयत ः।
अथयः अलकर्िािस्था लकर्िािस्था क ाय कमय
(अर्णौ) (र्णौ)
गत्यथयकः शत्रिः स्वगयमगच्छन।् हतिः शत्रून स्वगयम
् ्
अगमर् ।् शत्रिः शत्रून ्
बद्‍धु ध्यथयकः ्
स्वे िेदाथयम अतिदुः। हतिः स्वान िे् दाथयम अिे
् दर् ।् स्वे स्वान ्

प्रत्यिसानाथयः देिाः अमृ म आश्न।् हतिः देिान अमृ
् ्
म आशर् ।् देिाः देिान ्

23
शब्दकमाय ्
तितिः िेदम अध्यत । ्
हतिः तितिं िेदम अध्यापर् ।् तितिः तितिम ्
अकमयकः पृथ्वी सतलले आि। हतिः पृथ्वीं सतलले आसर् ।् पृथ्वी पृथ्वीम ्
अन्ये प्रर्ोगाः -
१. ्
े गृहम अगच्छन ।् - ् हम अगमर्
सः ान गृ ् ।्
२. बालकः तिषर्ं जानात । - तशक्षकः बालकं तिषर्ं ज्ञापर्त ।
३. तशशःु अन्नं भङ्क्त
ु े। - ्
मा ा तशशमु अन्नं भोजर्त ।
४. तशष्यः शास्त्रं पठत । - ु तशष्यं शास्त्रं पाठर्त ।
गरुः
५. बालकः तिद्यालर्ं र्ात । - मा ा बालकं तिद्यालर्ं र्ापर्त ।
६. तमत्रं िा ां शृर्णोत । - कृ ष्णः तमत्रं िा ां श्रािर्त ।
७. बालः स्वतपत । - जननी बालं स्वापर्त ।
लकर्िस्य कमयतर्णप्रर्ोगः -

बद्ध्यथयकस्य, भक्षर्णाथयकस्य, शब्दकमयकार्णाञ्च प्रर्ोज्यकमयतर्ण प्रिानकमयतर्ण िा लकािो भित ।
ए ां स्त्रीन ् तिहार् अन्येषां प्रर्ोज्यकमयतर्ण लकािो तििीर् ।े (अलकर्िािस्थार्ां र्ः क ाय स एि
ु ।े आचार्यः तशष्यं मन्त्राथं
लकर्िािस्थार्ां प्रर्ोज्यकमय भित । र्था - तशष्यः मन्त्राथं बध्य
बोिर्त । इह ति ीर्िाक्ये तशष्यः प्रर्ोज्यकमय था मन्त्राथयः इत प्रिानकमय। एिमन्यत्रातप
् उक्तञ्च -
अििेर्म।)

बतद्धभक्षाथयर्ोः शब्दकमयर्णां च तनजेच्छर्ा।
प्रर्ोज्यकमयलकर्न्येषां लकर्िानां लादर्ो म ाः॥

गत्याद्यथयकानां लकर्िस्य कमयतर्णप्रर्ोगज्ञानार् कोष्कः -


१. आचार्यः तशष्यं सूत्राथं बोिर्त । १. आचार्ेर्ण तशष्यः सूत्राथं बोध्य ।े /
आचार्ेर्ण तशष्यं सूत्राथो बोध्य ।े
२. जननी बालं दुग्िं पार्र्त । २. जनन्या बालो दुग्िं पाय्य ।े /
जनन्या बालं दुग्िं पाय्य ।े

३. तशक्षकः अिेिातसनं ऋचम उच्चािर्त । ३. तशक्षके र्ण अिेिासी ऋचम ् उच्चार्य ।े /

तशक्षके र्ण अिेिातसनं ऋग उच्चार्य ।े

24
४. जनकः पत्रंु पाठशालां गमर्त । ु पाठशालां गम्य ।े
४. जनके न पत्रः
५. पत्रः ्
ु मा िम उपिे
शर्त । ५. पत्रेु र्ण मा ा उपिेश्र् ।े
६. तशतक्षका छात्रं तचत्रं दशयर्त । ६. तशतक्षकर्ा छात्रः तचत्रं दश्र्य ।े
७. अतिकािी पाचकं भोजनं कािर्त । ७. अतिकातिर्णा पाचकः भोजनं कार्य ।े
ु तशष्यं जलं हािर्त ।
८. गरुः ु
८. गरुर्णा तशष्यः जलं हार्य ।े

शब्दाथायः

अिेदर् ् ्
ज्ञातप िान/अज्ञापर् ्
आशर् ् ्
अभोजर् /भोतज िान ्
स्वे आत्मानः, आत्मीर्ाः
तिकमयकः िे कमयर्णी र्स्य सः
अध्यत अिी िान ्
आश्न ् ्
आदन/अत्तििः
आि उपातिश ्
सतलले अि ु
आसर् ् ्
अस्थापर् /स्थातप िान ्

अभ्यासः
१. अिोतनतदिटदर ं िाक्यिर्ं र्ोजतर्त्वा एकं िाक्यं तलख ।
र्था - अध्यापकः छात्रं पृच्छत । अध्यापकः प्रश्ं पृच्छत ।
अध्यापकः छात्रं प्रश्ं पृच्छत ।
(क) गोपः गां दोतग्ि। गोपः पर्ः दोतग्ि।
् च्छ ।् बालकः गृहकार्यम अपृ
ु अपृ
(ख) बालकः गरुम ् च्छ ।्
ु पाठं बोिर्त ।
ु ।े गरुः
(ग) छात्रः पाठं बध्य
(घ) लिकुशौ अकथर् ाम।् िाल्मीतकः िामार्र्णम अकथर्
् ।्

25
(ङ) िािर्णः अतिर् । िामः अमािर् ।्

२. ्
कोष्के ष ु प्रदत्तान शब्दान ्
आतश्रत्य िाक्यातन िचर् -
र्था - अध्यापकः पृच्छत । (छात्रः, प्रश्ः)
अध्यापकः छात्रं प्रश्ं पृच्छत ।
(क) िामः अपृच्छ ।् (हनमान
ु , ् मागयः)
(ख) तदलीपः अनर् ।् (नतन्दनी, आश्रमः)
(ग) श्रीकृ ष्णः अबोिर् ।् (अजनयु ः, गी ा)
(घ) त्वं िद। (तप ा, कथा)
(ङ) तनियनाः न र्ाचि।ु (कृ पर्णः, िनं)

३. ु र्ण तिक्तस्थानातन पूिर् -


उदाहिर्णानसािे
र्था - बालः तिद्यालर्ं गच्छत । तप ा बालं तिद्यालर्ं गमर्त ।
(क) बालः गद्यं पठत । अध्यापकः ....................।
(ख) तशशःु ओदनं भङ्‍क
ु क्ते । मा ा ....................।
ु ।े
(ग) छात्रः श्लोकाथं बध्य ु .................... ।
गरुः
(घ) िृद्धः उपतिशत । रुर्णः ....................।
(ङ) स पाठं पतठ िान।् ु ....................।
गरुः
(च) तशष्याः जलं तपबति। ्
भिान ....................।
(छ) तशष्याः नगिं गच्छति। ु .................... ।
मतनः

४. तिक्तस्थानातन पूिर् -

(क) दुह ्-र्ाच ........................................ िहाम।्
ु ........................................ स र्णौ।
(ख) गत बतद्ध
(ग) शत्रूनगमर्त्स्वगं ........................................ तितिम॥्
(घ) गत्याद्यथायनां ........................................ च अर्णौ र्ः क ाय स र्णौ कमय स्या ।्
(ङ) गौर्णे कमयतर्ण ..................................... नीहृकृ ष्वहाम।्

26
५. ्
अिोतलतख ानां प्रश्ानाम उत्तिं संस्कृ भाषर्ा तलख -
(क) तिकमयकिा िः कत के च े ?
(ख) ‘अकतथ ं च’ इत सूत्राथं तलख ।

(ग) लकर्िािस्था का ? उदाहिर्णपिस्सिं तलख ।

(घ) अकमयकार्णाम अर्णौ र्ः क ाय र्णौ सः कस्यां तिभक्तौ भित ?
(ङ) ‘गां दोतग्ि पर्ः’ िाक्यतमदं कमयतर्ण पतिि र्य ।
(च) ‘कृ षके र्ण अजा ग्रामं नीर् ’े इत िाक्यं क तय ि पतिि र्य ।

६. ्
अिः प्रदत्तानां पदानां प्रकृ त प्रत्यर्ान तिभज्य तलख -
प्रकृ त ः प्रत्यर्ः
अध्यत .............. .............
अगच्छन ् .............. .............
दोतग्ि .............. .............
मथ्नात .............. .............
शाति .............. .............
ब्रू े .............. .............
उपतदशत । .............. .............

७. अिोतलतख तेण र्ापदातन उतच पदतः सह मेलर् ।


(क) तप ा मार्णिकं िमं पाठतर् व्याः
(ख) कृ षके र्ण अजा नगिम ् ब्रू े
(ग) िमा पाठशालां स्वापर्त
(घ) मा ा बालं र्ात
(ङ) ने अहम ् दृश्र्से
(च) मर्ा त्वं आहूर्े
(छ) अिातभः श्लोकाः उह्य े

(ज) गरुर्णा िेदाः उच्चािर्णीर्ाः
(झ) हतिः पृतथिीं सतलले अगमर्म ्

27

(ञ) अहं ान नगिम ् आसर् ्

८. अिोतलतख िाक्यातन पतिशोध्य तलख -


(क) तप ा मार्णिकं िमं ब्रू ।े

(ख) श्रीकृ ष्णेन गाम व्रजम ्
अिरुर्णतद्ध।
(ग) हतिः तितिना िेदमध्यापर् ।्
(घ) िटुः िृक्ष ं फलातन अिचीर्िे।
(ङ) कृ षके र्ण ग्रामः अजां नीर् ।े

९. अलकर्िे तिद्यमानातन िाक्यातन लकर्िे पतिि यर् -


र्था - तशशःु पर्ः तपबत । (मा ा)
मा ा तशश ं ु पर्ः पार्र्त ।
(क) बालकः िेदं पठत । (उपाध्यार्ः)

(ख) तशष्याः ग्रामं गच्छति। (गरुः)
(ग) तशशःु उपतिशत । (तप ा)

(घ) देिाः अमृ म अश्न ।् (हतिः)
(ङ) नतचके ाः आत्म त्त्वं जानात । (र्मः)

र्ोग्र् ा-तििािः
ु े इत्यिं र्ाि ् गौर्णे कमयतर्ण लकािः कृ ः। अ ो गौर्णकमयर्णः
दुह्य े इत्यािभ्य मष्य
अतभिानाद ् स्य न ति ीर्ा, अतप ु प्रथमति। नीर् े इत्यािभ्य उह्य े इत्यिं र्ाि ् प्रिाने
कमयतर्ण लकािः कृ ः, अ ः प्रिानकमयर्णः अतभिाना ् स्य न ति ीर्ा अतप ु प्रथमा।

अत्र दुह्यादर्ो िादश िा िः। षे ाम एकः ्
गर्णः नीहृकृ ष्वहश्चत्वािो िा िः। षे ाम अपिः
गर्णः। दुहादीनां गौर्णे कमयतर्ण लकािः। नीहृकृ ष्वहां प्रिाने कमयतर्ण लकािः इत तििेकः। गौर्णे
् िचनम।्
कमयतर्ण दुह्यादेः प्रिाने नीहृकृ ष्वहाम इत

28
च थु यः पाठः
कोशपतिचर्ः
र्था िाज्यसंिक्षर्णार् िाज्ञां कृ े प्रत क्षर्णं िनस्य मह ी अपेक्षा तिद्य ,े थ ति तिदुषां कृ ऽे तप
प्रत पदम ् अथयज्ञानार् शब्दकोशस्य मह ी अपेक्षा भित । ‘एकः शब्दः सम्यग्ज्ञा ः सप्रर् ु
ु क्तः
स्वगे लोके ु
च कामिग्भित ’ इत ु
पा ञ्जलमहाभाष्यानसािं ु
शब्दमहत्त्वं सस्पटदरमे
ि।
श्रतु िृत्यातदशास्त्रज्ञानं शब्दाथयतलङ्गातदबोिककोषज्ञानािीनम।् च्च ज्ञानं साकल्येन प्रकृ त -
प्रत्यर्- दथय-बोिक-स्विातद-सम्प्रापक-व्याकिर्णज्ञानािीनम।् इत्थं शब्दशास्त्रस्य (व्याकिर्णशास्त्रस्य)
शब्दकोषस्य च महत्त्वं स्पटदरमेि।
प्राचीनकाले पर्ोगबलेन महषयर्ः साक्षा ् मन्त्रद्रटदरािो भिति ि। एकस्यातप शब्दस्य
त्त्वाथयज्ञाने लेशमात्रमतप शङ्कािसिः षे ां नाभू ।् अ एि ितर्ाकिर्णानाम ् अर्ं तसद्धािः
प्रतसध्यत र् ् - “सिे सिायथ यिाचकाः”। ः कालेण मेर्ण पोर्ोगातदिासमिलोक्य महतषयः
ु संगह्य
कश्र्पो िेदानां दुबोिशब्दसमदार्ं ृ ‘तनघलकटु’ नामकं िततदककोषं िचर्ामास। गच्छत काले
जनिृत िासमिलोक्य तनघलकटुग्रन्थस्थान ् तिटदरान ् शब्दान ् सािल्येन बोितर् ं ु र्ास्कमतनः

तनघलकटुव्याख्याभू ं तनरुक्तनामकं ग्रन्थं प्रार्णर् ।् एिमेिाग्रेऽतप दूतष ान्नपानसंसगायचिर्णातददोष तः
ोऽप्यतिक मे ु
पश्चिर्णातद-क्षर्ेर्ण बतद्धिासे जा े तनरुक्तज्ञानेऽतप अशक्ते न तके तिपतश्च ः

लौतककान कोषान ्
अिचर्न ।्
लौतककसंस्कृ कोशपिम्पिार्ां कोशकािार्णां कोशो तितििः भित , द्यथा - नाम न्त्रं,
तलङ्ग न्त्रञ्च इत । त्र तलङ्ग न्त्रसिद्धकोशेष ु संस्कृ शब्दानां तलङ्गतनदेशो भित । अर्ं कोशः
प्रार्ेर्ण गद्यात्मको भित । नाम न्त्रात्मककोशस्यातप प्रकाििर्ं तिद्य ।े र्था - एकः
समानाथयकशब्दसूचीकोशः अपिश्च अनेकाथयकोशः (नानाथयकोशः)।
ु ष ु कोशग्रन्थेष ु अत्यिं प्रिानः प्राचीन मः प्रतसद्ध मश्च
संस्कृ िाङ्मर्े सम्प्रत्यपलभ्यमाने
कोशः अमितसंहतिितच ः ु
नामतलङ्गानशासननामिे
र्ः अमिकोशः। ु
पिा भाि िषे
य त ि आसी ।् ए दन ु काव्यानां शास्त्रग्रन्थानां च
संस्कृ ाध्यर्ने प्रिृतत्तः अमिकोशपठनपूिक
अध्यर्ने अध्यापने िा प्रि यिे ि अिेिातसनो तिद्यातथयनः आचार्ायश्च। “अटदराध्यार्ी जगन्मा ा
अमिकोशो जगतत्प ा” इत्याभार्णकं ु अमिकोशाध्यर्नमहत्त्वं स्वर्मेिोद्घोषर्त ।

29
ु ला।
किेिमितसंहस्य कृ त िेषा सतनमय

आचन्द्र ािकं स्थेर्ान्नामतलङ्गानशासनम॥्
अमिकोशा ् प्राचीनाः संस्कृ कोशाः के िलामेकां प्रर्णालीमेिािलम्ब्य प्रर्णी ा आसन।्
कत पर्कोशाः नाममात्र न्त्रभू ा अपिे तलङ्गमात्र न्त्रभू ाः आसन।् एषामेि पूिक
य ोशानामािािं

गृहीत्वा अमितसंहो नामतलङ्गानशासनं (अमिकोशं) व्यिचर् ।् कालकडत्रर्ात्मकोऽर्म ्
अमिकोशः। अतिन ् शद्धपर्ाय
ु र्ाः, पर्ायर्भासः, अतनतश्च ा अथिा अस्पटदरपर्ायर्ा इत तत्रतििं
पर्ायर्ार्णां तनदेशो दृश्र् ।े
अमिकोशस्य प्रथमे कालकडे दशिगाय ि यिे। ्
े च स्वगय-व्योम-तदक-काल-िी-शब्दातद-
नाट्य-पा ालभोतग-निक-िातििगायः। स्वगयिगे - ७१, व्योमिगे -१, तदग्िगे-३५, कालिगे- ३१,
िीिगे -१७, शब्दातदिगे -२५.१/२, नाट्यिगे - ३८, पा ालभोतगिगे - ११, निकिगे -३.१/२,

िातििगे -४५, श्लोकाः आहत्य अतिन कालकडे २७८ अनटदरु प्छ
ु न्दतस श्लोकाः सति।

ति ीर्कालकडे पृथ्वी-पि-शतल-िनौषति-तसं ु इत दश िगाय
हातद-नृ-ब्रह्म-क्षतत्रर्-ितश्र्-शद्राः
तिद्यिे।

भूतमिगे - १८, पििगे - २०, शतलिगे - ८, िनौषतििगे -१६९.१/२, तसंहातदिगे - ४३,

मनष्यिगे - १३९.१/२, ब्रह्मिगे - ५७.१/२, क्षतत्रर्िगे - ११९.१/२, ितश्र्िगे - १११, शूद्रिगे -

४६.१/२ श्लोकाः, आहत्य कालकडेऽतिन ७३२.१/२ अनटदरु प्छ
ु न्दतस श्लोकाः तिद्यिे।
ृ ीर्े कालकडे तिशेष्यतनघ्न-संकीर्णय-नानाथय-अव्यर्तलङ्गातदसङ्ग्रहाश्च त े पञ्चिगायः सति।
तिशेष्यतनघ्निगे - ११२, संकीर्णयिगे - ४२.१/२, नानाथयिगे - २५६.१/२, अव्यर्िगे - २३,
तलङ्गातदसङ्ग्रहिगे - ४६ श्लोकाः सति। आहत्य ४८० अनटदरु भ य ।े अतिन ्
ु ा बद्धाः श्लोकाः ि ि
अमिकोशे १४९०.१/२ अनटदरु भ
ु ा बद्धाः श्लोकाः तिद्यिे। २२५ श्लोके ष ु नानाथयिर्णयन ं तिद्य ।े
अितशटदरभागे समानाथायः शब्दाः सति।

अमिकोशस्य नामाििातर्ण
समाहृत्यान्य न्त्रातर्ण सतिप्त तः प्रत संस्कृ तः।

ु े िगैनायमतलङ्गानशासनम
सम्पूर्ण यमच्य ॥्

इत्यत्र नामतलङ्गानशासनम ् इत्यल्ले
ु खः प्राप्य ।े इत्थं ग्रन्थकत्रोक्तिीत्यास्य ग्रन्थस्य

नामतलङ्गानशासनम ् इत प्रथमं नाम। कोशोऽर्ं कालकडत्रर्ात्मकम ् इत तत्रकालकडतचिामतर्णः,

30
तत्रकालकडतििेकः इत चोच्य ।े अ एि ‘तत्रकालकडी’ इत ति ीर्ं नाम। देिभाषाशब्दतिािब्धत्वा ्
सङ्गहृ ी त्वाच्च ‘देिकोष’ इत ृ ीर्ं नाम। अमितसंहन ु न
े तिितच त्वेन ‘अमिकोशः’ इत च च थे
नाम्न ति अर्ं कोशः तिश्वप्रतसद्धः।

अमिकोशस्य िचतर् ा कालश्च



कोशतममम अमितसं ् ि
हः तििचर्ामास। िततदक-ऐत हातसकातददेि ानां नामोल्ले खना प्रागे

मङ्गलश्लोकत्वेन बद्धस्य नामकी यनं चकाि, इत्य ः अर्म ् अमितसंहः बौद्धिमायिलिीत बहूनां
इत हासज्ञानां म म।् तिेण मातदत्यिाजसभार्ां निित्नत्वेन तिख्या षे ु तिपतश्चसम् ु श्रीमानमि-

तसंहोऽन्य म इत तिदुषाम अतभप्रार्ः।
अमितसंहस्यास्य कालतिषर्े तिद्य े न तकाः तितचतकसम्ाः। के तच ् ेण त िाब्दा ् पश्चा ्

अटदरमश कतमत , अन्ये षष्श कात्प्रातगत , इ िे च थयश कतमत ु
चास्य कालतिषर्े बिाः
तििदिे।

काव्याध्यर्ने अमिकोशस्य द्व्याख्यानाञ्च उपर्ोगः


काव्यं र्शसेऽथयकृ े व्यिहाितिदे तशिे िक्ष र्े।
सद्यः पितनिृत्तर्े कािासतम्म ु
र्ोपदेश र्जे॥
आचार्यमम्मटः
इत काव्यप्रर्ोजनातन अतभतह ातन। ातन इमातन प्रर्ोजनातन काव्याथयस्य अिगमनेन
ु त्या च एि सम्पाद्यिे न
िसानभू ु अन्यथा। अथायिगमनं काव्यानभू
ु त श्च पदपदाथयज्ञानपूिक
य ं
पदाथयज्ञानं शतक्तग्रहेर्ण शतक्तग्रहः व्याकिर्णातदतभः भि ीत प्राचीनाः मन्यिे दुक्तम -्
शतक्तग्रहं व्याकिर्णोपमानकोशाप्तिाक्याद ् व्यिहाि श्च।
िाक्यस्य शेषाद ् तििृ िे दय ति सातन्नध्य ः तसद्धपदस्य िृद्धाः॥
शब्दशतक्तप्रकातशकार्ां जगदीश कायचार्ेर्ण उद्धृ ोऽर्ं श्लोकः। अ एि ‘काव्याध्यापनं’
य म ् इत
कोशाध्यर्नपूिक ु
पतलकड ाः तनगदति। उक्तञ्च भि मतनकृ े नाट्यशास्त्रे भामहकृ े
काव्यालङ्कािे च।
न तच्छल्पं न च्छास्त्रं न सा तिद्या न सा कला।

जार् े र्न्न काव्यङ्गम अहो ् ः॥
भािो महान किे

31
अ एि सिायसां तिद्यानामेकमार् नं काव्यम ् इत तसद्धम।् िाद ् अमिकोशः अतप
ादृशकाव्यस्य अिबोिार् प्रिानसािनम।् कोशस्य सष्ु ु पतिज्ञानादृ े काव्याथयस्य बोिोऽनभू
ु त िाय
न ति सम्पद्य ।े अ एि किेः काव्यश्रमपतिपाकज्ञानं कोशज्ञानेन ति तसध्यत , न ु अन्यथा।
ए दुक्तं िाजशेखिेर्ण काव्यमीमांसार्ाम -्

शब्दानां तितिनतक्त गम्फनतितिना मोद े सूतक्ततभः
सान्द्रं लेतढ िसामृ ं तितचन ु े ात्पर्यमद्रां
ु च र्ः।
यु ं ाम्य ाम ्
ु सङ्घट े तििेक्तृतििहादिमख
पलकर्तः

के षामेि कदातचदेि सतिर्ां काव्यश्रमज्ञो जनः॥

अत्र पलकर्िशा ् किेः काव्यश्रमः साफल्यमाप्नोत इत कथनािसिे काव्याथायिगमनिािा
एि ादृशं साथयक्यं सूतच तमत प्रत भात ।
अन्येष ु बहुष ु कोशेष ु तिद्यमानेष्वतप अमिकोशस्य मान्य ा लोकतप्रर् ा च सियत्र ििीित ।य
अत्र कािर्णमे द ् र् ् के तच ् कोशग्रन्थाः के िलं पर्ायर्शब्दान ् अपिे के िलं नानाथयशब्दान ् एि
व्यिृलकिन, ् तकि ु अमितसंहः ु न ् प्रादशयर् ।् इमे
द्रतच े ग्रन्थे प्रत्येकं शब्दानां सस्पटदरानथाय
प्रतसद्धाः कोशाः सति -
कोषाः िचतर् ािः
१. तनरुक्तम ् र्ास्काचार्यः
२. ु
नामतलङ्गानशासनम ् अमितसंहः
३. िाचस्पत्यम ् ािानाथ कय िाचस्पत ः
४. भािप्रकाशः भाितमश्रः
५. अतभिानित्नमाला ु
हलार्िः
६. शब्दकल्पद्रुमः िािाकािदेिबहादुिः
७. उर्णातदकोषः िामशमाय
८. तत्रकालकडशेषः ु
परुषोत्तमदे
िः
९. अतभिानतचिामतर्णः हेमचन्द्रः
१॰. ितजर्िी र्ादिप्रकाशाचार्यः
११. अव्यर्कोषः महादेिः

32
१२. नानाथयशब्दकोषः मेतदनीकिः
१३. तनघलकटुः महतषयः कश्र्पः
१४. िततदककोशः य ािः
डॉ. सूर्क
१५. न्यार्कोशः िामनाचार्यः झलकीकिः
१६. संस्कृ -िाङ्मर्-कोशः डॉ. श्रीिि-भास्कि-िर्णेकिः
१७. तशििाम आप्टे कोशः तशििामः

शब्दाथायः

ििीित य अत शर्ेन ि य े
व्यिृलकिन ् तििृ ििः
तिटदरान ् कतठनान ्
ु ्
कामिक कामनापूिकः
जनिृत िासः जनानां िृ ःे िासः
साकल्येन सम्पूर्णने

अभ्यासः
१. ्
अिोतलतख प्रश्ानाम उत्तिातर्ण तलख -
(क) कस्य कोशस्य मह ी अपेक्षा भित ?
(ख) के मन्त्रद्रटदरािः भिति ि ?
(ग) िततदककोशस्य िचतर् ा कः ?
(घ) के न तनरुक्तनामको ग्रन्थो ितच ः ?
(ङ) अमिकोशस्य िचतर् ा कः ?
(च) अमिकोशस्य कत नामातन प्रतसद्धातन सति ? कातन च ातन ?

(छ) के षातञ्च प्रतसद्धकोशानां नामातन तलख ?

33
२. सतितिच्छेदं कुरु -
सतितिच्छेदः
(क) कृ ऽे तप - ............... + ...............।
(ख) सम्यग्ज्ञा ः - ............... + ...............।
(ग) इत्याभार्णकम ् - ............... + ...............।
(घ) शङ्कािसिः - ............... + ...............।

(ङ) शब्दानशासनं - ............... + ...............।
(च) अतिन्नेि - ............... + ...............।
३. र्थार्ोग्र्ं समार्ोजर् -
(क) (ख)
(क) प ञ्जतलः अमिकोशः
(ख) र्ास्कः अटदराध्यार्ी
(ग) अमितसंहः महाभाष्यम ्
(घ) पातर्णतनः िािाकािदेिबहादुिः
(ङ) शब्दकल्पद्रुमः तनरुक्तम ्
४. ् ष ु परुषिचनेष
अिोतलतख ानां तेण र्ापदानाम अन्ये ु ु रूपातर्ण तलख -
अभू ् .................... ....................
दृश्र्से .................... ....................
एति .................... ....................
आसम ् .................... ....................
कतिष्यातम .................... ....................
व्यिचर्न ् .................... ....................

आप्नर्ा ् .................... ....................
५. य ं पदपतिचर्ं कुरु -
तिभतक्ततलङ्गिचनातदतनदेशपूिक
पदम ् तिभतक्तः तलङ्गम ् िचनम ्
साकल्येन .................... .................... ....................

34
अर्म ् .................... .................... ....................
िेदानां .................... .................... ....................
कोषान ् .................... .................... ....................
तिषर्े .................... .................... ....................
तिदुषाम ् .................... .................... ....................
तिपतश्चसम् ु .................... .................... ....................
६. प्रर्ोगपतिि यनं कुरु -

(क) न तके तिपतश्च ो लौतककान कोशान ्
अिचर्न ।्
(ख) कोशग्रन्थेष ु अत्यिं प्रिानः प्राचीन मः प्रतसद्ध मश्च कोशोऽर्मति।
य े ि।
(ग) अिेिातसनो तिद्यातथयनः आचार्ायश्च अध्यर्ने अध्यापने िा प्रि ि

(घ) कोशोऽर्म अमितसं
हने व्यिच्य ।
(ङ) कोशस्य सष्ु ु पतिज्ञानं तिना काव्याथयस्य बोिेन अनभू
ु त्या िा न ति सम्पद्य ।े
७. अिोतलतख पदान्यातश्रत्य कािकतिभक्ती तनर्णयर् -
(क) तनघलकटुनामकं िततदककोशं िचर्ामास।

(ख) न तके तिपतश्च ः लौतककान कोशान ्
अिचर्न ।्
(ग) ्
पर्ोगबलेन महषयर्ः साक्षा मन्त्रद्रटदरािो भिति ि।
े अमिकोशः तिितच ः।
(घ) अमितसंहन
(ङ) अमिकोशस्य चत्वाति नामातन प्रतसद्धातन ि यिे।
८. प्रतसद्धानां दशकोशग्रन्थानां नामातन तलख ।

र्ोग्र् ा-तििािः
‘अटदराध्यार्ी जगन्मा ा अमिकोशो जगतत्प ा’ इत ु
कथनानसािं व्याकिर्णस्य
शब्दकोशस्य च महत्त्वं स्पटदरं प्रत भात ।
संस्कृ सातहत्ये अमितसंहप्रर्णी स्य अमिकोशस्य प्रतसतद्धः सियत्र चकाति । अमिकोशे
त्रीतर्ण कालकडातन सति । कालकडत्रर्े आहत्य १५३५ श्लोकाः सति। अत्र अमिकोशस्य
के चनश्लोकाः छात्रार्णां पतिज्ञानार् प्रदत्ताः सतिः।

35
१. स्वगयिगयः -
ु सिाः
अमिा तनजयिा देिातस्त्रदशा तिबिाः ु ।
ु र्णः समनसतस्त्रतदिे
सपिाय ु शा तदिौकसः ॥
आतद र्े ा तदतिषदो लेखा अतदत नन्दनाः ।
आतदत्या ऋभिोऽस्वप्ना अमत्याय अमृ ािसः ॥
यु ाः ेण भु जो
बतहिमख ु गीिायर्णादानिािर्ः।

िृन्दािका दति ातन पतं ु स िा देि ाः तस्त्रर्ाम ॥

२. भूतमिगयः -
ूय
भूभतमिचलानिा िसा तिश्वंभिा तस्थिा ।
ििा ितित्री िितर्णः क्षोतर्णज्याय काश्र्पी तक्षत ः ॥
सिंसहा िसमु ी िसिोिी
ु ु
िसििा ।
गोत्रा कुः पृतथिी पृथ्वी क्ष्माऽितनमेदनी मही ॥
ु गह ्ििी िात्री गौतिला कुतम्भनी क्षमा ।
तिपला
भू िात्री ित्नगभाय जग ी सागिाििा ॥

३. तिशेष्यतनध्निगयः -
सकृु ी पलकर्बाििो
ु महेच्छि ु महाशर्ः ।

हृदर्ालुः सिदर्ो महोसम्ाहो महोद्यमः ॥

36
पञ्चमः पाठः
िामस्य करुर्णो िसः
महाकतिः भिभूत ः (श्रीकलकठः) संस्कृ िाङ्मर्स्य देदीप्यमानं नक्षत्रतमिाति। असौ

दतक्षर्णभाि स्य पिपिनामके ु
नगिे जन्म अलभ । अस्य गरुिासी ् कुमातिलभट्टः। प्रार्ः
िीिशृङ्गाि-िसप्रिाने काव्यजगत भिभूत ः करुर्णं िसम ् आतश्रत्य नाटकमिचर् ।् अ एि
उक्तम ् “कारुलकर्ं भिभूत िेि न ु ”े । भिभूत ः तितििानां पात्रार्णां मनोितज्ञातनकतचत्रर्णस्य

भािोन्मेषस्य, भािानां अिियन्द्वस्य च प्रभत्विान ् िचतर् ा अति। र्त्र सिे किर्ः प्रकृ त्याः

सन्दिं रूपम ् एि ितर्णय ििः त्रति भिभूत ः प्रकृ त्याः भर्ािहस्वरूपस्यातप स्वाभातिकं ,
हृदर्ग्रातहतचत्रर्णमकिो ।् किेः त स्रः कृ र्ो तिद्यिे। ा र्था - १. माल ीमाििम ्(प्रकिर्णम)।् २.

महािीिचति म (नाटकम )।् ३. उत्तििामचति म (नाटकम
् )।्
‘उत्तििामचति ं किेितिमं नाटकमति। सप्ताङ्कसमतन्व तमदं नाटकम।् अत्र अङ्गीिसः
करुर्णिसो ि य ।े नाटके ऽतिन ् श्रीिामचन्द्रस्य िाज्यातभषेका ् पिः कथानकः ितर्णय ोऽति।
अत्र िामस्य िना ् प्रत्याि नय ानििं िाज्यातभषेकादािभ्य लोकापिादेन सी ार्ा िनिासः,
लिकुशर्ोः जन्म, शिूकस्य ििः, अि ो िाल्मीक्याश्रमे सी ािामसम्मेलनपर्यि ं सम्पूर्णाय
कथा ितर्णय ाऽति। नाटकस्यास्य िततशष्ट्यत्रर्ं तिद्य ।े द्यथा - तचत्रिीतथदशयनम ् (प्रथमाङ्के ),
छार्ाङ्कः ( ृ ीर्ाङ्के ), गभायङ्कश्च (सप्तमाङ्के )। भिभूत ः महािीिचति ,े माल ीमाििे च स्वपतिचर्ं
सङ्के त िान।् अस्य पूिज
य ाः ततत्तिीर्शाखाध्यातर्नः काश्र्पगोत्रीर्ा ब्राह्मर्णा आसन।् जननी

ज किर्णी, तप ा च नीलकलकठः आसी ।् भिभूत ः न्यार्मीमांसाव्याकिर्णशास्त्रेष ु तनष्णा त्वा ्

पदिाक्यप्रमार्णज्ञः इत्यपातिना ् ्
तिभूतष ः। स्वपातलकडत्यतिषर्े भिभूत ः स्वर्मेिोतल्लतख िान र्द
- “र्ं ब्राह्मर्णतमर्ं देिी िाग्िश्र्ेिानिु य ”े इत ।
मङ्गलाचिर्णम ्
े ो नमोिाकं प्रशािहे।
इदं कतिभ्यः पूिभ्य
तिन्देम देि ां िाचममृ ामात्मनः कलाम॥्
प्रि ु ोऽर्ं पाठः उत्तििामचति स्य “छार्ाङ्क” इत नाम्नः ृ ीर्ाङ्कादुद्धृ ोऽति।
( ः प्रतिशत नदीिर्म)्

37
एका - ु , तकमतस सम्भ्रािेि ?
सतख मिले

मिला - सतख ु
मसे ! प्रेतष ाति भगि ोऽगस्त्यस्य पत्न्या लोपामद्रर्ा सतिििां
गोदाििीमतभिा मु ।् जानास्येि र्था ििूपतित्यागा प्रभृ
् त -

अतनतभयन्नो गभीित्वादिगूढघनव्यथः।

पटपाकप्र ीकाशो िामस्य करुर्णो िसः॥१॥
अन्वर्ः - [गभीित्वा ् अतनतभयन्नः अिगूढय घनव्यथः िामस्य करुर्णः िसः

पटपाकप्र ीकाशः।]

मिला - ने च थातििेटदरजन-कटदरतितनपा जन्मना प्रकृ टदर ां ग ने दीघयशोकसिापेन
सम्प्रत्यत िां पतिक्षीर्णो िामभद्रः। मिलोक्य कतम्प तमि कुसमसििनं
ु मे
हृदर्म।् अिना
ु च प्रत तनिय मय ानेन िामभद्रेर्ण तनर् मेि पञ्चिटीिने
ििूसहतनिासतिस्रम्भसातक्षर्णः प्रदेशाः द्रटदरव्याः। त्र च तनसगयिीिस्याप्येिं
े ा ् पदे पदे महाप्रमादातन
तििार्ामिस्थार्ामत गम्भीिाभोग-शोकक्षोभसंिग
शोकस्थानातन शङ्कनीर्ातन िामभद्रस्य। द ् भगित गोदािति ! त्वर्ा त्र
भित्या साििानर्ा भति व्यम।्
िीतचिा तः सीकिक्षोदशी तिाकषयतद्भः पितकञ्जल्कगिान।्
मोहे मोहे िामभद्रस्य जीिं स्वतिं स्वतिं प्रेति तिप यर्ेत ॥२॥
अन्वर्ः - ्
[सीकिक्षोदशी तः पितकञ्जल्कगिान आकषयतद्भः स्वतिं स्वतिं प्रेति तः िीतचिा तः
िामभद्रस्य मोहे मोहे जीिं प यर् इत ।]
मसा - उतच मेि दातक्षलकर्ं स्नेहस्य। सञ्जीिनोपार्ि ु मौतलक एि िामभद्रस्याद्य
सतन्नतह ः।

मिला - कथतमि ?
मसा - सम्िं श्रूर् ाम ् - पिा
ु तकल िाल्मीतक पोिनोपकलकठा ् पतित्यज्य तनिृत्त े
सत े ादात्मानं गङ्गाप्रिाहे
लक्ष्मर्णे सी ा देिी प्राप्तप्रसििेदनमत दुःखसंिग
तनतक्षप्ति ी। दति त्र दािकिर्ं च प्रसू ा। भगि ीभ्यां

पृतथिीभागीिथीभ्यामभ्यपपन्ना िसा लं च नी ा। िन्यत्यागा ् पिेर्ण
दािकिर्ं च स्य प्राचे सस्य महषेः गङ्गादेव्या समतप य ं स्वर्म।्

38

मिला - (सतििर्म)्
ईदृशानां तिपाकोऽतप जार् े पिमाद्भ ु ः।
र्त्रोपकिर्णीभािमार्ात्येिंतििो जनः॥३॥
अन्वर्ः - [ईदृशानां तिपाकः अतप पिमाद्भ ु ः जार् ।े र्त्र एिं तििः जनः

उपकिर्णीभािम आर्त ।]

मिला - ु त तनिेदर्ातम। िामभद्रोऽप्याग एिेत
अहमप्ये ं िृत्तािं भगित्य त लोपामद्रार्
कय र्ातम।
मसा - तदर्ं गोदाििी हृदातन्नगयत्य -
ु दि ी तिलोलकबिीकमाननम।्
पतिपालकडुदुबयलकपोलसन्दिं
करुर्णस्य मूत यिथिा शिीतिर्णी तििहव्यथेि िनमेत जानकी॥४॥
अन्वर्ः - ु
[पतिपालकडुदुबयलकपोलसन्दिम ् तबलोलकबिीकम ् आननम ् दि ी, जानकी
् ।]
करुर्णस्य मूत ःय अथिा शिीतिर्णी तििहव्यथा इि िनम एत

मिला - इर्ं तह सा -
ु बिनाद ् तिप्रलूनं
तकसलर्तमि मग्िं
हृदर्कमलशोषी दारुर्णो दीघयशोकः।
ग्लपर्त पतिपालकडु क्षाममस्या: शिीिं

