You are on page 1of 22

1.

अपारे काव्य-संसारे कविरे कः प्रजापव ः ।


यथाऽस्मै रोचते विश्वं थेदं पररि त े ।।

2. पुरूपयव्वन-सम्पन्ना
.सं.408 विशाला-कुल-सम्भिाः ।
विद्या-हीना न शोभन्ते वनर्तन्धा इि वकंशुकाः ।।

पु.सं.408
3. मृत्युकाले यथा मत्यो विपरी ावन सेवते ।
मुमूर्ूतणां वह सिेर्ां यत्पथ्यं न्न शोभते ।।

पु.सं.408
4. नैर्ुतण्यमेि साधीयो वधर्स्तु र्ुणर्ौरिम् ।
शाखिनोऽन्ये ववराजन्ते खण्डयन्ते चन्दनद्रुमाः ।।
पु.सं.
5. य ् करोवर् यदश्नावस यज्जुहोवस ददावस य ् ।
य ् पस्यवस कौन्तेय ् कुरुष्व मदपतणम् ।।

पु.सं.408
6. मा ा वनन्दव नाविनन्दव वप ा भ्रा ा न सम्भाषते
िृत्यः कुप्यव नानुर्च्छव सु ः कान्ता च नावङ्गतते ।
अथतप्राथतनशङ्कया न कुरुते सम्भार्णं िै सुहृत ्
स्माद् द्रव्यमुपाजतयस्व सुम े ! द्रव्येण सिे िशाः ।।
पु.सं.4

7. एक एि िर्ो मानी िने िसव चा कः ।


वपपावस ो वियते िा याचते िा पुरन्दरम् ।।
पु.सं.4
8. आहारं न करोव नाम्बु वपबव स्त्रैणं न संसेवते
शेते य ् वसक ासु मुक्तविर्यश्चणडा पं सेि े ।
त्वत्पादाब्जरजः प्रसादकवणकालािोन्मुिस्तन्मरौ
मन्ये मालिवसंहर्ूजतरपव स्तीव्रं तपस्तप्यते ।।
पु.सं.4
9. विक्लिो िीयतहीनो यः स दै िमनुि त े ।
िीरासम्भावि ात्मानो न दै िं पयुतपास े।।
पु.सं.4
10. रावि धमतवण धवमतष्ाः पापे पापाः समे समाः ।
लोकास्तमनुि तन्ते यथा राजा था प्रजाः ।।
पु.सं.4
11. वपपीवलकावजत ं धान्यं मविकासवि ं मधु ।
लुब्धेन सवि ं द्रव्यं समूलं च विनश्यव ।।
पु.सं.4
12. कुलीनैः सह सम्पकं पखि ैः सह वमत्र ाम् ।
िावनविश्च समं मेलं कुिात णो न विनश्यव ।।
पु.सं.4

13. अपरीक्ष्य न क तव्यं क तव्यं सुपरीवि म् ।


पश्चा ् ििव सन्तापो ब्राह्मण्या नकुलाथत ः ।।
पु.सं.4

14. सत्येन रक्ष्य े धमो विद्या योर्ेन रक्ष्य े ।


मृजया रक्ष्य े रूपं कुलं िृत्तेन रक्ष्य े ।।
पु.सं.4
15. र्ुरौ न प्राप्य े यत्तन्नान्यत्रावप वह लभ्य े ।
र्ुरुप्रसादा ् सिं ु प्रप्नोत्येि न संशयः ।।

पु.सं.492

16. कुलं िृत्तं श्रु ं शौयं सितमे न्न र्ण्य े ।


दिृतत्ते िा सुिृत्ते िा जनो दा रर रज्य े ।।
पु.सं.4

17. पूज्य े यदपूज्योऽवप यदर्म्योऽवप र्म्य े ।


िन्द्द्य े यदिन्द्द्योऽवप स प्रिािो धनस्य च ।।
पु.सं.4
18. दृष्ट्वावप दृश्य े दृश्यं श्रुत्वावप श्रूय े पुनः ।
सत्यं न साधुिृत्तस्य दृश्य े पुनरुक्त ा ।।
पु.सं.4

19. शरणं वकं प्रपन्नावन विर्िन्मारयखन्त वकम् ।


न त्यज्यन्ते न िुज्यन्ते कृपणेन धनावन य ् ।।
पु.सं.4
20. नालोकः विय े सूये िूः प्र ीपं न धायत े ।।
न प्रत्युपकाराणामपेिा सत्सु विद्य े ।।

पु.सं.492
21. विर्ं विर्ेण व्यथ े िज्रं िज्रेण विद्य े ।
र्जेन्द्रो दृष्टसारे ण र्जेन्द्रेणैि बध्य े ।।
पु.सं.4

22.
अङ्गं र्वल ं पवल ं मुिं दशनविहीनं जा ं ुिम् ।
िृद्धो याव र्ृहीत्वा दिं दवप न मुित्याशावपणडम्।।
पु.सं.4

