You are on page 1of 3

ु ु लम –् संस्कृतमाध्यम-पाठशाला

अगस्त्य-गरुक

(क्रिस्ताब्दात प् र्ू म
व –् १-३ शतकम)्
व ां कृ ते – क्रशष्यान पृ् च्छन्त ु -“भर्न्तः काः कलाः जानक्रन्त ? भर्न्तः कास ु
[आचार्ाण
कलास ु क्रनपणाः?
ु भर्तां क्रिर्ः क्रचत्रपटः कः? क्रिर्ं नाटकं क्रकम ?् क्रिर्ा कला का ? “ इक्रत
् कुर्न्त
। तान िश्नं व ु -“अक्रप भर्न्तः जानक्रन्त कलार्ाः िथमग्रन्थः के न क्रनक्रमतव ः ?” इक्रत ।

तेषाम उत्तराक्र ्
ु ा तान कथर्न्त
ण श्रत्व ् ना
ु -“र्र्म अध ु तस्य ग्रन्थस्य कथां शृणमु ः”। इक्रत।

(र्क्रि शक्यं तक्रहि क्रशक्षकाः तान कलां ििशक्रव र्त ं ु कथर्ेत ।् )]
भगर्न !् जनाः
बहुकष्टेन जीर्क्रन्त । तेषां
कृ ते मनोरञ्जनार् क्रकमक्रप
साधनं क्रनमावत ु ।

एकिा िेर्राजः इन्द्रः धराम ् अपश्र्त।् कथं जनाः अलसाः जाताः। िक्रतक्रिनं पनःप
ु नःु
तेन ैर् िकारेण जीर्ने जनाः पीक्रिताः। सर्े मानर्ाः िोधे क्रर्र्ािे च रताः। इन्द्रः क्रचक्रन्ततः
अभर्त ्। सः इतरिेर्ःै सह ब्रह्मिेर् ं िक्रत अगच्छत।् तम ्अकथर्त ्च, “भगर्न ्! जनाः
बहुकष्टेन जीर्क्रन्त । तेषां कृ ते मनोरञ्जनार् क्रकमक्रप साधनं क्रनमातव ु ।” िेर्न्द्र
े स्य क्रर्ज्ञापनां
् र्र्व िे ान व्य
क्रनशम्य भगर्ान स ् स्मरत ।् ततः स भरतमक्रु नम आ
् ह्वर्त ।्
् र्िे ान व्यस्मरत
े स्य क्रर्ज्ञापनां क्रनशम्य भगर्ान सर्व
िेर्न्द्र ् ।्

ततः स भरतमक्रु नम आह्वर्त ।्

जनानां कृ ते मनोरञ्जनार्
पञ्चमर्ेिं रचर्त ु

भरतमक्रु नम ् अब्रर्ीत, ् “जनानां कृ ते मनोरञ्जनार् पञ्चमर्ेिं रचर्त”ु


नाट्यशास्त्रम ् ु ण भरतमक्रु नः नाट्यशास्त्रं रक्रचतर्ान ् ।
इक्रत । भगर्तः आज्ञानसारे
ं त ् पाठाः - ३६
षट ् क्रत्रश
नाट्यशास्रे नृत्य,ं नाट्यं, गार्नाक्रि-कलानां सङ्गमः च अक्रस्त ।
षट ् सहस्रश्लोकाः- ६०००
भारतीर्कलानाम ् अर्म ् र्ेिः खलु । नाट्यशास्त्रे षट ्-क्रत्रश
ं त्पाठाः
सक्रन्त। तथा अक्रस्मन ्ग्रन्थे षट ्-सहस्र-श्लोकाः सक्रन्त। अक्रस्मन ्ग्रन्थे
् त्तमं ज्ञानं सङ्कक्रलतम अ
सर्वकलानाम उ ् क्रस्त ।

You might also like