शितदज इि घमयः के कीगभयपत्रम॥५॥
अन्वर्ः - ् ग्िम
[हृदर्कमलशोषीदारुर्णः दीघयशोकः बिनाद ् तिप्रलूनम म ु ्
तकसलर्तमि
पतिपालकडु क्षामम ् अस्याः शिीिं, शितदजः घमयः के कीगभयपत्रम ् इि
ग्लपर्त ।]
(इत पतिेण म्य तनिािे ]
(नेपथ्ये)
जा ! जा !
( ु
ः प्रतिशत पष्पािचर्व्यग्रा ु माकर्णयर्िी सी ा)
सकरुर्णौसम्क्य
सी ा - अहो, जानातम तप्रर्सखी िासिी व्याहि ीत ।
सी ादेव्या स्वकिकतल तः सल्लकीपल्लिाग्र त-

39
ु ितिय ोऽभू ।्
िग्रे लोलः कतिकलभको र्ः पिा
अन्वर्ः - ु अग्रे लोलः र्ः कतिकलभकः सी ादेव्या स्वकिकतल तः सल्लकीपल्लिाग्र तः
[पिा

ितिय ः अभू ।]
सी ा - तकं स्य ?
ु पथ्ये)
(पनने

िध्वा सािं पर्तस तिहिन सोऽर्मन्ये
न दपाय-

दुद्दामेन तििदपत ना संतनपत्यातभर्क्तः॥६॥
अन्वर्ः - [सः अर्ं िध्वा सािं पर्तस तिहिन ् अन्येन उद्दामेन तििदपत ना दपाय ्

संतनपत्य अतभर्क्तः।]
सी ा - ्
(ससम्भ्रमं कत तच पदातन गत्वा) आर्यपत्रु ! पतित्रार्स्व पतित्रार्स्व। मम ं

पत्रकम।् (तितचन्त्य) हा तिक ् हा तिक।् ान्येि तचिपतितच ान्यक्षिातर्ण

पञ्चिटीदशयन ेन मां मन्दभातगनीमनबध्नति। हा आर्यपत्रु ! (इत मूच्छतय )
(प्रतिश्र्)
समाश्वतसतह। समाश्वतसतह।
(नेपथ्ये) तिमानिाज अत्रति स्थीर् ाम।्
सी ा - (समाश्वस्य, ससाध्वोसल्लासम)् अहो जलभि-भति मेघमन्थिितन -
गम्भीिमांसलः कु ोन्वेष भाि ी-तनघोषो तभ्रर्मार्णकर्णयतिििां मामतप
मन्दभातगनीं झतटत्यसम् ु
ु कर्त ।
मसा - (सति ास्रम)् अतर् िसम्े !
अपतिस्फुटतनक्वार्णे कु स्त्येऽतप त्वमीदृशी।
िनातर्त्नोमयर्िू ीि चतेण ोत्कतलकठ ं तस्थ ा॥७॥
अन्वर्ः - [िनतर्त्नोः अपतिस्फुटतनक्‍तिार्णे मर्ूिी इि त्वं कु स्त्ये अतप ईदृशी
चतक ोत्कतलकठ ं तस्थ ा।]
सी ा - भगित ! तकं भर्णतस अपतिस्फुटे त ? स्विसंर्ोगेन प्रत्यतभजानातम।
नन्वार्यपत्रेु र्ण तित द ् व्याहृ म।्

40
मसा - श्रूर् े पस्य ः तकल शूद्रस्य दलकडिािर्णाथयमतक्ष्वाको िाजा दलकडकािलकर्माग
इत ।
सी ा - तदष्ट्या अपतिहीनिमयः खलु स िाजा।
(नेपथ्ये)
र्त्र द्रुमा अतप मृगा अतप बििो मे
र्ातन तप्रर्ासहचितश्चिमध्यिासम्म॥्
ए ातन ातन बहुकन्दितनझयिातर्ण
गोदाििीपतिसिस्य गीिेिटातन॥८॥
अन्वर्ः - [र्त्र द्रुमाः अतप मृगाः अतप मे बििः तप्रर्सहचिः र्ातन तचिम ्
अध्यिासम्म, ् ए ातन बहुकन्दितनझयिातर्ण गोदाििीपतिसिस्य तगिेः ातन
टातन ।]
मसा - िसम्े समाश्वतसतह, समाश्वतसतह।
(नेपथ्ये)
अनेन पञ्चिटीदशयन ेन -
अिलीनस्य दुःखाग्नेिद्योद्दामं वतलष्य ः।

उत्पीड इि िूमस्य मोहः प्रागािृर्णोत माम॥९॥
अन्वर्ः - [अिलीनस्य अद्य उद्दामं वतलष्य ः दुःखाग्नेः िूमस्य उत्पीडः इि मोहः मां
् र्णोत ।]
प्राग आिृ
सी ा - हा तिक,् हा तिक,् मां मन्दभातगनीं व्याहृत्योन्मीतल नेत्रनीलोत्पलो मूतच्छय
एि। हा कथं ििर्णीपृष् े तनरुद्धतनःश्वासतनःसहं तिपर्यिः ? भगित मसे !
ु ।्
पतित्रार्स्व, पतित्रार्स्व, जीिर्ार्यपत्रम
(इत पादर्ोः प त )
मसा - त्वमेि नन ु कल्यातर्ण ! संजीिर् जगत्पत म।्
तप्रर्स्पशो तह पातर्णिे त्रतष तनि ो जनः॥१॰॥
अन्वर्ः - ् नन ु जगत्पत ं संजीिर्, तह े पातर्णः तप्रर्स्पशयः त्र एष
[कल्यातर्ण ! त्वम एि
जनः तनि ः।]

41
सी ा - र्द्भि ु द ् भि ।ु र्था भगित्याज्ञापर्त । (इत ससम्भ्रमं तनिािा)
( ः प्रतिशत भूम्यां तनपत ः सास्रर्ा सी र्ा स्पृश्र्मानः साह्लादोच््िासो
िामः।)
सी ा - (तकतञ्चसम्हषयम)् जाने पनः
ु प्रत्याग तमि जीति ं त्रतलोक्यस्य।
िामः - हि भोः, तकमे ?्
आश्च्यो नं ु हतिचन्दनपल्लिानां
े किकन्दलजो न सेकः।
तनष्पीतड न्दु
आ प्तजीति मनः पति प यर्णोऽर्ं
सञ्जीिनौतििसो हृतद न ु प्रसक्तः॥११॥
अन्वर्ः - [हृतद हतिचन्दनपल्लिानाम ् आश्च्यो नं न ु ? तनष्पीतड न्दु
े किकन्दलजः सेकः
न ु ? आ प्तजीति मनः पति प यर्णः अर्ं सञ्जीिनौषतििसः प्रसक्तः न ु ?] अतप
च-

स्पशयः पिापतितच ो तनर् ं स एि
सञ्जीिनश्च मनसः पति ोषर्णश्च।
सिापजां सपतद र्ः पतिहृत्य मूच्छाय-

मानन्दनेन जड ां पनिा नोत ॥१२॥
अन्वर्ः - ु पतितच ः संजीिनः च मनसः पति ोषर्णः च तनर् ं स एि स्पशयः र्ः
[पिा
् नोत ।]
ु जड ाम आ
सिापजां मूच्छां पतिहृत्य सपतद आनन्दनेन पनः
सी ा - ु त्य) ए ाितददानीं मम बहुत्तिम।्
(ससाध्वसकरुर्णमपसृ
िामः - ु
(उपतिश्र्) न खलु िसम्लर्ा देव्याऽभ्यपपन्नोऽति ?
सी ा - हा तिक,् हा तिक ् तकतमत्यार्यपत्रो
ु मां मातगयष्य े ?
िामः - भि ,ु पश्र्ातम।
सी ा - भगित मसे अपसिाि ाि ् मां प्रेक्ष्यानभ्यनज्ञा
ु ने संतनिानेन िाजातिकं
कोतपष्यत ।
मसा - अतर् िसम्े, भागीिथीप्रसादाद ् िनदेि ानामप्यदृश्र्ातस संित्त
ृ ा।
सी ा - अति खल्वे ?्

42
िामः - हा तप्रर्े जानतक !
सी ा - (ससाध्वसगद्गदम)् आर्यपत्र,
ु असदृशं खल्वे दस्य िृत्तािस्य। (सास्रम)्
भगित तकतमत ु
व्रजमर्ी जन्माििेष्वतप पनिप्यसम्भाति दुलयभदशयनस्य

मामेि मन्दभातगनीमतद्दश्र् ु
तिं िसम्लस्य तिंिातदनः आर्यपत्रस्योपति ु
तनिनेण ोशा
भतिष्यातम ? अहमेि त स्य हृदर्ं जानातम, ममतषः।
िामः - (सिय ोऽिलोक्य) (सतनिेदम)् हा न तकतञ्चदत्र। देति -
य े स्पशयः स्नेहादयशी लः।
प्रसाद इि मू ि
ु क्वातस नतन्दतन ?॥१४॥
अद्याप्यानन्दर्त मां त्वं पनः
अन्वर्ः - ्
[स्नेहादयशी लः े स्पशयः मू ःय प्रसादः इि अद्यातप माम आनन्दर्त , नतन्दतन
ु क्व अतस ?]
! त्वं पनः
सी ा - ए े खलु ु
ऽे गािमानसन्दतशय स्नेहसम्भािा आनन्दतनष्यतन्दनः सिामर्ा

आर्यपत्रस्योल्लापाः। जाने प्रत्यनेन तनष्कािर्णपतित्याग-शतल्य ोऽतप बहुम ो
मे जन्मलाभः।
िामः - (सिय ोऽिलोक्य) हा, कथं नास्त्येि ? नन्वकरुर्णे ितदते ह !
सी ा - अकरुर्णाति र् तिं तििं त्वां पश्र्न्त्येि जीिातम।
िामः - क्‍तिातस तप्रर्े ! देति ! प्रसीद प्रसीद। न मामेिं तििं त्यक्तुमयहतस। कटदरं भोः
व्यथं र्त्र कपीन्द्रसख्यमतप मे िीर्ं हिीर्णां िृथा

प्रज्ञाजािि ो न र्त्र न गत ः पत्रस्य िार्ोितप।
मागं र्त्र न तिश्वकमय नर्ः क ं ु नलोऽतप क्षमः
सौतमत्रेितप पतत्रर्णामतिषर्े त्र तप्रर्े ! क्वातस मे ?॥४५॥
अन्वर्ः - [तप्रर्े! र्त्र मे कपीन्द्रसख्यम ् अतप व्यथं, हिीर्णां िीर्ं िृथा, र्त्र जािि ः

प्रजा न, िार्ोः पत्रस्य अतप गत ः न, र्त्र तिश्वकमय नर्ः नलः अतप मागं

क ं ु न क्षमः, मे सौतमत्रेः अतप पतत्रर्णाम अतिषर्े त्र क्व अतस।]
सी ा - बहुमातन ाति पूितय ििहे।
िामः - दुःखार् ति ु
सहृदातमदानीं िामदशयनम।् तकर्तच्चिं त्वां िोदतर्ष्यातम?

दनजानीतह मां गमनार्।

43
सी ा - ( मसामातश्लष्य) हा भगित ु तकं किोतम ? (इत
मसे, गच्छ ीदानीमार्यपत्रः।
गच्छत )
मसा - िसम्े जानतक! समाश्वतसतह। तितिििानकूु लो भतिष्यत । ु ोः
दार्ष्म
कुशलिर्ोियष यतद्धयमङ्गलातन सम्पादतर् ं ु भागीिथीपदातिकमेि गच्छािः।
िामः - अति चेदानीमश्वमेिसहिमयचातिर्णी मे।
सी ा - (सापेक्षम)् आर्यपत्रः
ु कः ?
िासिी - पतिर्णी मतप तकम ?्
िामः - नतह, नतह, तहिलकर्मर्ी सी ाप्रत कृ त ः।
सी ा - ्
(सोच्छिासास्रम )् आर्यपत्र!
ु इदानीमतस त्वम।् अहो उत्खात तमदानीं मे
पतित्यागशल्यमार्यपत्रेु र्ण।
िासिी - महानर्ं व्यत किोऽिाकं प्रसादः। गमनं प्रत र्था कार्यहातनन य भित था
कार्यम।्
िामः - थाि ु ।
मसा - अहो संतििानकम -्
एको िसः करुर्ण एि तनतमत्तभेदाद ्
तभन्नः पृथक्पृथतगि श्रर् े तिि ायन।्
आि यबद्बु दु िङ्गमर्ातन्वकािान ्

अम्भो र्था सतललमेि तह सम्मिम॥४७॥
अन्वर्ः - [एकः करुर्णः िसः एि तनतमत्तभेदाद ् तभन्नः पृथक-् पृथग ् तिि ायन ् श्रर् े इि
र्था अम्भः आि बय द्बु दु िङ्गमर्ान ् तिकािान।् (श्रर् )े सम्मिं सतललम ्
एि तह।]
(सिे तनिािाः)

प्रि ु पाठस्य सािांशः -


सी ात्यागा ् पिं िामः शिूकििार् दलकडकािलकर्ं व्रजत , र्त्र स्वतप्रर्ां सी ां ििन ्

तिलापं किोत । सी ाऽतप स्वपत्रर्ोः कुशलिर्ोः िषयग्रन्थौ िाल्मीक्याश्रमं र्ात । दलकडकािलकर्े
िामञ्च पश्र्त । गङ्गार्ाः प्रसादेन अदृश्र्ा सी ा िामार् स्वशी लस्पशेन निजीिनं देदीर् ।े

44
ु ा सा स्वाकािर्णपतित्यागस्य दुःखं तििृत्य श्रीिामे तस्नह्यत ।
श्रीिामस्य करुर्णतिलापं श्रत्व
िाजिमयपतिपालनार् त्यागा ् पिो िामतिषर्को तिलापो िामस्य पत्नीव्र ,ं सी ां प्रत प्रेमञ्च
ु पनो
अतभव्यनतक्त। अत्र भिभू ःे करुर्णिसः पनः ु दीप्तः।
स्नेहं दर्ां च सौख्यं च र्तद िा जानकीमतप।
ु ो नाति मे व्यथा॥
आिािनार् लोकस्य मञ्च
लोकस्य जनस्य आिािनार् प्रसादनार् स्नेहम ् अनिागं
ु दर्ां करुर्णां सौख्य च र्तद िा
ु ः त्यज ः मम व्यथा दुःखं नाति इत्यथयः।
जानकीमतप सी ामतप मञ्च

शब्दाथायः


पटपाकप्र ीकाशः पटेु , पात्रे िचनं ने सदृशः
पतिक्षीर्णो अ ीि कृ शः
कुसमसििनं
ु कुसमम ् कोमलं बिनम ्
ु इि
अत गम्भीिाभोगः अत गम्भीिः र्ः आभोगः तििािः
िीतचिा तः ु
िङ्गिार्तभः
शीकिक्षोदशी तः जलतबन्दुिािा शी लम ्
पितकञ्जल्कगिान ् कमलानां के सिाः षे ां गिान ्
स्वतिं स्वतिम ् मन्दं मन्दम ्
प्राचे सः िाल्मीके ः
उपकिर्णीभािम ् सहार्त्वं प्राप्नोत
पतिपालकडु अत शर्ं पी िर्णयम ्
तिलोलकबिीकमाननम ् चञ्चलः के शपाशः र्तिन ् ्
आननम ्
तिप्रलूनम ् तितच्छन्नम ्
क्षामम ् कृ शम ्
स्वकिकतल तः स्वहिेन दत्त तः
कतिकलभकः हतिशािकः

45

सतन्नपत्यातभर्क्तः ्
िेगा समीपम ्
आगत्य आेण ािः
समाश्वतसतह ि तर्ं िािर् ु
ितन ः गम्भीिः गजयनः
तनघोषः स्विः
अपतिस्फुटतनक्वार्णे अस्पटदरे ध्वतन ऽे तिन ्
उत्पीडः िातशः
नेत्रनीलोत्पलः नेत्र े एि नीलकमले र्स्य सः
सास्रर्ा ु तह र्ा
अश्रस
सोल्हादोच््िासः ु
आह्लादेन, उच््िासेन च र्क्तः
सिापजाम ् सिापेन जतन ां, तििहदुःखोत्पन्नाम ्
सपतद शीघ्रमेि
पतिहृत्य दूिीकृ त्य

पनिा नोत ु प्रसािर्त
पनः
मातगयष्य े अतन्वष्य े
ु ने
प्रेक्ष्यानभ्यनज्ञा प्रेक्ष्य आज्ञर्ा तिना दृष्ट्वा

तनिनेण ोशा तनदयर्ा
स्नेहाद्रयशी लः ु स्पशयः
स्नेहर्क्तः
उल्लापाः तिलापाः
कपीन्द्रसख्यम ् ्
िानिार्णाम इन्द्रः ु
कपीन्द्रः सग्रीिः ने तमत्र ा
हिीर्णाम ् िानिार्णाम ्
पतत्रर्णाम ् बार्णानाम ्
उत्खात म् दूिीकृ म ्
शल्यम ् कलकटकम ्
व्यत किः समागमः
प्रसादः ु
अनग्रहः

46
अभ्यासः
१. ु
िितनष्ाः प्रश्ाः -
(क) ‘उत्तििामचति म’् इत नाटकस्य प्रर्णे ा कः ?
(अ) भ हृ य तिः (आ) भिभूत ः
(इ) भासः (ई) कातलदासः
् नाटकस्य अङ्गीिसः कः ?
(ख) उत्तििामचति म इत
(अ) शृङ्गािः (आ) िीिः
(इ) करुर्णः (ई) शािः
(ग) ु च के िः ?
मसा, मिला
(अ) पात्रिर्म ् (आ) ल ािर्म ्
(इ) सखीिर्म ् (ई) नदीिर्म ्
(घ) छार्ारूतपर्णी सी ा िामेर्ण सह कुत्र अतमल ?्
(अ) आश्रमे (आ) जनस्थाने
(इ) पञ्चिटीिने (ई) दलकडकािलकर्े
(ङ) सी ा कस्याः प्रसादाद ् अदृश्र्ाऽभि ?्
(क) मसार्ाः (ख) िनदेि ार्ाः

(ग) लोपामद्रार्ाः (घ) भागीिथ्याः
(च) उत्तििामचति े कत अङ्काः सति ?
(क) पञ्च (ख) नि
(ग) सप्त (घ) षड ्

२. ु संस्कृ भाषर्ा तलख -


अिोतलतख ानां प्रश्ानामत्तिं
(क) प्रि ु ोऽर्ं पाठः कु उद्धृ ोऽति ?
(ख) भिभू ःे कत कृ र्ः सति ? षे ां नामातन तलख ।
ु का आसी ?्
(ग) तिदेहिाजपत्री

(घ) सी ार्ाः पत्रर्ोः ्
तकम अतभिानम ?्

47
(ङ) िामस्य अश्वमेि-सहिमयचातिर्णी का आसी ?्
(च) उत्तििामचति स्य मङ्गलाचिर्णे कस्य िन्दनं तितह म ?्

३. ्
पूर्ण यिाक्येन प्रश्ान समाित्त -
(क) पदिाक्यप्रमार्णज्ञः कः ?
(ख) िन्यत्यागोपिािं सी ार्ाः दािकिर्ं कुत्र नी म ?्
(ग) िामार् सी ार्ाः स्पशयः कीदृशः आसी ?्
(घ) मसा सी ां कुत्र अनर् ?्

(ङ) गोदाििीहृदर्ा आग ा सी ा कीदृशी आसी ?्
(च) िामचन्द्रेर्ण उच्चाति ातन सी ार्ाः सिोिननामातन तलख ?

४. य ं सतिनाम तितलख -
अिोतनतदिटदरानां सतिपदानां सतितिच्छेदपूिक
सतिपदम ् सतिच्छेदः सतिनाम
(क) तिपाकोऽतप .................... . ....................
(ख) िामञ्च ..................... ....................
(ग) प्रेति तिप यर्ेत .................... . ....................
(घ) अत्रति .................... ....................
(ङ) प्रत्यतभजानातम .................... ....................

५. अिोतलतख षे ु पदेष ु ससूत्र ं सतिं कुरु -


सतिः सतिसूत्रम ्
(क) ति + आहित .................... ....................
् अभू ्
(ख) ितिय स + .................... ....................
(ग) प्राक ् + आिृर्णोत .................... ....................
(घ) त्र + एषः .................... ....................
(ङ) अद्य + अतप + आनन्दर्त .................... ....................

48
६. ु
तनम्नतलतख ानां समिपदानां समासनाम-तनदेशपिस्सिं तिग्रहं कुरु -
तिग्रहः समासनाम
(क) नीलोत्पलम ् .................... ....................
(ख) िनव्यथः .................... ....................
(ग) स्वकिकतल तः .................... ....................
(घ) दीघयशोकः .................... ....................

(ङ) पटपाकप्र ीकाशः .................... ....................

७. ्
कोष्का तचत्वा शून्यस्थानं पूिर् -
संित्त
ृ ा, स्विसंर्ोगेन, प्रसादः, िामदशयनम, ् सञ्जीिनोपार्ि ु
(क) .................... प्रत्यतभजानातम। नन्वार्यपत्रेु र्ण तित द ् व्याहृ म।्
(ख) भागीिथीप्रसादाद ् िनदेि ानामप्यदृश्र्ातस ....................।
(ग) महानर्ं व्यत किोऽिाकं ....................।
(घ) .................... मौतलक एि िामभद्रस्याद्य सतन्नतह ः।

(ङ) दुःखार् ति सहृदातमदानीं ....................।

८. ्
श्लोकांशान र्थोतच ं मेलर् -
य े
(क) प्रसाद एि मू ि कु स्त्येऽतप त्वमीदृशी
(ख) मागं र्त्र न तिश्वकमय नर्ः के कीगभयपत्रम ्

(ग) पटपाकप्र ीकाशो स्पशयः स्नेहादयशी लः
(घ) ईदृशानां तिपाकोऽतप िामस्य करुर्णो िसः
(ङ) अपतिस्फुटतनक्वार्णे जार् े पिमाद्भू ः
(च) शितदज इि घमयः क ं ु नलोऽतप क्षमः

९. अिोतलतख ानां पदानां शब्द-तिभतक्त-िचन-तनदेश ं कुरु -


पदम ् शब्दः तिभतक्तः िचनम ्
(क) िामभद्रेर्ण ............... ............... ...............
(ख) त्रतलोक्यस्य ............... ............... ...............
(ग) प्राचे सस्य ............... ............... ...............

49
(घ) िीतचिा तः ............... ............... ...............
(ङ) मनसः ............... ............... ...............
(च) िध्वा ............... ............... ...............
(छ) भूम्याम ् ............... ............... ...............

१०. प्रर्ोगपतिि यनं कुरु -


(क) किेः त स्रः कृ र्ः सति।

(ख) प्रेतष ाति भगि ोऽगस्त्यस्य पत्न्या लोपामद्रर्ा।
(ग) त्वर्ा त्र साििान र्ा भति व्यम।्
् तस।
(घ) न मामेिं तििं त्यक्तुम अहय
(ङ) ु
दनजानीतह मां गमनार्।


११. अिोतलतख ानां त ङिानां पदानां िा लकािप ु
रुषिचनातन तलख ।
त डिपदम ् िा ःु लकािः ु
परुषः िचनम ्
१. नोतष ................. ................. ................. .................
२. कोतपष्यातम ................. ................. ................. .................
३. ग्लापर्ेर्ःु ................. ................. ................. .................
४. स्या ् ................. ................. ................. .................
५. आज्ञापर्ि ु ................. ................. ................. .................

र्ोग्र् ा-तििािः
े ो नमोिाकं प्रशािहे।
इदं कतिभ्यः पूिभ्य
तिन्देम देि ां िाचममृ ामात्मनः कलाम॥्
इह महाकतिः भिभूत ः उत्तििामचति म ् इत नाटकं िचतर् काम
ु आिम्भे तिघ्ननाशाथं
तिितचतष ग्रन्थस्य पतिसमाप्त्यथं च तशटदरपिम्पिातनिायहात्मकं मङ्गलम ् ‘इदं कतिभ्यः’ इत्यनेन

श्लोके न तिित्ते। मङ्गलादीतन मङ्गलमध्यातन मङ्गलािातन शास्त्रातर्ण प्रथिे। िीिपरुषातर्ण

भिन्त्यार्ष्मत्प ु
रुषातर्ण ु र्था स्यःु र्स्य ग्रन्थस्यादौ मध्ये
च व्याख्या ािः अध्ये ािश्च िृतद्धर्क्ता

अिे च मङ्गलाचिर्णं तेण र् े स्य ग्रन्थस्य प्रतसतद्ध ख्यात ः िृतद्धश्च भित । अध्ये ािः िृतद्धर्क्ता

50
भिति। च्च मङ्गलं तत्रतििं भित । द्यथा - १. आशीिायदात्मकम ् २. नमस्कािात्मकम ्
ु शात्मकञ्च।
३. िितनदे
अत्र नमस्कािात्मकं मङ्गलाचिर्णं तिदिात कतिः। अत्र मङ्गलश्लोकः नान्दी। नन्दर्त
आनन्दर्त जनान ् इत नान्दी। नाटके मङ्गलाथयमादौ तितह ं पद्यं नान्दीत्यच्य
ु ।े अस्य लक्षर्णं
तिश्वनाथेन सातहत्यदप यर्णे भतर्ण म।्
आशीियचनसंर्क्त ् ज्य
ु ा ितु र्यिा प्रर् ु ।े
देितिजनृपादीनां िान्नान्दीत संतज्ञ ा॥
मङ्गल्यशङ्खचन्द्राब्जकोककत ििशंतसनी।
ुय िादशतभिटदरातभिाय पदतरु ॥
पदतर्क्ता
अथाय ्देिब्राह्मर्णनृपार्णाम ्आशीियचनर्क्ता
ु ितु ः र्त्र ि य े सा नान्दीत उच्य ।े नमः
िाक ् र्तिन िादशपदा
् अटदरपदा िा भित । इर्ं िादशपदा नान्दी।

व्याकिर्णांशः -
१. नमोिाकम ्- िच पतिभाषर्णे इत िा ोः तक्वप-प्रत्यर्े
् कृ े िाक ् इत रूपम।् स्य िचनम ्
इत्यथयः। नमः िाक ् र्तिन स
् इत नमोिाक ् इत बहुव्रीतहसमासः, ं नमोिाकम।्
२. ्
य ा इच्छाथयका
प्रशािहे - प्रपूिक ्
शास ु अनतशटदरौ
ु ु
इत िा ोः उत्तमपरुषबहुिचने रूपम।्
तनतदिशामः इत्यथयः।
३. ्
तिन्देम - ौदातदका तिद्‍धल ु
ृ लाभे इत्यिाद्धा ोः तितितलतङ उत्तमपरुषबहुिचने रूपम।्
४. अमृ ाम -् अतिद्यमानं मृ ं मिर्णं र्स्याः सा अमृ ा इत बहुव्रीतहसमासः, ाम अमृ
् ाम।्

मिर्णितह ाम इत्यथयः।
उत्तििामचति स्य छार्ाङ्के अन्यातन सूक्तातन -
१. य नार्ां प्रसिस्योद्भिः कु ः।
ल ार्ां पूिलू
२. तिना सी ादेव्यां तकतमि तह न दुःखं िघपु ।े
३. िीिार्णां समर्ो तह दारुर्णिसः स्नेहं बाि ।े
४. िृद्धािे न तिचािर्णीर्चति ाः।
५. प्रसभः खलु प्रकषयपर्यिः स्नेहस्य।
६. ु
सलभसौख्यतमदानीं बालत्वं भित ।

51
७. न त्वामितनपृष्ित नय ीमित्प्रभािाद ्।
िनदेि ा अतप द्रक्ष्यति तकम ु मत्यायः ?
८. ु ग्िा
स्नपर्त हृदर्ेश ं स्नेहतनष्यतन्दनी े ििलमिम ु दुग्िकुल्येि दृतटदरः।
९. ु पूजास्थानं गतर्णष
गर्णाः ु ु न च तलङ्गं न च िर्ः।
१॰. दलत हृदर्ं शोकोिेगाद ् तििा ु न तभद्य े

िहत िकलः कार्ो मोहं न मञ्चत चे नाम।्
वलर्त नूमिदायहः किोत न भिसा ्
य ेदी न कृ ित जीति म॥्
प्रहित तितिमयमच्छ

११. अतर् कठोि! र्शः तकल े तप्रर्ं तकमर्शो नन ु घोिम ः पिं तकमभितितपने
हतिर्णीदृशः कथर् नाथ ! कथं ब ! मन्यसे ?
१२. हा हा देति ! स्फुट े हृदर्ं ध्वंस े देहबिः
शून्य ं मन्ये जगदतििलवालमिवयलातम।
सीदन्निे मतस तिििु ो मज्ज ीिाििात्मा।
तिष्वङ्मोहः स्थगर्त कथं मन्दभाग्र्ः किोतम?॥

52
षष्ः पाठः
िाष्ट्रातभिि यनसूक्तम ्
प्रि ु ोऽर्ं पाठ्ांशः अथियिदे स्य प्रथमकालकडस्य एकोनतत्रंशत्तमसूक्तादुद्धृ ोऽति।
अतिन ् पाठ्ांश े अिाकं िाष्ट्रस्य अतभिृद्धर्े अनेकेष ु मन्त्रेष ु तिशदं िर्णयनम ् अिाप्य ।े
िततदकलौतककिाङ्मर्ेष ु अथियिदे ः अनपमं
ु स्थानं भज ।े अथियिदे ः भौत कतिषर्ार्णां
तितिितचतकसम्ार्ाश्च िेदोऽति। अतप चात्र िातष्ट्रर्ा भािनातप पतिदृश्र् ।े सूक्तेऽतिन ्षलकमन्त्राः

तिद्यिे। सूक्तस्यास्य ्
ितसष्ः ऋतषः, ब्रह्मर्णस्पत ः अतभि मय तर्णः िा देि ा, अनटदरु पु छन्दः। त्र
् िर्ति, शासत च। िाष्ट्रं शत्रभर्ितह
प्रत्येकं मन्त्राः िाष्ट्रातभिियनार् अिान प्रे ु ् द्धं भि ।ु
म अतभिृ

संतह ापाठः
अभीि ने मतर्णना र्ेन ेन्द्रो अतभिािृि।े

ने ािान ब्रह्मर्णस्प ऽे तभ िाष्ट्रार् िियर्॥१॥
अन्वर्ः - ् ार् अतभिियर्।
र्ेन अभीि ने मतर्णना इन्द्रः अतभिािृि े ने ब्रह्मर्णस्प े अिान िाष्ट्र
भािाथयः - य ाः महषयर्ः िाजषयर्श्च प्रभू ं िनं प्राप्य
हे ब्रह्मर्णस्प े ! र्ेन अिाकं पूिज
े तस्वनो बभूिःु । थ ति स्य सियशतक्तम ो जगदीश्विस्य अनिं सामथ्ययम ्
महा ज

उपकािञ्च तिचार्य िर्ं पतिपूर्णपय रुषाथे
न सह तिद्यािनस्य स्वर्णायतदिनस्य च प्राप्त्या
सिय ोभािेन िाष्ट्रं पालर्ेम िियर्ेम च।
अतभिृत्य सपत्नानतभ र्ा नो अिा र्ः।
अतभ पृ न्यिं त ष्ातभ र्ो नो दुिस्यत ॥२॥
अन्वर्ः - ्
अतभिृत्य सपत्नान अतभ र्ाः नः अिा र्ः अतभ प्र न्य ं र्ः नः दुिस्यत , अतभ त ष्।
भािाथयः - अतिन ् ऋतच िाष्ट्रिक्षाथं शत्रोः पिाजर्ः तििेर्ः। तिपतक्षर्णः, अदा न
ॄ , ् र्र्ु सम्ू
ु न, ्

दुिाचातिर्णश्च पति ः अतभिृत्य ान पिाजर्े ।
अतभ त्वा देिः सति ातभ षोमो अिीिृि ।्
अतभ त्वा तिश्वा भू ान्यभीि ो र्थासतस॥३॥

53
अन्वर्ः - देिः सति ा, सोमः त्वा अतभ अिीिृि ् तिश्वा भू ातन त्वा अतभ र्था अभीि ःय
असतस।
भािाथयः - सूक्ष्मात सूक्ष्मस्य स्थूलात स्थूलस्य च पदाथयर्ोः िचनोपकािाभ्यां स्य पिमेश्विस्य

मतहमा दिीदृश्र् ।े ने ति पिमात्मना प्रदत्तेन बलेन शूििीिपरुषाः िर्णभूमौ िाक्षसान ्
तितजत्य शातिं ति न्वति ।
अभीि ो अतभभिः सपत्नक्षर्र्णो मतर्णः।
िाष्ट्रार् मह्यं बध्य ां सपत्नेभ्यः पिाभिेु ॥४॥
अन्वर्ः - अभीि ःय अतभभिः सपत्नक्षर्र्णः मतर्णः मह्यं िाष्ट्रार् सपत्ने पिाभिेु बध्य ाम।्
भािाथयः - िाजलक्ष्म्ाः प्रभाितिजर्ाथं नृपो मतर्णित्नादीन ् िाितर्त्वा स्वस्य प्रभूत्व ं अतभिध्यय

शत्रून पिाभू
र् तन िां िाष्ट्रातभिियनं तिदिी ।
उदसौ सूर्ो अगादुतददं मामकं िचः।

र्थाहं शत्रहोऽसान्यसपत्नः सपत्नहा॥५॥
अन्वर्ः- ्
असौ सूर्ःय उ अगा ् मामकं िचः र्था अहं शत्रहाः
इदं ु सपत्नहा असपत्नः असातन।
भािाथयः - अतिपः िाजतसंहासनमतिष्ार् िाजोद्घोषर्णं तिदध्या ् र्था ििर्णीं सूर्ःय प्रकाशर्त
थ ति िाजोद्धोषर्णतमदं प्रकाशर्त र् ् अिाकं िाष्ट्रे उपद्रिम ् अिाजक ां च न
प्रसािर्े ।्
सपत्नक्षर्र्णो िृषातभिाष्ट्रो तिषासतहः।
र्थाहमेषां िीिार्णां तििाजातन जनस्य च॥६॥
अन्वर्ः - ्
र्था सपत्नक्षर्र्णः िृषा तिषासतहः अहम अतभिाष्ट्रः एषां िीिार्णां च जनस्य तििाजातन।
भािाथयः - शत्रूर्णां नाशकः प्रजानां पतिपोषकः स्वसामथ्येन तसंहासनं समारुह्य शूििीिान ्
य हं तििाजातन।
तिदुषश्च सत्कािपूिम

शब्दाथायः

अतभि ने सिय ोभािेन तिजे र्ण


ृ ा
अतभिािृि े अतभ ः सिय ः प्रिृद्धोऽभू ्
ब्रह्मर्णस्प े िेदिाशेितिप े

54
अतभिृत्य ु पर्ायित्य
अतभमखं ृ
अिा र्ः अदा ािः
दुिस्यत ्
दुटदरम अतभचािातदरूपं ्
क्षद्रंु कमय क मयु इच्छत ।
अिीिृि ् ्
अतभ ः समृद्धम अकाषी ्
तिश्वा तिश्वातन, तनतखलातन
िाष्ट्रार् िाष्ट्रातभिृद्धर्े
सपत्नक्षर्र्णः शत्रूर्णां क्षर्किः
अतभभिः अतभभिनं, पिाजर्ः
पिाभिेु पिाभिनार्
अगा ् उतद िान ्
असातन भिातन
िृषा िषयकः
अतभिाष्ट्रः स्विाष्ट्रं पििाष्ट्रं च अतभग ः अतिपत त्वेन प्राप्तः
तिषासतहः तिजे ा

अभ्यासः
१. ु
िितनष्ाः प्रश्ाः -
् क्त
(क) सूक्तेऽतिन प्रर् ु ं छन्दः -
(अ) तत्रष्ुप ् (आ) अनटदरु पु ्
(इ) पतङ्क्तः (ई) बृह ी

(ख) सूक्तेऽमतष्मन ्
कत ऋचः सति -
(अ) एकोनतत्रंश ् (आ) एकोनचत्वातिंश ्
(इ) पञ्चदश (ई) षट ्
(ग) िाष्ट्रातभिियनसूक्तं के न िेदने सिद्धं ि य े -
(अ) भ तषज्यिेदने (आ) ब्रह्मिेदने
(इ) अतङ्गिोिेदः यु
(ई) उपर्क्तसिै

55
(घ) अस्य सूक्तस्य देि ा -
(अ) तहिलकर्गभयः (आ) ब्रह्मर्णस्पत ः, अतभि मय तर्णः
(इ) अतग्नः (ई) िार्ःु

(ङ) िाष्ट्रातभिियनसूक्तं किा कालकडादुद्धृ ोऽति -
(अ) प्रथमकालकडा ् (आ) ति ीर्कालकडा ्


(इ) च थयकालकडा ् (ई) निमकालकडा ्
२. अिोतलतख ानां प्रश्ानां संस्कृ भाषर्ा उत्तिातर्ण तलख -
(क) के न इन्द्रः अतभिािृि े ?
(ख) अतिपः कमतिष्ार् िाजोद्घोषर्णं तिदध्या ?्
(ग) िाष्ट्रिक्षाथं कः तििेर्ः ?
् क्ते कत मन्त्राः सति ?
(घ) अतिन सू
(ङ) सपत्नक्षर्र्णः इत्यस्य कोऽथयः ?
(च) िाष्ट्रातभिियनसूक्तस्य ऋतषः कः ?

३. तिक्तस्थानपूत यः तेण र् ाम -्
(क) अभीि ने मतर्णना .........................।
(ख) ......................... र्ो नो दुिस्यत ।
(ग) अतभत्वा ......................... र्थासतस।
(घ) अभीि ो अतभभिः .........................।
(ङ) ......................... मामकं िचः।
(च) र्थाहमेषां िीिार्णां .........................।

४. र्थार्ोग्र्ं मेलर् -
(क) अतभिृत्य प्रजानाम ्
(ख) त ष् ु किचनम ्
च थ्ये
(ग) मह्यम ् तनतखलातन
(घ) पिाभिेु क्षर्किः
(ङ) असपत्नः सिोिनम ्

56
(च) तििाजातन ु
उत्तमपरुषः
(छ) ब्रह्मर्णस्प े ु
नञ् त्परुषसमासः
(ज) सपत्नक्षर्र्णः ु किचनम ्
च थ्ये
(झ) तिश्वा लो्लकािः
(ञ) जनस्य ल्यप्प्रत्यर्ः

५. अिोतलतख पदानां सतितिच्छेदं कृ त्वा सिेः नाम तलख ।


सतितिच्छेदः सतिनामः
े ः
र्ेनन्द्र .................... ....................
ने ािान ् .................... ....................
ब्रह्मर्णस्प ऽे तभिियर् .................... ....................
नोऽिा र्ः .................... ....................
थ ति .................... ....................
भू ान्यतभि ःय .................... ....................

६. उतच ं पदं तचत्वा शून्यस्थानातन पूिर् -


(क) ्
ने ािान ब्रह्मर्णस्प ऽे तभ ............... िियर्। (िाष्ट्रार्/देशार्)

(ख) ............ समारुह्य शूििीिान तिदुषश्च य हं तििाजातन। (िृक्ष/
सत्कािपूिम ं तसंहासनं)

(ग) .............. िाक्षसान तितजत्य शातिं ति न्वति। (जन्मभूमौ/िर्णभूमौ)
(घ) अतभपृ न्यिं ........... र्ो नो दुिस्यत । (त ष्ातम/त ष्ातभ)
(ङ) स्य ............ मतहमा दिीदृश्र् ।े (पिमेश्विस्य/श्रीनािार्र्णस्य)

७. अिो तिद्यमानानां पदानां तिभतक्तं तलङ्गं िचनञ्च तलख -


तिभतक्तः तलङ्गम ् िचनम ्
िीिार्णाम ् .................... .................... ....................
िाष्ट्रार् .................... .................... ....................
अतभभिः .................... .................... ....................
मतर्णना .................... .................... ....................
अिान ् .................... .................... ....................