23.
बालास्ताित्क्रीडासक्तः रुणास्ताित्तरुणीसक्तः ।
िृद्धास्तािखिन्तामग्नः परमे ब्रह्मवण कोऽवप न लघ्नः।।
पु.सं.4
24. ियवस र् े कः कामविकारः शुष्के नीरे कः कासारः ।
नष्टे द्रव्ये कः पररिारो िा े त्त्वे कः संसारः ।।
पु.सं.4

25.
िर्िद्गी ा वकविदधी ा र्ङ्गाजललिकवणका पी ा ।
सकृदवप येन मुराररसमचात स्य यमेन न विय े चचात ।।
पु.सं.4

26. आरोप्य े वशला शैले यत्नेन मह ा यथा ।


वनपात्य े िणेनाधस्तथात्मा र्ुणदोर्योः ।।
पु.सं.4
27. सेवि व्यो महािृिः फलच्छायासमखि ः ।
यवद दै िात्फलं नाखस्त छाया केन वनिायत े ।।
पु.सं.

28.
ददाव न ु र्ृह्णाव सत्यं िदव नानृ म् ।
ववः शरं नाविसन्धत्ते रामो ववनात वििार् े ।।
पु.सं.

29. वकं कुलेन विशालेन विद्या-हनस्य दे वहनः ।


अकुलीनोऽवप विद्यािान् दे िैरवप स पूज्य े ।।

पु.सं.514
30. प्रािो वह जल्प ां पुंसां श्रुत्वा िाचः शुिाशुिाः ।
र्ुणिवाक्यमादत्ते हं सः िीरवमिाम्भसः ।।
पु.सं.5
31.
अन्यावन शास्त्रावण विनोदमात्रं
प्राप्तेर्ु िा ेर्ु न ैश्च वकवि ् ।
वचवकखत्स ज्योव र्मन्त्रिादाः
पदे -पदे प्रत्ययमािहखन्त ।।
पु.सं.5
32. व्याघ्रः सेिव काननं सुर्हनं वसंहो र्ुहां सेि े
हं सः सेिव पविनीं कुसुवम ां र्ृध्रः श्मशानस्थलीम् ।
साधु सेिव साधुमेि स ं नीचोवप नीचं जनं
या यस्य प्रकृव ः स्विािजवन ा केनावप न त्यज्य े।।
पु.सं.5
33. िाणी रसि ी यस्य िायात पुत्रि ी स ी ।
लक्ष्मीदात नि ी यस्य सफलं स्य जीवि म् ।।
पु.सं.5
34.
न कवश्च ् कस्यवच ् वमत्रं न कवश्च ् कस्यवचद् ररपुः ।
व्यिहारे ण जायन्ते वमत्रावण ररपिस्तथा ।।
पु.सं.5

35. केवचद् अिान ो नष्टाः केवच ् नष्टाः प्रमाद ः ।


केवच ् िानािलेपेन केवच ् नर्टै स्तु नावश ाः ।।
पु.सं.5
36. केवच ् प्राञ्जलवमच्छखन्त केवच ् ििं िचो बुधाः।
केवच ् कथां रसस्फी ाम् अ ः सिं विधीय े ।।
पु.सं.5

37. केचन वि रखन्त धनं केऽवप ु त्साधतमप्यसुविः ।


आद्या िदान्यकीव ं हन्त लिन्ते परे कदयतत्वम् ।।
पु.स

38. ववर्खभः शत्रुविः कवश्च ् कदावच ् पीड्य े न िा ।


इखन्द्रयैबात ध्य े सितः सितत्र च सदै ि च ।।

पु.सं.537
39. यदा वकविज्ज्ञोऽहं ववप इि मदान्धः समििम्
दा सितिोऽस्मीत्यििदिवलप्तं मम मनः ।
यदा वकवि ् वकवि ् बुधजनसकाशा दिर् म्
दा मूिोऽस्मीव ज्वर इि मदो मे व्यपर् ः ।।

पु.सं.537
40. योर्ेन वचत्तस्य पदे न िाचां
मलं शरीरस्य च िैद्यकेन ।
योऽपाकरो ् ं प्रिरं मुनीनां
प ञ्जवलं प्राञ्जवलरान ोऽखस्म।।
पु.सं.
41. िरमेको र्ुणी पुत्रो न च मूितश ान्यवप ।
एकश्चन्द्रस्तमो हखन्त न च ाराः सहस्रशः ।।
पु.सं.5
42. वसंहादे कं बकादे कं पुत्रो न च मूितश ान्यवप ।
िायसा ् पि वशिे र्ट् शुनस्त्रीवण र्दत िा ् ।।
पु.सं.5

43. वाविमौ पुरुर्ौ लोके िरश्चािर एि च ।


िरः सिात वण िू ावन कूटस्थोऽिर उच्य े ।।
पु.सं.5

44. वाविमौ पुरुर्ौ राजन् स्वर्तस्योपरर व ष् ः ।


प्रिुश्च िमया युक्तः दररद्रश्च प्रदानिान् ।।
पु.सं.5
45. पृवथव्यां त्रीवण रत्नावन जलमन्नं सुिावर् म् ।
मूढैः पार्ाणििे र्ु रत्नसंिा विधीय े ।।
पु.सं.5

