You are on page 1of 31

1.

उत्तरं यत् समुद्रस्य हिमाद्रे श्चैव दहिणम् ।


वर्षं तद् भारतं नाम भारती यत्र सन्तहतिः ।।
पु.सं.3
2. दशकूपसमा वापी दशवापीसमो ह्रदिः ।
दशह्रदसमिः पुत्रो दशपुत्रसमो द्रुमिः ।।
पु.सं.4
3. पुष्पं पुष्पं हवहिन्वीत मूलच्छे दं न कारयेत् ।
मालाकारिः इवारामे न यथाङ्गारकारकिः ।।
पु.सं.4
4. छायामन्यस्य कुववन्तन्त हतष्ठन्तन्त स्वयमातपे ।
फलान्यहप पराथाव य वृिािः सत्पुरुर्षािः इव ।।
पु.सं.4
5. धत्ते भरं कुसुम-पत्र-फलावलीनां
घमवव्यथां विहत शीतभवां रुजं ि ।
यो दे िमपवयहत िान्यसुखस्य िे तोिः
तस्मै वदान्यगुरवे तरवे नमोऽस्तु।।

पु.सं.46
6. कराहवव शरीरस्य नेत्रयोररव पक्ष्मणी ।
अहविायव हियं कुयाव त् तन्तित्रं हमत्रमुच्यतते ।।
पु.सं.6
7. यत्र नायवस्तु पूज्यन्ते रमन्ते तत्र दे वतािः ।
यत्रैतास्तु न पूज्यन्ते सवाव स्तत्राफलािः हियािः ।।
पु.सं.7
8. कवीनां मानसं नौहम तरन्तन्त िहतभाम्भहस ।
यत्र िं सवयां सीव भुवनाहन ितुदवश ।।
पु.सं.7
9. नरत्वं दु लवभं लोके हवद्या तत्र सुदुलवभा ।
कहवत्वं दु लवभं तत्र शन्तिस्तत्र सुदुलवभा ।।
पु.सं.7
10. मा हनर्षाद िहदष्ठां त्वमगमिः शाश्वतीिः समािः ।
यत् िौञ्चहमथुनादे कमवधीिः काममोहितम् ।।
पु.सं.7
11. अपारे काव्यसंसारे कहवरे व िजापहतिः ।
यथास्मै रोिते हवश्वं तथेदं पररवतवते ।।
पु.सं.7
12. जायन्तन्त ते सुकृहतनो रसहसधदािः कवीश्वरािः ।
नान्तस्त येर्षां यशिःकाये जरामरणजं भयम् ।।
पु.सं.7
13. नरत्वं दु लवभं लोके हवद्या तत्र सुदुलवभा ।
कहवत्वं दु लवभं तत्र शन्तिस्तत्र सुदुलवभा ।।
पु.सं.7

14. यानेव शब्दान् वयमालपामो


यानेव शब्दान् वयमुन्तिखामिः ।
तैरेव हवन्यासहवशेर्षभव्यैिः
सम्मोियन्ते कवयो जगन्तन्त ।।

पु.सं.78
15. येनािरसमाम्नायमहधगम्य मिे श्वरात् ।
कृत्स्नं व्याकरणं िोिं तस्मै पाहणनये नमिः ।।
पु.सं.8

16. आज्ञानधस्य लोकस्य ज्ञनाञ्जनशलाकया ।


ििुरुिीहलतं येन तस्मै पाहणनये नमिः ।।
पु.सं.8

17. पाहणनीयं शब्दशास्त्रं पदसाधुत्व-लिणम् ।


सवोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न हकञ्चन ।।
पु.सं.8
18. नृत्तावसाने नटराजराजो
ननाद ढक्ां नवपञ्चवारम् ।
उद्धतुवकामिः सनाकाहदहसद्धान्
एतद् हवमशे हशवसूत्रजालम् ।।
पु.सं.8
19.
हसंिो व्याकरणस्य कतुवरिरत् िाणान् हियान् पाहणनेिः ।
हममां साकृतमुिमाथ सिसा िस्ती मुहनं जैहमहनम् ।।
छन्दोज्ञानहनहधं जघान मकरो वेलातटे हपङ्गलम् ।
अज्ञानावृतिेतसामहतरुर्षां कोऽथवन्तस्तरश्चां गुणैिः ।।
पु.सं.8
20. पाहणहनं सूत्रकारं ि भाष्यकारं पतञ्जहलम् ।
वाक्यकारं वररुहिं िणतोऽन्तस्म मुहनत्रयम् ।।
पु.सं.8

21.
त्वमेव माता ि हपता त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव हवद्या द्रहवणं त्वमेव त्वमेव सवं मम दे व दे व।।
पु.सं.

22. माता शत्रु हपता वैरी येन बालो न पाहितिः ।


न शोभते सभामध्ये िं समध्ये बको यथा ।।
पु.सं.8
23. जहनता िोपनेता ि यश्च हवद्यां ियच्छहत ।
अन्नदाता भयत्राता पञ्चैते हपतरिः स्मृतािः ।।
पु.सं.8

24.
राजपत्नी गुरोिः पत्नी हमत्रपत्नी तथैव ि ।
पत्नीमाता स्वमाता ि पञ्चैतािः मातरिः स्मृतािः ।।
पु.सं.8
25. मातेव रिहत हपतेव हिते हनयुङ्क्िे
कान्तेव िाहभरमयत्यपनीयखेदम् ।
कीहतं ि हदिु हवतनोहत-तनोहत लक्ष्मीं
हकं हकं न साधयहत कल्पलतैव हवद्या ।।
पु.सं.8
26. न तातो न माता न बन्धुनव दाता
न पुत्रो न पुत्री न भृत्यो न भताव ।
न जाया न हवद्या न वृहत्तमवमैव
गहतस्त्वं गहतस्त्वं त्वमेव भवाहन।।
पु.सं.8