57
िर्णभूमौ .................... .................... ....................
ब्रह्मर्णस्प े .................... .................... ....................

८. ु
अिोतलतख पदानां िा लकािप ु
रुषिचनातन तलख -
िा ःु लकािः ु
परुषः िचनम ्
(क) अगा ् ............... ............... ............... ...............
(ख) तििाजातन ............... ............... ............... ...............
(ग) त ष् ............... ............... ............... ...............
(घ) ति न्वति ............... ............... ............... ...............
(ङ) तिदिी ............... ............... ............... ...............
(च) पिाजर्े ............... ............... ............... ...............

९. प्रर्ोगपतिि यनं कुरु -



(क) िाष्ट्रातभिियनार् अिान मन्त्राः प्रेिर्ति।
(ख) िातष्ट्रर्ा भािना अतप पतिदृश्र् ।े

(ग) िाजा दुिाचातिर्णः पति ः अतभिृत्य ान पिाजर्े ।

(घ) शूििीिपरुषाः ्
िर्णभूमौ िाक्षसान तितजत्य शातिं ति न्वति।
(ङ) नृपः तन िां िाष्ट्रातभिियनं तिदिी ।

९. अतभि ने मतर्णना ............. िाष्ट्रार् िियर् इत मन्त्रस्य ात्पर्ं स्पटदरर् ।

र्ोग्र् ा-तििािः
् तलट ् (प्रथमपरुष
अतभिृत्य = अतभ + िृ + ल्यप, ् अभीिािृि े = अतभ + िृि + ु तकिचनम)्
तििाजातन = ति + िाज ् + लोट ् (उत्तमपरुष
ु तकिचनम)् असपत्नः = न सपत्नः इत ,

(नञ् त्परुषः), असौ = अदस, ् (प्रथमतकिचनम),् मामकम ् = अिद ् + अर्ण ् (मम इदम),्

ु = शत्रून हति
शत्रहाः ् तक्वप)्
र्ः सः (शत्र ु + हन +

58
सप्तमः पाठः

महामदो र्िनो भाि म अलुलुलकठ ्
ु ू ं कमय अति काव्यम।्
किेः भाितर्त्रीप्रत भार्ाः समद्भ च्च काव्यं ध्वतन-

गर्णीभू व्यङ्ग्याभ्यां तििा म म।् त्र पनः
ु दृश्र्ं श्रव्यं चेत तििा। त्र श्रव्यकाव्यं पनः
ु तितििं,
गद्यं पद्यञ्च। तनतखलसंस्कृ िाङ्मर्े छन्दोमर्ा ् पद्यात्पिं गद्यकाव्यस्य समद्भिः।
ु प्रथमं गद्यं
कृ ष्णर्जिेु दस्य ततत्तिीर्शाखार्ां लभ्य ।े र्था - हेमपिीक्षर्णस्थानं भित तनकषं थ ति
कतिपिीक्षर्णस्थानं भित गद्यकाव्यम।् तनकषे कतष ा सिर्णय
ु स्य िेख ति सिर्णय
ु स्य शद्धु ां स्फुटर्त
थ ति गद्यस्य तका पतङ्क्तिेि किेः िसतसद्धािं िाक्पटु ां तचिनशतलीं च चारु प्रकाशर्त । अ ः
ु - “गद्यं किीनां तनकषं िदति” इत । पद्यकाव्यस्य ु आदौ छन्दतस आलोकपा ो
प्रतसद्धेर्मतक्तः
भित । तकि ु गद्यकाव्ये प्रथमालोकपा ः पदसतन्निेश े जार् ।े
बार्णभट्टादािभ्य गद्यकाव्यपिम्पिार्ां ि मय ानेष ु कतिष ु अतिकादत्तव्यासः प्रतसद्धं स्थानं

भज ।े अर्ं जर्पििािव्यः ु
कतिः पिार्णक ःयु व्यासस्य ति ीर्ाि ािः इत लोकश्रतु ः।

घतटकाश कः, श ाििानी, सकतिः, ु
आितनकबार्णः ु
इत्याद्यपातितभः तिभूतष ोऽभूदर्ं कतिः।
एष संस्कृ भाषर्ा तहतन्दभाषर्ा च बहून ् ग्रन्थान ् िचर्ामास। तिितच षे ु ग्रन्थेष ु
तशििाजतिजर्ः इत ऐत हातसकं गद्यकाव्यं महत्स्थानं िािर्त । महािाष्ट्रातिपं
तशििाजमिलम्ब्य काव्यतमदं तिितच म।् ऐत हातसकिृत्तािािािेर्ण अस्य काव्यस्य
संग्रन्थनातदर्म ् आख्यातर्का इत य ।े
तनगद्य ।े अत्र त्रर्ो तििामाः, िादश तनःश्वासाश्च ि ि
िीििसप्रिानं काव्यतमदम।् इह नार्कोऽति तशिातजमहािाजः।
अिमयस्य मूलतिग्रहा महामदा र्िनाः र्दा अिाकं भाि देशम ् आेण म्य अिदीर्ां
पिम्पिां नीत ं संस्कृत ञ्च व्यनाशर्न ् था श्रतु िृत्यातदग्रन्थान ् प्रावलर्न ् मतन्दिातर्ण च
अलुलकठर्न ् दा महािाष्ट्रप्रदेश े सना निमयस्य िक्षर्णाथं “कार्ं िा सािर्ेर्म, ् देहं िा पा र्ेर्म”्
इत उद्घोषर्न ् अग्रेसिोऽभू ् तशििाजनामा िीिः। तशििाजस्य जननी जीजाबाई जनकश्च
शाहजी भोसले आसी ।्

र्ोतगिाजो ब्रह्मचातिमखाद ् र्िनदुिाचािं शृर्णोत इत , त्रादौ कालकलापमहामदस्य
भाि ाेण मर्णम, ् महामदस्य सोम ीथयध्वंसः, सना निाज्यध्वंसः, र्िनिाज्यािम्भः, महािाष्ट्रप्रदेश े

59

सना निमयिक्षकः मगलशासनसम ु
त्पाटनपटुः तशििाजः इत्ये े तिषर्ाः ेण मशः अतिन ् पाठे
तििृ ाः। प्रि ु ोऽर्ं पाठ्ांशः तशििाजतिजर्ाख्यस्य गद्यकाव्यस्य प्रथमतििामस्य
प्रथमतनःश्वासाद ् सङ्गहृ ी ोऽति।

मूलपाठः
् ु
संश्रत्य भाि िषीर्-दशा-संििर्ण-सञ्जा -शोको हृदर्स्थप्रसादसम्भािोतद्गिर्ण-
श्रमेर्णिे ात मन्थिेर्ण स्विेर्ण “मा ि िमयध्वस
ं नघोषर्ण तर्ोतगिाजस्य ि तर्यमििीिर्” इत कलकठं
रुि ो बाष्पानतिगर्णय्य, नेत्र े प्रमृज्य, उष्णं तनःश्वस्य, का िाभ्यातमि नर्नाभ्यां पति ोऽिलोक्य
ु प्रिक्तुमािभ -
ब्रह्मचातिगरुः
भगिन! ् दम्भोतलघतट र्े ं िसना, र्ा दारुर्ण-दानिोदिो-दीिर्ण तन य दीय्यय ,े लोहसािमर्ं
हृदर्म, ् र् ् संित्य
ृ र्ािनान ् पिस्सहस्रान ् दुिाचािान ् श िा न तभद्य ,े भिसाच्च न भित ।
तिगिान, ् र्ेऽद्यातप जीिामः, श्वतसमः, तिचिामः, आत्मन आय्ययिश्ं र्ांश्चाऽतभमन्यामहे।

उपेण ममममाकलकर्य ु तियमनार्मानं हतिद्राद्रिक्षातल तमि िदनम, ्
अिलोक्य च मने
तनप िातितबन्दुनी नर्ने, अतञ्च िोमकञ्च ुकं शिीिम, ् कम्पमानमििम, ् भज्यमानं च स्विम, ्
अिागच्छ ् ‘सकलानथयमर्ः, सकलिञ्चनामर्ः, सकलपापमर्ः, सकलोपद्रिमर्श्चार्ं िृत्तािः
इत , अ एि त्स्मिर्णमात्रेर्णातप तखद्य एष हृदर्े, न्नाहमेन ं तनिथं तजग्लापतर्षातम, न िा
तचखेदतर्षातम इत च तितचन्त्य -
मने! ्
ु तिलक्षर्णोऽर्ं भगिान सकल-कला-कलाप-कलनः सकलकालनः किालः कालः। स

एि कदातच पर्ः पूि-पूति ान्यकू पाि लातन मरूकिोत । तसंह-व्याघ्र-भल्लूक-गलकडक-फे रु-शश-
सहस्रव्याप्तान्यिलकर्ातन जनपदीकिोत । मतन्दि-प्रासाद-हम्य य-शृङ्गाटक-चत्विोद्यान डाग-
गोष्मर्ातन नगिातर्ण च काननीकिोत । तनिीक्ष्य ां कदातचद ् अतिन्नेि भाि िषे र्ार्जूकत
िाजसूर्ातदर्ज्ञा व्यर्ातजष , कदातचतदहति िषयिा ाऽऽ प-तहमसहातन पांतस अ ातपष ।
सम्प्रत ु म्लेच्छग
त ायिो हन्यिे, िेदा तिदीय्ययि,े िृ र्ः समृद्यिे, मतन्दिातर्ण मन्दुिीतेण र्िे,
सत्यः पात्यिे, सिश्च सिाप्यिे। सियम े न्माहात्म्यं स्य ति महाकालस्येत कथं

िीििौिेर्ोऽतप ि तर्ं तिििर्तस? े कथर् र्िनिाज्यिृत्तािम।् न जाने
शातिमाकलय्यात संक्षपे र्ण
तकतमत्यनािश्र्कमतप शश्रू ् कथतर्त्वा ष्ण
ु ष े मे हृदर्म इत ू ीमि स्थे।

60
ु ि तर्ेर्ण प्रसादेन प्र ापेन ज
अथ स मतनः े सा िीर्ेर्ण तिेण मेर्ण शान्त्या तश्रर्ा सौख्येन
िमेर्ण तिद्यर्ा च सममेि पिलोकं सनातथ ित त्र भित िीितिेण मातदत्ये, शन तः शन तः
पािस्पतिकतििोि-तितशतथलीकृ -स्नेहबिनेष ु िाजस,ु भातमनीभ्रूभङ्ग-भूतिभाि-प्रभाि-पिाभू -
ितभिेष ु भटे ष,ु स्वाथय-तचिा-सिान-ति ान तक ानेष्वमात्यिगेष,ु प्रशंसामात्रतप्रर्ेष ु प्रभषु ,ु इन्द्रस्त्वं
् िर्णयनामात्रसक्ते ष ु बिजने
िरुर्णस्त्वं कुिेिस्त्वम इत ु ष,ु कश्चन गजनीस्थानतनिासी महामदो र्िनः
ससेनः प्रातिशद ् भाि े िषे। स च प्रजा तिलुलकठ् मतन्दिातर्ण तनपात्य, प्रत मा तितभद्य पिश्श ान ्
जनांश्च दासीकृ त्य श श उष्ट्रेष ु ित्नान्यािोप्य स्वदेशमन तषी ।्
ु न िादशिािमागत्य भाि मलुलुलकठ ।् तिन्नेि च स्वसंिम्भे
एिं स ज्ञा ास्वादः पौनःपन्ये
ु िदेशचूडातर् ं सोमनाथ- ीथयमतप िूलीचकाि। अद्य ु त्तीथयस्य नामातप के नातप न
एकदा गजय
िर्य ,े पिं सम्मर्े ु लोकोत्तिं स्य ितभिमासी ।् त्र तह महाहय-ितदुर्यपििाग-मातर्णक्य-

मक्ताफलातदजतट ातन कपाटातन िम्भान ्गृहािग्रहर्णीः, तभत्तीः, िलभीः, तिटङ्कातन च तनमयथ्य,
ित्नतनचर्मादार् ु -शृङ्खलािलतिनीं
श िर्मर्णसिर्णय चञ्चच्चाकतचक्य-चतक ीकृ ािलोचक-

लोचन-तनचर्ां महाघलकटां प्रसह्य सङ्‍कगृह्य महादेि-मू ायितप गदाम उद ु ।्
ू ल
अथ िीि!, गृही मतखलं तित्तम, ् पिातज ा आर्यसने ाः, िन्दीकृ ा िर्म, ् सतञ्च ममलं र्शः
इ ोऽतप न शाम्यत े ेण ोिश्चेदिान ् ाडर्, मािर्, तछति, तभति, पा र्, मज्जर्, खलकडर्,
क र्य , वलर् तकि ु त्यजेमाम ् अतकतञ्चत्किीं जडां महादेिप्रत माम।् र्द्येिं न स्वीकिोतष द ्
ु कोतटिर्म, ् त्रार्स्व, मतनां भगिन्मूत ं स्प्राक्षीः इत सािेडं कथर्सम् ु रुदसम् ु
गृहार्णोऽन्यदतप सिर्णय
प सम्,ु तिलुलकठसम्,ु प्रर्णमसम् ु च पूजकिगेष ु ‘नाहं मू ीतियेण ीर्णातम, तकि ु तभनति’ इत सङ्‍कगज्यय
जन ार्ा हाहाकाि–कलकलमाकर्णयर्न ् घोिगदर्ा मूत मय त्रु टु ।् गदापा समकालमेि
चानेकाबदयु पिमद्रा-मू
ु ु
ल्यातन ित्नातन मूत मय ध्यादुच्छतल ातन पति ोऽिाकीर्यि। स च दग्िमखः
य लकडातन च ेण मेलकपृष्ष्व
ातन ित्नातन मूत ख ु त्तीर्य
े ािोप्य तसिनदम ु स्वकीर्ां तिजर्ध्वतजनीं
गतजनीं नाम िाजिानीं प्रातिश ।्
अथ कालेण मेर्ण ु
सप्ताशीत्यत्तिसहस्र मे (१०८७) ितेण माब्दे सशोकं सकटदरञ्च
प्रार्णांस्त्यक्तित महामदे, गोिदेशिासी कतश्च ् शहाबद्‍धु दीननामा प्रथमं गजनीदेशमाेण म्य,
महामदकुलं िमयिाजलोकाध्वन्यध्वनीनं तििार्, सिायः प्रजाश्च पशमािं
ु माितर्त्वा, द्रुतििायद्रमृदा

61
गोिदेश े बहून ्गृहान ्तनमायर् च ितङ्गलकर्ाऽनीतकन्या
ु भाि िषं प्रतिश्र्, शी लशोतर्ण ानप्यसर्न ्
पञ्चाशदुत्तििादश तम ऽे ब्दे (१२५०) तदल्लीमश्वर्ािभूि।
ो तदल्लीश्विं पृथ्वीिाजं कान्यकुब्जेश्विं जर्चन्द्रञ्च पािम्पतिकतििोिविग्रिं
तििृ िाजनीत ं भाि िषयदुभायग्र्ार्मार्णमाकलय्यानार्ासेनोभाितप तिशस्य, िािार्णसीपर्यि-
मखलकडमलकडलकलकटकमकीटतकट्टं महाित्नतमि महािाज्यमङ्‍कगीचकाि। ने िािार्णस्यामतप
बहिोऽतस्थतगिर्ः प्रतच ाः तिङ्गत्तिङ्गभङ्गा गङ्गातप शोतर्ण शोर्णा शोर्णीकृ ा, पिस्सहस्रातर्ण च
देिमतन्दिातर्ण भूतमसात्कृ ातन।
स एि प्रािान्येन भाि े र्ािनिाज्याङ्कुिाऽऽिोपकोऽभू ।् स्य ति च कतश्च ् ेण ी दासः
कु बु द्दीननामा
ु प्रथमभाि सिाट ् सञ्जा ः।
यु दानिा एि च दीनानदीदलन।् अभू ्के िलम ्
मािभ्याद्यािति िाक्षसा एि िाज्यमकाषः।
ु ि िषयस्य
अकबिशाह-नामा र्द्यतप गूढशत्रभाय थातप शातितप्रर्ोतिितत्प्रर्श्च। अस्य ति प्रपौत्रो
ु गृही तिग्रह इि चािमयः आलमगीिोपातििािी अििङ्‍कगजीिः (औिङ्गजीिः)
मूत मय तदि कतलर्गं
सम्प्रत तदल्लीिल्लभ ां कलङ्‍ककर्त । अस्य ति प ाका के कर्ेष,ु मत्स्येष,ु मगिेष,ु अङ्‍कगेष,ु बङ्‍कगेष,ु

कतलङ्गेष ु च दोिूर्िे, के िलं दतक्षर्णदेशऽे िनाऽप्यस्य पतिपूर्णो नातिकािः संित्त
ृ ः।
दतक्षर्णदेशो तह पिय बहुलोऽति अिलकर्ानीसङ्‍ककुलश्चािीत तचिोद्योगेनातप
नार्मशकन्महािाष्ट्रकेसतिर्णो हितर् मु ।् साम्प्र मस्य तिाऽऽत्मीर्ो दतक्षर्णदेशशासकत्वेन
े ित्नम, ् र्िन-शोतर्ण -तपपासाऽऽकुलकृ पार्णः,
शातिखान-नामा प्रेष्य इत श्रूर् ।े महािाष्ट्रदश

िीि ा-सीमतिनी-सीमि-सन्दि-सान्द्र-तसन्दूि-दान-दे ु ु टमतर्णमयहािाष्ट्रार्णां,
दीप्यमान-दोदयलकडः, मक
भूषर्णं भटानां, तनतिनी ीनां कुलभिनं कौसलानां पािािािः पिमोसम्ाहानां कश्चन प्रा ः
ििर्णीर्ः स्विमायऽऽग्रहग्रहग्रतहलः, तशि इि िृ ाि ािः तशििीिश्चातिन प् लकर्नगिान्ने
ु दीर्स्वेि
ु र्ण साम्प्र मस्य प्रिृद्धितिम।् “कार्ं िा सािर्ेर् ं देहं िा
तसंहदुगे ससेनो तनिसत । तिजर्पिािीश्विे
पा र्ेर्म”् इत्यस्य सािगभाय मह ी प्रत ज्ञा। स ीनां स ां त्रतितर्णयकस्य, आर्यकुलस्य, िमयस्य
भाि िषयस्य च आशासिान-ति ानस्यार्मेिऽऽश्रर्ः। इर्मेि ि मय ाना दशा भाि िषयस्य।
तकमतिकं तितनिेदर्ामो र्ोगबलािग सकलगोप्य मिृत्तािेष ु र्ोतगिाजेष ु इत कथतर्त्वा
तिििाम।

62
शब्दाथायः

अतिगर्णय्य अगर्णतर्त्वा
प्रमृज्य उन्मील्य
दीय्यय े तिदािर्त
श्वतसमः श्वासं स्वीकुमयः
तजग्लापतर्षातम ग्लापतर् ं ु न िाञ्छातम
तचखेदतर्षातम खेदं जनतर् ं ु नेच्छातम
र्ार्जूकतः र्ागक तृ य भः
िाजसूर्ातदर्ज्ञाः िाजसूर्प्रभृ र्ः
व्यर्ातजष तितह ाः
अ ातपष ातप ाः
मन्दुिीतेण र्िे िातजशालीतेण र्िे
फे रुः शृगालः
गलकडकः गलकडकः
म्लेच्छःत र्िन तः
ू ीमि स्थे
ष्ण ्
मौनम तस्थ िान ्
सनातथ ित नाथसतह ं कृ ित /र्ा े
तिलुलकठ् लुलकठनं कृ त्वा
अन तषी ् नी िान ्
ज्ञा ास्वादः सम्प्राप्ततिलुलकठनिसः
अलुलुलकठ ् लुतलकठ िान ्
ु ्
उद ू ल उद ोलर् ्
मा स्प्राक्षीः मा स्पृश
सािेडम ् असकृ ्

63
अ त्रु टु ् ु
अत्रटर् ्
ेण मेलकः उष्ट्रः
तिङ्गत्तिङ्गभङ्गा चञ्चलोतमयबहुला
शोतर्ण शोर्णा िक्तितञ्ज ा
अकाषःयु अकुियन ्
अदीदलन ् अदलर्न ्
के कर्ेष ु पञ्जािप्रदेश े
दोिूर्िे ु न समतच्छ्रर्िे
पौनःपन्ये ु
पािािािः पािङ्ग ः
तिििाम व्यिम ्

अभ्यासः
१. अिोतलतख ाः प्रश्ाः संस्कृ भाषर्ा समािेर्ाः -
(क) आर्यिश
ं स्य िसना कीदृशी ?
ु कथं प्रिक्तुमािभ ?
(ख) ब्रह्मचातिगरुः
(ग) दतक्षर्णदेशः कीदृश आसी ?्
(घ) ज्ञा ास्वादः कत िािं भाि मलुलुलकठ ?्
(ङ) तिेण मातदत्यः के न सह पिलोकं ग ः ?
(च) कान्यकुब्जेश्विः क आसी ?्
(छ) तशििाजः कीदृशीं प्रत ज्ञामकिो ?्

२. पूर्ण यिाक्येन उत्ति -


् महामदो र्िनः तकम अकिो
(क) भाि िषायेण मर्णा पिं ् ?्
(ख) नाहं मू ीतियेण ीर्णातम तकि ु तभनति इत कः दुिाचािी उक्तिान ?्

(ग) महामदो र्िनः सोमनाथमतन्दिस्य कीदृशीं घलकटाम अलुलुलकठ ?्

(घ) िाज्ञां पािस्पतिकतििोिो र्दा प्रिृद्धं दा कः भाि िषयम आेण ाम ?्
(ङ) मू ौ गदापा समकालमेि कातन पति ः अिाकीर्यि ?

64
(च) र्िनकाले तदल्लीश्विः क आसी ?्
(छ) तशििीिः कीदृशः ?

३. तिक्तस्थानं पूिर् -
(क) तिगिान, ् र्ेऽद्यातप जीिामः ............................................. अतभमन्यामहे।
(ख) मने ्
ु ! तिलक्षर्णोऽर्ं भगिान ............................................. किालः कालः।
(ग) तसंह-व्याघ्र-भल्लूक-गलकडक ............................................. काननीकिोत ।
(घ) िािार्णस्यामतप बहिोऽतस्थतगिर्ः ........................................ भूतमसात्कृ ातन।
(ङ) यु
मािभ्याद्यािति ............................................. िाज्यमकाषः।

४. अिः प्रदत्तानां पदानां तिग्रहिाक्यसतह ं समासं तनर्णयर् -


तिग्रहिाक्यम ् समासः

दग्िमखः .................... ....................
शी लशोतर्ण ाः .................... ....................
तिङ्गत्तिङ्गभङ्गा .................... ....................
गूढशत्रःु .................... ....................
तिितत्प्रर्ः .................... ....................
दम्भोतलघतट ा .................... ....................
दारुर्णदानिदिोदीिर्ण तः .................... ....................
भाि िषीर्दशासंििर्णसञ्जा शोकः .................... ....................
हतिद्राद्रिक्षातल म ् .................... ....................
तनप िातितबन्दुनी .................... ....................
पर्ःपूिपूति ातन .................... ....................
सकलकलनः .................... ....................

५. अिोतलतख पदानां सतितिच्छेदं कृ त्वा सतिनाम तनर्णयर् -


सतितिच्छेदः सतिनाम
(क) स्य ति .................... ....................
(ख) र्ेऽद्यातप .................... ....................

65
(ग) अतिन्नेि .................... ....................
(घ) ित्नान्यप्यािोप्य .................... ....................
(ङ) जनांश्च .................... ....................
(च) के नातप .................... ....................
(छ) मू ायितप .................... ....................
(ज) गृहार्णोऽन्यदतप .................... ....................
(झ) पिस्सहस्रातर्ण .................... ....................
(ञ) दम्भोतलघतट र्े म ् .................... ....................
(ट) महामदो र्िनः .................... ....................
(ठ) न्नाहमेनम ् .................... ....................
(ड) तिितत्प्रर्श्च .................... ....................

६. िेखातङ्क पदातन आदार् प्रश्तनमायर्ण ं कुरु -


ु न गङ्गा शोतर्ण शोर्णा तितह ा।
(क) शहाबद्दीने

(ख) महामदो दुटदरः सप्ताशीत्यत्तिसहस्र ्
मे ितेण माब्दे प्रार्णान अत्यज ।्
ु ु टमतर्णिासी ।्
(ग) तशििीिः महािाष्ट्रार्णां मक
(घ) तशििीिः तसंहदुगे ससेनो तनिसत ि।
ु ि िषयस्य थातप शातितप्रर्ो तिितत्प्रर्श्च।
(ङ) अकबिशाहनामा गूढशत्रभाय
ु , ् गृही तिग्रह इि चािमयः,
(च) अकबिशाह-नामकस्य प्रपौत्रो मूत मय तदि कतलर्गम
आलमगीिोपातििािी अििङ्गजीिः सम्प्रत तदल्लीिल्लभ ां कलङ्कर्त ।

७. ्
तिशेष्यम उतच तिशेषर्णेन सह मेलर् -

ब्रह्मचातिगरुः र्िनशोतर्ण तपपासाकुलकृ पार्णः
िदनम ् तिलक्षर्णोऽर्म ्
भगिान ् ु िदेशचूडातर् म ्
गजय
गङ्गा कथर्सम् ु रुदसम् ु प्रर्णमसम् ु च
र्िनः हतिद्राद्रिक्षातल तमि

66
सोमनाथ ीथयम ् भाि िषीर्दशासंििर्णसञ्जा शोकः
पूजकिगेष ु तिङ्गत्तिङ्गभङ्गा
तशििाजः ज्ञा ास्वादः

८. प्रर्ोगपतिि यनं तेण र् ाम -्



(क) र्िनाः अिाकं भाि देशम आेण म्य अिदीर्ां पिम्पिां नीत ं संस्कृत ञ्च व्यनाशर्न।्
(ख) कार्ं िा सािर्ेर् ं देहं िा पा र्ेर्म।्
(ग) अििङ्‍कगजीिः (औिङ्गजीिः) सम्प्रत तदल्लीिल्लभ ां कलङ्‍ककर्त ।
ु न िादशिािमागत्य भाि मलुलुलकठ ।्
(घ) स ज्ञा ास्वादः पौनःपन्ये
(ङ) सम्प्रत ु म्लेच्छग
त ायिो हन्यिे, िेदा तिदीय्ययि,े िृ र्ः समृद्यिे, मतन्दिातर्ण
मन्दुिीतेण र्िे, सत्यः पात्यिे, सिश्च सिाप्यिे।

९. सोमनाथ-मतन्दि-लुलकठन-िृत्तािं स्विचोतभः स्पटदरर् ।


१॰. महामदस्य र्िनस्य भाि ाेण मर्णं था दुष्कमय स्वतगिा तििृर्ण ु ।
् तशक्षर्त ’ इत संस्कृ भाषर्ा प्रकटर् ।
११. ‘अर्ं पाठः अिान तकं

र्ोग्र् ा-तििािः

संश्रत्य ु पिू ाय ् शृर्णो ःे “समानक क
- समपसगय ृ य र्ोः पूिक
य ाले” इत क्त्वाप्रत्यर्े ः
“समासेऽनञ्पूिे क्त्वो ल्यप”् इत ल्यतप रूपम।्
भाि िषीर्दशासंििर्णसञ्जा शोकः - भाि िषयस्येत तिग्रहे भाि िषयशब्दा ् छप्रत्यर्े छस्य
“आर्नेर्ीनीतर्र्ः फढखछघां प्रत्यर्ादीनाम”् इत ईर्ादेश े भाि िषीर्ा इत तसद्ध्यत ।
भाि िषीर्ा चासौ दशा भाि िषीर्दशा इत कमयिािर्समासः। भाि िषीर्दशार्ाः संििर्णं
भाि िषीर्दशासंििर्णम ् इत ु
षष्ी त्परुषः। भाि िषीर्दसासंििर्णेन सञ्जा ः
भाि िषीर्दशासंििर्णसञ्जा ः इत ु
ृ ीर्ा त्परुषः। भाि िषीदशासंििर्णसञ्जा ः शोको
र्स्य स भाि िषीर्दशासंििर्णसञ्जा शोकः इत बहुव्रीतहसमासः।
ु स्थः”
हृदर्स्थप्रसादसम्भािोतद्गिर्णश्रमेर्ण - हृदर्े त ष् ीत तिग्रहे हृदर्ोपपदे स्था िा ोः “सतप
इत े
सूत्रर्ण कप्रत्यर्े हृदर्स्थशब्दो तनष्पन्नः। हृदर्स्थश्चासौ प्रसादसम्भािश्चेत
हृदर्स्थप्रसादसम्भािः इत कमयिािर्समासः। स्य उतद्गिर्णं हृदर्स्थप्रसाद-सम्भािोतद्गिर्णतमत

67

षष्ी त्परुषः। तिन ् श्रमः हृदर्स्थप्रसादसम्भािोतद्गिर्णश्रमः, ने

हृदर्स्थप्रसादसम्भािोतद्गिर्णश्रमेर्ण इत सप्तमी त्परुषः।
दम्भोतलघतट ा - दम्भोतलना घतट ा दम्भोतलघतट ा इत ु
ृ ीर्ा त्परुषः।
दारुर्णदानिोदिोदीिर्ण तः - दारुर्णाः चामी दानिाश्च दारुर्णदानिाः इत कमयिािर्समासः।

दारुर्णदानिानाम उदिः ु
दारुर्णदानिोदिः इत षष्ी त्परुषः। दारुर्णदानिोदिस्य उदीिर्णातन,

तः दारुर्णदानिोदिोदीिर्ण तः इत षष्ी त्परुषः।
भिसा ्- भिशब्दा ् “तिभाषा सात कार्त्स्न्ये” इत सूत्रर्ण
े सात प्रत्यर्ेन भिसा ् इत पदं
तनष्पन्नम।्
तिमनार्मानम ् - तिग ं मनः र्स्य स तिमनाः इत बहुव्रीतहः। तिमनाः इि आचि ीत

तिमनःशब्दा क्यतष शानतच पतं ु स ति ीर् तकिचने रूपम।्
हतिद्राद्रिक्षातल म ् - हतिद्रार्ाः द्रिः हतिद्राद्रिः इत ु
षष्ी त्परुषः। ने क्षातल ं हतिद्रा-

द्रिक्षातल म इत ु
ृ ीर्ा त्परुषः।
तनप िातितबन्दुनी - िािीर्णां तबन्दिः िातितबन्दिः इत ु
षष्ी त्परुषः। तनप िो िातितबन्दिो
र्ाभ्यां े तनप िातितबन्दुनी इत बहुव्रीतहः।
अतञ्च िोमकञ्च ुकम -् िोमार्णां कञ्च ुकाः िोमकञ्च ुकाः इत षष्ी त्परुषः।
ु अतञ्च ाः िोमकञ्च ुकाः र्त्र
तदत बहुव्रीतहः।
ु तर्णतच सतन लतट तमतप रूपम।्
तजग्लापतर्षातम - ‘ग्लत हषयक्षर्े’ इत िा ोः पतक
सकलकलाकलापकलनः - सकला र्ाः कलाः सकलकलाः इत कमयिािर्ः। सकलकलानां
कलापः सकलकलाकलापः इत ु
षष्ी त्परुषः। स्य कलनः सकलकलाकलापकलनः इत

षष्ी त्परुषः।
पर्ःपूिपूति ातन - पर्सां पूिः पर्ःपूिः इत ु
षष्ी त्परुषः। ने पूति ातन पर्ःपूति ातन इत

ृ ीर्ा त्परुषः।
काननीकिोत - अकाननं काननं किोत इत काननशब्दा ् “अभू द्भािे कृ भ्वतिर्ोगे
सम्पद्यक तय ि तवः” इत कृ िा ोलयतट त तप रूपम।्
सनातथ ित - नाथेन सह ि य े सनाथ इत सहाथयबहुव्रीतहः। सनाथं किोत सनाथर्त ः

लकर्िा सनाथे ु
ः क्ति प्रत्यर्े ः सप्तम्यां ङौ सनातथ ित इत रूपम।्

68
पािस्पतिकतििोितितशतथलीकृ स्नेहबिनेष ु - पािस्पतिकतििोिः कमयिािर्समासः। ने
तितशतथलीकृ ः इत ु
ृ ीर् त्परुषः। स्नेहस्य बिनम ् इत ु
षष्ी त्पिषः। पािस्पतिकतििोि-
तितशतथलीकृ ं स्नेहबिनं र्ेषां े पािस्पतिकतििोितितशतथलीकृ स्नेह-बिनाः इत बहुव्रीतहः।
षे ु पािस्पतिक.......बिनेष ु इत ।
स्वाथयतचिासिानति ान तक ानेष ु - स्वाथायनां तचिाः इत स्वाथयतचिाः इत ु
षष्ी त्परुषः।
ासां सिानम ् इत स्वाथयतचिासिानम ् इत ु
षष्ी त्परुषः। स्य ति ानम ् इत
स्वाथयतचिासिानति ानम ् इत ु
षष्ी त्परुषः। तिन ् एक ानाः इत

स्वाथयतचिासिानति ान तक ानाः इत सप्तमी त्परुषः। षे ु स्वाथय.....ति ान तक ानेष।ु
ु शचूडातर् म -् गजय
गजयिदे ु िदेशस्य चूडातर् ं गजय ् षष्ी त्परुषः।
ु िदेशचूडातर् म इत ु

ितदूर्यपििागमातर्णक्यमक्ताफलजतट ातन - ितदूर्यञ्च पििागश्च मातर्णक्यञ्च ु
मक्ताफलञ्च

ितदूर्यपििागमातर्णक्यमक्ताफलातन इत इ िे ििन्द्वसमासः, तः जतट ातन इत ु
ृ ीर्ा त्परुषः।
हाहाकािकलकलम -् हाहाकािञ्च कलकलञ्च हाहाकािकलकलम इत
् समाहाििन्द्वसमासः।
ु - दग्िं मखं
दग्िमखः ु र्स्य सः इत बहुव्रीतहसमासः।
शी लशोतर्ण ान -् शी लातन शोतर्ण ातन र्ेषां े शी लशोतर्ण ाः ान इत
् बहुव्रीतहसमासः।
तिङ्गत्तिङ्गभङ्गा - िङ्गार्णां भङ्गाः िङ्गभङ्गा इत षष्ी त्परुु षः। तिङ्गिः िङ्गभङ्गा र्स्याः सा
तिङ्गत्तिङ्गभङ्गा इत बहुव्रीतहः।
र्िनशोतर्ण तपपासाकुलकृ पार्णः - र्िनानां शोतर्ण ं र्िनशोतर्ण म ् इत ु
षष्ी त्परुषः। स्य
तपपासा इत र्िनशोतर्ण तपपासा इत ु
षष्ी त्परुषः। र्ा आकुलः इत र्िनशोतर्ण -
तपपासाकुलः इत ु
ृ ीर्ा त्परुषः। ादृक ् कृ पार्णो र्स्य स इत र्िनशोतर्ण तपपासाकुलकृ पार्णः
इत बहुव्रीतहः।

69
अटदरमः पाठः
भाितक्यसन्देशः
तििृ भेदाः सिो
तनमयलभािापन्नाः।
एकीभािं हृदर्ारूढं स ं कुिि
य ु
भो: भोः स ं कुिि
य ु ॥ तििृ ... ॥१॥
भािाथयः - ु प्रत्येकं मनष्यार्णां
जनाः पिस्पिभेदभािं तिििेर्ः। ु मनतस तनमयलभाि आिाम।्
सिेषां हृतद समानो भािोऽि।ु
पूिज ु
य मतनजनकतिजनिाञ्छा सिेषामतक्यं

सतखनस्सिे सतन्त्वत गानं षे ां बहुहृद्यम।्
भाषािनम जात तिभेदो हृदर्े मा भि ु
ु ं ु हिाः प्रसिि ु
दुःतख दीनजनानन्ने
भोः भोः हिाः प्रसिि ु ॥ तििृ ... ॥२॥
भािाथयः - ु
य ानां मनीनां
पूिज किीनाञ्च अतभलाष एक एि र् ् सिे सतखनस्सि
ु ।ु के षामतप
मनतस जात भेदः, म भेदः, भाषाभेदः, ितनकतनियनभेदश्च मा भिे ।् अतप च
दुःतख ानां दीनानां चोपकािाथं हिं प्रसार्य अग्रेसिा भिि।ु

गङ्गा ङ्गाकािे
िीजलमिाकं मत्वा

कृ सङ्कल्पाः कार्ं क मयु आलस्यं तहत्वा।

सिर्णयप ु पृतथिीमे ां ेण टदरम
ष्पां ्
ु आर्ाि ु
प्रिह ु कामं स्वेदस्रो ः ि तर्ं मा जह ु
ु तििृ .....॥३॥
भोः भोः ि तर्ं मा जह ॥
भािाथयः - ु कािेिी इत्यादीनां नदीनां पू ं जलमिाकमेि मत्वा आलस्यं त्यक्त्वा
गङ्गा, ङ्गा,
कृ सङ्कल्पाः सिः कार्यमग्ना भिि।ु स्वर्णयकुसमसदृशीं
ु भूतमं कषयतर् मु ्
आगच्छि।ु अतिकस्वेद े सत्यतप ि तर्ं न त्यक्तव्यम।्

70
घषयर्णलुलकठनिञ्चनहननं प्रलर्ं संर्ा ु
स्नेहस्रो ः प्रिह ु भ्रा भाय
ु िो हृतद लस ।ु

अतनलः सतललम अनलः सिं सिेषामेकम ्
प्रिहत िक्तमभक्तं मा ःु भेदो मा भि ु
ु तििृ ... ॥४॥
भो: भोः भेदो मा भि ॥
भािाथयः - घषयर्णम, ् लुलकठनम, ् िञ्चनम, ् हननञ्च सियथा प्रलर्ं प्राप्नो ।ु स्नेहभािना,
ु लाग्नर्ः सिेषां कृ े समाना
सहोदिभािना च अिाकं हृतद प्रसाति ा भि ।ु िार्ज
ु ु मा ःु िक्तमेि प्रिहत । अ ः भेदभािो मा भि ।ु
भिि।ु समेषां िपष्ष

शब्दाथायः

अतनलः अतग्नः
तनमयलभािापन्नः ु
तनमयलभािं प्राप्ताः/शद्धभािं प्राप्ताः
कृ सङ्कल्पाः सङ्कल्पः कृ ः र् तः े
बहुहृद्यम ् ्
तििृ हृदर्म/उदािहृदर्म ्
अभक्तम ् अतभन्नम ्
स्वेदः घमयः/उष्मा
जह ु त्यजि ु
तििृ भेदाः भेदः तििृ ः र् तः े
हृदर्ारूढम ् हृदर्े िाितर्त्वा
संर्ा ु सम्यक ् रूपेर्ण गच्छ ु

अभ्यासः
१. ्
अिोतलतख ानां प्रश्ानाम उत्तिातर्ण तलख -
(क) जनाः तकं तिििेर्ःु ?
ु ु तकं प्रिहत ?
(ख) सिेषां िपष्ष

71
(ग) पूिज ु
य ानां मनीनां किीनां च कः अतभलाषः ?
(घ) अिाकं हृतद तकं प्रसाति ा भिे ?्
(ङ) अतिकस्वेदऽे तप तकं न त्यक्तव्यम ?्

२. तिक्तस्थानं पूिर् -

(क) गङ्गा ङ्गाकािे
िी .............................. आलस्यं तहत्वा।
ु ं ु ..............................।
(ख) दुःतख दीनजनानन्ने

(ग) प्रत्येकं मनष्यार्णां .............................. आिाम।्
(घ) आलस्यं त्यक्त्वा .............................. कार्यमग्ना भिि ु ।
(ङ) .............................................. षे ां बहुहृद्यम।्

३. कोष्के तिद्यमानानां पदानां तलङ्गतिभतक्तिचनातन तलख्यिाम -्


तलङ्गम ् तिभतक्तः िचनम ्
हृदर्े ............... ............... ...............
ि तर्यम ् ............... ............... ...............
सिेषाम ् ............... ............... ...............
अतनलः ............... ............... ...............
मा ःु ............... ............... ...............
पृतथिी ............... ............... ...............

