You are on page 1of 2

सुप्रभातम्, सर्वेभ्यः , अहं नर्वमश्रेणीयाः अभभज्ञ अघलायम् अस्मि अद्य अहं तस्य व्यस्मिस्य भर्वषये र्वदाभम

यः मां प्रेरितर्वान्, मम र्वायभलन भिक्षकः भर्वद् . एच्.के. निभसंह मूभततः ।

एच्.के. निभसंहमूभततः मैसूरुनगिस्य र्वरिष्ठः प्रमुखः कणातटस्य र्वायभलनर्वादकः अस्मि । अत्यन्तं समर्तः
कलाकािः , अत्यन्तं कुिलः भिक्षकः च इभत नाम्ना सहकारिणां , समीक्षकाणां , छात्राणां , सङ्गीतप्रेभमणां च
सम्मानं प्राप्तर्वान् श्रीनिभसंहमूतेः कुिाग्रता र्वायभलनर्वादनस्य पूज्यपारुभर्वतद्यालये प्रभिक्षणेन भनभमततर्वती ।
सः मैसूरु-चेन्नै-नगिय ः महान् र्वायभलनर्वादकेषु अन्यतमः अस्मि । सः क मलर्वयभस एर्व स्वस्य कायतक्षेत्रस्य
आिम्भं कृतर्वान् । भपतुः दबार्वात् तस्य सङ्गीतर्वृभतः आिब्धा । तस्य भपता मृदङ्गर्वादी आसीत् भकन्तु बहुधा
कािार्वासस्य कािणेन कक्षां गन्तुं न ििर्वान् । सः स्विर्वगे सस्मम्मभलतः आसीत् भकन्तु तस्य आधािस्विः
आसीत् इभत कािणतः सः तत् भिभक्षतुं न ििर्वान् । अतः , एकस्मिन् भदने तस्य स्वि-गुरुः तिै अर्वदत्
यत् सः स्वि-भिक्षणस्य स्थाने र्वायभलन-र्वादनं भिक्षेत् इभत । तस्य भपता तदनुम भदतर्वान्, अन्ततः सः
र्वायभलनर्वादनं भिभक्षतुं आिब्धर्वान् । भिक्षमाणस्य बहु रुभचः नासीत्, केर्वलं भपतुः कृते एर्व भिभक्षतर्वान् ।
ततः एकस्मिन् भदने सः एम.एस. ग पालकृष्णन् स्वसमयस्य प्रभसद्धः र्वायभलनर्वादकः यः तिै बहु
प्रेरितर्वान् । ततः सः प्रबलतया अभ्यासं कतुुं आिब्धर्वान् । ततः एकस्मिन् भदने सः स्वभपतिं चेन्नैनगिं
प्रेषभयतुं पृष्टर्वान् यत् सः एम.एस. ग पाल कृष्णन।

तस्य भपता हषेण तदनुम भदतर्वान् ततः मैसूरुसमीपस्थात् लघुग्रामात् चेन्नैनगिं प्रेभषतः । श्री परूि
सुन्दिम् अय्यिस्य अधीनं, अनन्तिं च स्वस्य यिस्वीपुत्रेभ्यः एम. एस.अनन्तिमणेभ्यः पौिाभणकश्री एम.
एस. सः तत्कालीनस्य अनेकेषां महान् संगीतकािानाम् प्रभार्वे अभप आगतः , मद्रासस्य
केन्द्रीयसङ्गीतमहाभर्वद्यालये भिक्षणकाले, यतः सः संगीतभर्वद्वानस्य उपाभधं प्राप्तर्वान् । श्रीनिभसंहमूतेः
सामर्थ्युं प्राक् एर्व ज्ञातम् । सः प्रभतभष्ठत-अस्मखलभाितीय-िे भिय -प्रभतय भगतायां , प्रायः चत्वारिं ित् र्वषतपूर्वुं
प्रर्मपुिस्कािं प्राप्तर्वान् । ततः पिं सः महता भर्वभिष्टेन संस्थायाः सेर्वां कृतर्वान्, एआइआि, मैसूि इत्यत्र
कभतपयर्वषेभ्यः स्टाफ आभटत स्ट् इभत रूपेण कायतितः , तस्य ‘ए-टॉप’ ग्रेि् अभजततर्वान् श्रीमूभततः स्वस्य
सम्पूणे कायतकाले स्वस्य र्वायभलन-संगीतेन सङ्गीतसङ्गीतसमाि हान् समृद्धर्वान् । तस्य र्वादनभर्वभधः
मुख्यसङ्गीतकािस्य गहनब धात् जातः महतीं भनपुणता, अभर्वफलसमर्तनं च भचभिता अस्मि ।