46. हरणं च परस्वानां परदाराविमर्तणम् ।


सुहृतदश्च पररत्यार्ः त्रयो दोर्ाः ियािहाः ।।
पु.सं.5

47. अवििादनशीलस्य वनत्यं िृद्धोपसेविनः ।


चत्वारर स्य िधतन्ते आयुवितद्या यशो बलम् ।।
पु.सं.5
48. लोकयात्रा, ियं लज्जा दाविण्यं धमतशील ा ।
पि यत्र न विद्यन्ते न कुयात त्तत्र संखस्थव म् ।।
पु.सं.5

49. र्ड् दोर्ाः पुरुर्ेणेह हा व्या िूव वमच्छया ।


वनद्रा न्द्रा ियं िोधः आलस्यं दीर्तसूवत्र ा ।।
पु.सं.5
50. कुग्रामिासः कुनरे न्द्रसेिा
कुिोजनं िोधमुिी च िायात ।
दाररद्र्यिािाद् विमुिि वमत्रं
र्ड् जीिलोके नरका ििखन्त ।।
पु.सं.
51. उद्यमं साहसं धैयं बुखद्धः शखक्तः परािमः ।
र्डै े यत्र ि तन्ते त्र दे िः सहायकृ ्।।
पु.सं.5

52. सत्यं मा ा वप ा िानं धमो भ्रा ा दया सिा ।


शाखन्तः पत्नी िमा पुत्रः र्डै े मम बान्धिाः ।।
पु.सं.5

53. लालये ् पि िर्ात वण दश िर्ात वण ाडये ् ।


प्राप्ते ु र्ोडर्े िर्े पुत्रं वमत्रिदाचरे ् ।।
पु.सं.5
54. मा रं वप रं चैि यस्तु कुयात ् प्रदविणम् ।
प्रदविणीकृ ा ेन सप्तवीपा िसुन्धरा ।।
पु.सं.5
55. अष्टौ र्ुणाः पुरुर्ं दीपयखन्त
प्रिा च कौल्यं च दमः शमश्च ।
परािमश्चाबहुिावर् ा च
दानं यथाशखक्त कृ ि ा च ।।

पु.सं.571

56. श ेर्ु जाय े शूरः सहस्रेर्ु च पखि ः ।


िक्ता दशसहस्रेर्ु दा ा जाये िा न िा ।।
पु.सं.5
57. प्रथमे नावजत ा विद्या वव ेये नावजत ं धनम् ।
ृ ीये नावजत ं पुण्यं च ुथे वकं कररष्यव ।।
पु.सं.5

58.
विद्या शौयं च दाक्ष्यं च बलं धैयं च पिमम् ।
वमत्रावण सहजान्याहुित तयखन्त वह ैबुतधाः ।।
पु.सं.

59. र्िात ष्टमेऽब्दे कुिी ब्राह्मणस्योपनायनम् ।


र्िात देकादशे रािो र्िात त्तु वादशे विशः ।।
पु.सं.5
60. ब्रह्मिचतसकामस्य कायं विप्रस्य पिमे ।
रािो बलावथतनः र्ष्े िैश्यस्येहावथतनोऽष्टमे ।।
पु.सं.5

61. नामधेयं दशम्यां िा वादश्यां िास्य कारये ् ।


पुण्ये व थौ मुहूत्ते िा नित्रे च र्ुणाखि े ।।
पु.सं.5

62. आर्ोडशाद् ब्राह्मणस्य सावित्री नाव ित्तत े ।


आवाविंशा ् ित्रबन्धोराच ुविंश ेवित शः ।।
पु.सं.5
63. नैि वकवित्करोमीव युक्तो मन्ये त्त्ववि ्
पश्यञ्छृ ण्वन्द्पृशवञ्जघ्रन्नश्नन्द्र्च्छन्द्स्वपञ्छ्वसन् ।
प्रलपखिसृजन्द्र्ृह्णन्नुखन्मर्वन्नवमर्न्नवप
इखन्द्रयाणीखन्द्रयाथेर्ु ि तन्त इव धारयन् ।।
पु.सं.6

64. र्ड् दोर्ाः पुरुर्ेणेह हा व्या िूव वमच्छ ा।


वनद्रा न्द्रा ियं िोध आलस्यं दीर्तसूवत्र ा ।।
पु.सं.6
65.
र्च्छ खस्तष् ो िावप जाग्र ः स्वप ोऽवप िा।
न विचारपरं चे ो यस्यासौ मृ एि सः ।।
पु.सं.6
66. य ो ह्यवप कौन्तेय पुरुर्स्य विपवश्च ः ।
इवद्रयावन प्रमाथीवन हरखन्त प्रसिं मनः ।।
पु.सं.
67.
ध्यय ो विर्यान् पुंसः सङ्घस्तेर्ूपजाय े ।
सङ्घात्सञ्जाय े कामः कामात्क्रोधोऽविजाय े ।।
पु.सं.6

68. पठ ो नाखस्त मूितत्वं जप ो नाखस्त पा कम् ।


मौवननः कलहो नाखस्त न ियं चाखस्त जाग्र ः ।।
पु.सं.6

You might also like