४. अिोतलतख ानां पदानां सतिं तिभज्य सूत्र ं तलख -


सतितिच्छेदः सूत्रम ्
(क) सतन्त्वत .............................. ..............................
(ख) भेदो मा .............................. ..............................
(ग) संर्ा ु .............................. ..............................

(घ) सतखनस्सिे .............................. ..............................
(ङ) हृदर्ारूढम ् .............................. ..............................

72
५. ु
लकािपरुषिचनातन लेतख व्यातन -
लकािः ु
परुषः िचनम ्
(क) कुियि ु ............... ............... ...............
(ख) प्रिहत ............... ............... ...............
(ग) सति ............... ............... ...............
(घ) जह ु ............... ............... ...............
(ङ) हति ............... ............... ...............
(च) लस ु ............... ............... ...............

६. अिोतलतख पदानां प्रकृ त -प्रत्यर्तिभागं कुरु -


प्रकृ त ः प्रत्यर्ः
(क) सिः ............... ...............
(ख) मत्वा ............... ...............
(ग) तहत्वा ............... ...............
(घ) क मयु ् ............... ...............
(ङ) त्यक्तव्यम ् ............... ...............
(च) हननम ् ............... ...............

७. कोष्के प्रदत्त तः उतच पदतः तिक्तस्थानातन पूिर् -


आर्ाि,ु कुियि,ु जह ,ु संर्ा ,ु भि ु
(क) स्वेदस्रो ः ि तर्ं मा ..............................।
ु पष्पां
(ख) सिर्णय ु पृतथिीमे ां ेण टदरम ्
ु ..............................।
(ग) एकीभािं हृदर्ारूढं स ं ..............................।
(घ) घषयर्णलुलकठनिञ्चनहननं प्रलर्ं ..............................।
(ङ) प्रिहत िक्तमभक्त मा ःु भेदो मा ..............................।

८. अिोतलतख तः शब्दतः िाक्यातन िचर् -


(क) तनमयलभािापन्नाः ............... ............... ...............
(ख) सिेषामतक्यम ् ............... ............... ...............

73
(ग) आलस्यं तहत्वा ............... ............... ...............
(घ) घषयर्ण-लुलकठन-िञ्चन-हननम ् ............... ............... ...............
(ङ) मा ःु ............... ............... ...............

९. प्रर्ोगपतिि यनं कुरु -


(क) ि तर्ं मा जह ।ु
(ख) भििः स्वर्णयकुसमसदृशीं
ु ्
भूमीं कषयतर् मु आगच्छि।ु

(ग) मनष्यार्णां मनतस तनमयलभािः आिाम।्
(घ) मनतस जात भेदः, म भेदः, भाषाभेदः, ितनकतनियनभेदश्च मा भिे ।्
(ङ) घषयर्णं लुलकठनं िञ्चनं हननञ्च सियथा प्रलर्ं प्राप्नो ।ु

१॰. पाठ्ांशस्य सािं संस्कृ भाषर्ा मा भ


ृ ाषर्ा आङ्‍कग्लभाषर्ा िा तलख ।

र्ोग्र् ा-तििािः

कतिः - तििान तज.महाबले श्वि-भट्टः।
जन्म - १२-६-१९४८
जन्मस्थानम -् तहत्तलहल्ली, र्ल्लापि-उपमलकडलम
ु , ् उत्तिकन्नडिाज्यम।्

समिाप्तिाष्ट्रपत पिस्कािः।
क्वतचत्पृतथिीशय्यः क्वतचदतप च पर्यङ्कशर्नः
क्वतचच्छाकाहािः क्वतचदतप च शल्योदनरुतचः।
क्वतचत्कन्थािािी क्वतचदतप च तदव्याििििो
ु ॥्
मनस्वी कार्ायथी न गर्णर्त दुःखं न च सखम
र्द्धात्रा तनजभालपट्टतलतख ं िोकं महिा िनं
त्प्राप्नोत मरुस्थलेऽतप तन िां मेिौ ो नातिकम।्
द्धीिो भि तित्तिसम् ु कृ पर्णां िृतत्तं िृथा मा कृ थाः
कू पे पश्र् पर्ोतनिाितप घटो गृह्णात ु जलम॥्
ल्यं
दातक्षलकर्ं स्वजने दर्ा पतिजने शाठ्ं सदा दुजयन े।
ु नर्ो नृपजने तििज्जने स्वाजयिम॥्
प्रीत ः सािजने

74
शौर्ं शत्रजने ु
ु क्षमा गरुजने नािीजने िू य ा।

र्े च तिं परुषाः कलास ु कुशला ष्व
े िे लोकतस्थत ः॥
ु ऽप्यसकिम
तप्रर्ा नाय्या िृतत्तमयतलनमसभङ्गे ु ।्

त्वसिो नाभ्यथ्यायः सहृदतप न र्ाच्यः कृ शिनः॥
ु र् ं च मह ाम।्
ु तः स्थेर् ं पदमनतििे
तिपद्यच्च
स ां के नोतद्दटदरं तिषममतसिािाव्र तमदम॥्
लाङ्गल
ु चालनमिश्चिर्णािपा ं
भूमौ तनपत्य िदनोदिदशयन ं च।
श्वा तपलकडदस्य कुरु े गजपङ्गिि
ु ु
ु े॥
िीिं तिलोकर्त चाटुश तश्च भङ्क्त
पतिित तय न संसािे मृ ः को िा न जार् ।े
ु म॥्
स जा ो र्ेन जा ने र्ात िंशः समन्नत

75
निमः पाठः
लकािाथ यः
ु तितह ा दश लकािप्रत्यर्ाः तिद्यिे।
अटदराध्याय्यािृ ीर्ेऽध्यार्े िा भ्यो े च र्था -
लट ्, तलट ्, लुट ्, लृट ्, लेट ्, लोट ्, लङ्, तलङ्, लुङ्, लृङ,् इत । ‘ल’् इत िर्णाय ् पिं
माहेश्विसूत्रेण मेर्ण अ इ उ ऋ ए ओ इत षड ् िर्णायः र्ोजतर् व्याः। िा ् ‘ट ्’ इत अक्षिं
र्ोजतर् व्यम।् दा लट ् तलट ् लुट ् लृट ् लेट ् लोट ् इत षड ् लकािा लभ्यिे। ए षे ामिे टकािस्य
इत्त्वा ् ए े तट -लकािा
् ् माहेश्विसूत्रस्य अ इ उ ऋ इत
अतप कथ्यिे। थ ति ‘ल’् इत्यिा पिं
चत्वािो िर्णाय र्ोजनीर्ाः। अिे ‘ङ्’ इत र्ोजनीर्म।् दा लङ् तलङ् लुङ लृङ ् ए े चत्वािो

लकािाः प्राप्यिे। ए षे ामिे ङकािस्य इत्त्वाद ् इमे तङ -लकािा अतप कथ्यिे। इत्थं
तटल्लकािाः षट ्, तङल्लकािाश्चत्वािः, आहत्य दश लकािा भिति। ए षे ु पञ्चमो लेट ्-लकािः िेद
ु ।े अ ः नि लकािा एि तशष्यिे। त्र पनः
एि प्रर्ज्य ु तितितलङ्-आशीतलयङ-् भेदाभ्यां तलङ्-
लकािो तितििः। था च लोके अतप दश लकािाः। कतिन्नथे इमे लकािा भििीत जानीमः।
ु आियिा कश्च।
लकािो तितििः, स च - साियिा कः ु अिः प्रदत्तर्ा सािलकर्ा ए स्य भेदं
सष्ु ु जानी -
लकािः


साियिा कः ु
आियिा कः

लट ् लोट ् लङ् तितितलङ् तलट ् लुट ् लृट ् आशीतलयङ ् लुङ् लृङ ्


साियिा कलकािाः
ि मय ाने लट ् (पा.सू. ३.२.१२३) -
ि मय ानाथे तस्थ ाद्धा ोः लट ् भित । प्रािब्धोऽपतिसमाप्तश्च कालो ि मय ानः। तिन ्
ि मय ानाथे ि मय ानाद ् िा ोलयट ् प्रत्यर्ो भित । देिदत्त: पठत । पचत । भित ।

76
अनद्य ने लङ ् (पा.सू. ३.२.१११) -
न तिद्य े अद्य नं र्तिन, ् द ् अनद्य नम।् अनद्य नभू ाथयिृत्तःे िा ोः लङ् स्या ।्
अथाय ् अतिद्यमानाद्य ने भू ऽे थे ि मय ानाद ् िा ोलयङ ् प्रत्यर्ो भित । ह्यः देिदत्तः अकिो ।्
अहि ।् अभि ।्
तितितनमन्त्रर्णामन्त्रर्णािीटदरसम्प्रश्प्राथ यनेष ु तलङ ् (पा.सू. ३.३.१६१) -
तितितनमन्त्रर्णामन्त्रर्णािीटदरसम्पश्प्राथयनेष ु िा ोः तलङ् स्या ।् अथाय ् तितिः, तनमन्त्रर्णम, ्
आमन्त्रर्णम, ् अिीटदरः, संप्रश्ः, प्राथयनम, ् इत्ये ष्व
े थेष ु िा ोतलयङ ् प्रत्यर्ो भित ।
् । उदा - कटं कुर्ाय ।् िस्त्रं क्षालर्ेः ।
ु प्रेिर्णम इत
तितिः - तिति इत्यक्ते
तनमन्त्रर्णम -् तनर्ोगकिर्णम इत
् । उदा - इह श्राद्धे भिान भ
् ञ्जी
ु । इह भिानासी ।
आमन्त्रर्णम ् - कामाचािकिर्णम ् इत । इह भिानासी । उदा - इह भिान ् भञ्जी
ु । अत्र
ु ि य ।े
कामाचािानज्ञा
य ो व्यापािोऽघीटदरः। उदा - भिान ् मार्णिकम ् अध्यापर्ेद ्। मार्णिकं
अिीटदरः - सत्कािपूिक

भिानपनर्े ।
संप्रश्ः - सम्प्रिािर्णं संप्रश्ः इत । उदा - तकं न ु खलु भो व्याकिर्णमिीर्ीर् ?
प्राथयनम -् प्राथयनं र्ाचना इत । उदा - मां व्याकिर्णम अध्यापर्े
् ।् भिान मे
् अन्नं दद्या ।्
लोट ् च (पा.सू. ३.३.१६२) -
तिध्याद्यथेष ु आतशतष च िा ोः लोट ् स्या ।् उदाहिर्णम -् भि ो मङ्गलम आिाम
् ।् त्वम ्

आर्ष्मान ्
एति।


आियिा कलकािः
पिोक्षे तलट ् (पा.सू. ३.२.११५) -
भू ानद्य नपिोक्षाथयिृत्तःे िा ोः तलट ् स्या ।् उदाहिर्णम -् िामो बभूि। चकाि। जहाि।
् ि सियसम्म म।्
प्रर्ोक्तुः इतन्द्रर्ागोचित्वं पिोक्षत्वम इत्ये
छन्दतस तलट ् (पा.सू. ३.२.१०५) -
छन्दतस तिषर्े िा ोतलयट ् स्या ।् उदाहिर्णम ्- अहं सूर्मय भर्
ु ो ददशय। अहं द्यािापृतथिी
आ ान।

77
अनद्य ने लुट ् (पा.सू. ३.३.१५) -
भतिष्यत्यनद्य नेऽथे िा ोलुयट ् स्या ।् उदाहिर्णम ्- देिदत्तः श्वः क ाय। श्वो भोक्ता। अहं
श्वः गिाति।
लृट ् शेष े च (पा.सू. ३.३.१३) -
य ् स्यातिर्ाथायर्ां तेण र्ार्ामसत्यां सत्यां च। अथाय ् शद्धे
भतिष्यदथायद्धा ोलृट ु भतिष्यत
काले, चकािा ् तेण र्ाथायर्ां तेण र्ार्ां चोपपदे, िा ोः लृट ् भित । उदाहिर्णम ् - अद्य श्वो िा
भतिष्यत । अहं अद्य सार्ं श्वः पिश्व प्रपिश्वो िा गतमष्यातम।
आतशतष तलङ्‍कलोटौ (पा.सू. ३.३.१७३) -
आशंसनमाशीः। अप्राप्तस्येटदरस्याथयस्य ु
प्राप्ततमच्छा। आशीतियतशटदरेऽथे ि मय ानाद ्
िा ोतलयङ्‍कलोटौ प्रत्यर्ौ भि ः। उदाहिर्णम -् तचिं जीव्याद ् भिान।आर्
् ु भूर्ा ।् शत्रतिय
ष्यं ु र्ा ।्
लोडतप - तचिं जीि ु भिान।्
लुङ ् (पा.सू. ३.२.११०) -
भू ाथयिृत्तःे िा ोः लुङ् स्या ।् उदाहिर्णम -् देिदत्त: अभू ।् अहम अध्यर्नम
् ्
अकाषयम ।्
तलतितमत्ते लृङ ् तेण र्ात पत्तौ (पा.सू. ३.३.१३९) -
हे हेु मद्भािातद तलतितमत्तं त्र भतिष्यत्यथे लृङ ् स्या ् तेण र्ार्ा अतनष्पत्तौ
गम्यमानार्ाम।् अथाय ् तलतितमत्ते भतिष्यत काले लृङ ् प्रत्यर्ो भित तेण र्ात पत्तौ सत्याम।्
उदाहिर्णम ् - सिृु तटदरश्चेदभतिष्य ् सतभक्षमभतिष्य
ु ।् र्ज्ञोऽभतिष्यच्चे ् सिृु तटदरिभतिष्य ।् भिान ्
घृ ने अभोक्ष्य ् र्तद मसम्मीपमातसष्य । र्तद त्वम ् आदशयतिद्यालर्े अपतठष्यः तहि िेदम ्
अिेतदष्यः।
भू े च (पा.सू. ३.३.१४०) -
भू े च काले तलतितमत्ते तेण र्ात पत्तौ सत्यां लृङ ् प्रत्यर्ो भित । उदाहिर्णम ्- दृटदरो मर्ा

भित्पत्रोऽन्नाथी चङ्क्रम्यमार्णः, अपिश्च तिजो ब्राह्मर्णाथी। र्तद स ने दृटदरोऽभतिष्य , ् दा
अतभक्ष्य । न ु भक्तिान
ु , ् अन्येन पथा स ग ः।

78
शब्दाथायः

प्रािब्धः आिम्भो जा ः
अपतिसमाप्तः न समाप्तः
अनद्य नम ् न तिद्य े अद्य नं र्तिन ्

भञ्जी अश्ीर्ा ्
आसी उपतिशे ्
अिीर्ीर् पठे र्म ्
ददशय अपश्र्म ्
आ ान अ निम ्
जहाि अहि ्

सतभक्षम ् सम्यक ् अन्नम ्
अतभक्ष्य अर्ातचष्य ्
आतसष्य उपािेक्ष्य ्

अभ्यासः
१. ु
अिोतलतख ानां प्रश्ानामत्तिातर्ण तलख -
(क) लकािाः कत ? के च े ?

(ख) तट -लकािाः के ?
(ग) लकािस्य भेदिर्ं तकम ?्
् द े अिभयित ?
(घ) तलट ्-लकािः कतिन भे
(ङ) प्रािब्धोऽपतिसमाप्तश्च इत कस्य लकािस्य लक्षर्णम ?्

(च) आमन्त्रर्णम इत्यस्य कोऽथयः ?
ु े?
(छ) अनद्य ने भू े कः लकािः प्रर्ज्य

79
२. तिक्तस्थानपूत यः तेण र् ाम -्
(क) तिति .............................. तलङ्।
(ख) .............................. तेण र्ात पत्तौ।
(ग) .............................. लोटौ।
(घ) भतिष्यत्यनद्य नेऽथे .............................. स्या ।्

(ङ) ............... अभतिष्य ............... ु
सतभक्षम ्
...............।

३. ‘क’ खलकडं ‘ख’ खलकडेन ‘ख’ खलकडं ‘ग’ खलकडेन मेलर् -


(क) (ख) (ग)
(क) देिदत्तः पठत लङ्-लकािः तेण र्ात पत्तौ
(ख) िामो बभूि लुट ्-लकािः अनद्यने भू े
(ग) तशष्यः श्वो पतठ ा लृङ-् लकािः ि मय ाने
(घ) िेदमध्यतष्य चे ् लट ्-लकािः अनद्य नेभतिष्यत
(ङ) गागी िेदमध्यत तलट ्-लकािः पिोक्षेऽनद्य नेभ ू े

४. अिोतलतख ानां पदानां सतितिच्छेदं सतिमेलनं िा ससूत्र ं तनतदिश ।


सतितिच्छेदं सूत्रम ्
(क) अटदराध्याय्यािृ ीर्ेऽध्यार्े ................. ........................

(ख) िा भ्यस ् तितह ाः
+ ................. ........................

(ग) आियिा कश्च ................. ........................
(घ) इत + ए षे ु + अथयष ु ................. ........................

(ङ) कामाचािानज्ञा ................. ........................
् दद्या ्
(च) अन्नम + ................. ........................
(छ) अप्राप्तस्येटदरस्य ................. ........................
(ज) लोट ् + अतप ................. ........................
(झ) थ ति ................. ........................
(ञ) छात्रांश्च ................. ........................

80
५. दशलकािार्णां सूत्रातर्ण र्थाेण मं तलख -
र्था - ि मय ाने लट ् = लट ् लकािः
१. .............................. ....................................।
२. .............................. ....................................।
३. .............................. ....................................।
४. .............................. ....................................।
५. .............................. ....................................।
६. .............................. ....................................।
७. .............................. ....................................।
८. .............................. ....................................।
९. .............................. ....................................।
१॰. .............................. ....................................।

६. ु
तिध्यादीनां षलकर्णामदाहिर्णप ु
िस्सिमथं तलख -
र्था - तितिः = प्रेिर्णम।् उदा. कटं कुर्ाय ।्
१. .............................. ....................................।
२. .............................. ....................................।
३. .............................. ....................................।
४. .............................. ....................................।
५. .............................. ....................................।

७. तनम्नतलतख पदेष ु मूलिा ं ु लकािञ्च तचन ु -


िा ःु लकािः
(क) अकिो ् .............................. ..............................

(ख) भञ्जी .............................. ..............................
(ग) ि य े .............................. ..............................
(घ) दद्या ् .............................. ..............................
(ङ) एति .............................. ..............................

81
(च) जहाि .............................. ..............................
(छ) भोक्ता .............................. ..............................
(ज) अतभक्ष्य .............................. ..............................

र्ोग्र् ा-तििािः
अतभज्ञािचने लृट ् (पा.सू. ३.२.११२) -

िृत बोतिन्यपपदे य ् स्या ।् लङोऽपिादोऽर्म।् उदाहिर्णम ् -
भू ानद्य नेऽथे िा ोलृट
िितष कृ ष्ण ! आिां सान्दीपतन-आश्रमे अध्येष्यािहे।
लट ् िे (पा.सू. ३.२.११८) -
ि र्ोगे िा ोः तलटः स्थाने लट ् प्रत्यर्ो भित । उदाहिर्णम ् - र्तितष्िो
ु र्जत ि।
यु पतदशत
कृ ष्णः अजनम ु ि।
ि मय ानसामीप्ये ि मय ानििा (पा.सू. ३. ३.१३१) -
ि मय ाने र्े प्रत्यर्ा उक्ता ु उदाहिर्णम ् -
े ि मय ानसामीप्ये भू े भतिष्यत च िा स्यः।
कदाऽऽग ोऽतस ? अर्महमागच्छातम अर्मागमं िा। कदा गतमष्यतस ? एषोऽहं गच्छातम
गतमष्यातम िा।
लट ् ि मय ाने लेट ् िेद े भू े लुङ-् लङ-् तलटिथा।
तिध्यातशषाि ु तलङ-् लोटौ लुट ्-लृट ्-लृङ ् च भतिष्यत ॥

82
दशमः पाठः
प्रज्ञापिािं ं तशटदरा ब्रिु े व्यातिकािर्णम ्
प्रि ु ोऽर्ं पाठ्ांशः चिकसंतह ार्ाः तिमानस्थानस्य जनपदोध्वंसनीर्तिमानाध्यार्ाद ्,
था शािीिस्थान ः सङ्गहृ ी ो तिद्य ।े पाठे ऽतिन ् अिमयस्य प्रकोपः, अर्ोगः, अत र्ोगः,
तमथ्यार्ोगः, अशातिश्च इत्यातदतिषर्ा ितर्णय ास्सति।
संसािेऽतिन ् मख्य
ु र्ा आध्यातत्मकम, ् आतिभौत कम, ् आतिदततिकञ्चेत तत्रतििं दुःखं
ििीित ।य त्र प्रथमम ् आध्यातत्मकं दुःखम ् - आध्यातत्मकं दुःखं तितििम ् - शािीिम, ्
मानसञ्चेत । शािीिम ् - िा तपत्तकफविातदतिपर्यर्जतन ं दुःखम।् मानसम ् -
कामेण ोिलोभमोहेष्यायभर्ातदजतन ं दुःखम।् आतिभौत कं दुःखम ् - च तिय
ु िभू समूहतनतमत्तं

मनष्य-पश ु ग-पतक्ष-सिीसृप-दंश-मशक-र्ूक-मत्कुर्ण-मत्स्य-मकि-ग्राहस्था-ििेभ्यः
-मृ
ु दजोतद्भज्जेभ्यः सकाशादुपजार् ।े आतिदततिकं दुःखम -् देिानातमदं दतिम, ् तदिः
जिार्जालकडजस्वे
प्रभि ीत िा दतिम, ् दतिकृ त्य र्दुपजार् े शी ोष्णिा िषायऽशतनपा ातदहे कंु दुःखम।्
यु
उपर्क्तम ् आध्यातत्मकं दुःखमेि आर्िेु दचिकसंतह ार्ां “प्रज्ञापिािः” इत्यक्तम
ु ।् तिश्वतिन ्

सियतििसतििार्ां सम्पन्नार्ां सत्यामतप सियत्र अशातििेि व्याप्ता। अशािेः समूलोच्छेदं तिना
प्रपञ्चेऽतिन ् शातिः लब्ध ं ु न ति शक्य ।े अ ः स्या अशािेः मूलकािर्णं तकतमत तिषर्े पिा

ऋषर्ः तचिनमकुियन।् अशािेः मूलािािि ु मानिदुष्प्रिृतत्तिेि तिद्य ।े र्था - महतषयः चिकः
चिकसंतह ार्ां प्रोक्तिान -्

“ मिाच ु पपद्य
भगिानात्रेर्ः - सिेषामप्यतग्निेश! िाय्वादीनां र्द ् ितगलकर्म ु े स्य
मूलमिमयः, य ृ ,ं
न्मूलं िाऽसत्कमय पूिक र्ोर्ोतनः प्रज्ञाऽपिाि एि। द्यथा - र्दा ित

देशनगितनगमजनपदप्रिाना िमयमिम्याऽिमे
र्ण प्रजां ित्तयर्ति, दातश्र ोपातश्र ाः पौिजनपदा
व्यिहािोपजीतिनश्च मिमयमतभिियर्ति, ः सोऽिमयः प्रसभं िमयमिियत्ते। िेऽितहि -
िमायर्णो देि ातभितप त्यज्यिे, षे ां थाऽितहि िमायर्णामिमयप्रिानानामपेण ािदेि ानामृ िो
व्यापद्यिे, ने नापो र्थाकालं देिो िषयत , न िा िषयत , तिकृ ं िा िषयत , िा ा न
ु ष्यति,
सम्यगतभिाति, तक्षत व्यायपद्य ,े सतललान्यपश ु ओषिर्ः स्वभािं पतिहार्ापद्यिे
तिकृ त म, ् उद्ध्वंसिे जनपदाः स्पृश्र्ाभ्यिहार्यदोषा ।्

83

था शस्त्रप्रभिस्यातप जनपदोद्ध्वंसस्यािमय एि हे भयित । र्ेऽत प्रिृद्धलोभेण ोि-
मोहमानािे दुबयलानिमत्यात्मस्वजनपिोपघा ार् शस्त्रेर्ण पिस्पिमतभेण मति, पिान ्
िाऽतभेण मति पितिायतभेण ाम्यिे। िक्षोगर्णातदतभिाय तितिि तभू य संघ तिमिमयमन्यिाऽ-

प्यपचािाििमपलभ्यातभहन्यिे

िीिृत िृत तिभ्रंशः सम्प्रातप्तः कालकमयर्णाम।्
आसात्म्याथायगमश्चेत ज्ञा व्या दुःखहे िः॥१.९८॥
् ु रु ऽे शभम
िीिृत िृत तिभ्रटदरः कमय र् क ु ।्
् दोषप्रकोपनम॥१.१॰२॥
प्रज्ञापिािं ं तिद्या सिय ्

उदीिर्णं गत म ामदीर्णाय
नां च तनग्रहः।

सेिनं साहसानां च नािीर्णां चात सेिनम॥१.१॰३॥
कमयकालात पा श्च तमथ्यािम्भश्च कमयर्णाम।्

तिनर्ाचािलोपश्च पूज्यानां चातभिषयर्णम॥१.१॰४॥
ज्ञा ानां स्वर्मथायनामतह ानां तनषेिर्णम।्

पिमौन्मातदकानां च प्रत्यर्ानां तनषेिर्णम॥१.१॰५॥
अकालादेशसञ्चािो मतत्री सतिटदरकमयतभः।
इतन्द्रर्ोपेण मोक्तस्य सित्त ्
ृ स्य च िजयनम॥१.१॰६॥
ईष्यायमानभर्ेण ोिलोभमोहमदभ्रमाः।

ज्जं िा कमय र् तिटदरं तिटदरं र्द्देहकमय च॥१.१॰७॥

र्च्चान्यदीदृशं कमय िजोमोहसमतत्थ म।्

प्रज्ञापिािं ं तशटदरा ब्रिु े व्यातिकािर्णम॥१.१॰८॥
अत लोभादसत्याद ् िा नातिक्याद ् िाप्यिमय ः।

निापचािातन्नर् मपसगयः प्रि य ॥

ोपचािातन्नर् मपिजयति देि ाः।
ाः सृजन्त्यद्भ ु ांिाि ु तदव्यनाभसभूतमजान॥्
एि तत्रतििा लोके उत्पा ा देितनतमय ाः।
तिचिति तिनाशार् रूप तः सिोिर्ति च॥

84
पाठसािांशः
अत्यतिकलोभः, तमथ्याभाषर्णम, ् नातिक ा, िेदतितह कमयर्णामनादिः, मानिोतच गर्ण-

य ानाम ् अपतिपालनम ् इत्यातदतभः तेण र्ाकलाप तः प्रकृ त ः अव्यितस्थ ा भित । प्रकृ ःे
क व्य
अपचािं दूिीक ं ु काश्चन अदृश्र्शतक्तः कार्ं सािर् ीत जनानां तिश्वासो तिद्य ।े
प्रकृ त ितपतित्याद ् अदृश्र्शक्ते ः प्राकृ प्रचलकडोत्पा उद्भित , स एि संसािस्थानां जनानां

तिनाशार् उग्ररूपेर्ण समपतस्थ ो भित । थाभू शतक्तः मानिान ् बोितर् ं ु प्रर् े र् ्
प्रत कुलाचािेर्ण मानिप्रकृ त्योः प्रतेण र्ा दूतष ा भित । ने सृटदरःे उपप्लिः तिनाशो िा भित ।

लोभातिक्याद ् एकः जनः अन्यस्य जनस्य, एकं िाष्ट्रम अपििाष्ट्रस्य प्रर्ोजनहनने संलग्नं भित ।
फल ः उभर्ोः जनर्ोः िाष्ट्रर्ोः च मध्ये मध्ये शािेः िासो भित ।
था च जीिनमेि सङ्घषयमर्ं भित सियदा। न तत क ाितह ं कार्ं सम्यक ् समाजं िाष्ट्रं च
स्थापतर् ं ु न शक्नोत । नीत्यल्लङ्घनव्यिहािे
ु र्ण िेदातदग्रन्थेष ु अश्रद्धा जार् ।े ने त्रस्थानां
सद्गर्णानां
ु ु नीत तनर्मानाञ्च ज्ञानार् तजज्ञासा एि न भित , कु ो िा पालनम?् ईश्विस्य
समतच
य सौहादयमर्स्य
प्रकृ िे ाय प्रदत्ततनर्मे तनष्ाभािान्मानिानां समिप्रजा ीनां िा पिस्पिं स्नेहपूर्णस्य
व्यिहािस्य समातप्तभयित । तमथः सौहादयमर्ो व्यिहािि ु ईश्विस्य िेदातदशास्त्रार्णां िा
आज्ञापालनादेि सम्भित । उक्तञ्च श्रीमद्भगिद्गी ार्ाम -्
िाच्छास्त्रं प्रमार्णं े कार्ायकार्यव्यितस्थ ौ।
ज्ञात्वा शास्त्रतििानोक्तं कमय क तयु महाहयतस॥

शब्दाथायः

आतिभौत कम ् ु
मानषपश ु गपतक्षसिीसृपस्थाििसिद्धं दुःखम ्
मृ
आतिदततिकम ् दाहशी ात िा ातदिृष्ट्यातदहे कंु दुःखम ्
आध्यातत्मकम ् िा तपत्तश्लेष्मकामेण ोिलोभमोहेष्यायजतन ं दुःखम ्
उपपद्य े संप्राप्य े
अिमयः य च्य ु ः
स्वक व्य
उिम्य उल्लङ्घ्य

85
प्रसभम ् ु
समत्पन्नम ्
अपेण ािः उल्लतङ्घ ः
ऋ िो व्यापद्यिे ु
ऋ िो तिपर्यर् ां प्राप्निति
तिकृ म ् प्रत कुलम ्
अतभिाति अतभचलति
सतललातन जलातन
पतिहार्ापद्यिे पतिित्य य प्राप्यिे
उध्वंसिे नश्र्ति
अतभेण ामति आेण ामति
पिान ् अन्यान ्
िक्षोगर्णातदतभः िक्षकसमूहःत
िीः ु
बतद्धः
िृत ः ि तर्यम ्
िृत ः ििर्णम ्
तिभ्रंशः तिनटदरः
असात्म्याथयः तमथ्याथयः
उदीिर्णम ् कथनम ्
उदीर्णायनाम ् उतद ानाम, ् मह ाम ्
सेिनं साहसानाम ् ्
दुष्कृ कार्ायर्णां सेिनम (पिदािसं
सगयः)
तनषेिर्णम ् सेिनम ्
निापचािा ् मानिानादिा ्
अपिजयति प्रत कुल ां प्रापर्ति
तशटदराः तििांसः
नाभसः आकाशसिद्धः
भूतमजः भूतमसिद्धः

86
अभ्यासः
१. ्
सिायन प्रश्ान ्
समाित्त -
् तििं दुःखं ििीित य ?
(क) संसािेऽतिन कत
ु ः मूलकािर्णं तकम ?्
(ख) समेषां मनष्यार्णामशािे
(ग) असत्कमयपिू क
य ृ र्ोः र्ोतनः कः ?
(घ) के स्वभािं पतिहार्ापद्यिे तिकृ त म ?्

(ङ) िा तपत्तकफविातदतिपर्यर्जतन ं दुःखम तकम ?्

२. सिे प्रश्ाः समािेर्ाः -


(क) आर्िेु दचिकसंतह ार्ां तकं दुःखं प्रज्ञापिािः इत नाम्ना ज्ञार् े ?
(ख) आतिदततिकं दुःखं तकम ?्
(ग) िमं कः अिियत्ते ?
(घ) ऋ िः कदा व्यापद्यिे ?
(ङ) िीिृत िृत तिभ्रटदरः कथं कमय कुरु े ?

३. तिक्तस्थानं भि -
(क) सिेषामप्यतग्न ............................................. अिमयः।

(ख) शस्त्रप्रभािस्यातप ............................................. हे भयित ।
(ग) िीिृत िृत ...................................................।
............................................. सियदोषप्रकोपनम॥्
(घ) उदीिर्णं गत म ा .............................................।
................................................... चात सेिनम॥्
(ङ) र्च्चान्यदीदृशं .............................................।
............................................. व्यातिकािर्णम॥्
(च) अत लोभादसत्याद ् .............................................।
............................................................. प्रि य ॥

87
४. य ं समासनाम तलख -
अिोतलतख पदानां तिग्रहिाक्यपूिक
तिग्रहिाक्यम ् समासनाम
(क) अिमयप्रिानानाम ् ............... ...............
(ख) िीिृत िृत तिभ्रटदरः ............... ...............
(ग) दुःखहे िः ............... ...............
(घ) तिनर्ाचािलोपः ............... ...............
(ङ) ईष्यायमानभर्ेण ोिलोभमोहमदभ्रमाः ............... ...............
(च) व्यातिकािर्णम ् ............... ...............
(छ) ब्रह्मतिषः ............... ...............

५. य ं सतिसूत्रातर्ण तलख -
अिोतलतख पदानां सतितिच्छेदपूिक
सतितिच्छेदः सतिसूत्रातर्ण
(क) व्यापद्यिे ............. + ............. ............................
ु ष्यति
(ख) सतललान्यपश ु ............. + ............. ............................
ु ्
(ग) कुरु ऽे शभम ............. + ............. ............................
(घ) पिमौन्मातदकानाम ् ............. + ............. ............................
(ङ) इतन्द्रर्ोपेण मोक्तस्य ............. + ............. ............................
(च) प्रज्ञापिािम ् ............. + ............. ............................

