You are on page 1of 1

बालकानाां सर्व कारीय-पदर्ीपूर्व-वर्द्यालयः, रामनगरम्

वनरूपणात्मक-मौल्यमापनम् -1.2023-24
समयः – १ होरा दशमीकक्ष्या - सांस्कृतम् अङ्ाः -20

I. एकर्ाक्येन उत्तरां ललखत 1×3=3


1. इदां सर्ं केन र्ास्यम् ?
2. इन्द्रः कस्य तपोर्नां र्व्राज?
3. कः भूमम पररतः प्रदक्षिणां करोक्षत?

II चतुर्वपदां ललखत 1X1=1


4. नद्यः - समुरे अस्तां गच्छन्न्द्त :: वर्द्वान् -

III. समीचीनम् उत्तरां ललखत- 1X3=3


5. शशशुः अस्य समानार्व कपदम् –
अ] शाला आ] अभव कः इ] अकवः ई] र्ायुः
6 आत्मानम् अत्र इयां वर्भवतः अन्स्त-
अ] प्रर्मा आ] तृतीया इ]वद्वतीया ई] सप्तमी
7. कृष्णः अस्य वर्रुद्धपदम् –
अ] रतः आ] श्वेतः इ] हररतः ई] पीतः

IV. कवयोः देश- काल - कृतीनाां वर्षये ललखत 3X1=3


8. र्ाल्मीवकः

V. वनदेशनुदारम् उत्तरां ललखत 3X1=3


9. ‘अहमस्य प्रदास्यावम परमां र्रमद्भत
ु म्”
कः पाठः ? कः र्रां ददाक्षत ? कस्मै र्रां दद्दाक्षत?

VI. पद्यपाठस्य नाम उल्लिख्य तात्पयं पञ्चषैः र्ाक्यैः सांस्कृतभाषया


कनावटकभाषया आङ्ग्लभाषया र्ा ललखत- 3x1=3
10 ईशा र्ास्यवमदां सर्ं यन्त्कञ्च जगत्याां जगत्।
तेन त्यतेन भुञ्जीर्ाः मा गृधः कस्यन्स्र्द्धनम् ।।
VI. दशर्ाक्यैः उत्तरां सांस्कृतभाषया कनावटकभाषया आङ्ग्लभाषया र्ा ललखत 4X1=4
11. हनूमतः जननां बाल्यर्ृत्तान्द्तां च पद्यानुगण
ु ां ललखत
अर्र्ा
तपोधनः दधीक्षचः त्यागधनः कर्ां सांर्त्त
ृ ः सांगह्य
ृ ललखत ।

You might also like