‘एच.के.एन.सि’ इत्यस्य उस्मरितप्रमाणपत्राभण, यर्ा सः ल कभप्रयतया आदिपूर्वतकं च प्रभसद्धः , तस्य


समभपततभिक्षणद्वािा कलायाः , भर्विेषतः र्वायभलनस्य परुििैल्ाः संिक्षणस्य माध्यमेन, र्वंिजानां सेर्वां
भनिन्तिं कुर्वतस्मन्त अतीर्व भर्वभिष्टस्य कलाकािस्य अपर्वादात्मकस्य गुरुस्य च तेषु दु लतभेषु संय जनेषु
अन्यतमः अस्मि । तस्य अनुकिणीयं भनष्कपटता, भर्वनयः च, भनः स्वार्ततया, प्रेम्णा च दानस्य गुणः च तं
अनुकिणीयः आचायतः इभत भचियभत । सः सस्मिदानन्दगुरुस्य लक्षणानाम् प्रभतरूपं कि भत।
र्वायभलनर्वादनकलायां भनपुणता स्वयमेर्व एकं आव्हानं भर्वभत इभत स्वीकृतं तर्थ्यम् । तत् स्वाभमत्वं
छात्रेभ्यः प्रदातुं तिादभप महतिं आव्हानम् अस्मि ।

सः र्वषातभण यार्वत् चेन्नैनगिे तीव्रप्रभिक्षणं कृतर्वान् । तस्य गुरुः अतीर्व कठ िः आसीत्, तस्य सर्वतदा अभ्यासं
कृतर्वान् । प्रभिक्षणानन्तिं सः एकां गाभयकां िाजलक्ष्ीं भर्वर्वाभहतर्वान् । सः भर्वगत २० र्वषेभ्यः छात्रान्
अध्यापयभत, तस्य सफलतायाः अनेके पुिस्कािाः अभप प्राप्तर्वान् । अहं कर्ं र्वायभलनर्वादनं ज्ञातर्वान् इभत
अनुभर्वं साझां कतुतम् इराभम।
सः अतीर्व मधुिः आचायतः अस्मि। सः मां मन्दं धैयतपूर्वतकं अङ् गुलीः स्थापभयत्वा पाठभयतुं आिब्धर्वान्। ततः
सः मां र्वायभलनस्य धनुषस्य उपय गं भिक्षयभत ि । िनैः िनैः सः मां बहु गीताभन पाठभयतुं आिब्धर्वान्
अधुना अहं तस्य कािणेन र्वायभलनर्वादनं कतुुं समर्तः अस्मि। िकतिा इर्व मधुिः अभप यदा र्वयं गृहे अभ्यासं
न कुमतः तदा सः एतार्वत् क्रुद्धः स्यात्। सः सर्वातन् छात्रान् स्वस्य बालकान् इर्व व्यर्वहािं कि भत। अद्यैर्व सः
अनेकसङ् ख्यायाः छात्राणां प्रभिक्षणार्ुं “भर्विेिा आचायत” इभत पुिस्कािं प्राप्तर्वान् ।

अधुना सः स्वस्य स्वास्थ्यसम्बद्धानां कािणात् संगीतसङ्गीतं दातुं त्यिर्वान् पिन्तु अद्याभप रुभचं स्वीकृत्य
आगरन्तानाम् छात्राणां कृते र्वायभलन-र्वादनस्य भिक्षणं भनिन्तिं कुर्वतन् अस्मि । सः स्वपत्न्या सह
मैसूरुनगिे श्रीमती एस. एच.एन.िाजलक्ष्ी तर्ा पौत्री कुम. पृथ्वी भास्कि। तस्य पुत्रः भर्वद् .
एच्.एन.भास्किः चेन्नैनगिे भनर्वसभत, सः भर्वश्वप्रभसद्धः र्वायभलनर्वादकः अभप अस्मि ।

अहं अत्यन्तं प्रसन्नः अस्मि यत् अहं तस्य सदृिस्य महान् व्यस्मितः र्वायभलन-क्रीिां भिक्षमाणः अस्मि । सः
मम समपतणं, परिश्रमं, र्वायभलन-भिक्षणं च प्रभत प्रेिणा अस्मि।

ज्ञानशक्ति समारूढः तत्व माला विभूवितम् ।

भुक्ति मुक्ति प्रदाता च तस्मै श्री जुरिे नमः ॥

You might also like