६. समतच ु ाम -्
ु ं र्ञ्ज
(क) नापो र्थाकालं सियदोषप्रकोपनम ्
(ख) तक्षत ः देिो िषयत
(ग) िा ा न सम्यक ् ु
उपशष्यति
(घ) जनपदाः ् ु रु ोऽशभम
कमय र् क ु ्
(ङ) सतललातन अतभिाति
(च) प्रज्ञापिािं ं तिद्या ् व्यापद्य े
(छ) िीिृत िृत तिभ्रटदरः उध्वंसिे

88
७. प्रदत्तस्य श्लोकस्य भािाथं तलख -
ईष्यायमानभर्ेण ोिलोभमोहमदभ्रमाः।
ज्जं िा कमय र्तिटदरं तिटदरं र्द्देहकमय च॥

८. प्रर्ोगपतिि यनं तेण र् ाम -्


(क) िीिृत िृ र्ः प्रज्ञाभेदाः भिति।
(ख) नापो र्थाकालं देिो िषयत ।
ु ष्यति।
(ग) सतललान्यपश ु
(घ) अितहि िमायर्णः देि ातभः त्यज्यिे।
ु कमय कुरु ।े
(ङ) िीिृत िृत तिभ्रटदरः अशभं

९. िेखातङ्क पदान्यािृत्य कािकतिभक्ती तनतदिश -


(क) औषिर्ः स्वभािं पतिहार्ापद्यिे तिकृ त म।्
(ख) प्रज्ञापिािं ं तशटदरा ब्रिु े व्यातिकािर्णम।्
(ग) अिमेर्ण प्रजां ित्तयर्ति।
(घ) अितहि िमायर्णः देि ातभः त्यज्यिे।

(ङ) जगत्यतिन तत्रतििं दुःखं ि य ।े


१॰. दुःखत्रर्मिलम्ब्य स्वकीर् तः िाक्य तः स्वतिचािान प्रकटर् ।

र्ोग्र् ातििािः
चिकसंतह ा आर्िेु दशास्त्रस्य सप्रतसद्धो
ु ग्रन्थो तिद्य ।े ग्रन्थेऽतिन ्अटदरस्थानातन ि यिे।
त्र सूत्रस्थानम, ् तनदानस्थानम, ् तिमानस्थानम, ् शािीिस्थानम, ् इतन्द्रर्स्थानम, ्
तचतकसम्ास्थानम, ् कल्पस्थानम, ् तसतद्धस्थानञ्चेत ।
प्रा ःकाले व्यार्ामः तनत्यं दितिशोिनम।्

स्वच्छजलेन सस्नानं बभु क्षार्ाञ्च
ु भोजनम॥्
ु सत्त्वशतद्धः
आहािशद्धौ ु ध्रिु ा िृत ः।
ु सत्त्वशद्धौ
छान्दोग्र्ोपतनषद ् - ७.२६.॰२

89

अनािोग्र्मनार्ष्यमस्वग्र्ं चात भोजनम।्
ु लोकतितिटदरं िात्तत्पतििजयर् े ॥्
अपलकर्ं
ु त ः - २.५७
मनिृ
भोजनं प्रार्णिक्षाथं तिद्य े नात्र संशर्ः।
् क्ताहािपिो
अतिकं हानर्े िा र् ु भिे ॥्
चिकसंतह ा

र्क्ताहाितिहािस्य ु टदरस्य कमयस।ु
र्क्तचे

र्क्तस्वप्नािबोिस्य र्ोगो भित दुःखहा॥
आर्ःु सत्त्वबलािोग्र्सखप्रीत
ु तििियनाः।
िस्याः तस्नग्िा तस्थिा हृद्या आहािाः सातत्त्वकतप्रर्ाः॥
श्रीमद्भगिद्गी ा - १७.१५.॰८
ु ।्
तम ाहािो निः सोढंु शक्तः कटदरश ं सखम
अनभ्यिो तह कटदरानां मध्यशनो तिपद्य ।े

समनिातटका
स्यातश ाद्यादाहािाद ् बलिर्णयञ्च ििय ।े
यु ात्म्यं तितद ं चेटदराहािव्यापाश्रर्म॥्
स्य स
सूत्रस्थानम -् ६.३
उष्णमश्ीर्ा , ् उष्णं तह भज्यमानं
ु ु ं चातग्नमौदार्यमदीिर्त
स्वद ,े भक्त ु , तक्षप्रं जिां गच्छत ,

िा मनलोमर्त , श्लेष्मार्णं च पतििासर्त , िादुष्णमश्ीर्ा ।्
तस्नग्िमश्ीर्ा , ् तस्नग्िं तह भज्यमानं
ु ु
स्वद ,े तक्षप्रं जिां गच्छत , िा मनलोमर्त ,

शिीिमपतचनोत ु
, दृढीकिो ीतन्द्रर्ातर्ण, बलातभिृतद्धमपजनर्त , िर्णयप्रसादं चातभतनि र्य त ,

िा तस्नग्िमश्ीर्ा ।्
नात द्रु मश्ीर्ा , ् अत द्रु ं तह भञ्जानस्योत्स्ने
ु हनमिसादनं भोजनस्याप्रत ष्ानं च
भोज्यदोषः, साद्गलकर्ोपलतब्धच
ु न तनर् ा, िान्नात द्रु मश्ीर्ा ।्
अजल्पन्नहसन ् न्मना भञ्जी
ु , जल्प ो हस ोऽन्यमनसो िा भञ्जानस्य
ु एि दोषा भिति
ु ।
र् एिात द्रु मश् ः, िादजल्पन्नहसंिन्मना भञ्जी

90
एकादशः पाठः

सभातष ातन
अमृ िचनम, ् सूतक्तः, सभातष
ु म, ् इत्यादर्ः पर्ायर्शब्दाः नीत श्लोकस्य ति सति।
ु ,े र्च्छ्रुत्वा मनतस सिोषो जार् े था च क व्य
च्छ्लोकः नीत श्लोक इत्यच्य य तिषर्ान ्
य ाक व्य

ज्ञात्वा सष्ु ु जीिनं र्ापतर् ं ु शक्य ।े नीत श्लोकाः इ िजनानां मनः िे शार्, अपिेषाम अनादिार्
च न भित । अतप ु सिेषां तह ार् भित । नीत श्लोके ष ु बतद्धमत्ता-न
ु तत क ा-तििेकशील ा-
आध्यातत्मक ादर्ो गर्णा ्
ु भिति। अ ः अतिन पाठे छात्रार्णां ज्ञानार्, सद्गर्णानाम
ु ्अजयनार् च


के चननीत श्लोकाः तितिितिषर्सिद्धाः अत्रः समपस्थातप ाः।
तह ाशी स्यातन्म ाशी स्यात्कालभोजी तज ते न्द्रर्ः।

पश्र्न िोगान ्
बहून ्
कटदरान ब् तद्धमान
ु ्
तिषमाशना ॥्
भािाथयः - र्ो िीमान ् सः अपथ्यभोजनाद ् उत्पद्यमानान ् िोगान, ् भ्य
े ः जार्मानातन बहूतन
कटदरातन च पश्र्न ् तह ं भोजनं कुर्ाय ।् तम ं भोजनं कुर्ाय ।् काले भोजनं कुर्ाय ।्
था स तज ते न्द्रर्ो भिे ।्

अत्यिपानाद ् तिषमाशनाच्च तदिा च सप्तेु ः तनतश जागिाच्च।

संिोिनान्मूत्रपिीषर्ोश्च ् तनदान तः प्रभिति िोगाः॥
षडतभः
भािाथयः - अतिकजलस्य पाना , ् अतिक-अपथ्यकिभोजना , ् तदने शर्ना , ् िात्रौ जागिर्णा , ्
मूत्रस्य, मलस्य च प्रत िोिाद ् एिं षडतभः
् मूलकािर्ण तः िोगाः सम्भिति ।
आहािाथं कमय कुर्ायदतनन्द्यं कुर्ायदाहािं प्रार्णसिािर्णाथयम।्
प्रार्णाः सिार्ायित्त्वतजज्ञासनाथं त्त्वं तजज्ञास्यं र्ेन भूर्ो न दुःखम॥्
भािाथयः - आहािाथं तनतन्द ं कमय न कुर्ाय ।् के िलं प्रार्णिािर्णाथयम ् आहािं स्वीकुर्ाय ।्
पिम त्त्वस्य तजज्ञासाथं प्रार्णानां िािर्णम।् दुःखस्य तनिृत्तर्े त्त्वस्य तजज्ञासा
य ा।
क व्य
ु ा नृर्णाम।्
स्नानमूलाः तेण र्ाः सिायः श्रतु िृत्यतद

िा स्नानं ु
तनषेि े श्रीपटदरािोग्र्िियनम॥्

91
भािाथयः - श्रतु िृत्यातदतभः मानिानां सिायः तेण र्ाः स्नानपूिक ु
य र्ा तितह ाः। अ ः श्रीपतटदर-

आिोग्र्िियनाथं स्नानम अिश्र्ं किर्णीर्म।्
ु न सियिोगक्षर्ो भिे ।्
प्रार्णार्ामेन र्क्ते

अर्क्ताभ्यासर्ोगे
न सियिोगस्य सम्भिः॥
भािाथयः - ु
तिध्यक्तप्रार्णार्ामस्य ु
अभ्यासेन सिे िोगाः क्षीर्णाः भिति। अतिध्यक्तप्रार्णार्ामस्य
अभ्यासेन सिे िोगाः सम्भिति।

ु दुःखमार्िस्य
तह ातह ं सखं तह ातह म।्
मानं च च्च र्त्रोक्तमार्िेु दः स उच्य ॥

भािाथयः - तह किम, ् अतह किम, ् सखकिम
ु , ् दुःखकिञ्च एिम ् आर्ःु च िाय
ु भित ।
ु तह किं तकम ् ? अतह किं तकम ् ? आर्षः
ए ादृशस्य आर्षः ु मानं तकर् ् ?
् िेु दो तनरूपर्त ।
इत्यातदतिषर्ान आर्

समदोषः समातग्नश्च समिा मलतेण र्ः।

प्रसन्नात्मेतन्द्रर्मनाः स्वस्थ इत्यतभिीर् ॥
भािाथयः - ु
र्स्य िा तपत्तकफातददोषाः, जठिातग्नः कार्ातग्नश्च, िसातदसप्तिा िः, पिीषातदमलं
च ए ाः तेण र्ाः समाः था र्स्य आत्मा इतन्द्रर्ातर्ण मनः च प्रसन्नं भित सः
स्वस्थः इत कथ्य ।े
् कुितय ि तदने तदने।
आतदत्यस्य नमस्कािान र्े
आर्ःु प्रज्ञा बलं िीर्ं ज
े िेषां च जार् ॥

भािाथयः - ् ु ितय ि षे ां दीघायर्ःु बतद्धः
र्े प्रत तदनं सूर् यस्य नमस्कािान क ु बलं ज
े ः च ििय ।े
सहसा तिदिी न तेण र्ामतििेकः पिमापदां पदम।्

िृर्ण े तह तिमृश्र्कातिर्णं गर्णलुब्धाः स्वर्मेि संपदः॥
भािाथयः - कार्यमतचितर्त्वति सहसा न कुिी । कथतञ्चद ् तििेकिातहत्यम ्आपदार्ाः पिमापदं

तिद्य ।े तििेकपिस्सिं ु
कार्ं क ं ु जनं गर्णलुब्धो ितभिः स्वर्मेि िृर्ण ु ।े
कृ ष्णो िक्ष ु मां चिाचिगरुु ं कृ ष्णं नमस्याम्यहम।्
कृ ष्णेनामिशत्रिो तितनह ाः कृ ष्णार् ि त नमः॥

92
भािाथयः - कृ ष्णो मां िक्ष ।ु चिाचिस्य तनतखलजग ो गरुु ं श्रीकृ ष्णमहं नमस्किोतम। श्रीकृ ष्णः

बहून अमिशत्रू ्
न तनह िान।् ि त श्रीकृ ष्णार् नमः।
ु हमपु तत लक्ष्मीदैिने देर्तमत कापरुषा
उद्योतगनं परुषतसं ु िदति।
दतिं तनहत्य कुरु पौरुषमात्मशक्‍तत्या र्त्ने कृ े र्तद न तसद्‍ध्र्त कोऽत्र दोषः॥

उद्योतगनं परुषतसं
हं लक्ष्मीः उप तत = कार्य त्पिं तसंहि ् साहतसनं परुषं
ु प्रत सम्प ्
स्वर्म ् आगच्छत । दतिने देर्म ् = देिः अनगृ
ु ह्णात , इत कापरुषाः
ु = कुजनाः, िदति, अ ः
दतिं तनहत्य = अदृटदरे तिश्वासं पतित्यज्य आत्मशक्‍तत्या, पौरुषं कुरु = परुषप्रर्त्नं
ु कुरु। र्त्ने कृ ,े
र्तद न तसद्‍ध्र्त = इटदरकार्यस्य तसतद्धः न भित चेद ् अत्र कः दोषः।
िे िे चा क ! साििानमनसा तमत्र ! क्षर्णं श्रूर् ाम ्
अम्भोदा बहिो तह सति गगने सिेऽतप न त ादृशाः।
के तचद ् िृतटदरतभिाद्रयर्ति ििर्णीं गजयति के तचद ् िृथा
र्ं र्ं पश्र्तस स्य स्य पिु ः मा ब्रूतह दीनं िचः॥
िे िे तमत्र = भोः िर्स्य ! चा क = चेण िाक ् पतक्षन।् साििानमनसा = एकाग्रतचत्तेन,
क्षर्णं श्रूर् ाम ्= एकं क्षर्णं शृर्ण।ु गगने अम्भोदाः = मेघाः, बहिः सति, सिे अतप न ए ादृशाः
= तकि ु सिे मेघाः अतप एकप्रकािाः न भिति। के तच ्िृतटदरतभः = के चन मेघाः जलतः ििर्णीम ्
् के चन मेघाः, िृथा = व्यथं गजयति, अ ः र्ं र्ं पश्र्तस = र्ं र्ं
आद्रयर्ति = तसञ्चति, के तच =
मेघ ं पश्र्तस, स्य स्य पिु ः = स्य स्य मेघस्य पिु ः दीनं िचः = दीनिचनातन, मा ब्रूतह
= मा िद। अ ः स्वातभमानी भि इत्यथयः।

शब्दाथायः
तज ते न्द्रर्ः ्
इतन्द्रर्ं तज िान र्ः
तह ाशी सष्ु ु भोक्ता
कालभोजी समर्े भोजनम ्
अशना ् भोजना ्
तम ाशी िोकभोक्ता
अि ु जलम ्

93
तिषमाशना ् अजीर्णयभोजनम ्
सप्तेु ः शर्नस्य
संिोिना ् अििोिना ्

पिीषम ् तिष्ा
श्रतु ः िेदः
नॄर्णाम ् ु
मनष्यार्णाम ्
तनषेि े किर्णीर्म ्
अतभिीर् े कथ्य े
सहसा अकिा ्
न तिदिी न कुिी
पिमापदाम ् मह ी तिपद ्

अभ्यासः
१. ु
िितनष्ाः प्रश्ाः -
(क) कत दोषाः ?
(अ) त्रर्ः (आ) िौ
(इ) पञ्चिा (ई) षड ्
(ख) कत िा िः ?
(अ) सप्त (आ) चत्वािः
(इ) पञ्चिा (ई) त्रर्ः
(ग) मनः कदा प्रसन्नं भित ?
(अ) मलत्यागस्य पश्चाद ् (आ) शर्नस्य अनििम ्
(इ) दुघयटनार्ाः पश्चाद ् (ई) कलहस्य अनििम ्
(घ) आतदत्यस्य नमस्काितः तकं जार् े ?
(अ) आर्ःु (आ) प्रज्ञा
(इ) े ः
ज (ई) उपिोक्तसिायतर्ण

94
् िति
(ङ) के न प्रकािेर्ण िोगाः क्षीर्ण ाम आप्न ु ?
(अ) पठनेन (आ) भोजनेन
(इ) प्रार्णार्ामाभ्यासेन (ई) शर्नेन
२. ्
पूर्ण यिाक्येन प्रश्ान समाित्त -

(क) कत ः षडतभतन यदान तः िोगाः सम्भिति ?
(ख) आहािाथं तकं कुर्ाय ?्
(ग) कः आर्िेु दः उच्य े ?
् भित ?
(घ) आतदत्यस्य नमस्कािा तकं
् तत ?
(ङ) लक्ष्मीः कम उप

(च) आकाशे तकम अति ?

(छ) सभातष कािः चा कं संबोध्य तकं िदत ? स्य सन्देशः कः?
(ज) कदा तनतन्द ं कमय न कुर्ाय ?्
३. ु ं र्ोजर् -
समतच
ु न
(क) प्रार्णार्ामेन र्क्ते ु
समिा मलतङ्क्रर्ः
(ख) आतदत्यस्य नमस्कािान ् ु
मार्िस्य तह ातह म ्
(ग) समदोषः समातग्नश्च सियिोगक्षर्ो भिे ्
ु दुःखं
(घ) तह ातह ं सखं र्े कुियति तदने तदन
(ङ) कृ ष्णो िक्ष ु मां चिाचि- गरुु ं कृ ष्णं नमस्याम्यहम ्
(च) आर्ःु प्रज्ञा बलं िीर्ं े िेषां च जार् े


(छ) अर्क्ताभ्यासर्ोगे
न सियिोगस्य संभिः
४. तिक्तस्थानातन पूिर् -
ु ....................................... मार्िेु दः स उच्य ॥
(क) तह ातह ं सखं े

(ख) समदोषः समातग्नश्च ....................................... इत्यतभिीर् ॥

(ग) आतदत्यस्य ....................................... च जार् ॥
(घ) प्रार्णार्ामेन ....................................... सियिोगस्य संभिः॥
(ङ) स्नानमूलाः ....................................... िियनम॥्

95
(च) सहसा तिदिी ....................................... स्वर्मेि सम्पदः॥
(छ) कृ ष्णो िक्ष ु मां ....................................... कृ ष्णार् ि त नमः॥

५. सतितिच्छेदं कृ त्वा सतिनाम तलख -


तिच्छेदः सतिनाम
(क) प्रत्यिेक्ष े .............. + .............. ..........................
(ख) नमस्याम्यहम ् .............. + .............. ..........................
(ग) न त ादृशाः .............. + .............. ..........................
(घ) नािसीदत .............. + .............. ..........................
(ङ) तिेण मातजय ः .............. + .............. ..........................

६. तिद्यमानानां पदानां तिग्रहिाक्यं तितलख्य समासनाम तलख -


तिग्रहिाक्यम ् समासनाम

(क) परुषतसं
हः .......................... ..........................
(ख) पश ु ल्यम
ु ् .......................... ..........................
(ग) आत्मशक्‍तत्या .......................... ..........................
े ः
(घ) मृगन्द्र .......................... ..........................
(ङ) समदोषः .......................... ..........................

(च) गर्णलुब्धः .......................... ..........................
(छ) तज ते न्द्रर्ः .......................... ..........................

७. अिोतलतख पदानां पर्ायर्पदातन तलख -


(क) निः ............. (ख) ित्मय .............
(ग) किः ............. (घ) मूखःय .............
(ङ) तमत्रम ् ............. (च) गगनम ् .............

८. अिोतलतख िाक्यानां प्रर्ोगं पतिि यर् ।


र्था - ु
उद्योतगनं परुषतसं
हं लक्ष्मीः उप तत ।
ु हः लक्ष्म्ा उपेर् ।े
उद्योगी परुषतसं

96
(क) कृ ष्णो िक्ष ु माम।्
(ख) आर्ःु बतद्धः
ु बलं ज
े ः च ििय ।े
(ग) कृ ष्णेन अमिशत्रिः तितनह ाः।
(घ) इत्यातदतिषर्ाः आर्िेु दने तनरूप्यिे।
(ङ) षतिः मूलकािर्ण तः िोगाः सम्भिति।

९. अिोतलतख षे ु प्रकृ त प्रत्यर्ौ तिभज -


प्रकृ त ः प्रत्यर्ः
(क) पश्र्न ् ............. + .............
(ख) कुर्ाय ् ............. + .............
(ग) अतभिीर् े ............. + .............
(घ) तिदिी ............. + .............
(ङ) उप तत ............. + .............
(च) श्रूर् ाम ् ............. + .............
(छ) ब्रूतह ............. + .............

१॰. “िे िे चा क साििानमनसा ........................ मा ब्रूतह दीनं िचः” श्लोकं पूितर्त्वा तकं
् स्पटदरर् ।
छन्दः स्य लक्षर्णं िा तकम इत

र्ोग्र् ा-तििािः

सभातष तमत्यस्याथयस्य सूतक्तस्सदुतक्ततित । संस्कृ सातहत्ये ु
सभातष ातन
तितशटदरकाव्यप्रकाित्वेन पतिगतर्ण ातन। ातन ु
सभातष ातन प्रार्ो लोकनीत बोिकातन,
ु ःे सहार्कातन च भिति।
मानिजीिनस्य समन्न षे ामध्यर्नेन मन उल्लतस ं तिकतस ञ्च

भित । सभातष ्
ातन व्यिहािचा र्ंु बोिर्ति, सन्मागयम उपतदशति च।
न चोिहार्ं न च िाजहार्ं न भ्रा भ
ृ ाज्यं न च भािकाति।
व्यर्े कृ े ििय एि तनत्यं तिद्यािनं सियिनप्रिानम॥्
तपबति नद्यः स्वर्मेि नाम्भः स्वर्ं न खादति फलातन िृक्षाः।
नादति सत्यं खलु िातििाहाः पिोपकािार् स ां तिभूत ः॥

97
ु तपबति देि कृ त्वा मििंु िमति।
क्षािं जलं िातिमचः

सििथा दुजयनदुियचांतस पीत्वा च सूक्तातन समतद्गिति॥

आतदत्यचन्द्रािनलातनलौ च द्यौभूतमिापो हृदर्ं र्मश्च।
अहश्च िातत्रश्च उभे च सन्ध्ये िमयश्च जानात निस्य िृत्तम॥्

आलस्यं तह मनष्यार्णां ् ः।
शिीिस्थो महान तिप ु

नास्त्यद्यमसमो बिःु कृ त्वा र्ं नािसीदत ॥
क्वतचत्पृतथिीशय्यः क्वतचदतप च पर्यङ्कशर्नः
क्वतचच्छाकाहािः क्वतचदतप च शाल्योदनरुतचः।
क्वतचत्कन्थािािी क्वतचदतप च तदव्याििििो
ु ॥्
मनस्वी कार्ायथी न गर्णर्त दुःखं न च सखम
सन्त्यन्येऽतप बृहस्पत प्रभृ र्ः संभाति ाः पञ्चषास ्
ान्प्रत्येष तिशेषतिेण मरुची िाहुन य ितिार् ।े
िािेि ग्रस े तदिाकितनशाप्रार्णेश्विौ भास्विौ
भ्रा ः ! पियतर्ण पश्र् दानिपत ः शीषायिशेषाकृ त ः॥

िहत भिनश्रे
र्णीं शेषः फर्णाफलकतस्थ ां
कमठपत ना मध्ये पृष्ं सदा स च िार्य ।े
मतप कुरु े ेण ोडािीनं पर्ोतििनादिा-
दहह ! मह ां तनःसीमानश्चतित्रतिभू र्ः॥

98
िादशः पाठः
सियज्ञानमर्ी संस्कृ भाषा

मनष्यस्य कृ े सम्यक ् व्यिहाितनिायहार् भाषार्ाः अपतिहार्ाय आिश्र्क ा तिद्य ।े
ु द्यः प्रिादः। अ एि नानाजनानां व्यिहािार्
प्रत ेण ोशं जलतमि भाषातप तितभद्य इत अनभििे

तिश्वतिन तिश्वे न तका भाषा जतनमलभि। ास ु सिायस ु भाषास ु प्राचीन मा भातष भाषा देिभाषा
संस्कृ भाषाऽति। िेदो तनत्य इत कािर्णाद ् िेदस्य भाषा संस्कृ ं तिश्वस्य प्राचीन मा भाषा, स तषा
अनपातर्नी दतिी िाक।् तिश्वस्य शाश्वत कः प्राचीन मश्च िाङ्मर्तिशेषो िेदः। स िेदः न ग्रन्थः
के नातप न ग्रतथ इत कािर्णा ।् िेदि ु ऋतषतभः दृटदरो िाङ्मर्तिशेषः। िेदस्य
संस्कृ भाषामर्त्वा ् सिायस्वतप भूमलकडलभाषास ु प्राचीन मा संस्कृ भाषा एि, बह्वीनां भाषार्णां
साक्षा ् पिम्पिर्ा िा जननी एषा, शब्दजालस्य स्रष्ट्री एषा भाषा। अस्याः संस्कृ भाषार्ाः एि

तितििभाषाशब्दानां समद्भिा ् शब्द त्त्वतिदः संस्कृ भाषां ज्ञानतिज्ञानर्ोतियश्वभाषार्णाञ्च जननीं
पोषतर्त्रीं च मन्व ।े अ ः संस्कृ भाषा िाङ्मर्ं च तिश्विाङ्मर्े अति ीर्ं स्थानं तिभूषर्त ।

अस्याः भाषार्ाः िततशष्ट्यमति र्द ् मानिमखाद ् र्ाि ां ध्वनीनाम ् उच्चािर्णं क ं ु शक्यं
ाििो ध्वनर्ः ति तिक्षिसङ्के तः उच्चािर्णस्थानेष ु था उच्चार्यि।े र्तल्लख्य े देिोच्चार्य ,े
तलतख स्य सङ्के स्य उच्चािर्णकाले लोपः क ं ु न तह शक्यः। अस्यां भाषार्ाम ् उच्चािर्णस्थानस्य
तितशटदरं ितज्ञातनकत्वं दृश्र् ।े स्विव्यञ्जनातदिर्णायनां व्यिस्था र्ाि ी अत्र दृश्र् े अन्यास ु भाषास ु
सा था नाति। अथयगौििार् सूत्ररूपेर्ण प्रकटनमस्याः भाषार्ाः िततशष्ट्यम।्

पिार्णन्यार्मीमां
सािमयशास्त्राङ्गतमतश्र ाः।
िेदाः स्थानातन तिद्यानां िमयस्य च च दयु श। इत्यक्तिीत्या
ु चत्वािो िेदाः, षट ् िेदाङ्गातन,

अटदरादशपिार्णातन, न्यार्शास्त्रम, ् मीमांसा, िमयशास्त्रं चेत च दयु शतिद्याः तिद्यास्थानातन सति।

भाि ीर्पिम्पिार्ां तिद्यानाम आिािा य ।े
ि ि
य -भाष्य-व्याख्यान-तटप्पर्णी-टीकोपटीकातदरूपेर्ण
सूत्र-िृतत्त-िात क गिीर्सः अथयस्य
प्रकटनपिम्पिा तिश्वभाषास ु संस्कृ शास्त्रपिम्पिार्ा एि प्रििृ ,े ो महषयर्ः तिचािान ् सूत्र तः
ु तशष्ट्यप्रकटनार् संस्कृ भाषार्ाम ् अनेकातन पर्ायर्-पदातन
ु गर्ण-ित
प्रकतट ििः। प्रत्येकं ििनः

99
तिद्यिे। प्रत्येकं शब्दस्य प्रकृ त -प्रत्यर्र्ोः संर्ोजनेन अथयिततशष्ट्यस्य प्रकाशनं भाषार्ाः अस्याः

असािािर्णो गर्णः।

िमय-अथय-काम-मोक्षपरुषाथय ु
बोिकत ः िेद-िेदाङ्ग-दशयन-खगोल-गतर्ण -पिार्ण-इत हास-तिज्ञान-

कला-प्रर्ोगिाङ्मर् तः उदतितिि गभीिा अनिा च तिलसिी देििार्णी सिसा-सबोिा, न ति तिटदरा,
नातप कतठना, अतप ु जनमानसहातिर्णी च तिद्यो े माम।् न के िलं न तत काः, िातमयकाः,
आध्यातत्मकाः िा तिषर्ा अस्य िाङ्मर्स्य शोभां िियर्ति, अतप ु समकातलकाः
लोकोपर्ोतगनः दतनतन्दनजीिने उपर्ोतगनः लौतककाः ितज्ञातनकाः च तिषर्ा अत्र भूतिशः
ु एि ग्रन्थाः संग्रतथ ाः अस्यां भाषार्ाम।् संस्कृ भाषा, भाि ी, सिभाि
उपलभ्यिे, पिा ु ी,
अमििार्णी, गीिायर्णगीः, देििार्णी, देिभाषा, संस्कृ िाक,् अमृ िार्णी इत्यातदतभः नामतभः

सप्रतसद्धा ु
इर्ं भाषा। एषा भाषा भाि मतभव्याप्य प्राचीनकालादेि सियव्यिहािेष ु उपर्क्ता,
तिर्टनामपर्यिेष ु तितिि-देशषे ु सामातजके ष,ु िातमयकेष ु च कार्ेष ु सश्रद्धं व्यिहािपथं नी ा च।
संस्कृ भाषा एषा नानातििज्ञानानां तिज्ञानानां च शेितिः आकिस्वरूपा तििाज ।े था च -
िेदाः - ऋग्िेद-र्जिेु द-सामिेद-अथियिदे -नामानः चत्वािो िेदाः प्रथिे। िेदः तिश्वस्य
सिायद्यः िाङ्मर्तिशेषः, ज्ञानिातशः, तचिनानां स्रो ः च तिलसत । ज्ञानस्य, कमयर्णः,
य , इन्द्रस्य, आत्मनः, सोमस्य,
उपासनार्ाः तिज्ञानस्य च मूलं स्रो ः िेदः। अग्नेः, र्ज्ञस्य, सूर्स्य
ब्रह्मर्णः, मनसः, स्विशास्त्रस्य, िमयस्य, प्रार्णानाम, ् ब्रह्मालकडस्य, गतर्ण स्य, खगोलस्य,

भूगोलस्य, िसार्नतेण र्ार्ाः, औषिेः, प्रकृ त -संिक्षर्णोपार्स्य, जगदुत्पत्तेः, पदाथयगर्णस्य,
जीिनतनर्मस्य च तिषर्े, िमय-दशयन-कला-र्ज्ञातदतििीनां च तिषर्े ऋषीर्णां साियभौतमकं
तचिनं तितििेष ु िेदमन्त्रेष ु दृश्र् ।े मन्त्रपािार्र्णेन र्ज्ञानष्ानेन
ु च कातर्की, िातचकी, मानतसकी,

पर्ायिितर्णकी च शतद्धभयित ु
। िेद े सम्पूर्णायर्ाः िसिार्ाः, त्रस्थानां जनानां च मध्ये
कुटुिभािना सम्यग ् अतभव्यक्ताति। सिायसां प्रजानां पिस्पिं सौहादयस्य, कल्यार्णमागयस्य,
आिोग्र्स्य, िाष्ट्रसिं क्षर्णस्य, िाष्ट्रसिं ियनस्य, तिश्वशािेः च उपार्ाः मानिानां तह ार् िेदषे ु
् न मानिान
ऋतषतभः दृटदरा तचिा सिाय ् ्
प्रबोिर्ति।
उपिेदाः - आर्िेु दः ऋग्िेदस्य, िनिेु दः र्जिेु दस्य, गािियिदे ः सामिेदस्य, स्थापत्यिेदः
अथियिदे स्य च उपिेदा तिद्यिे। िततदकं ज्ञानमातश्र ं स्वास्थ्यतिज्ञानम ् आर्िेु दस्य तिषर्ः।
चिक-सश्र ु
ु ु -िाग्भट-प्रर्णी ाः ग्रन्था अत्र तिितच ा तिद्यिे। र्द्धकला िनिेु दस्य ज्ञानतिषर्ो

100
भित । गािियिदे स्य सिाय अतप लतल कला तििेच्यतिषर्ो ि य ।े स्थापत्यिेदस्य गृह-

िाजप्रासादातदतनमायर्णतिषर्कं िािशास्त्रं तििेच्यतिषर्ोऽति। इम उपिेदाः बीजरूपेर्ण िेदषे ु

उपिेदषे ु च तिद्यमानं ज्ञानं कालाििे आितनककातलकानां नानाज्ञानानां प्रेिकम, ् उद्बोिकं िा
समभि ।्
िेदाङ्गातन - तशक्षा व्याकिर्णं छन्दः तनरुक्तं ज्यौत षं था।
कल्पश्चेत षडङ्गातन िेदस्याहुमयनीतषर्णः॥

इत षड ् िेदस्य अङ्गातन सति। तशक्षा नाम शद्धोच्चािर्णस्य शास्त्रम।् आितनककालस्य

फोनेतटक्स इत्यस्य मूलम ् अत्र अन्वेटदरु ं शक्य ।े व्याकिर्णं सािशब्दानां
ु व्याख्यानार् प्रिृत्त ं
शास्त्रम।् अत्र सूत्राश्रर्ेर्ण प्रिृत्तानां तितििभाषाव्याकिर्णानां मूलं स्रो ः व्याकिर्णम ् अति।
सूत्रशतल्या ग्रतथ ं पातर्णनीर्ं व्याकिर्णम ् आितनक-कातलकस्य
ु ‘कम्प्यूटि-प्रोग्रातमंग’ इत्यस्य

अद्भ ु ं बौतद्धकं िततचत्र्यम अति। कम्प्यूटि-प्रोग्रातमंग क ं ु दक्ष ां प्राप्त ं ु च पातर्णनीर्-व्याकिर्णस्य
अध्यर्नं मह े उपर्ोगार् भित । ु
गार्त्र्यतष्णगन ु ातदच्छन्दसाम ् अक्षितनर्मेन तनदशयकं
टदरु भ
छन्दश्शास्त्रं ि य ।े लौतककच्छन्दस्स ु अतप मात्रातभः अक्षितः च तनबद्धानां िृत्तानां तनदशयकं
छन्दश्शास्त्रं तिद्य ।े सूत्रशतल्या ग्रतथ ं आचार्यतपङ्गलकृ ं छन्दश्शास्त्रम ् आितनककाले
ु कोतडंग
(कम्प्यूटि-प्रोग्रातमंग) ज्ञानस्य संिियनार् अद्भू म ् उपकिर्णम ् अति। तनरुक्तं िेदशब्दानां
तनियचनम ्अथं च तनियतक्त। र्ूिोपीर्भाषाशब्दानां िहस्यं तनरुक्ते ष ु प्रोक्तत ः तनियचन तः ज्ञा ं ु शक्य ।े

आितनकस्य तलं तग्ितिक्स इत्यस्य उद्भिः तनरुक्ते ष ु प्रोक्तत ः तनियचन तः व्यत्पतत्तशास्त्रे
ु र्ण च संबद्धः
ि य ।े ज्यौत षं ज्योत षां ग्रहनक्षत्रादीनां गर्णनं ु कालगर्णनं च तनदशयर्त ।
दनगु र्णं
ग्रहनक्षत्रादीनाम ् आकाशकार्ानां िहस्यं सृतटदरिहस्यं च ज्यौत षशास्त्रं समद्घाटर्त
ु । कल्पश्च
ृ कमयस ु िमयकमयस ु च तितनर्ोगं प्रकल्पर्त । अ
िेदानां श्रौ िा गय ह्य ु त्रातर्ण,
एि शल्बसू
श्रौ सूत्रातर्ण, िमयसत्रू ातर्ण इत कल्पािगय र्ा तत्रिा सूत्रव्यिस्था प्रोक्ता। इमातन िेदाङ्गातन

आितनके काले भाि ीर्ां संस्कृत म, ् तिद्यां था जनमानसं च अतभव्याप्य जनानां व्यिहािं
प्रभािर्ति।
दशयनातन - चािायकम, ् च तिय
ु ि ं बौद्धं दशयनम, ् ज तनं चेत षलकनातिकातन दशयनातन तिद्यिे।
न्यार्ः, ितशते षकम, ् सांख्यम, ् र्ोगः, पूिम
य ीमांसा, उत्तिमीमांसा इत षडातिकातन दशयनातन
सति। ए षे ु आतिके ष ु दशयनषे ु िेदस्य प्रामालकर्म ् अङ्गीतेण र् ।े न्यार्े, िततशतषके च

101
कय शास्त्रिीत्या पदाथयतचिनं दतशय म।् सांख्य े प्रकृ त -परुषर्ोः
ु ख्यात तचिनं प्रकातश म ्
य ं कातर्क-िातचक-मानतसकस्वास्थ्यपूिक
अति। र्ोगशास्त्रे मानितचत्तस्य तनर्न्त्रर्णपूिक य ं
सािनमागोपदेशः प्रदत्तः। तिश्वतिन ्नानािोग तः जनानां िक्षकत्वेन इदानीं र्ोगशास्त्रं तििाज ।े
य ीमांसार्ां कमोपासनामागायः उपतदटदराः सति। भगि ा व्यासेन
ज ततमतनना िादशलक्षलकर्ां पूिम
ु न्मतनिृत्तर्े ब्रह्मर्णः तचिनम ् आत्मतचिनं च
ब्रह्मसूत्रषे ु उत्तिमीमांसासूत्रषे ु मानिस्य पनजय
दतशय म ् अति। इत्थं संस्कृ ं न के िलं लौतककभाषा, अतप ,ु कातर्क-िातचक-

मानतसकस्वास्थ्यस्य उपदेतशकी, आत्मनो बोतिका च भाषा संस्कृ म अति।
आर्िेु दशास्त्रम -् मनष्याः
ु ु
सियदा आिोग्र्ििः सतखनश्च भिेर्ःु इत तचिर्ति। अ एि
स्वस्थर्ोः मनश्शिीिर्ोः कृ े न तके उपार्ाः आर्िेु द े उतल्लतख ास्सति। चिक-सश्र
ु ु -
िाग्भट्टादर्ो महषयर्ः आर्िेु द े ग्रन्थान ् तििचय्य तिश्वि त महािम ् उपकािम ् अकुिनय ।्

द्रव्यगर्णतिज्ञानम , ् कार्तचतकसम्ा, शल्यतचतकसम्ा, कुमािभृत्यम, ् िाजीकिलकम ् इत्यादर्ः
आर्िेु दतिषर्ाः आितनके
ु अतप ितद्यशास्त्रे मूलतिषर्त्वेन पतिगतर्ण ाः सति।
नीत शास्त्रम ् - तिदुिनीत ः, नािदनीत ः, कौतटल्यस्य अथयशास्त्रम, ् कामन्दकीर्नीत ः,

शेण नीत ः, बृहस्पत नीत ः चेत प्रतसद्धाः नीत शास्त्रग्रन्थाः संस्कृ िाङ्मर्े उपलभ्यिे।
ु मयर्णा ितच ं पञ्च न्त्रं कथामाध्यमेन बालकानां मनांतस पतिष्क ं ु
नीत कथानां संग्रहरूपं तिष्णश
तिद्याः प्रबोितर् ं ु च तितििनी ीः बोिर्त । सोमदेिस्य कथासतिसम्ागिः, भ हृ य िेः नीत श कम ्
इत्यादर्ः नीत शास्त्रग्रन्थाः संस्कृ भाषार्ां तििाजिे।
खगोलशास्त्रम ् - कालगर्णनाक्षेत्र े भाि ीर्खगोलशास्त्रं तिश्वतिन ् सतिख्या
ु ं ि य ।े खं
नाम आकाशः। गोलस्य ात्पर्ं भित गोलाकािरूपम।् गोलरूपेर्ण आकाशस्य तचिनं
खगोलो भित । महाभाि े कालस्य सूक्ष्म मस्य तिभागः कृ ो दृश्र् ।े

काष्ा तनमेषा दशपञ्च च ति तत्रंशत्त ु काष्ा गर्णर्े कलां ाम।्
तत्रंशत्कलाश्चातप भिेन्महूु ो भागः कलार्ाः दशमश्च र्ः स्या ॥्
य न्द्रग्रहर्णतिषर्े नक्षत्रतिषर्े च खगोलशास्त्रे तचिनं तिद्य ।े गतर्ण म, ् संतह ा, होिा
सूर्च
इत ज्यौत षशास्त्रस्य अध्यर्नाथं त्रर्ो तिभागाः सति। आर्यभट्ट-ििाहतमतहि-भास्किाचार्य-

ब्रह्मगप्तादीनां ग्रन्थेष ु खगोलतिज्ञानस्य तिषर्ाः तनरूतप ा तिद्यिे।

102
भौत कशास्त्रम ् - पृतथिी-अप-् ज ु
े ो-िार्-आकाश-नामकानां पञ्चानां भू ानां तचिनं
न्यार्शास्त्रे ितशते षकशास्त्रे च समभू ।् ऋग्िेदस्य १॰.१२९ नासदीर्े सूक्ते िततश्वकसृतटदरमतिकृ त्य
सूक्ष्मम ्ऋतषदृटदरं तचिनं प्रत्यक्षं भित । अथियिदे स्य पृतथिीसूक्ते भूमःे अिियत यनां खतनजानाम, ्

महाघयििूनां च तिषर्े तचिनं समपलभ्य ।े ितशते षकसूत्रषे ु महतषयः कर्णादः भौत कशास्त्रस्य
तितििमूलतसद्धािान ् सूत्रषे ु आबबि। महतषयः कर्णादः पिमार्णिु ादम ् उपास्थापर् ।् त्रति
तिश्वतनमायर्णस्य तचिनमतप द्रटदरु ं शक्य ।े महषेः कतपलस्य साङ्ख्यदशयन े सत्कार्यिादस्य तचिनं
था तिश्वतनमायर्णस्य तचिनमतप प्रत्यक्षं द्रटदरु ं शक्य ।े
ु म, ् िज म, ् ािम, ् शीशम, ् त्रपः,ु अर्ः,
िसार्नशास्त्रं लौहशास्त्रं च - प्राचीनकाल ः सिर्णय
इत नाम्ना नानािा िः प्रतसद्धाः उपर्ोगे समानी ाः आसन।् आभिर्णरूपेर्ण
ेण र्तिेण र्व्यिहािसािनत्वेन च सिर्णय ु एि आसी ।् आर्िेु द े सिर्णय
ु िज र्ोः उपर्ोतग ा पिा ु स्य

औषिरूपेर्ण प्रर्ोगः हृदर्िोगतनिािर्णभिरूपेर्ण प्रर्ोगश्च अिाकं प्राचीनानां समहद ्
र्ोगदानम।् मातक्षकस्य मिनः
ु औषिरूपेर्ण औषििाहकत्वेन प्रर्ोगः ितद्यकक्षेत्र े अिाकं

प्राचीनानां समहद ् र्ोगदानम।् िाजप्रासादादीनां शस्त्रादीनाञ्च तनमायर्ण े अर्सः उपर्ोगः पिा

् न प्रतसद्धस्य खड्गस्य, कु ब-ििस्य
भित । डामस्कस-खड्गत्वे ु च लोहेन तनमायर्ण न्त्रज्ञानं
भाि ीर्ानाम ् अिाकं र्ोगदानमेि। सिर्णय
ु स्य अग्नौ ु
ापनेन शतद्धकिर्णेण मः, तितििानाम ्
आभिर्णानां तनमायर्णेण मश्च दानीिनस्य तनमायर्ण न्त्रज्ञानस्य पिाकाष्ां प्रकाशर्त ।
िस्त्रतनमायर्णम ् - मनष्यार्णां
ु शिीिं िस्त्रं तिभूषर्त । भाि े िस्त्रतनमायर्णपिम्पिा आसृटदरःे
प्रि य ।े िेद े एि िस्त्रोल्ले खो ि य ।े महाभाि े ऊर्णय-कापायस-कौशेर्ातदिस्त्रार्णां िर्नस्य िर्णयन ं
था िस्त्रिञ्जनतितिः तिद्य ।े िस्त्रार्णां तितिििर्णैः िञ्जनाथं था अद्भू तनमायर्णाथं च तििर्ः
संस्कृ ग्रन्थेष ु उक्ताः सति।
तितििििूनां तनमायर्णम ् - संस्कृ े भक्ष्य-भोज्य-चोष्य-लेह्य-आहाि-भालकड-इटदरक-पात्र-
ु गिद्रव्यादीनां
शकट-सूतचका-आर्ि-स ु तितििानां मानिानां कृ े आिश्र्कानां ििूनां तनमायर्ण-
न्त्रज्ञानं तचिकाला ् प्रित य ं ज्ञानं च भाि े आसी ।् तितििाः े पदाथायः िेद े एि उल्ले तख ाः
य ।े
ि ि षे ां षे ां जनोपर्ोतगनां ज्ञानानाम ् उपदेशकाः े सिे ग्रन्थाः संस्कृ भाषार्ाम ् एि
प्रर्णी ाः आसन।् तितििानां मानिानां कृ े आिश्र्कानां ििूनां तनमायर्णतििर्ः संस्कृ ग्रन्थेष ु
उक्ताः च आसन।् आर्िेु दस्य नाना भक्ष्य-भोज्य-चोष्य-लेह्यानां प्रर्ोगः इदं प्रमार्णर्त ।

103
तिज्ञानतिषर्कं तचिनम ् - िार्प्रिाह
ु ः उत्पन्नम ् ऊजयः, सामद्रम
ु ् ऊजयः, सौिम ् ऊजं च
प्राचीनकाले पतिगतर्ण म ् अतभज्ञा ं च आसन।् भििाजमहषेः र्न्त्रसियस्वम, ् अगस्त्यस्य
शतक्तसूत्रम, ् ईश्विस्य सौदातमनीकला, भििाजस्य ति अंशमत्तन्त्रम
ु , ् शाकटार्नस्य िार् ु त्त्वप्रकिर्णं
ितश्वमारु न्त्रं च, नािदस्य िूमप्रकिर्णम ् इत्यादीनां तिज्ञानतिषर्कार्णां ग्रन्थानामल्ले
ु खाः
दृश्र्िे। भोजस्य समिाङ्गर्णसूत्रिािम, ् शौनकमहषेः व्योमर्ान न्त्रम, ् गगयस्य र्न्त्रकल्पः,
नािार्र्णस्य तिमानचतन्द्रका, िाचस्प ःे र्ानतबन्दुः, दुतलकढनाथस्य व्योमर्ानाकय प्रकातशका,
ु ः के र्ानप्रदीतपका
चेण ार्तर्णमने ु इत्यादर्ः न तके ग्रन्था अतप तिज्ञानतिषर्का एि।

िाितिज्ञानम ् - भाि ीर् तः मनीतषतभः िाितिज्ञानतिषर्े
ु गहनं तचिनं तितह मति।

िाजप्रासादतनमायर्ण े गगनचतिनां ु
मतन्दिार्णां गोपिार्णां ु
च तनमायर्ण े िा िाितिज्ञानस्य अन्वेषर्णं
प्राचीनानाम ् ऋषीर्णां समहद
ु ्
् र्ोगदानं तिद्य ।े अजिा-एल्लोिा-कत लासनाथ-प्रिर्णन-बोिबदूरु-

अंकोििाट ्-आलर्तनमायर्णातदष ु भाि ीर्िािशास्त्रस्य तसद्धािानाम ् अनसिर्णं
ु दृश्र् ।े

इदानीिने समर्ेऽतप आितनकाः ु
िािकािाः नानातिितनमायर्ण े अनेकान ् िािशास्त्रस्य

तसद्धािान ् तिज्ञानानगु र्णं
ु संर्ोजर्ति, जनानां तिश्वासं च संिियर्ति। तनिासे
सियतििशान्त्यथयम ् आिोग्र् ार् त च ु
िािशास्त्रस्य तसद्धािान ् ु
अनर्ोजर्ति।

तितििर्न्त्रशालास ु र्न्त्रातदस्थापनतिषर्े िािशास्त्रस्योपर्ोगो बहुिा दृश्र् ।े

इत हासः पिार्णातन ्
च - महतषयर्णा िाल्मीतकना तिितच ं िामार्र्णम आतदकाव्यतमत सिैः
ज्ञार् ।े महतषयर्णा िेदव्यासेन प्रर्णी ं महाभाि म ् अपिमतत हातसकं काव्यतमत ु
सप्रतसद्धम ।्

अटदरादश पिार्णान्यतप िेदव्यासेन महतषयर्णा तिितच ातन सति। ए षे ु अिाकं देशस्य
प्राचीनेत हासस्य ज्ञानार् बह्वः सामग्रर्ः उपलभ्यिे। िाजतभः िशमानी ाः नानाप्रदेशाः र्ेष ु
् ु िनय , ् िाजमागायः तनतमय ाः, कुल्याः
भाि ीर्ा संस्कृत ः प्रचािे अि य , िाजिंशाः र्े शासनम अक
खा ाः, सिांतस तनतमय ातन इत च ज्ञानं महाभाि ा , ् पिार्णे
ु भ्यश्च ज्ञार् ।े
सिायतर्ण इमातन ितज्ञातनकातन तचिनातन सिायदौ संस्कृ भाषर्ा एि ऋतषतभः प्रित य ातन,
तचति ातन ग्रन्थरूपेर्ण संदृब्धातन च तः। ् सिं ज्ञानं संस्कृ भाषर्ा एि पिम्पिर्ा अिान ्
प्राप्नो ।् ् सिं ज्ञानम ् अद्य ितज्ञातनकानां प्रर्ोग तः मतहम्नः अत शर्ं गच्छत । अ ः
संस्कृ भाषा, र्ा भातष भाषा, सा सियज्ञानमर्ी तििाज े इत िक्तं ु शक्य ।े

104
शब्दाथ यः

प्रिादः उतक्तः
अपतिहार्यम ् अतनिार्यम ्
खगोलः व्योममलकडलम ्
तनिामर्ाः व्यातिितह ाः
तििचय्य प्रर्णीर्
शल्यतेण र्ा शस्त्रोपचािः
तिपलम ् क्षर्णांशः
अनपातर्नी तिकािितह ा/तस्थिा
स्रष्ट्री सजयनकत्री
पोषतर्त्री भतित्री
गिीर्सी श्रेष्ा
भूतिशः बहिः
शेितिः तनतिः
लतल कला ु कला
शृङ्गािानगु र्णा
स्थापत्यिेदः अथियिदे स्य उपिेदः
आबबि ्
बिनम अकिो ्
चोष्य ्
चोषर्णर्ोग्र्म/आिफलातद
भातष भाषा लौतककभाषा
उदतितिि समद्रु इि
संदृब्धातन संग्रतथ ातन
प्रििृ े प्राि य
ऊजयः शतक्तः
सौदातमनी कला तडत्कला
िशमातन ाः िशं संप्राप्ताः

105
अभ्यासः
१. एकपदेन उत्तिं देर्म -्
(क) सिायस ु भाषास ु प्राचीन मा भातष भाषा का ?
(ख) संस्कृ भाषा के षां शेितिः आकिस्वरूपा तिद्य े ?
(ग) उपासनार्ाः तिज्ञानस्य च मूलं स्रो ः तकम ?्
(घ) अथियिदे स्य उपिेदः कः ?
(ङ) कमोपासनामागायः कुत्र उपतदटदराः ि ि
य े?
(च) पिमार्णिु ादं कः उपास्थापर् ?्
२. एकिाक्येन उत्ति -
(क) अपिमतत हातसकं काव्यतमत के न प्रर्णी ं तकन्नाम स्य ?
(ख) संस्कृ भाषार्ाः िततशष्ट्यं तलख ।
(ग) उपिेदाः के षां प्रेिकाः उद्बोिकाः िा समभिन ?्
(घ) स्वस्थर्ोः मनश्शिीिर्ोः कृ े उपार्ाः कुत्रोतल्लतख ाः सति ?
(ङ) खगोलतिदां के षातञ्चद ् आचार्ायर्णां नामातन तलख ।
(च) महाभाि ा प् िार्णे
ु भ्यश्च तक ज्ञार् े ?
(छ) िेदः इत ग्रन्थः कथं न ?
३. अिः प्रदत्तानां शब्दानां समासतिग्रहौ तििेर्ौ -
तिग्रहः समासः
(क) भूमलकडलभाषास ु .......................... ..........................
(ख) महतषयसंस्कृ ार्ाम ् .......................... ..........................
(ग) सियव्यिहािेष ु .......................... ..........................
(घ) ज्ञानतिज्ञानर्ोः .......................... ..........................
(ङ) कालस्यगर्णनाक्षेत्र े .......................... ..........................

(च) िार्प्रिाह ः .......................... ..........................
४. प्रकृ त प्रत्यर्ौ तिभज -
प्रकृ त ः + प्रत्यर्ः
(क) िेदः ............. + .............

106
(ख) शक्यः ............. + .............
(ग) प्रकतट ििः ............. + .............
(घ) शेितिः ............. + .............
(ङ) प्रदत्तः ............. + .............
ु ्
(च) अन्वेटदरम ............. + .............
५. पर्ायर्पदातन तलख -
(क) संस्कृ भाषा ...................................।
(ख) श्रतु ः .......................................।
(ग) खगोलशास्त्रम ् .................................।
(घ) तिश्वः ..........................................।
(ङ) िेदव्यासः .......................................।
६. य ं सतिसूत्रातर्ण तनतदिश -
अिोतलतख ानां पदानां सतितिच्छेदपूिक
सतितिच्छेदः सतिसूत्रातर्ण
(क) र्तल्लख्य े ............. + ............. .......................................
(ख) सिायस्वतप ............. + ............. .......................................
(ग) न तकाः ............. + ............. .......................................
(घ) िेदस्याहुः ............. + ............. .......................................
(ङ) छन्दश्शास्त्रम ् ............. + ............. .......................................
(च) प्रचािेऽि य ............. + ............. .......................................
७. कोष्कातच्चत्वा शून्यस्थानं भि -
महाभाि म, ् तनत्यः, नीत शास्त्रग्रन्थाः, व्यिहाितनिायहार्, ज्योत षशास्त्रस्य
(क) .......................... भाषार्ाः अपतिहार्ायिश्र्क ा तिद्य ।े
् दस्य भाषा संस्कृ म।्
(ख) िेदः .......................... इत कािर्णा िे
(ग) .......................... संस्कृ िाङ्मर्े उपलभ्यिे।
(घ) गतर्ण म, ् संतह ा, होिा इत .......................... अध्यर्नाथं त्रर्ो तिभागाः सति।

(ङ) .......................... अपिमतत हातसकं काव्यतमत सप्रतसद्धम ।्

107
८. ु ं र्ोजर् -
समतच
(क) िमायथ यकाममोक्षाः न्यार्-ितशते षक-साङ्ख्यादीतन

(ख) ऋग्र्जःसामाथिाय
र्णः बौद्धदशयनम ्
ु िम ्
(ग) च तिय चत्वािो िेदाः
(घ) आतिकदशयनातन ु
परुषाथयच ु
टदरर्म ्
(ङ) ऋग्िेदः िनिेु दः
(च) र्जिेु दः स्थापत्यिेदः
(छ) सामिेदः आर्िेु दः
(ज) अथियिदे ः गिियिदे ः

९. ्
कोष्का तचत्वा ्
त्तसम्िद्धतिषर्ान तलख -
ु -िज - ािादर्ः, अथयशास्त्र-नीत श क-पञ्च न्त्रक ायिः, आर्िेु दशास्त्रज्ञाः,
सिर्णय
खगोतलतिदः, भक्ष्य-भोज्य-चोष्य-लेह्यादर्ः।
ु ु -िाग्भट्टादर्ः .................................।
(क) चिक-सश्र
ु मायर्णः ..............................।
(ख) कौतटल्य-भ हृ य ति-तिष्णश
(ग) आर्यभट्ट-ििाहतमतहि-भास्किाचार्यः .............................।
(घ) िसार्नशास्त्रम ् .....................................।

(ङ) तितििििूनां तनमायर्णम ...............................।

ु कािकं तनतदिश -
१॰. िेखातङ्क पदानसािं
(क) संस्कृ ं तिश्वस्य प्राचीन मा भाषा तिद्य ।े
(ख) अथयगौििार् सूत्ररूपेर्ण प्रकटनमस्याः भाषार्ाः िततशष्ट्यम।्

(ग) तिश्वतिन नाना िोगेभ्यो जनानां िक्षकत्वेन र्ोगशास्त्रं तििाज ।े
(घ) नीत शास्त्रग्रन्थाः संस्कृ भाषार्ां तििाजिे।

(ङ) मनष्यार्णां शिीिं िस्त्रं तिभूषर्त ।

ृ ाषर्ा िा स्वतिचािान ्
११. ‘सियज्ञानमर्ी संस्कृ भाषा’ इत्यतिकृ त्य संस्कृ भाषर्ा मा भ
प्रकटर् ।

108
र्ोग्र् ातिििः
अङ्गातन िेदाश्चत्वािो मीमांसा न्यार्तिििः।

पिार्णं िमयशास्त्रं च तिद्या ह्ये ाश्च दयु श॥
संस्कृ िाङ्मर्म ्

िततदकिाङ्मर्म ् शास्त्रीर्िाङ्मर्म ्

िततदकिाङ्मर्तिििः शास्त्रीर्िाङ्मर्तिकासः

िेदाः (४) इत हासौ (२)

ऋग्िेदः र्जिेु दः सामिेदः अथियर्णिेदः श्रीमद्रामार्र्णम ् श्रीमहाभाि म ्

िेदानां भागाः (४) काव्यम ्

संतह ा ब्राह्मर्णम ् आिलकर्कम ् उपतनष ् श्रव्यकाव्यम ् दृश्र्काव्यम ्

िेदाङ्गातन (६) रूपकातर्ण (१०)


(भास - कातलदासादीनां प्रत मा -
अतभज्ञानशाकुिलातदनाटकातन)
तशक्षा व्याकिर्णम ् छन्दः तनरुक्तम ् ज्योत षम ् कल्पः


पिार्णातन (१८) पद्यम ् चम्पूः कथाकाव्यम ्
(मत्स्य - माकय लकडेर्ादीतन) (िघ ुिंशातद- (तत्रतिेण मभट्टस्य (सोमदेिकथा-
माहाकाव्यातदकम)् नलचम्प्वातदकम)् सतिसम्ागिातिकम)्


उपपिार्णातन (१८) गद्यम ् चातितत्रकम ् तचत्रकाव्यम ्
(सनत्कुमाि - कतपलादीतन) (स ुबिोः (बार्णभट्टस्य (िनञ्जर्िाघि-
िासिदत्तातदकम)् हषयचति ातदकम)् पालकडिीर्ातदकम)्

िृ र्ः

(मन-र्ाज्ञिल्क्य-पिाशिादर्ः)

109

िततदकिाङ्मर्े िाितिज्ञानम।्
अििा द्यां च पृतथिीं च र्द ् व्यचिेन शालां प्रत गृह्णातम इमाम ।्
र्दितिक्षं िजसो तिमानं कृ् लकिेऽहमदिं
ु शेितिभ्यः।
ने शालां प्रत गृह्णातम ि त ॥
अथियिदे .९/३/१५
ु भिे ।् सूर्िय तश्मतभः प्रकातश ा भिे ।् अहं
अथियिदे े गृहतनर्णायर्णार् शालार्ाः भूतमः शद्धा
ु शालां तनमायर् सखे
भित्याः कृ े तितभन्नां प्रकोष्र्क्तां ु
ु न तनिसातम। एषा तिमानर्क्तशाला

सखदातर्नी भतिष्यत ।
ऊजयस्व ी पर्स्व ी पृतथव्यां तनतमय ा तम ा ।
तिश्वान्नं तिभ्र ी शाले मा तहंसीः प्रत गृह्ण ः॥
अथियिदे .९/३/१६
ु (Cosmic Energy) पृथ्वी पतश्चमतदशा ः पूितय दशार्ां
अथियिदे े ऊजयस्व ी इत्यक्ते
भ्रमत ने ऊजायर्ाः प्रिाहः उत्तिध्रिु ः दतक्षर्णध्रिपर्य
ु ि ं प्रिहत । कोऽतप िि ु अत िेगने
भ्रमत तहि स्व ः एि ऊजायर्ाः प्रिाहो जार् े । ने ऊजयस्वत भित । स्याः भ्रमर्णेन ऊजाय
उत्तितदशा ः आिभ्य दतक्षर्णतदशार्ां प्रिहत । ने कािर्णेन उत्तितदशार्ाः अथिा पूितय दशार्ाः

अथिा ईशानकोर्णस्य िािशास्त्रे अतिकं महत्त्वं ि य ।े

र्ा तिपक्षा च ष्पक्षा षट्पक्षा र्ा तनमीर् े ।
अटदरपक्षां दशपक्षां शालां मानस्य पत्नीमतग्नगयभय इिा शर्े ॥
अथियिदे .९/३/२१
र्था गभायिस्थार्ां उदिे तशशःु सितक्ष
ु ो भित । स सम्यक ् तिश्रातिं प्राप्नोत । र्था
शिीिे जठिातग्नः प्रवलत । र्था जठिे अतग्नः प्रवतल ो भूत्वाऽतप शिीिस्य हातनं न ति किोत ,
अतप ु शिीिस्य पतटदरं
ु किोत ु तितप तिपक्षा च ष्पक्षातद
थ ति मनष्य ु शाला तनमाय व्याः।

िततदकिाङ्मर्े िसार्नतिज्ञानम -्

आितनकतिज्ञानान ु
सािं ु
िसार्नतिज्ञानस्य त स्रः प्रमखाः शाखाः सति। र्था -
भौत किसार्नम, ् अकाियतनकं िसार्नम, ् काियतनकं िसार्नं चेत । ए षे ां तिषर्े िेदषे ु अतप

110
प्रमार्णातन प्राप्यिे। र्था - भौत किसार्ने भौत कजग ः उत्पतत्ततिषर्कं तििेचनं भित , थ ति
िेदषे ु ु
नासदीर्सूक्त-परुषसू
क्त-तहिलकर्गभयसूक्तातन ु
सृष्ट्यत्पतत्ततिषर्कं िर्णयन ं प्रिौत ।

अकाियतनकिसार्नािगय े िा जिसार्नस्य िर्णयन ं लभ्य ।े अतिन ् तिषर्े िेदऽे तप िा नू ां
ु न ं प्राप्य ।े र्था -
तमश्रर्णेन िितिन्यासिर्णय
हति े त्रीतर्ण िजसे त्रीतर्ण अर्सा त्रीतर्ण पसातितष् ातन।
अथियिदे ः - ५.२८.१
ु अपििा ोः र्ोजनस्य तितिः ितर्णय ोऽति।
गोपथब्राह्मर्णे एके न िा ना
र्था - लिर्णेन सिर्णं ् िर्णे
ु सन्दध्या स ु न िज ं िज ने लोहं लोहेन सीसं तससेन।
गोपथब्राह्मर्णं पूिभय ागः - १.१४
ए दत तिच्य िेदषे ु िज शतद्धः,
ु ु
लौहभेदः, िा हननम , ् क्षाितनमायर्णातदकञ्च बहुतिि-
िासार्तनक-प्रर्ोगोऽत्र ितर्णय ाः सति।

111
त्रर्ोदशः पाठः
सहसा तिदिी न तेण र्ाम ्
महाकतिः भाितिः शतिम ािलिी, प्रकालकडपतलकड ः, िाजनीत ज्ञः, िीििसिर्णयनकुशलः,
य ः च आसी ।् महाकतिभाितिर्णा तनजपतििािस्य, तनिासस्थानस्य तप ः,ु
अलङ्कृ शतल्याः प्रि क
तप ामहस्य, ु
गिोिाय ु खो
तिषर्े कोऽप्यल्ले न कृ ः तकिा ाजनयु ीर्े। दतलकडतिितच म ्

अितिसन्दिीकथान सािं ्
ु कुतशकगोत्रीर्ः ब्राह्मर्णः आसी भाितिः। स आनन्दपिेु तनिसत ि।
ः पिं स ििािप्रािम ् अचलपिम
ु ् (एतचलपिम
ु )् आगत्य तनिासम ् अकिो ।् अतिन्नेि िंश े
नािार्र्णस्वामी जा ः। स्य पत्रु एि दामोदिः आसी ।् अर्मेि ‘दामोदिः’ इत नाम्ना ख्या ः
अभि ।् त्र भाितितिषर्कः श्लोकः प्राप्य ।े स र्था -

स मेिािी कतितियिान भाितिः प्रभिां तगिाम।्

अनरुध्याकिोन्मतत्रीं ु
निेन्द्रे तिष्णिियने॥
इत्थं भाितिः दतलकडनः प्रतप ामहः आसी ।् स्य तस्थत कालः ६०० ईसिीर्समीपे
मन्य ।े तकिा ाजनयु ीर्ं महाकाव्यम ् अनेन ति प्रर्णी म।् तकिा श्च अजनयु श्च तकिा ाजनयु ौ इत
िन्द्वसमासः। ‘ ौ अतिकृ त्य कृ ं काव्यम’् इत तिग्रहे “तशशेण न्दर्मसभिन्द्वे
ु न्द्रजननातदभ्यश्छः”
े छ-प्रत्यर्ेन ‘तकिा ाजनयु ीर्म’् इत पदं तसध्यत । महाभाि मपजीव्य
इत सूत्रर्ण ु तिितच तमदं
महाकाव्यम।् अतिन ् अटदरादश सगाय तिद्यिे। ए ् बृहिय्यां प्रथमस्थाने पतिगतर्ण म।्
संस्कृ तििसम्माजे ‘भाििेिथयगौििम’् नातिके लफलसतम्म ं िचो भाििेः, स्फुट ा न पदतिपाकृ ा,
सहसा तिदिी न तेण र्ाम ् इत्यातदतन आभर्णकातन सप्रतसद्धातन
ु एि। प्रि ु ोऽर्ं पाठ्ांशः
यु
तकिा ाजनीर्महाकाव्यस्य ् हृ ी ः।
ति ीर्सगाय सङ्ग
ु हृदर्ग्रातहतर्ण मङ्गलास्पदे।
अपितजय तिप्लिे शचौ
े १॥
तिमला ि तिििे तगिां मत िादशय इिातभदृश्र् ॥
अन्वर्ः - ु हृदर्ग्रातहतर्ण मङ्गलास्पदे ! ि तगिां तिििे, आदशय इि
अपितजय तिप्लिे शचौ
तिमला मत ः अतभदृश्र् ।े
भािाथयः - प्रमार्णबािाितह ः सष्ु ु िातग्भः तिलतस ः, श्रेर्स्किो मङ्गलजनकः ि िचतस

तनमयलः शद्धः ि िालकर्ां ादृश्र्ेि तिमला तिशािदा मत ः अतभदृश्र् ।े

112
सहसा तिदिी न तेण र्ामतििेकः पिमापदां पदम।्

िृर्ण े तह तिमृश्र्कातिर्णं गर्णलुब्धाः स्वर्मेि सम्पदः॥२॥
अन्वर्ः - ु
तेण र्ां सहसा न तिदिी , अतििेकः आपदां पिमं पदं तह तिमृश्र्कातिर्णं गर्णलुब्धाः
सम्पदः स्वर्ं िृर्ण ।े
भािाथयः - कार्यमतचितर्त्वति सहसा न कुिी , कथतञ्चद ् तििेकिातहत्यम ्आपदार्ाः पिमं पदं

तिद्य ।े तििेकपिस्सिं ु
कार्ं क ं ु जनं गर्णलुब्धो ितभिः स्वर्मेि िृर्ण ु ।े

अतभिषयत र्ोऽनपालर्तन्वतिबीजातन तििेकिातिर्णा।
स सदा फलशातलनीं तेण र्ां शिदं लोक इिातित ष्त ॥३॥
अन्वर्ः - ु
र्ः तितिबीजातन तििेकिातिर्णा अनपालर्न ् अतभिषयत सः फलशातलनीं तेण र्ां
् अतित ष्त ।
लोकः शिदम इि
भािाथयः - र्ः जनः तितिबीजसदृशम ् आत्मक व्य
य ं तििेकिातिर्णा प्र ीक्षमार्णः संिक्षन्नतभतषञ्चत
स जनः समृद्धफलं शिदृ ाििाप्नोत । ने ति ेण मेर्ण तनि ं फलत समृद्धां तेण र्ां
र्ात । स्य कार्ं कदातप तनष्पलं न सङ्गच्छ ।े
मत भेद मतििोतह े गहने कृ त्यतििौ तििेतकनाम।्

सकृु ः पतिशद्धु आगमः कुरु े दीप इिाथयदशयनम॥४॥
अन्वर्ः - मत भेद मतििोतह े गहने कृ त्यतििौ तििेतकनां सकृु ः पतिशद्धु आगमः दीप इि
अथयदशयन ं कुरु ।े
भािाथयः - ु
अिकािेर्ण समः संशर्ेनाच्छातद े दुज्ञेर् े कार्ायनष्ाने तिचािशीलानां जनानाम ्
ु दशयन ं कािर्त ।
अभ्यिं तनतश्च ं शास्त्रं दीपसदृशं र्थाथयििनः
ु तमयहात्मतभश्चति े ित्मयतन र्च्छ ां मनः।
स्पृहर्णीर्गर्ण
ु िागसां
तितिहे िहे ु ु ःे ॥५॥
तितनपा ोऽतप समः समन्न
अन्वर्ः - ु तः महात्मतभः चति े ित्मयतन मनः र्च्छ ां तितिहे ःु आगसां अहे ःु
स्पृहर्णीर्गर्ण
ु ःे समः।
तितनपा ः अतप समन्न
भािाथयः - ु तः = लोकश्लाघ्य तगर्ण
स्पृहर्णीर्गर्ण यु तमयहात्मतभः साितभश्चति
ु ु े ित्मयतन आचािे
ऽे नतष्

मनो र्च्छ ां परुषार्णां ु
दततिकानथोऽतप (अपिािर्क्तोऽनथोऽतप) ु ःे
समन्न ु
ल्यं
भित ।

113
तशिमौपतर्कं गिीर्सीं फलतनष्पतत्तमदूतष ार्त म।्
तिगर्णय्य नर्ति पौरुषं तितज ेण ोििर्ा तजगीषिः॥६॥
अन्वर्ः - तजगीषिः तितज ेण ोििर्ाः गिीर्सीम ् अदूतष ार्त ं फलतनष्पतत्तं तिगर्णय्य पौरुषं

तशिम औपतर्कं नर्ति।
भािाथयः - तिजर्ेच्छिो िाजानः ेण ोििेग ं तितजत्य गिीर्सीम ् अदूतष ां प्रभू ां फलतसतद्धं

तिगर्णय्य = तिचार्य परुषकािं पौरुषं तशिमनकूु लमपार्मािािीकृ
ु त्य प्रर्ोगं तिदि ।े
अपनेर्मदेु तमच्छ
ु ु
ा त तमिं िोषमर्ं तिर्ा पिः।

अतितभद्य तनशाकृ ं मः प्रभर्ा नांशमु ाप्यदीर् े ७॥

अन्वर्ः - ु
उदे तमच्छ ु िोषमर्ं त तमिं तिर्ा अपनेर्म ् अंशमु ा अतप प्रभर्ा तनशाकृ ं
ा पिः
मः अतितभद्य न उदीर् ।े
भािाथयः - अभ्यदेु तमच्छन
ु ् िाजा प्राक ् िोषमर्ं त तमिं = ेण ोिं तिर्ा तििेकबद्ध्या
ु दूिं कुर्ाय ।्
् र्ोऽतप ज
र्था भगिान सू ्
े सा िात्र्यिम अतभत्त्वा नोदेत = तभत्त्वतिोदेत इत्यथयः।
बलिानतप कोपजन्मनिमसो नातभभिं रुर्णतद्ध र्ः।
क्षर्पक्ष इितन्दिीः कलाः सकला हति स शतक्तसम्पदः॥८॥
अन्वर्ः - बलिान ् अतप र्ः कोपजन्मनः मसः अतभभिं नः रुर्णतद्ध सः क्षर्पक्षः सकलाः
ऐन्दिीः कलाः इि शतक्तसम्पदः हति।
भािाथयः - बलिाञ्छूिोऽतप र्ो नृपः ेण ोिोत्पन्नम ् अिकािं न नाशर्त सः शूिोऽतप स्वस्य
सकलं सामथ्यं ितभिञ्च नाशर्त । र्था कृ ष्णपक्षः चन्द्रमसः षोडशकलां
तिनाशर्त । अ ः ेण ोिोत्पन्नािकािो नाशतर् व्य इत्यथयः।
समिृतत्तरुप तत मादयिं समर्े र्श्च नोत त ग्म ाम।्
अतित ष्त लोकमोजसा स तििस्वातनि मेतदनीपत ः॥९॥
अन्वर्ः - र्ः समिृतत्तः समर्े मादयिं त ग्म ां च नोत सः मेतदनीपत ः तििस्वान ् इि

ओजसा लोकम अतित ष्त ।
भािाथयः - र्ः िाजा समभािापन्नः सन ् समर्े मृदुिृतत्तत्वं ीष्णवृिृतत्तत्वञ्च आिश्र्क ानसािं

नोत , सः अतिपत ः सूर्तय मि स्वतिेण मेर्ण आसंसािम ् आेण ामर्त ,
ु दने समिृतत्तं प्राप्नोत ।
लोकमतित ष्त च। र्था ितिितप ऋ भे

114
श्र ु मप्यतिगम्य र्े तिपूतन्वनर्िे न शिीिजन्मनः।

जनर्न्त्यतचिार् सम्पदामर्शिे खलु चापलाशर्म॥१०॥
अन्वर्ः - र्े श्र ु म ् अतिगम्य अतप शिीिजन्मनः तिपून ् न तिनर्िे, े अतचिार् सम्पदां

चापलाश्रर्म अर्शः जनर्ति खलु।
भािाथयः - र्े श्र ु ं शास्त्रमतिगम्यातप शिीिजन्मनो देहप्रभिान ् तिपून ् कामेण ोिलोभादीन ् न

तनर्च्छति, े खलु अतचिार् सम्पदाम अस्थ ्
तर्यतनबिनम अर्शः दुष्कृ त ं जनर्ति।
ृ य प्रसिः कमयफलस्य भूतिर्णः।
उपकािकमार् भे शं

अनपातर् तनबहयर्ण ं तिषां न त त क्षा सममति सािनम ॥११॥
अन्वर्ः - आर् ःे भृशम ् उपकािकं भूतिर्णः कमयफलस्य प्रसिः अनपातर् तिषां तनबहयर्ण ं
त त क्षासमं सािनं नाति।
भािाथयः - ्
भतिष्यकालस्य भृशम उपकािकं ्
प्रभू स्य कमयफलस्य कािर्णं शत्रूर्णां तिनाशकम एिं
ु क्षमा ल्यं
गर्णकं ्
ु नान्य सािनम ।्

शब्दाथायः

अपितजय तिप्लिे प्रमार्णबािाितह े


सहसा झतटत

गर्णलुब्धाः ु िक्ताः
गर्णान ु
तितिबीजसदृशम ् तितितििानसदृशम ्
दुज्ञेर् े दुगयम े
ु तः
स्पृहर्णीर्गर्ण ु तः
श्लाघ्यगर्ण
ित्मयतन मागे
दततिकानथयः ु
अपिािर्क्तः
अतितभद्य न तितभद्य
तििस्वान ् ितिः
मेतदनीपत ः चन्द्रमाः
समभािापन्नः ु
ल्यभािर् ु ः

115
बहुच्छला बहुव्यजा
समिृतत्तम ् ु
समानिृतत्तर्क्तः, म्
श्र ु म ् शास्त्रम ्
िोषमर्म ् त तमिमर्म ्
अभ्यदेु मु ् उदर्स्येच्छा
अर्शः न र्शः

अभ्यासः
१. ्
अिोतलतख ानां प्रश्ानाम उत्तिातर्ण तलख -
यु
(क) तकिा ाजनीर्महाकाव्यस्य िचतर् ा कः?
(ख) भाितिः कस्य प्रतप ामहः आसी ?्
यु
(ग) तकिा ाजनीर्महाकाव्ये कत सगायः सति ?
(घ) महाकिेः भाििेः तस्थत कालः कः ?
(ङ) ‘सहसा तिदिी न तेण र्ाम’् अस्याः पङ्क्तेः कोऽथयः ?
(च) नातिके लफलसतम्म ं कस्य िचः ?

२. तिक्तस्थानातन पूिर् -
(क) ....................................................... मङ्गलास्पदे।
(ख) .....................................................र्च्छ ां मनः।
(ग) सहसा तिदिी ..................................................।
(घ) ................................................. स्वर्मेि सम्पदः।
(ङ) बलिानतप कोप....................................................।
(च) ........................................ मेतदनीपत ः।
(छ) श्र ु मप्यतिगम्य ................................................।
(ज) तशिमौपतर्कं गिीर्सी .......................................।
....................................................... तजगीषिः ॥

116
३. ु ं मेलनं कुरु -
समतच
(अ)
(क) कुमािसम्भिम ् माघः
यु
(ख) तकिा ाजनीर्म ् कातलदासः
(ग) न तषिीर्चति म ् भाितिः

(घ) तशशपालििम ् श्रीहषयः
(आ)
(क) कातलदासस्य ु
सति त्रर्ो गर्णाः
(ख) भाििेः पदलातलत्यम ्
(ग) दतलकडनः अथयगौििम ्
(घ) माघे उपमा

४. अिोतलतख पदतः िाक्यतनमायर्ण ं कुरु -



(क) तगिाम ...................................।
(ख) कुिी ...................................।
(ग) ित्मयतन ..................................।
(घ) तिगर्णय्य ................................।
(ङ) दीर् े ....................................।
(च) हति .....................................।
(छ) सहसा .....................................।

५. कोष्के प्रदत्तातन पदातन तचत्वा शून्यस्थानं पूिर् -


तिमृश्र्कातिर्णम, ् पौरुषम, ् कलाः, कमयफलस्य, तििस्वान ्
(क) तिगर्णय्य नर्ति .............. तितज ेण ोििर्ा तजगीषिः।
(ख) मेतदनीपत ः ................ इि ओजसा लोकमतित ष्त ।
(ग) सकला ऐन्दिीः ............. इि शतक्तसम्पदः हति।

(घ) ............... गर्णलुब्धाः सम्पदः स्वर्ं िृर्ण ।े
ृ य प्रसिः ................ भूतिर्णः।
े शं
(ङ) उपकािकिमार् भ

117
६. ु
अिोतलतख ानां शब्दानां समासतनदेशपिस्सिं तिग्रहिाक्यं तलख -
तिग्रहः समासः
(क) अपितजय तिप्लिे ................. ...................
(ख) अथयगौििम ् ................. ...................
(ग) तिशेषसम्पदः ................. ...................
(घ) अतििेकः ................. ...................

(ङ) गर्णलुब्धाः ................. ...................
(च) प्रशमाभिर्णम ् ................. ...................
(छ) कृ त्यतििौ ................. ...................
(ज) अथयदशयनम ् ................. ...................
(झ) अहे ःु ................. ...................

७. य ं सतिसूत्र ं तलख -
मञ्जूषार्ां तिद्यमानानां शब्दानां सतितिच्छेदपूिक
सतितिच्छेदः सतिसूत्रम ्
(क) थातप .......................... ..........................

(ख) र्ोऽनपालर्न ् .......................... ..........................
(ग) इिातित ष्त .......................... ..........................
(घ) भित्यलतङ्क्रर्ा .......................... ..........................
(ङ) इिाथयदशयनम ् .......................... ..........................

८. प्रर्ोगपतिि यनं कुरु -


् ि सहसा न कुिी ।
(क) कार्यम अतचितर्त्वत
(ख) स्य कार्ेर्ण कदातप तनष्फलेन न सङ्गम्य ।े
ु दशयन ं कािर्त ।
(ग) शास्त्रं दीपसदृशं र्थाथयििनः
ु दने समिृतत्तं प्राप्नोत ।
(घ) ितिितप ऋ भे
(ङ) अर्शसा दुष्कृ त ः जन्य ।े

118
९. अिोतलतख ानां श्लोकानां भािाथं संस्कृ भाषर्ा/मा भ
ृ ाषर्ा तलख -
(क) सहसा तिदिी न तेण र्ामतििेकः पिमापदां पदम।्

िृर्ण ु े तह तिमृश्र्कातिर्णं गर्णलब्धाः स्वर्मेि सम्पदः॥
(ख) मत भेदमतििोतह े गहने कृ त्यतििौ तििेतकनाम।्
सकृु ः पतिशद्धु आगमः कुरु े दीप दूिाथयदशयनम॥्

र्ोग्र् ा-तििािः
 तह ं मनोहाति च दुलयभ ं िचः
 न तह तप्रर्ं प्रिक्तुतमच्छति मृषा तह ततषर्णः।
 सदानकूु लेष ु तह कुि य े ित ं नृपष्व
े मात्येष ु च सियसम्पदः।
 स तकं सखा साि ु न शाति र्ोऽतिपं तह ान्न र्ः संशृर्ण ु े स तकं प्रभः।

 ििं तििोिोऽतप समं महात्मतभः।
 तनित्यर्ं साम न दानितजय म।्
 न भूतिदानं तििहय्य सतिर्ाम।्
 ु िोिे
गर्णान ु न तिना न सतिर्ा।
 अहो दुििा बलितििोति ा।
 थातप िक्तं ु व्यिसार्र्ति मां तनििनािीसमर्ा दुिािर्ः।
 व्रजति े मूढतिर्ः पिाभिं भिति मार्ातिष ु र्े न मातर्नः।
 ु
अबन्ध्यकोपस्य तििहििापदां भिति िश्र्ाः स्वर्मेि देतहनः।
 ु न जा हादेन न तितिषादिः।
अमषयशून्यने जनस्य जिना
 तितचत्ररूपाः खलु तचत्तिृत्तर्ः।
 ु
पितिपय्यायतस िीय्ययसम्पदां पिाभिोऽप्यसम्ि एि मातननाम।्
 ु न भूभ ृ ः।
व्रजति शत्रूनििूर् तनःस्पृहाः समेन तसतद्धं मनर्ो
 तनिाश्रर्ा हि ह ा मनतस्व ा।
 अतिष ु तह तिजर्ातथयनः तक्ष ीशाः तिदित सोपति सतिदूषर्णातन।

119
च दयु शः पाठः
गोिक्षर्णम ्
भाि संतििानस्य िाजनीत तनदेशकत्वेष ु अन्य मे अटदरचत्वातिंशत्तमे (४८) अनच्छे
ु दे
गिाम, ् िसम्ानां दोह्यानाञ्च प्रजा ीनां िक्षर्णार् तनदेशः प्रदत्तो ि य ।े संस्कृ सभातष
ु े तप गिां
ष्व
िक्षर्णार् तनदेशो दत्तोऽति। न के िलतमदम, ् त्प्रजा ीनां िक्षर्णं िातमयकदृष्ट्या तेण र् ।े अतप ु
िाष्ट्रस्यातथयक-तिकासार् (न के िलानां प्रसूत मिेतह मां कामदुहां प्रसन्नाम।् िघिंु शम ् ११.६३),
स्वास्थ्यदृष्ट्यातप गिां दोह्यानां त्प्रजा ीनाञ्च संिक्षर्णमािश्र्कतमत ु
संस्कृ सभातष षे ु
शास्त्रग्रन्थेष ु चोच्य ।े द्यथोक्तम -्
अमृ ं ह्यव्यर्ं तदव्यं क्षिति च िहति च।
अमृ ार् नं च त ाः सियलोकनमस्कृ ाः॥
ु च ति गािो ितिसमा भति।
े सा िपषा
ज ु

गािो तह समहत्ते ु
जः प्रातर्णनां च सखप्रदाः॥

बतद्धमाकाि ा तनत्यं गािः कार्ायः प्रदतक्षर्णाः॥

सदतक्षर्णातदलीपर्ोः ु
नतन्दनीसेिामतद्दश्र् ु
ितसष्ोक्तः गोसेिाेण मोऽत्र प्राित्यं भज े

सभातष त्वा , ् गोिंशतनियहर्णस्य त्र काव्ये ितर्णय त्वाच्च। द्यथोक्तम -्
प्रतस्थ ार्ां प्रत ष्ेथाः तस्थ ार्ां तस्थत माचिेः।
तनषलकर्णार्ां तनषीदास्यां पी ाम्भतस तपबेिपः॥
प्रर्ा ां प्रा िन्वे ु सार्ं प्रत्यद्व्रु जदे तप।
(िघिंु शम -् १.८९,९॰)
ृ ातददानेन िक्षर् चेत िघिंु श े उक्तम।्
ु नतन्दन्याः गोः आिश्र्क ाः पूिर्, जल र्ण
अनक्षर्णं
त्रति ति ीर्सगे िाजकृ ां सेिामाह इत्थम -्
ृ ानां कलकडूर्न तदयशतनिािर्ण तश्च।
आस्वादितद्भः किलतिर्ण
अव्याहृ ः स्वतिग ःे स स्याः सिाट ्-समािािन त्पिोऽभू ॥्

120

तस्थ ः तस्थ ामच्चतल ः प्रर्ा ां तनषेदुषीमासनबििीिः।
जलातभलाषी जलमाददानां छार्ेि ां भूपत िन्वगच्छ ॥्
अत्र श्लोकिर्ेन भाि ीर्पिम्पिार्ां गोसेिा द्रक्षर्णं च कथं किर्णीर्तमत प्रकातश मति।
ृ दानोपचािाभ्यां कतपलामतप पूजर्े ’् इत सहस्रशः िषेभ्यः पूिं भाि ा ् सदूिे
‘ र्ण ु आतदश ा

कािोतजर्ादेशिाजेन र्शोिमयर्णा गिां पालनेऽनसिर्णीर्ो व्यिहािो तनतदिटदरः। अतप च गिां

पालनतनियहर्णतिषर्े इत्थमपतदटदरमति -
सिाड्या न ु पादेन गिां मध्ये न च व्रजे ।्
मङ्गल्यार् नं देव्यः िात्पूज्याः सदति तह॥
ु नोिेजर्े गाः।
प्रचािे िा तनिा े िा बिो
तृ ष ा ह्यतभिीक्ष्यन्त्यो निं हन्यःु सबाििम॥्
ु ।े गािः क्षीिेर्ण, घृ ने च लोकं िािर्ति,
गोिनं िाष्ट्रिनं तह तिटपियलकर्च्य ाः
कृ तषकार्ोपकाति र्ा िान्यातन बीजातन च जनर्ति, र्ज्ञर्ागादीन ् जनाः घृ ाहुत तभः

प्रि र्य ति। गाि एि मनीनां िािर्णे प्रिानं कािर्णम, ् क्षत्तृ ्
ु ष्णापीतड ा बलीिदायः भािान िहति, े

बलीिदायः ििूनाम आनर्ने प्रेषर्णे च सूक्ष्मपथेऽतप महदुपकुियति। दुक्तमनशासनपिय
ु तर्ण -
िािर्ति प्रजाश्च ति पर्सा हतिषा था।
ए ासां नर्ांश्चातप पर्सा हतिषा था॥
जनर्ति च िान्यातन बीजातन तितििातन च।
य े हव्यं कव्यं च सियशः॥
ो र्ज्ञाः प्रि ि

पर्ो दति घृ ं च ति पलकर्ाश्च ु
त ाः सिातिप।

िहति तितििान भािान ् त्तृ
क्ष ु ष्णापतिपीतड ाः॥
िासिाकू टिातहन्यः कमयर्णा सकृु ने च ।

मनींश्चातप िािर्िीह प्रजाश्च तिातप कमयर्णा ॥

गािो महाथायः पलकर्ाश्च ािर्ति च मानिान।्
िािर्ति प्रजाश्चेमाः हतिषा पर्सा था ॥

121
अत्र र्ज्ञर्ागर्ोः लोकोपकातित्वं मत्वा ु
त्किर्णमपतदटदरमति। र् ो र्ज्ञर्ागादर्ः
पजयन्यकािर्णीभू ा इत , उक्तञ्च गी ार्ाम -्
अन्नाद्भिति भू ातन पजयन्यादन्नसम्भिः।

र्ज्ञाद्भित पजयन्यो र्ज्ञकमयसमद्भिः ॥
अ ु
एि र्ज्ञर्ागर्ोः लोकोपकातित्वमपस्थातप ं ि य ।े ए ादृशं प्रित य ं चेण ं र्ः
उपघा र्त ु , मोघं स जीित
सः अघार्तित इत चात्र प्रत पातद म।् अ एि

ए ादृशलोकव्यिस्थार्ाः सम्यगपकल्पनं य म।्
िािर्णञ्च िाज्ञः तनिायहकस्य च क व्य
आर्िेु दग्रन्थे गव्यस्य महत्त्वतमत्थमभ्यिातर् -
ु स्या ।्
गव्यं पतित्रं च िसार्नं च पथ्यं च हृद्यं बलबतद्धदं
आर्ःु प्रदं िक्ततिकािहाति तत्रदोषहृद्रोगतिषप्रदं स्या ॥्
ए ादृशानां गिां संिक्षर्णम, ् ासां िाष्ट्रतिकासे दर्ापूर्णदृय ष्ट्या र्ोजनं च संस्कृ -

सभातष ू िीत्या च भिे ।्
षे क्त

शब्दाथायः

अमृ म ् पर्ः
अमृ ार् नम ् अमृ स्वरूपाम ्

िपषा शिीिेर्ण

सियसखप्रदा सियफलप्रदात्री
िृतद्धमाकाि ा िृतद्धं कामर् ा
तनषलकर्णार्ाम ् उपतिटदरार्ाम ्
पी ाम्भतस पी ं जलं र्र्ा स्याम ्
किलतः ग्रास तः
अव्याहृ ः अकतथ ः
स्वतिग े ध्वतनकृ े
तनषेदुषीम ्

122
सिाड्य सम्पीड्य
मङ्गल्यार् नम ् मङ्गलस्वरूपाम ्
तनिा े आश्रर्े/तनिासे
तृ ष ा तपपातस ा
हतिषा हिनीर्द्रव्येर्ण
जनर्ति उत्पादर्ति
कव्यम ् ृ ो दीर्मानं द्रव्यम ्
तप भ्य
गव्यम ् गोजतन ं द्रव्यम ्

बलबतद्धदम ् ु
बलबतद्धदा /
ृ ओजोतिदा ृ
तत्रदोषः कफिा तपत्तजतन दोषः
हृद्रोगः हृदर्सिद्धिोगः
बलीिदयः िृषभः

अभ्यासः
१. ्
अिोतलतख ानां प्रश्ानाम उत्तिातर्ण तलख -
ु द े गोिक्षर्णतमत्यस्य तनदेशो तिद्य े ?
(क) भाि ीर्संतििानस्य क मेऽनच्छे
(ख) िाष्ट्रस्यातथयक-तिकासार् कस्याः प्रजा ःे संिक्षर्णमािश्र्कम ?्
(ग) अमृ ार् नस्वरूपाः काः सियलोकनमस्कृ ाः?

(घ) सियसखप्रदा का ?
(ङ) ृ दानोपचािाभ्यां कां पूजर्े ?्
र्ण
(च) तृ ष ा ह्यतभिीक्ष्यन्त्यो गािः कं हन्यःु ?
ु तकं भित ?
(छ) बलबतद्धदं

२. ्
पूर्ण यिाक्येन प्रश्ान समाित्त -
(क) गािः तकमथं सदति पूज्याः भिति ?

(ख) गािो महाथायः पलकर्ाश्च कान ् ािर्ति ?
(ग) काः हतिषा पर्सा च प्रजाः िािर्ति ?

123
(घ) पजयन्यादन्नसंभि इत कुत्र ितर्णय म ?्
(ङ) िान्यातन तितििबीजातन च के िािर्ति ?
(च) गव्यं कथं भित ?

३. तिक्तस्थानातन पूिर् -
(क) अमृ ं ह्यव्यर्ं ..............................................नमस्कृ ाः॥

(ख) गािो तह समहत्ते ु
जः.....................................सियसखप्रदा॥
(ग) सिाड्या न ु ...............................व्रजे ।्
(घ) िािर्ति ............................... हतिषा था।
(ङ) गव्यं पतित्रं च ........................................ तिषप्रदं स्या ॥्

४. श्लोकांशान र्् ङ्ग्ध्व


ु म -्
(क) ज ु च ति
े सा िपषा ु
प्रातर्णनाञ्च सखप्रदा

(ख) गािो तह समहत्ते
जः ु नोिेजर्े गाः
बिो
(ग) प्रचािे िा तनिा े िा ु
गािो ितिसमा भति
(घ) तृ ष ा ह्यतभिीक्ष्यन्त्यो पर्सा हतिषा था
(ङ) िािर्ति प्रजाश्च ति निं हन्यःु सबाििम ्

५. अिोतलतख शब्दानां प्रकृ त प्रत्यर्ौ तितिङ्क्त -


प्रकृ त ः प्रत्यर्ः
(क) नमस्कृ ाः ............. + .............
(ख) तृ ष ा ............. + .............
(ग) िक्ततिकािहाति ............. + .............
(घ) गव्यम ् ............. + .............
(ङ) उक्तम ् ............. + .............
(च) कार्ायः ............. + .............

124
६. प्रि ु ानां शब्दानां सतितिच्छेदपूिं सतिसूत्रातर्ण तनतदिश -
सतितिच्छेदः सूत्रातर्ण
(क) अमृ ार् नम ् ............. + ............. ..........................
(ख) च त ाः ............. + ............. ..........................
ृ ानाम ्
(ग) किलतिर्ण ............. + ............. ..........................
(घ) अन्वगच्छ ् ............. + ............. ..........................
(ङ) नोिेजर्े ............. + ............. ..........................
(च) नर्ांश्चातप .......... +.......... + .......... ..........................
(छ) प्रजाश्च तिातप ....... + ....... + ....... + ....... ..........................

७. ु
अिोतलतख ानां शब्दानां तिग्रहिाक्यतनदेशपिस्सिं समासं तलख -
तिग्रहः समासः

(क) संस्कृ सभातष षे ु .......................... ..........................
(ख) दंशतनिािर्ण तः .......................... ..........................
(ग) समािािन त्पिः .......................... ..........................
(घ) माङ्गल्यार् नम ् .......................... ..........................

(ङ) सियसखप्रदाः .......................... ..........................

८. ु
अिोतलतख तेण र्ापदानां लकाि-परुष-िचनातन तनतदिश ।
लकािः ु
परुषः िचनम ्
(क) क्षिति ............. ............. .............
(ख) आचिेः ............. ............. .............
(ग) तपबेः ............. ............. .............
(घ) व्रजेम ............. ............. .............
(ङ) पूिर् ............. ............. .............
(च) िािर्ति ............. ............. .............
(छ) हन्यःु ............. ............. .............
(ज) य े
प्रि ि ............. ............. .............

125
(छ) ािर्ति ............. ............. .............
(ङ) उपघा र्त ............. ............. .............
(ट) पूजर्थ ............. ............. .............
(ठ) भजे े ............. ............. .............

९. अिोतलतख श्लोकस्थान ् सबि-त


ु ङि-कृ दि- तद्ध ाि-अव्यर्-शब्दान ् तिभज्य र्थाेण मं
स्थापर्
सिाड्या न ु पादेन गिां मध्ये न च व्रजे ।्
मङ्गल्यार् नं देव्यः िात्पूज्याः सदति तह॥
ु स्या ।्
गव्यं पतित्रं च िसार्नं च पथ्यं च हृद्यं बलबतद्धदं
ु िक्ततिकािहाति तत्रदोषहृद्रोगतिषप्रदं स्या ॥्
आर्ःप्रदं

तस्थ ः तस्थ ामच्चतल ः प्रर्ा ां तनषेदुषीमासनबििीिः।
जलातभलाषी जलमाददानां छार्ेि ां भूपत िन्वगच्छ ॥्


(क) सबिः .....................................।
(ख) त ङिः .....................................।
(ग) कृ दिः .....................................।
(घ) तद्घ ािः .....................................।
(ङ) अव्यर्म ् .....................................।

र्ोग्र् ातिििः
अिाकं भाि ीर्संस्कृ ौ गोः स्थानं महत्त्वपूर्णमय ति। जनाः गां मा रू
ृ पेर्ण पूजर्ति।
िेदष्व ु अतद ःे पत्रार्णां
े तप गां रुद्रार्णां मा ा, िसूनां पत्री, ु भतगनी था च अमृ त्त्वस्य भालकडािः
ु सा अिध्या इत कतथ म।् र्था -
इत्यक्त्वा
मा ा रुद्रार्णां दुतह ा िसूनां स्वसाऽऽतदत्यानाममृ स्य नातभः।
प्र न ु िोचं तचतक षेु जनार् मा गामनागामातदत ं ितिटदर॥
ऋग्िेदः - ८.१०१.१५

126

ु अथियिदे स्य एकतिन मन्त्रे
पनश्च उद्धृ मति र् ् े गािः नटदराः न भिि,ु चौिाः न चोिर्ि,ु
शत्रिः कटदरं न प्रर्च्छि ु च। र्था -
न ा नशति न दभात स्किो नासामातमत्रो व्यतथिाः दिषयत ।
देिांश्च र्ातभर्यज े ददात च ज्योत त्तातभः सच े गोपत ः सह॥
अथियिदे ः - ४.२१.३

एिं प्रकािेर्ण िेद े गिाम अिाकं ् क्त्वा
सिोत्कृ टदरं िनम इत्य ु इन्द्रातददेिानां सम्मख
ु े गोिनं प्राप्त ं ु

कामना ि य ।े र्था -
गािो भगो गाि इन्द्रो म इटदरद्रािः सोमस्य प्रथमस्य भक्षः।
इमा र्ा गािः स जनास इन्द्र इच्छातम हृतद मनसा तचतदन्द्रम॥्
अथियिदे ः - ४.२१.५
ु भि।
एिमेि अथियिदे े गोिक्षर्णतिषर्े बलं प्रदार् कतथ मति हे गौ ! त्वं बहु सित ना र्क्ता
् सािे भि ।ु था च भित्याः िक्षां सदति रुद्रस्य
ु िंु भोजनं जलञ्च अतिन सं
भित्याः कृ े समि
शस्त्रातर्ण कुियि।ु र्था -
प्रजाि ी सूर्िसे रुशति शद्धु ा अपः सप्रापर्णे
ु तपबिीः।
मा ि िेन ईश य क्तु॥
माघशंसः पति िो रुद्रस्य हेत िृर्ण
अथियिदे ः - ४.२१.७
अनेन प्रकािेर्ण अथियिदे स्य ृ ीर्कालकडस्य च दयु शसूक्तं गोष्सूक्तनाम्ना अतभतह म।् र्तिन ्

गिाम उपर्ोगः ासां महत्तातिषर्े च स्पटदररूपेर्ण उल्ले खः प्राप्य ।े र्था -
ु सं िय्या सं सभू
सं िो गोष्ेन सषदा ु त्या।
अहजाय स्य र्न्नाम ने ा िः सं सृजामतस॥१॥

सं िः सृजत्वर्यमा सं पूषा सं बृहस्पत ः।


ु र्िस॥२॥
सतमन्द्रो र्ो िनंजर्ो मतर् पष्य ु

संजग्माना अतबभ्यषीितिन्गोष्े किीतषर्णीः।
तबभ्र ीः सोम्यं मध्वनमीिा उपे न॥३॥

127
ु ।
इहति गाि ए नेहो शके ि पष्य
इहतिो प्र जार्ध्वं मतर् संज्ञानमि ु िः॥४॥
तशिो िो गोष्ो भि ु शातिशाके ि पष्य
ु ।
इहतिो प्र जार्ध्वं मर्ा िः सं सृजामतस॥५॥

मर्ा गािो गोपत ना सचध्वमर्ं िो गोष् इह पोषतर्ष्णः।
िार्स्पोषेर्ण बहुला भििीजीिा जीििीरुप िः सदेम॥६॥
अथियिदे ः - ३.१४.१-६

128
पञ्चदशः पाठः
भाि ीर्ाः प्राचीनाः ितज्ञातनकाः
ु पिू ाय ् ‘ज्ञा अिबोिने’ इत्यिा ्
े ज्ञार् े अनेन’ इत्यतिन्नथे ‘ति’ इत्यपसगय
‘तिशेषर्ण
ु प्रत्यर्े ‘तिज्ञानम’् इत शब्दो व्यत्पन्नोऽति।
े ल्यतट
िा ोः “किर्णातिकिर्णर्ोश्च” इत सूत्रर्ण ु
‘तिज्ञानमिी े तिज्ञानं िेतत्त िा’ इत्यतिन्नथे तिज्ञानशब्दा ् ठक-् प्रत्यर्े ‘ितज्ञातनकः’ इत शब्दो
तनष्पद्य ।े तिज्ञानस्य पतिभाषा शास्त्रेष ु इत्थं भतर्ण ा -
मोक्षे िीज्ञायनमन्यत्र तिज्ञानं तशल्पशास्त्रर्ोः।
अमिकोशः - १/५/६
अमिकोशानसािं ् च्य
ु तशल्पातदतिषर्कं ज्ञानं तिज्ञानम इत्य ु ।े
च दयु शानां तिद्यानां िािर्णं तह र्थाथय ः।

तिज्ञानतम िं तिद्याद्येन िमो तिििय ॥
ु -
इत च कू मयपिार्णे

भाि िषे प्राचीनकाल ः ज्ञानतिज्ञानर्ोः सदीघाय ु
पिम्पिा ििीित ।य सप्रतसद्धा ु
आितनका
ितज्ञातनकाः र्था - श्री जगदीशचन्द्रिसः,ु श्री हिगोतिन्दखिाना,
ु श्री प्रफुल्लचन्द्र िार्ः, श्री
सत्येन्द्रनाथिसः,ु श्री तस.ति.िमर्णः, श्री श्रीतनिासिामानजः,
ु श्री शातिस्वरूपभटनागिः, श्री
ए.पी.जे.अब्दुलकलामः, श्री अतनलकाकोडकिः, श्री तस.एन. ् आि.् िािः, श्री एम.एस ्

स्वातमनाथः, श्री सब्रह्मलकर्ं चन्द्रशेखिः, श्री िेङ्कटिामन ् िामकृ ष्णन, ् श्री अतग्नव्र न ततष्कः
इत्यादीनां ितज्ञातनकानां तिषर्े िर्ं जानीमः। र्था अद्यत्वे ितज्ञातनकाः नानातििान ्आतिष्कािान ्

कृ ििः था पिाकाले अतप ितज्ञातनकाः, संशोिकाश्च बहिः अजार्ि, े नानातििेष ु तिषर्ेष ु
न तकान ् आतिष्कािान ् चेण ुः, अनेकान ् तिज्ञानतिषर्संितल ान ् ग्रन्थांश्च समदृभन।् षे ु के षाञ्चन
ितज्ञातनकानां सामान्यः पतिचर्ः पाठे ऽतिन ् प्रिूर् ।े इह प्राचीनानां ितज्ञातनकानां र्ोगदानस्य

ज्ञानेन पतिचर्ेन च तिद्यातथयनः प्रेिर्णामिाप्य निीन थ्यानाम उन्मोचने ु
दत्तमनस्का भिेर्ः।

आर्यभट्टः

एको महान गतर्ण ु
ज्ञः, ज्योत तियद ् च आर्यभट्टो बभूि। षट्सप्तत्यत्तिच ु
श्श मे िषे (४७६)
मगिदेश े आर्यभटो जतनमलभ इत ने ति प्रर्णी े ‘आर्यभटीर्म’् इत्याख्ये ग्रन्थे उल्ले खोऽति।

129
अर्ं ितज्ञातनकः त्रर्ोतिंश े िर्तस एि आर्यभटीर्ं तििचर्ामास। ग्रन्थेऽतिन ् महासंख्या अतप

अक्षितः, शब्दतः िा कथं सङ्ग्रहेर्ण लेतख व्या इत तिषर्ो िगय-घनमूल-तत्रभजातदगतर्ण तिषर्ाः,
य ।े
कालतिभाग-नक्षत्रगत -भगर्ण-भूभ्रमर्ण-तदनिात्र्यातदतिषर्ाः चातप तििृ र्ा तििेतच ा ि ि
अर्ं शून्यातिष्कािेर्ण जगत प्रतसतद्धम ् अिाप्नो ।् अद्य र्द ् िर्ं शून्यम ् इत ु
प्रर्ञ्ज्महे द्

आर्यभटीर्ं गर्णनातिषर्कं र्ोगदानम अति।

ििाहतमतहिः
ििाहतमतहिः प्रतसद्धः िेदज्ञः, ज्यौत तषकः गतर्ण ज्ञश्च आसी ।् अर्ं उज्जतर्नीसमीपे
कतपत्थके (कार्था) ग्रामे अजार् । स तप ःु आतदत्यदासाद ् गतर्ण ं ज्योत षशास्त्रं च अतिजगे।
ििाहतमतहिेर्ण बृहसम्ंतह ा, बृहज्जा कम, ् लघजा
ु कम, ् पञ्चतसद्धातिका इत ग्रन्थाः प्रर्णी ाः।
ए षे ु ग्रन्थेष ु अनेन न के िलं खगोलज्ञानम ् उपातदश , ् अतप ु भूमःे गोलत्वम, ्

गरुत्वाकषयर्णतसद्धािम , ् पर्ायििर्णतिज्ञानम, ् जलतिज्ञानम, ् उदकागयलतिज्ञानम, ् भूतिज्ञानमतप
सतिििं प्रत्यपादर् ।् जिूप्रभृ र्ः पादपाः िल्मीकाश्च भूमःे अिस्थं जलं प्रदशयर्ति इत
य ाले प्रचतल ानां पञ्च तसद्धािान ्
अस्य महषेः िचनमति। पञ्चतसद्धातिकार्ां ििाहतमतहिेर्ण पूिक
तप ामह-पौतलश-िोमक-ितसष्-सूर् य-तसद्धािान ् आतश्रत्य तििृ ं तिििर्णं प्रदत्तमति।
समर्मापकस्य घटीर्न्त्रस्य तनमायर्ण,े िेिशालातनमायर्ण े च अस्य महद ् र्ोगदानं ि य ।े अद्य नी
पास्कलतत्रकोर्णतमत ः ििाहतमतहिस्य तत्रकोर्णतमत म ् अनगच्छत
ु ु
। बृहसम्ंतह ार्ां िाितिद्याम ,्
भिन-तनमायर्णम, ् िार्मलकडलम
ु , ् मेघलक्षर्णम, ् िृतटदरतिज्ञानम, ् महूु तय िज्ञानम, ् िृक्षार्िेु दं च
अतिकृ त्य तितशटदरं ितज्ञातनकं तचिनं तितह म।् आितनकानां
ु ितज्ञातनकानां कृ े अतप अस्य अनेके
तसद्धािाः अद्यातप प्रेिकाः सति।

महतष यः कर्णादः
प्रतसद्धः ितज्ञातनकः महतषयः कर्णादः ितशते षकसूत्रातर्ण व्यिचर् ।् ईसिीर्िषय ः ५०० िषेभ्यः
ु म, ् त्र्यर्णक
पूिं पिमार्णःु , द्व्यर्णक ु म, ् श्च उत्पतत्तप्रतेण र्ार्ाम, ् पिमार्णःु एि सूक्ष्म मः भागः इत
च व्याचख्यौ। िेगतसद्धािम, ् गत तसद्धािं च प्रत पातद िान।् अर्ं महतषयः पृतथव्याः

गरुत्वाकषयर्णशक्ते ः अन्वेटदरा अति।

130
महतष यः अथिाय
अतग्नः सिेषां तिज्ञानातिष्कािार्णां मूलम ् अति। आितनकस्य
ु भौत कशास्त्रस्य,
िसार्नशास्त्रस्य, लौहशास्त्रस्य अन्येषां तिज्ञानानां च प्रर्ोगमूलम ् अतग्नः एि।

अतग्निार्जलजतन ु
ातभः शतक्ततभः चातल ातन र्न्त्रातर्ण आितनकर् ु
गस्य मानकातन सति।

ादृशस्य अग्नेः प्रथमः द्रटदरा अति महतषयः अथिाय। “त्वामग्ने पष्किादध्यथिाय ् दे
तनिमन्थ (ऋग्िे
६.१६.१३)। अथिाय त्वा प्रथमो तनिमन्थदग्ने” इत्थं िेदमन्त्रश्रिर्णा ।्

महतष यः भृगःु
महाभाि स्य शातिपियर्णः १८४ मे अध्यार्े महषेः भाििाजस्य भृगोः च संिादे भृगःु
भाििाजस्य कृ े उत्तिं प्रददात र्द ् िृक्षाः न च त न्यतिहीनाः, े च त न्यिि एि, षे ु जीिं िर्ं
पश्र्ाम इत च। महतषयः चिकः अतप ‘ च्चे नािद ् चे नञ्च‘ इत आह। दुक्तम -्

सखदु:खर्ोश्च ग्रहर्णातच्छन्नस्य च तििोहर्णा ।्
े इत ।
जीिं पश्र्ातम िृक्षार्णां च त न्यं न तिद्य ॥
भृगोः तसद्धािेन सदृश र्ा िृक्षार्णां च त न्यतिषर्े प्रर्ोगशालास ु प्रर्ोगाः कृ ाः।

जगदीशचन्द्रबसमहोदर्े ु
न नोबेलपिस्कािः लब्धश्च। अ ः महषेः भृगोः तचिनस्य महत्त्वं िर्ं
ज्ञा ं ु शक्नुमः॥

महतष यः चिकः
महतषयः चिकः जगत ितद्यशास्त्रतिद ् तितिििोगार्णाम ् औषिानां च अतभज्ञ इत
लब्धख्यात ः ि य ।े महतषयः चिकः तचतकसम्ार्ाः तििानातन ितद्यकशास्त्रे चिकसंतह ार्ां
न्यरूपर् ।् असौ अतग्निेशाद ् गिोः
ु प्राप्तं ितद्यज्ञानं ितद्यशास्त्रसंतह ार्ां समार्ोजर् ।् सा च
‘चिकसंतह ा’ इत नाम्ना प्रतसतद्धम ् अिाप। अत्र तिंशत्यत्तित
ु कश म ् (१२॰) अध्यार्ाः, अटदरौ
स्थानातन च सति। सूत्र-तनदान-तिमान-शिीि-इतन्द्रर्-तचतकसम्ा-कल्प-तसतद्धस्थानाख्यातन अटदरौ
सति तिभागाः। ु
त्र कर्णयसिद्धाः, नेत्रसिद्धाः, नातसकासिद्धाः, मखसिद्धाः, कलकठसिद्धाः
च िोगाः था बालानां िोगार्णां तचतकसम्ा (कौमािभृत्यम),् पनरुज्जीिनम
ु , ् द्रव्यगर्णित
ु द्यतिज्ञानम, ्
िाजीकिर्णम ् इत्ये े तचतकसम्ातिषर्ाः सति। महतषयचिकः पञ्चतिंशत तििान ् (२५) विान, ्
उदिस्य बहुतििान ् िोगान, ् कामलािोगम, ् मूत्रसिद्धान ् िोगान, ् मिमे
ु हम, ् कुष्िोगम, ्
श्वासकोशस्य क्षर्िोगम, ् हृदर्सिद्धान िोगां
् श्च अिर्णयर् ।्

131
ु ु ः
महतष यः सश्र
महतषयिर्ं शल्यतचतकसम्ार्ाः जनकत्वेन जगत ु ु संतह ा’ इत
प्रख्या ः ि य ।े ‘सश्र
ु प्रतसद्धम, ् िन्वििेः सकाशा ् प्राप्तं ज्ञानं ग्रन्थे तितलख्य
अिना त्र शस्त्रतचतकसम्ातििानम ्
अिोच ।् अत्र सूत्र-तनदान-शािीि-तचतकसम्ा-कल्पस्थानाख्यातन पञ्च सति तिभागाः, १२०
अध्यार्ाश्च। अत्र शल्यतेण र्ाथं महतषयः पञ्चतिंशत्यतिकत कश म ् (१२५) उपकिर्णातन तनितदश , ्
ु च शल्यतेण र्ार्ाम।् शिच्छेदनेन सह शस्त्रतेण र्ाभ्यासः भित ि। महतषयः सश्र
ातन प्रार्ङ्क्त ु ु ः
तत्रश ातिकानां शल्यतेण र्ार्णाम ् उपदेश ं कृ िान।् नातसकासिानशल्यतेण र्ार्ाः प्रमार्णातन च
उपलभ्यिे।

आचार्यः पालकाप्यः
् पालकाप्यमतनना
आचार्यः पालकाप्यः हस्त्यार्िेु दस्य क ाय। हस्त्यार्िेु दः गजशास्त्रम इत ु
प्रर्णी ौ प्राचीन मौ ग्रन्थौ िः। ऋषर्ः समिानां प्रातर्णनां कल्यार्णं मनतस तनिार् ज्ञानं तिज्ञानं
च आतिश्चेण ुः। पशषु ु िोगार्णां दूिीकिर्णार्, मनष्यार्णां
ु कृ े आर्िेु द इि पशूनां कृ े अतप
तचतकसम्ा उपतदटदरा ऋतषतभः। हस्त्यार्िेु दः अत्र तचतकसम्ाेण मे महत्त्वपूर्णःय ितद्यशास्त्रग्रन्थः

तिद्य ।े त्र ग्रन्थे गजानां िर्ः, षे ु जलिार्प्रभािः, षे ां स्वभािः, षे ु उत्पन्ना तिकािाः,
तिकािकािर्णातन, लक्षर्णातन, ३१५ सङ्ख्याकाः हतििोगाः, षे ाम ्उपचािः, औषितनमायर्णप्रतेण र्ा
च ितर्णय ा तिद्यिे। हस्त्यार्िेु दः हतिनां शिीि-तिज्ञानम, ् हतिनां शल्यतेण र्ातिज्ञानं च अति।
हस्त्यार्िेु दसंतह ार्ां चत्वािः खलकडाः षष्ट्यत्तित ्
ु कश म(१६०) अध्यार्ाः, िादश सहस्रं श्लोकाः
च सति। सहदेिो गिार्िेु दम, ् शातलहोत्रः अश्वार्िु दे ं च प्रतर्णन्य ः।
ु ु
आितनक-कातलकस्य

“िेटेिनेिी सार्न्स” (पशतचतकसम्ातिज्ञानम )् इत्यस्य पूिभ
य ाति इदं हस्त्यार्िेु दतिज्ञानं

भाि ीर्ानाम ऋषीर्णां मूलभू ं तचिनं प्रिौत ।

महतष यः भििाजः

िार्प्रिाह ु ू म ् ऊजयः, सौिम ् ऊजयः, इ िेिनोजयः च उपर्ज्य
ः समद्भ ु सञ्चार्यमार्णातन
िथादीतन दा आसन।् भििाजमहषेः ‘र्न्त्रसियस्वम’,् ‘अंशमत्तन्त्रं
ु ’ च इत्ये ौ िौ ग्रन्थौ
र्न्त्रशास्त्रसिद्धौ िः। महतषयर्णा भििाजेन ग्रन्थिर्ेऽतिन ् र्न्त्रार्णां तिषर्े बहुतििा तनर्माः
ितर्णय ाः सति। ु सिे कार्तचतकसम्ां महतषयः
आत्रेर्-पनिय भििाजः उपतददेश इत
् खो ि य ।े
चिकसंतह ार्ाम उल्ले

132
ु पािाशिः
मतनः
िृक्षार्िेु दः इत कृ तषपािाशिः इत िा प्रतसद्धं ितज्ञातनकं कृ तषशास्त्रं महामतनः
ु पािाशिः
िचर्ामास। अतिन ् पिके
ु षट्कालकडाः सति (१) बीजोत्पतत्तकालकडम ् (२) िानस्पत्यकालकडम ्

(३) गल्मकालकडम ् िनस्पत कालकडम (५)
(४) ् िीरु -िल्लीकालकडम
् ् तचतकसम्ाकालकडम इत
(६) ् च।

य कृ तषतिज्ञानस्य ितज्ञातनककृ तषपद्ध ःे च सतििृ
सम्पूर्णस्य ं तचिनम ्अतिन ्ग्रन्थे उपलभ्य ।े
प्रथमे अध्यार्े बीजोत्पतत्तनामके महतषयः पािाशिः बीजाद ् िृक्षपर्यिं तििृत प्रतेण र्ां प्रािौ ।्
था तह -

आपो तह कललं भूत्वा र् तपलकडस्थानकं भिे ।्

देि ं व्यूहमानत्वा बीजत्वमतिगच्छत ॥ इत
कृ तषपािाशिग्रन्थस्य प्रेिर्णर्ा उपिनतिनोदादर्ः सस्यतिज्ञानस्य कृ तषतिज्ञानस्य च ग्रन्थाः
संितच ाः अभूिन।्

भास्किाचार्यः

भास्किाचार्यः प्राचीनभाि स्य सप्रतसद्धः एकः गतर्ण ज्ञः ज्यौत तषकश्च आसी ।् अनेन
तिितच ः प्रिानो ग्रन्थो भित तसद्धाितशिोमतर्णः इत । र्त्र लीलाि ी, बीजगतर्ण म, ्
ग्रहगतर्ण म, ् गोलाध्यार्ः चेत ए े चत्वािो भागाः सति। एष ु च षु यु भागेष ु अङ्कगतर्ण म, ्
बीजगतर्ण म, ् ग्रहगत गतर्ण म, ् गोलसिद्धं गतर्ण ं च सम्यक ् तचति ातन ि यिे।

यु
नागाजनः
असौ िसार्नशास्त्री इत ु
िा तिज्ञानतिद ् इत च तिश्वतिन ् तिश्वे प्रतसतद्धमिाप्तिान।्
िसित्नाकिः, जीिसूत्रम, ् िसितशते षकसूत्रम, ् र्ोगश कम, ् कक्षपटः,
ु र्ोगित्नमाला च इमे ग्रन्थाः
नागाजनयु ेन प्रर्णी ाः। अस्य जन्म एकतत्रंशदुत्तिनिश मे(९३१) िषे सौिाष्ट्रस्य सोमनाथस्य
तनकटं दतहकनामके दुगे बभूि। अर्ं िसार्नप्रतेण र्ार्ाः कृ े आिश्र्कातन र्न्त्रातर्ण -
कोतष्कार्न्त्रम, ् िेण नालम, ् गभयर्न्त्रम, ् लौहपत्रम ् आदीनाम ् उपर्ोगम ् अकिो ।् पािदस्य
औषिरूपेर्ण प्रर्ोगः सियप्रथमं भाि एि समभूतदत ु तिशेषः।

बोिार्नाचार्यः
आचार्यः बोिार्नः भाि िषयस्य प्राचीनेष ु गतर्ण ज्ञेष ु अन्य मः, बोिार्नशल्बसू
ु त्रस्य
बोिार्नश्रौ सूत्रस्य च प्रर्णे ा बभूि। भाि ीर्िेखागतर्ण ज्ञो बोिार्नाचार्ो ज्यातम ःे

133
महत्त्वपूर्णायन ् तनर्मान ् प्रत्यपादर् ।् िेखागतर्ण ज्ञरूपेर्ण अर्माचार्यः आतिश्वं ख्यात ं लेभ।े
ु त्रषे ु र्ज्ञकुलकडतनमायर्ण े िेखागतर्ण ानसािं
बोिार्नस्य शल्बसू ु
ु िज्जप्रर्ोगो दृश्र् ।े बोिार्नश्रौ सूत्र े
ु क्तकमय
श्रत्य ु र्णां तचिने ितज्ञातनकातन तचिनातन दृश्र्िे।

अन्ये तिज्ञानग्रन्थिचतर् ाि आचार्ायः



भृगतशल्पसं ु ः प्रौद्योतगकीसिद्धानां च
तह ार्ां षोडशानां तिज्ञानतिषर्ार्णां च ष्षटदरे
तिषर्ार्णाम ् उल्ले खो तिद्य ।े ‘कश्र्पतशल्पम’् इत तशल्पशास्त्रसिद्धो ग्रन्थो तिद्य ।े अन्येष ु
तिश्वकोशे, मेतदनीकोशे, अमिकोशे, शंखिृ ौ, तशल्पदीतपकार्ाम, ् िाििाजिल्लभे
ु , मर्म ,े
मानसािे, अपिातज पृच्छार्ाम, ् समिाङ्गर्णसूत्रिािे, कश्र्पसंतह ार्ाम, ् तशगृ, सौिसूक्ते,
निपत जर्चर्ोदर्े, ु तद्रकार्ाम, ्
मनष्यालर्चं िाजगृहतनमायर्ण,े दुगयतििाने, ु ि,े
र्द्धजर्ार्णय
शाङ्गयििपद्ध ौ, मानसोल्लासे, बसिभूपालीर्-तशि त्त्वित्नाकिे, ित्नपिीक्षार्ाम, ् लोहार्णयि,े

िा कल्पे
, लोहप्रदीपे, महािज्रभ तिि न्त्रे, पाषार्णतिचािे च तितििा तिज्ञानतिषर्ाः
तिज्ञानिेत्ततृ भिाचार्ैः र्ोतज ाः सति।
इत्थं न तके तिज्ञानतिदः ऋषर्ः आचार्ायश्च नानातििेष ु तिषर्ेष ु अन्वेषर्णं तििार् बहून ्
तिज्ञानग्रन्थान ् प्रतर्णन्यः।
ु े सिे ग्रन्थाः संस्कृ भाषर्ा एि तिितच ाः आसन।् ईदृशा ग्रन्था

अद्यत्वेऽतप अनसिा ॄ ् ितज्ञातनकान ् भृश ं प्रेिर्ति।
न षे ां ग्रन्थानाम ् अध्यर्नेन भाि ीर्ा

तिज्ञानपिम्पिा तिज्ञानक्षेत्र े भाि ीर्ानाम ऋषीर्णां र्ोगदानं च ज्ञार् ।े
तिद्यातथयनः आचार्ायर्णां मागयतनदेशनेन भाि ीर्तिज्ञानतिषर्ान ् द्रतच ान ् ग्रन्थांश्च सष्ु ु
अिीत्य, ान ् तिचािान ् प्रर्ोगपथं नीत्वा च समाजस्य िाष्ट्रस्य च तिकासार्

ितज्ञातनक थ्यानामन्वेषर्णार् च अग्रेसिाः स्यः।

शब्दाथायः

ििीित य अत शर्ेन भित


ज्योत तियद ् ज्योत षं जानात र्ः
तिचािर्ामास ्
तिचािम अकिो ्

प्रर्ञ्ज्महे प्रर्ोगं कुमःय
अिाप्नो ् प्राप्तिान ्
ज्यौत तषकः ज्योत षज्ञः

134
अजार् जन्म लब्धिान ्
अतिजगे अिी िान ्
उपातदश ् उपतदटदरिान ्
प्रत्यपादर् ् प्रत पातद िान ्
मानकातन प्रमार्णातन
च त न्यििः ु
चे नार्क्तः
ितद्यशास्त्रति ् ितद्यः
न्यरूपर् ् तनरूतप िान ्
तनितदश ् तनतदिटदरिान ्

प्रार्ङ्क्त प्रर्ोगं कृ िान ्
आतिश्चेण ुः ् ु िनय ्
आतिष्कािम अक
सञ्चार्यमार्णातन उड्डीर्मानातन

गल्मकालकडम ् ल ातिषर्कम ्
प्रािौ ् प्रि ु िान ्
मर्म े मर्दानिस्य म े
प्रतर्णन्यःु ितच ििः

अभ्यासः
१. अिोतलतख ाः प्रश्ाः संस्कृ भाषर्ा समािेर्ाः -
(क) ितज्ञातनकः इत शब्दः के न प्रत्यर्ेन तनष्पद्य े ?
(ख) अग्नेः प्रथमः द्रटदरा कः कुत्र च उतल्लतख ः ?
(ग) िृक्षार्णां च त न्यतिषर्े के न उक्तं कुत्र च प्रर्ोगाः कृ ाः?
(घ) ितषते शकसूत्रातर्ण कः व्यिचर् ?्
(ङ) प्रातचनितज्ञातनकः दतिज्ञश्च कः आसी ?्

135
२. पूर्ण यिाक्येन उत्तिं देर्म -्
(क) शून्यस्य आतिष्कािेर्ण जगत प्रतसतद्धं कः आप्नो ?्
(ख) शल्यतचतकसम्ार्ाः जनकः कः ?
(ग) चिकसंतह ार्ां कत स्थानातन सति ? ातन च कातन ?
(घ) हस्त्यार्िेु दं कः प्रतर्णनार् ?
(ङ) बीजाद ् िृक्षपर्यि ं तििृत प्रतेण र्ां कः प्रािौ ?्
(च) तसद्धाितशिोमर्णौ कत भागाः सति ? के च े ?
(छ) िसार्नशास्त्री कः उच्य े ?

३. प्रि ु ानां शब्दानां सतितिच्छेदपूिं सतिसूत्रातर्ण तनतदिश -


सतितिच्छेदः सूत्रातर्ण
(क) इत्यतिन्नथे ........ + ........ + ........ ......................
(ख) िमो तिििय े ............. + ............. ......................
(ग) ग्रन्थेऽतिन ् ............. + ............. ......................
(घ) आतिश्चेण ुः ............. + ............. ......................
(ङ) ग्रन्थांश्च ............. +............. ......................
(च) बीजोत्पतत्तः ............. + ............. ......................
(छ) पञ्चतिंशत्यतिकत कश म ् ........ + ........ + ........ ......................

४. शून्यस्थानं पूिर् -
(क) बोिार्नस्य ......................... िेखागतर्ण ानसािं ु
ु िज्जप्रर्ोगः दृश्र् ।े

(ख) नागाजनयु ः िसार्नप्रतेण र्ार्ाः ............... आदीनाम उपर्ोगम ्
अकिो ।्
ु पािाशिः िचर्ामास।
(ग) .................................. महामतनः
ु सिे .................................. भििाज उपतददेश।
(घ) आत्रेर्-पनिय
(ङ) ऋषर्ः .................................... ज्ञानं तिज्ञानं च आतिश्चेण ुः।

५. ु
अिोतलतख ानां शब्दानां तिग्रहिाक्यतनदेशपिस्सिं समासं तलख -
तिग्रहः समासः
(क) निीन थ्यानाम ् .......................... ..........................

136
(ख) िेिशालातनमायर्णम ् .......................... ..........................

(ग) सखदुःखर्ोः .......................... ..........................
(घ) लब्धख्यात ः .......................... .........................
(ङ) आतिश्वम ् .......................... ..........................

६. िेखातङ्क पदातन आदार् प्रश्तनमायर्ण ं कुरु -



(क) अद्य र्द ् िर्ं शून्यतमत प्रर्ञ्ज्महे ्
द ् आर्यभटीर्ं र्ोगदानम अति।
(ख) ििाहतमतहिः तप ःु आतदत्यदासाद ् गतर्ण ं ज्योत षशास्त्रं च अतिजगे।
(ग) शिच्छेदनेन सह शल्यतेण र्ाभ्यासो भित ि।
ु सिे कार्तचतकसम्ां महतषयः भििाजः उपतददेश।
(घ) आत्रेर्-पनिय
(ङ) ऋषर्ः समिानां प्रातर्णनां कल्यार्णं मनतस तनिार् ज्ञानं तिज्ञानं च आतिश्चेण ुः।

(च) जगदीशचन्द्रबसमहोदर्ः ु
नोबेलपिस्कािं लेभ।े
७. प्रर्ोगपतिि यनं तेण र् ाम ् -

(क) तिद्यातथयनः प्रेिर्णामिाप्य निीन थ्यानाम उन्मोचने ु
दत्तमनस्काः भिेर्ः।

(ख) अतग्नः सिेषां तिज्ञानातिष्कािार्णां मूलम अति।
(ग) महतषयर्णा पािाशिेर्ण बीजाद ् िृक्षपर्यिं तििृत प्रतेण र्ा प्रािूर् ।
् श ं कृ िान।्
ु ु ः तत्रश ातिकानां शल्यतेण र्ार्णाम उपदे
(घ) महतषयः सश्र
ु क्तकमय
(ङ) बोिार्नश्रौ सूत्र े श्रत्य ु र्णां तचिने ितज्ञातनकातन तचिनातन दृश्र्िे।
८. कोष्काद ् उतच पदातन तचत्वा शून्यस्थानं भि -
् -प्रत्यर्े
(क) तिज्ञानशब्दा ठक ् ् ज्ञातनकः)
............. इत शब्दो तनष्पद्य ।े (तिज्ञानम/ित
(ख) आर्यभट्टः ितज्ञातनकः ................. िर्तस एि आर्यभटीर्ं तििचर्ामास।
े पञ्चतिंश)े
(त्रर्ोतिंश/
(ग) ििाहतमतहिेर्ण बृहसम्ंतह ा, बृहज्जा कम, ् .................... पञ्चतसद्धातिका इत
ग्रन्थाः प्रर्णी ाः। (र्न्त्रसियस्व/
ं लघजा कं )
ु ु ः ................... उपकिर्णातन तनितदश ।् (१२५/१३५)
(घ) शल्यतेण र्ाथं महतषयः सश्र
ु त्रस्य श्रौ सूत्रस्य च ..................... प्रर्णे ा बभूि। (बोिार्नः/नागाजनः)
(ङ) शल्बसू यु
९. ु ं समार्ोजर् -
समतच
(क) नागाजनयु ः र्न्त्रसियस्वम ्

137
(ख) भास्किाचार्यः जीिसूत्रम ्
(ग) महतषयः पािाशिः शल्यतचतकसम्ा
(घ) महतषयः भििाजः िनस्पत कालकडम ्
ु ु ः
(ङ) महतषयः सश्र अग्नेः प्रथमः द्रटदरा
(च) महतषयः अथिाय तसद्धाितशिोमतर्णः

१॰. प्राचीनानां ितज्ञातनकानाम आतिष्काितिषर्े स्वकीर् तः िचोतभः भािाथं तिशदर् ।

र्ोग्र् ातििािः
भाि ीर्संस्कृ ौ तिज्ञानस्य पिम्पिा िततदककालादेि प्रचतल ा आसी ।् िततदककाले
अिाकम ् ऋषर्ः महषयर्श्च मन्त्रार्णां दशयन ं कृ त्वा एकत्रीकृ म।् दन ु भाष्यकाितः
त्रस्थितज्ञातनक त्त्वातन अतन्वष्य िेद े संकतल ातन। अ ः िक्तं ु शक्य े र् ् अिाकं प्राचीनाः
ितज्ञातनकाः िेदानां भाष्यकािाः सार्र्णादर्ः आचार्ायः भिति। त्र सार्र्णाचार्यः िेदानां
र्ातज्ञकव्याख्यां कृ त्वा र्ज्ञस्थितज्ञातनक ां प्रत पातद िान।् थ ति अन्येऽतप भाष्यकािाः महीििः,
उव्वटः, स्कन्दस्वामी, र्ास्कादार्ः आचार्ायः अतप िेदस्थितज्ञातनक त्त्वातन अतन्वष्य स्वस्वभाष्ये
उपस्थातप ििः। र्े तिषर्ाः भाि स्य ितज्ञातनक त्त्वातन पोषर्ति द्यो र्ति च। अ ः े एि
य ।े
अिाकं प्राचीनाः ितज्ञातनकाः तिज्ञानिादस्यािाििम्भाः ि ि दनििं िृत सातहत्ये

मनर्ाज्ञिल्क्यादर्ः आचार्ायः अतप ितज्ञातनकाः आसतन्नत िक्तं ु शक्य ।े ए स्य कािर्णं
ु त्यातदिृत ग्रन्थेऽतप पर्ायििर्णसंिक्षर्णतिषर्ाः र्ातज्ञकतिषर्ाश्च ितर्णय ाः सति।
मनिृ

138
षोडशः पाठः
िेदगतर्ण ज्ञः

गतर्ण तिषर्े भाि िषयस्य र्ोगदानं तिश्वतिन्नति अ लनीर्म ।् गतर्ण ीर्-गिेषर्णार्ाः
प्रािम्भो भाि े एि सञ्जा ः। शून्य-स्थानीर्मान-अङ्कगतर्ण -ज्यातमत -बीजगतर्ण ादीनां प्राितम्भकं
कार्ं भाि े एि सम्पन्नम ् इत तिश्वतमदं सियदा अङ्गीकिोत । भाि ीर्गतर्ण पिम्पिा
अ ीिव्यितस्थ ा प्राचीना चाति। िेदषे ु ात्कातलके ष ु ग्रन्थेष ु च तितशष्य गतर्ण ीर्ांशानां
ु ।् आितनके
सतन्निेशो दृश्र् ।े आर्यभट्ट-भास्कि-ििाहतमतहिादर्ो मह ीं प्रतसतद्धं प्राप्निन ु षु
गतर्ण तिसम् ु िेदगतर्ण स्य साक्षात्क ाय आसी ् श्रीमान ् भाि ीकृ ष्ण ीथयस्वातममहोदर्ः।
‘िातमयकग्रन्थेष्वतप ितज्ञातनकतिषर्ाः सतन्नतिटदराः सति’ इत सियप्राथम्येन स्वातममहोदर्ेन
भतर्ण म।्

गतर्ण िेत्ता स्वातमिर्यः च िशीत्य ु
त्तिाटदरादशश मे (१८८४) िषे माचय-मासस्य च दयु श े
(१४) तदनाङ्के तमलनाडुप्रदेशस्य त रुन्निल्लीनामके ग्रामे जन्म अलभ । एषः बाल्यादेि मेिािी,
ु श्रद्धालुः, कक्ष्यास ु सियदा प्रथमः, तजज्ञासःु च बभूि। गरुु ं श्रीिेङ्कटिाजशातस्त्रर्णम ्
ीष्णवृबतद्धः
उपेत्य सष्ु ु संस्कृ म ् अिी म ् अनेन स्वातमिर्ेर्ण। अर्ं र्दा दशमीपिीक्षाम ् उत्तीर्णयिान ् दा

मद्राससंस्कृ सङ्घने ए स्य पातलकडत्यं दृष्ट्िा ‘सिस्व ी’ इत्यपातिना तिभूतष ः। ः पश्चा ्

पदिीतशक्षर्णं समाप्य अमेतिका-महातितिद्यालर्स्य मितर्के न्द्रे उन्न श्रेलकर्ाम ् आचार्यपिीक्षाम ्
उद ि ।् त्र गतर्ण म, ् संस्कृ म, ् इत हासः, दशयनम, ् आङ्‍कग्लभाषा, तिज्ञानं, त्त्वज्ञानम ् इत
सप्ततिषर्ेष ु सः आचार्यमकिो ।् तिंशत मे िषे ईदृशं ज्ञानं सम्प्राप्य शतक्षतर्णकजगत सम्प्रत्यतप
अतिििर्णीर्ं स्थानं लब्धं ने ।
अध्यर्ना ् पिमेष महान ् तििान ् िाजमहेन्द्रनगिस्य िातष्ट्रर्महातिद्यालर्े प्राध्यापकत्वेन
कार्यम ् अकिो ।् आध्यातत्मकतिषर्े समाकृ टदरोऽर्ं शृङ्गेतिस्थं शािदापीठमागम्य
श्रीसतच्चदानन्दतशिातभनिनृतसंहभाि ीनां ु
गरूर्णां सतन्निौ अध्यर्नं प्रािभ । ः

निनित्यत्तिनिदशश मे (१९९९) िषे संन्यासाश्रमः स्वीकृ ः। त्र शृङ्गतगिािेि अटदर िषायतर्ण
र्ािदिलकर्े पः आचति ि ा अनेन ध्यानािस्थार्ां िततदकगतर्ण स्य सूत्रार्णां साक्षात्कािो जा ः।
दनििम ् अर्म ् अथियिदे े गतर्ण तिषर्े तिद्यमानान ् तितििान ् शब्दान ् उपर्ज्य

139

षोडशमख्यसू ु बीजगतर्ण स्य अङ्कगतर्ण स्य
त्रातर्ण संशोिर्ामास। इमातन सूत्रातर्ण उपर्ज्य
िेखागतर्ण स्य च तितििाः समस्याः अनार्ासेन समािा ं ु शक्यिे।

पञ्चतिंशत्यत्तिनिदशश ु दनानन्द ीथय-
ु गोिियनपीठस्य श्रीमिसू
मे (१९२५) िषे पर्ां
स्वातमिर्यः आमर्ापन्नः अभि ।् दा श्रीभाि ीकृ ष्ण ीथयस्वातमिर्यः भक्तानाम ् अपेक्षानसािं


गोिियनपीठम अलञ्चकाि। ः देशस्य पतिभ्रमर्णं कृ त्वा भाि ीर्सना निमयस्य प्रचािः प्रसािश्च
कृ ः। अटदरापञ्चाशदतिकनिदशश मे (१९५८) िषे अमेतिकातिश्वतिद्यालर्े िततदकगतर्ण तिषर्ं
िातमयकतिषर्ं भाि ीर्संस्कृत तिषर्ञ्च उपन्यस्य ति ीर्तििेकानन्दः इत प्रतसतद्धमाप्नो ।् र्दा
ु ः भाि ं प्रत्याजगाम दा स्वतिितच ो तिििर्णात्मकः षोडशसूत्रव्याख्यानग्रन्थः अनश्र् ्
गरुिर्य
इत तिषर्म ् अिागच्छ ।् पनः
ु तनिििप्रर्ासं पतिश्रमञ्च तििार् पनिे
ु कं ग्रन्थं िचर्ामास।
सम्प्रत्यतप “िततदक ् मेथमेतटक”् इत आङ्‍कग्लभाषार्ाम एष
् ग्रन्थः उपलभ्य ।े

शब्दाथायः

तिश्वतिन ् जगत
अङ्गीकिोत उिीकिोत
गतर्ण िेत्ता गतर्ण ज्ञः
अलभ प्राप्नो ्
तजज्ञासःु ु
ज्ञा तमच्छः
बभूि अभि ्
सम्प्रत इदानीम ्
साक्षात्कािः आत्मसात्कािः

उपर्ज्य उपर्ोगं कृ त्वा

षोडशमख्यसू
त्रातर्ण ु
षोडशसंख्यकातन मख्यातन सूत्रातर्ण
उपलभ्य े प्राप्य े

140
अभ्यासः
१. ्
अिोतलतख ानां प्रश्ानाम उत्तिातर्ण तलख -
(क) गतर्ण तिषर्े कस्य र्ोगदानं ि य े ?
(ख) गतर्ण ीर्ान्वेषर्णस्य प्रािम्भः कुत्र सञ्जा ः ?
(ग) भाि ीर्गतर्ण पिम्पिा कीदृशी अति ?
(घ) गतर्ण ीर्ांशानां सतन्निेशः कुत्र दृश्र् े ?
(ङ) गतर्ण िेत्ता कदा जन्म अलभ ?

२. ्
पूर्ण यिाक्येन प्रश्ान समाित्त -
(क) स्वातमिर्यः के न उपातिना तिभूतष ः ?

(ख) स्वातमिर्यः कत ष ु तिषर्ेष ु आचार्यम अकिो ?्

(ग) अर्ं महोदर्ः कतिन महातिद्यालर्े प्राध्यापकः आसी ?्
(घ) भाि ीर्कृ ष्ण ीथयस्वातमिर्यः कत िषायतर्ण अिलकर्े पः आचति िान ?्

(ङ) िततदकगतर्ण स्य मख्यसू
त्रातर्ण कत सति ?

३. अिोतलतख पदानां तलङ्गतिभतक्तिचनातन तलख -


तलङ्गम ् तिभतक्तः िचनम ्
(क) तिश्वतिन ् ............. ............. .............
(ख) भाि ीर्गतर्ण पिम्पिा ............. ............. .............
(ग) गतर्ण िेत्ता ............. ............. .............
(घ) जन्म ............. ............. .............
(ङ) गतर्ण तिसम् ु ............. ............. .............
(च) ु म्
पर्ाय ............. ............. .............
(छ) देशस्य ............. ............. .............
(ज) अर्म ् ............. ............. .............
(झ) एषः ............. ............. .............
(ञ) आङ्‍कग्लभाषार्ाम ् ............. ............. .............

141
४. ु
अिो तिद्यमानानां पदानां लकािपरुषिचनातन तलख -
लकािः ु
परुषः िचनातन
(क) अकिो ् ............. ............. .............
(ख) ि ............. ............. .............
(ग) आसी ् ............. ............. .............
(घ) बभूि ............. ............. .............
(ङ) शक्यिे ............. ............. .............
(च) अतस ............. ............. .............
(छ) अभि ् ............. ............. .............
(ज) अलञ्चकाि ............. ............. .............
(झ) अिागच्छ ् ............. ............. .............
(ञ) उपलभ्य े ............. ............. .............

५. अिोतलतख पदतः िाक्यातन िचर् -


(क) अङ्गीकिोत (ख) अति
(ग) तिभूतष ः (घ) उत्तीर्णयिान ्
(ङ) दृश्र् े (च) गतर्ण म ्
(छ) र्ोगदानम ् (छ) उपेत्य
(ज) गतर्ण िेत्ता (झ) उपलभ्य ।े

६. सतिं तिभज्य सिेः नाम तलख -


सतितिच्छेदः सतिनाम
(क) चाति ............+.............. ..........................
(ख) बाल्यादेि ............+.............. ..........................

(ग) इत्यपातिना ............+.............. ..........................
(घ) सम्प्रत्यतप ............+.............. ..........................
(ङ) भाि एि ............+.............. ..........................

142
७. अिोतलतख पदानां तिरुद्धाथयकपदं तलख -
(क) प्राचीना ..................... (ख) तितशष्य .....................
(ग) गतर्ण म ् ...................... (घ) सष्ु ु ......................

८. ु
िेखातङ्क पदमतद्दश्र् प्रश्तनमायर्ण ं कुरु -
(क) स्वातमिर्यः त रुन्निल्लीग्रामे जन्म अलभ ।
(ख) गतर्ण तिषर्े भाि स्य र्ोगदानं ि य ।े
(ग) गर्णेषर्णार्ाः प्रािम्भो भाि े सञ्जा ः।
(घ) पतिहि िाक्यदोषम।्
(ङ) भाि ीर्गतर्ण पिम्पिा प्राचीनाति।

(च) सप्ततिषर्ेष ु आचार्यम अकिो ।्

९. श्रीभाि ीकृ ष्ण ीथयस्वातमिर्यस्य दशिाक्य तः संस्कृ भाषर्ा, मा भ


ृ ाषर्ा िा तिद्याभ्यास-
-तिषर्ं तििृर्ण ु ।
१॰. षोडश सूत्रातर्ण अिलम्ब्य िततदकगतर्ण स्य िततशष्ट्यं प्रत पादर् ।

र्ोग्र् ा-तििािः
िेदगतर्ण स्य षोडशसूत्रातर्ण
१. एकातिके न पूिर्ण
े । २. तनतखलं नि ः चिमं दश ः।
३. ऊध्वयत र्यग्भ्याम।् ४. पिाित्य य र्ोजर्े ।्
५. ु ।
शून्य ं साम्यसमच्चर्े ६. ु
आनरूप्ये शून्यमन्य ।्
७. सङ्कलनव्यिकलनाभ्याम।् ८. पूिर्णापूिर्णाभ्याम ।्
९. चलनकलनाभ्याम।् १॰. र्ािदूनम।्
११. व्यतटदरसमतटदरः। १२. शोषालकर्ङ्के न चिमेर्ण।
१३. सोपान्त्यिर्मन्त्यम।् १४. एकन्यून ेन पूिर्ण
े ।
ु समच्चर्ः।
१५. गतर्ण ु ु
१६. गर्णकसम ु
च्चर्ः।

143
उपसूत्रातर्ण
१. ु र्ण।
आनरूप्ये २. तशष्य े शीषसंज्ञः।
३. आद्यमाद्येनान्त्यमन्त्येन । ४. ु
के िलतः सप्तकं गलकर्ा ।्
५. िेटदरनम।् ६. र्ािदूनं ािदूनम।्
७. र्ािदूनं ािदूनीकृ त्य िगं च र्ोजर्े ।्
८. अन्त्यर्ोदयशके ऽतप। ९. अन्त्यर्ोिेि।

१॰. समच्चर्ग ु ः।
तर्ण ११. लोपनस्थापनाभ्याम।्
१२. तिलोकनम।् ु समच्चर्ः
१३. गतर्ण ु ु
समच्चर्ग ु ः।
तर्ण
१४. ध्वजाङ्कः।

उदाहिर्णम -्
एकातिके न पूिर्ण
े संख्यार्ाः अिे पञ्च सङ्ख्या र्त्र भित त्रति िगय (SQUARE)
ु े-
ु ज्य
किर्णाथयतमदं सूत्रमपर्
352 = 3 × (3 + 1) 52
3×4 5×5
12 25
उत्तिम ् = 1225
2052 = 20 × (20 + 1) 2
20 × 21 5×
420 25
उत्तिम ् = 42025
् सूत्र ं गर्णनतेण र्ार्ाम
ऊध्वयत र्यग्भ्याम इदं ु ु ।े ऊध्वय (Vertion) त र्यक ् (Cross)
ु ज्य
पर्
3 4 (5 × 3) (5 × 4 + 2 × 3) (2 × 4)
× 52 15
15 26 8
1768
× 6 7 ( 6 × 8) (6 × 6) + (7 × 8) 7×6

144
48 92 42
5762
हे िाजन ् ि मतन्दिे र्तद निो र्ं कञ्चनाङ्कं िदे ् ं िामतगतयु र्ण ं तिलोचनर् ु ं तदतग्भहय ं
कािर्े ।् त थ्याप्तञ्च पनश्च
ु शेषतमह ं ति शत ध्नं कुरु ाित्त्वं िनिान्यसित र् ु िाज्यं तचिं
पालर्ेः।
ऊतह ः अङ्कः -
4×3 ु म्
िामतः गतर्ण = 12
12 + 2 तिलोचनर् ु म ् = 14
14 × 10 तदतग्भः हृ म ् = 140
140 × 15 त थ्याप्तम ् = 05 (शेषम)्
05 × 20 तिंशत ध्नम ् = 100

145
सप्तदशः पाठः
संतििानतनमाय ा अिेडकिमहोदर्ः
डााँ. भीमिाि-अिेडकि-महोदर्ः जन्म एकनित्यतिकाटदरादशश मस्य (१८९१) िषयस्य
अप्र तलमासस्य च दयु श े तदनाङ्के (१४.४.१८९१) मध्यप्रािस्य महु इत स्थाने अलभ । भीमिािस्य
तप ा िामजी मा ा च भीमाबाई आिाम।् दम्पत्या ए र्ा स ं कृ ार्ाः भगित्प्राथयनार्ाः,

तनमयलभािस्य, सिल ार्ाः, भक्ते ः, आदशायचिर्णस्य च फलानरूपं भीममहोदर्स्य जन्म
अभि ।् अस्य तप ा िामजी र्द्यतप तनियन आसी , ् य पिार्र्णः, सत्यिादी,
थातप क व्य
िमयि श्चासी ।् अ ः समर्े समर्े िामार्र्णकथािाचनम, ् महाभाि कथािाचनम, ्
तितििसंकी नय ातदकञ्च सश्रद्धं कािर्त ि। ु
े एि तितशटदराः गर्णाः, ु
िातमयकभािश्च पत्रस्य
ु स्कािं िियतर् ं ु प्रमखाः
ससं ु हे िः अभिन।् तप ा एि बाल्यकाले भीमम ्आङ्‍कग्लभाषां गतर्ण ञ्च
पाठर्त ि।
भीमः तप ःु सकाशा ् उद्यमशील ाम, ् अन्यार्ं प्रत तिरुध्य प्रत िोिकिर्णम, ् शोतष षे ु
असहार्के ष ु च साहाय्यकिर्णं च तशतक्ष िान।् भीमस्य अध्यर्नकाले महातिद्यलर्े
‘अिािाडेकिः’ नामकः एकः अध्यापकः आसी ।् दर्ाशीलः सािस्वभाििान
ु ् स अध्यापकः
भीमं पठनार् भोजनार् र्थोतच ािश्र्क ार् त च िासम्ल्येन साहाय्यमकिो ।् भीमस्य अध्यापकं
प्रत गौििं स्नेहश्च अि य । िासम्ल्यात शर्ेन अध्यापकः भीमनाम्ना सह अिािाडेकिः इत पदं
व्यिहृ िान।् ः पिं भीमिािः अिेडकिनाम्ना प्रतसद्धो बभूि। अिेडकिः बाल्यकालादेि
प्रत भासम्पन्न आसी ।्

भीमिािः १९॰८ मे िषे मिई-तिश्वतिद्यालर्ा ् अत्यच्चश्रे ु शन ्
ु लकर्ां दशमीं- मेतिक्यले
इत संतज्ञ ाम ् उत्तीर्णयिान।् १९१२ िषे िाजनीत शास्त्रे अथयशास्त्रे च मिई-तिश्वतिद्यालर्स्य


एतिन्स्िन-महातिद्यालर्ा ् स्ना कोपातिं भीमिािः प्राप्नो , ् िडोदिा-नगिे भीमिािमहोदर्ः

सेिार्ां तनर्क्तः। ्
ए तिन समर्े स्य तप ा तदिङ्ग ः। ्
ः पिम अिे
डकिमहोदर्ः िडोदिा-
महािाजा ् अमेतिका-देश े उच्च िाध्यर्नार् अध्ये िृ तृ त्तं प्राप्य त्र प्रतसद्धे कोलतिर्ा-

तिश्वतिद्यालर्े अध्यर्नम अकिो ।् अमेतिकादेश े भीमः एकत कं क्षर्णमतप व्यथं नाकिो ।्

146

सखातथ ु ।्
यनः त्यजेतिद्यां तिद्यातथ यनः त्यजेसम्खम

सखातथ ु ॥्
यनः कु ो तिद्या तिद्यातथ यनः कु ः सखम

इत्यक्तिीत्या ्
उच्चतिचािं मनतस तनिार् सिलं जीिनम अर्ापर् ।्
ु नभाि ीर्िातर्णज्यम’् इत
असौ अध्यर्नािे ‘पिा लेख ं तितलख्य १९१५ िषे
स्ना कोत्तिपदिीम ् अलभ । एिं ‘तब्रतटश-भाि े प्रादेतशकार्स्य ऐत हातसकं तिििर्णात्मकञ्च
अध्यर्नम’् इत महाप्रबिं तििचय्य कोलतिर्ा-तिश्वतिद्यालर्ा तपएच
् ् इत उपातिमलभ ।
.तड
एषः ललकडननगिं गत्वा न्यार्शास्त्रे ‘व्यातिटदरि’ पदिीं च अलभ । अिेडकिमहोदर्स्य अध्यर्ने
प्रगाढा रुतचिासी ।् अ ः देशाििं गत्वा तितिितिषर्ार्णां िततश्वकं ज्ञानं समाप्नो ।्
अिेडकिमहोदर्ः 1923 िषयस्य अप्र तल मासे भाि ं प्रत्यागच्छ ।् था जात ग स्य
अस्पृश्र्भािस्य दूिीकिर्णार्, शोतष जनानां िे शपतिहािार् च सन्नद्धः अभू ।् स दा

जात ग म अस्पृ
श्र्भािं सियदा तिरुर्णतद्ध ि।
संतििानसभार्ाः सदस्यत्वेन िङ्गप्रदेश ः तच ः अिेडकिमहोदर्ः, भाि सियकािस्य
प्रथमः तितिमन्त्री अभू , ् संतििान-तनमायर्ण-सभार्ाः अतप अध्यक्षत्वेन तच श्च। सिेषां

भाि ीर्ानां प्रत तनिीभूर् अग्रेसिो भूत्वा स भाि ीर्संतििानम व्यिचर् ।् त्र भाि ीर्संतििाने
अिेडकिमहोदर्ो व्यक्ते ः गतिः ः स्वा ्र्यस्यस्य च, देश तक्यस्य, सिेषां मानिानां समान ार्ाः,
तितििानां मूलातिकािार्णां, सामातजकन्यार्स्य, संघीर्व्यिस्थार्ाः च सम्यक ् उपोद्बलनं
कृ िान।् सामातजके आतथयके , िाजन तत के च क्षेत्र े जन न्त्रस्य समथयनम ्अकिो ।् ’आितनक-

भाि स्य न्यार्शास्त्र-प्रर्णे ा’ इत सम्मानञ्च अलभ ।
ु द े कथमतप अस्पृश्र् ार्ाः
अिेडकिमहोदर्ो भाि ीर्संतििानस्य सप्तदशे अनच्छे

अनसिर्णं दलकडनीर्ः अपिाि इत तनितदश ् । पञ्चतिंशाद ् अनच्छे
ु दा ् अटदरातिंशानच्छे
ु दपर्यिं
ु दा ् तत्रंशानच्छे
िातमयकस्व न्त्र ार्ाः तििानं, अटदरातिंशाद ् अनच्छे ु दपर्यिं तशक्षार्ाः, संस्कृ ःे
संिक्षर्णार् च मूलातिकाितििानम ् अकिो ।् बाल्यकाले सिायन ् िे शान ् अनभू
ु र्, िर्ःप्राप्ते
सम्यगिीत्य, तनम्निगायर्णां, शोतष जनानां च िे शान ् पतिहृत्य च जीिनसंग्रामे र्शः प्राप्नो ।्
पिमात्मनः दृटदरौ सिे मानिाः समानाः, कतश्च ् जन्मना न उच्चः, न िा कतश्च ् तनम्नः, सिे
समानाः मानिाः इत उद्घ ुष्य, स्य संतििाने कार्ायन्वर्नं कृ त्वा डााँ. अिेडकिमहोदर्ः
भाि देश े आदशयनार्कः बभूि।

147
अिेडकिमहोदस्य तितशटदरां देशसेिां पतिगर्णय्य भाि सियकािः भाि ित्नम ् इत्यपातिना

जन्मश ाब्दसमर्े सममानर् ।् डााँ भीमिािः अिेडकिमहोदर्ः श्रेष्ः िाष्ट्रनार्कः।

तहन्दुसमाजस्थस्य तनम्निगायर्णां, शोतष जनानां च समद्धािार्, तिकासार्, उन्न र्े च स ं
प्रार् ् ः सज्ञा
सिै ु ः तिषर्ः अति।
नानाभाषार्णां ज्ञा ा डा. अिेडकिमहोदर्ः संस्कृ भाषार्ाः गतिमार्णमतप सम्यक ् जानात
ि। अिेडकिमहोदर्ः संस्कृ ग्रन्थानां स्वाध्यार्मतप सम्यक ् अकिो ् इत्ये दतप ऐत हातसकं
सत्यमति। सियग्रातहर्णी सियभाषापोतषर्णी च संस्कृ भाषा स्व न्त्रभाि स्य िाष्ट्रभाषा भति मु ्
अहयत । अनर्ा भाषर् ति भाि स्य अखलकडत्वं िाष्ट्र तक्यं च सम्भित , अन्यथा तितििप्रदेशषे ु
तितििभाषाकलहाः भिेर्ःु इत स्य तिचािः आसी ।्
१९४९ मिषयस्य तस ििमासस्य एकादशतदनाङ्के ‘न तशनल हेिल्ड’ इत पतत्रकार्ां
संस्कृ भाषासमथयकः डााँ. भीमिािः इत शीषयकं प्रकातश मासी ।् संस्कृ भाषा िाजभाषा
भिेतदत प्रिाितर् षृ ु सियप्रथमः हिाक्षिक ाय डा. अिेडकिमहोदर्ः आसी ।् त्र पतलकड ः
लक्ष्मीकािमतत्रः, पतलकड ः टी.टी. कृ ष्णमाचािी इत्यादर्ः अनेके आसन।् िेदानां, पिार्णानां
ु ,

उपतनषदां िा अध्यर्नं भाि स्य सांस्कृत कमध्यर्नम अति, ् त्र भाि े संस्कृत ः इत
तचिा सिय
् व्याजेन सियकािीर्तिद्यालर्ेष ु िेदानां, पिार्णानां
अध्यर्नं प्रि य ।े अ एि िातमयकाध्यर्नम इत ु ,
उपतनषदां िा अध्यर्नस्य तनषेिः न क ं ु शक्य े इत डा. अिेडकिमहोदर्ः संतििानसभार्ाम ्

उत्तिम अदा ।् अ ः संस्कृ स्य िेदादीनां शभतचिकः
ु ्
सः डा. अिेडकिमहोदर्ः आसी इत
ज्ञार् ।े
तनम्निगायर्णां, शोतष जनानां च कृ े सामातजकन्यार्स्य प्रदा ा, व्यतक्तस्वा ्र्यस्यस्य
प्रत पादकः डा. अिेडकिमहोदर्ः १४ अक्तूबि १९५६ तदनाङ्के बौद्धिमं स्वीचकाि, ६ तदसिि
१९५६ तदनाङ्के महापतितनिायर्ण ं च जगाम।
डा. अिेडकिमहोदर्ः स्वतचिनेन, संतििाने प्रजानां कृ े प्रदत्त तः अतिकाितश्च इदानीमतप
अिातभः सदा ििर्णीर्ः अग्रर्णीः िाष्ट्रनार्कः ि य े ।

148
शब्दाथायः

उद्यमशील ा उद्योगस्य स्वभाि ा

अध्ये िृ तृ त्तम ् छात्रिृतत्तम ्

सन्नद्धः सज्जः

तितिमन्त्री न्यार्मन्त्री

उद्घ ुष्य उद्घोषर्णां कृ त्वा

प्रिाितर् षृ ु प्रिािक षृ य ु

व्याजेन ु
अन्यमतद्दश्र् अन्यप्रत पादनेन

महापतितनिायर्णम ् तदिङ्ग म ्

अग्रर्णीः अग्रेसिः

प्राप्नो ् प्राप्तिान ्

स म् ्
तनिििम/अन ु
स्यू र्ा

तिरुर्णतद्ध तििोिं किोत /प्रत कािं किोत

उपोद्बलनम ् समथयनम ्

अभ्यासः
१. एकिाक्येन प्रश्ाः समािेर्ाः -
(क) भीमिािस्य तपत्रोः नाम तकम ?्
ु स्काििियकाः हे िः के अभिन ?्
(ख) भीमिािस्य ससं
(ग) अिािाडेकिः क आसी ?्
(घ) भाि सियकािस्य प्रथमो तितिमन्त्री क आसी ?्
ु द े अस्पृश्र् ार्ा अनसिर्णं
(ङ) भाि ीर् संतििानस्य क मे अनच्छे ु दलकडनीर्ः अपिािः
इत पतिगलकर् े ?

149
२. पूर्ण यिाक्येन उत्ति -
(क) भीमिािमहोदर्स्य जन्मतदनाङ्कं तलख ।

(ख) अिेडकिमहोदर्ः कतिन तिश्वतिद्यालर्े अध्यर्नमकिो ?्

(ग) भीमिािमहोदर्ः कं लेख ं तितलख्य स्ना कोत्तिपदिीम अलभ ?
(घ) अिेडकिमहोदर्ः सियदा तकं तिरुर्णतद्ध ि ?

(ङ) संस्कृ भाषा िाजभाषा भिेतदत प्रिाितर् षृ ु कः हिाक्षिम अकिो ?्

३. अिोतलतख ानां शब्दानां प्रकृ त प्रत्यर्ौ तिभज -


प्रकृ त ः प्रत्यर्ः
(क) िि यतर् मु ् ............+...............।
(ख) उत्तीर्णयिान ् ............+...............।
(ग) गत्वा ............+...............।
(घ) सन्नद्ध ............+...............।
(ङ) उपोद्बलनम ् ............+...............।
(च) अिीत्य ............+...............।
(छ) नार्कः ............+...............।
४. तिक्तस्थानातन पूिर् -
् व्याजेन ............................. तनषेिो न क ं ु शक्य ।े
(क) िातमयकाध्यर्नम इत
(ख) सियग्रातहर्णी सियभाषापोतषर्णी च .................... अहयत ।

(ग) अटदरातिंशाद ् ................................मूलातिकाितििानम अकिो ।्
(घ) ....................... इत सम्मानञ्च अलभ ।
(ङ) भीमस्य अध्यापकं प्रत ................ अि य ।
(च) अ ः समर्े समर्े ...................सश्रद्धं कािर्त ि।

५. सतितिच्छेदं कृ त्वा सतिसूत्रातर्ण तलख ।


सतितिच्छेदः सतिसूत्रातर्ण
(क) िमयि श्चासी ् ............+............ ....................।

150
(ख) सोऽध्यापकः ...........+......... ...................।
(ग) देश तक्यम ् ............+............ ..................।
(घ) अध्यर्नािे ............+............ ..................।
(ङ) उपोद्बलनम ् ............+............ ..................।

(च) इत्यपातिना ............+............ ..................।

६. समतच ु म -्
ु ं र्ङ्ग्ध्व
(क) भीमस्य जन्मस्थानम ् मध्यप्रािस्य महु इत स्थाने
ु ई तिश्वतिद्यालर्ा ्
(ख) मि संस्कृ भाषासमथ यकः
(ग) उच्च िाध्यर्नम ् िङ्गप्रदेश ः
(घ) ललकडननगिम ् कोलतिर्ातिश्वतिद्यालर्ः
(ङ) सदस्यत्वेन तच ः व्यातिटदरािपदिीम ्
(च) न तशनल हेिल्ड दशमीं मततिकुलेशन ्
७. अिोतलतख ातन पदान्यातश्रत्य कािकतिभक्ती तनर्णयर् ।
य पिार्र्ण आसी ।्
(क) अस्य तप ा क व्य

(ख) सखातथ यनः त्यजेद ् तिद्याम।्
(ग) अध्यापकः भीमनाम्ना सह अिािाडेकि इत व्याहृ िान।्

(घ) एतिन्स्िन-महातिद्यालर्ा भीमिािः स्ना कोपातिं प्राप्नो ।्
(ङ) नानाभाषार्णां ज्ञा ा अिेडकमहोदर्ः संस्कृ गतिमार्णं जानात ि।
(च) अिेडकिमहोदर्ो भाि देश े आदशयनार्को बभूि।
८. प्रोर्गपतिि यनं कुरु ।

(क) संस्कृ स्य िेदादीनां शभतचिकः स डा. अिेडकिमहोदर् आसी ।्
(ख) ने सियदा जात ग ः अस्पृश्र्भािः तिरुध्य े ि।
(ग) संस्कृ ःे संिक्षर्णार् मूलातिकाितििानमकिो ।्
(घ) अिािाडेकिनामके न एके न अध्यापके न अभूर् ।

151
९. संस्कृ भाषातिषर्े डा. भीमिाि-अिेडकिमहोदर्स्य संस्कृ तगिा तचिनं प्रकटर् ।
१॰. अििनश्लोकस्य भािाथं तलख ।

सखातथयनः ु ।्
त्यजेतिद्यां तिद्यातथयनः त्यजेसम्खम

सखातथयनः ु ॥्
कु ो तिद्या तिद्यातथयनः कु ः सखम

152
153

You might also like