27.
यत्र राजा स्वयं िोरिः सामात्यिः सपुरोहितिः ।
तत्रािं हकं कररष्याहम यथा राजा तथा िजािः ।।
पु.सं.8
28. नागुणी गुहणनं वेहत्त गुणी गुहणर्षु मत्सरी ।
गुणी ि गुणरीगी ि हवरलिः सरलो जनिः ।।
पु.सं.8
29. गजवहत शरहद न वर्षवहत, वर्षवहत हनस्स्स्वानो मे घिः ।
नीिो वदहत कुरुते, न वदहत सुजनिः करोत्येव ।।
पु.सं.8

30.
धनवान् बलवान् लोके सवविः सववत्र सववदा ।
िभुत्वं धनमूलं हि राज्ञामप्युपजायते ।।
पु.सं.8
31. विन्तन्त वर्षवन्तन्त नदन्तन्त भान्तन्त
ध्यायन्तन्त नृत्यन्तन्त समाश्वसन्तन्त ।
नद्यो घना मत्तगजा वनान्तािः
हियहविीनािः हशन्तखनिः प्लवङ्गमािः ।।
पु.सं.8
32. काकिेष्टो बकध्यानिः श्वानहनद्रस्तथैव ि ।
अल्पािारी गृित्यागी हवद्याथी पञ्चलिणिः ।।
पु.सं.8

33.
हवना वेदं हवना गीतां हवना रामायणीं कथाम् ।
हवना कहवं काहलदासं भारतं भारतं नहि ।।
पु.सं.1

34. यथा धेनुसिस्रेर्षु वत्सिः िाप्नोहत मातरम् ।


तथा पूववकृतं कमव कताव रमनुगच्छहत ।।
पु.सं.1
35. जाड्यं हधयो िरहत हसञ्चहत वाहि सत्यं
मानोन्नहतं हदशहत पापमपाकरोहत ।
िेतिः िसादयहत हदिु तनोहत कीहतं
तत्सङ्गहतिः कथय हकं न करोहत पुंसाम् ।।
पु.सं.1
36. रङ्कं करोहत राजानं राजानं रङ्कमेव ि।
धहननं हनधवनं िैव हनधवनं धहननं हवहधिः ।।
पु.सं.1
37. सन्तापयन्तन्त कमपथ्यभुजं न रोगािः
दु मवन्तिणं कमुपयान्तन्त न नीहतदोर्षािः ।
कं श्रीनव दपवयहत कं न हनिन्तन्त मृत्युिः
कं स्त्रीकृता न हवर्षयािः पररपीडयन्तन्त ।।
पु.सं.
38. महणना वलयं वलयेन महणिः
महणना वलयेन हवभाहत करिः ।
कहवना ि हवभुहववभुना ि कहविः
कहवना हवभुना ि हवभाहत सभा ।। पु.सं.146
39. शहशना ि हनशा हनशया ि शशी
शहशना हनशया ि हवभाहत नभिः ।
पयसा कमलं कमलेन पयिः
पयसा कमलेन हवभाहत सरिः ।। पु.सं.146

40. दु जवनिः पररितवव्यिः हवद्ययाऽलङ्क्कृतोऽहप सन् ।


महणना भूहर्षतिः सपविः हकमसौ न भयङ्करिः ।।
पु.सं.1
41. िमया दयया िेम्णा सूनृतेनाजववेन ि ।
वशीकुयाव ज्जगत् सवं हवनयेन ि सेवया ।।
पु.सं.1

42. मनसा हिन्तन्ततं कायं वािा नैव िाकाशयेत् ।


मिवत् रियेद् गूढं काये िाहप हनयोजयेत् ।।
पु.सं.1

43. एकेनाहप सुवृिेण पुन्तष्पतेन सुगन्तन्धना ।


वाहसतं तद्वनं सवं सुपुत्रेण कुलं यथा ।।
पु.सं.1
44. कमवणा बाध्यते बुन्तधदनव बुधद्या कमव बाध्यते ।
सुबुन्तद्धरहप यद् रामो िै मं िररणमन्वगात् ।।
पु.सं.1

45. हद्वर्षन्तभिः शत्रुहभिः कहश्चत् कदाहित् पीड्यते न वा ।


इन्तियैबाव ध्यते सवविः सववत्र ि सदै व ि।।
पु.सं.1
46. हवष्णवे हजष्णवे शङ्क्न्तखने िहिणे
रुन्तिणीराहगणे जानकी जानये ।
विवीविभायाहिवतायात्मने
कंसहवध्वंहसने वंहशने ते नमिः ।।
पु.सं.1
47. नमो नहलननेत्राय वेणुवाद्यहवनोहदने ।
राधाधरसुधापानशाहलने वनमाहलने ।।
पु.सं.1
48. वेदान्नुद्धरते जगहन्नविते भूगोलमुद्-हबभ्रते
दै त्यं धारयते बहलं छलयते ित्रियं कुववते ।
पौलस्त्यं जयते िलं कलयते कारुण्यमातन्वते
म्लेच्छान् मूछवयते दशाकृहतकृते कृष्णाय तुभ्यं नमिः ।।
पु.सं.1

49. हदक्ालाद्यनवन्तच्छन्नानन्तहििात्रमूतवये ।
स्वानुभूत्येकमानाय नमिः शान्ताय तेजसे ।।
पु.सं.1
50. युन्तियुिं विो ग्राह्यं बालादहप शुकादहप ।
आयुिं नैव ि ग्राह्यं सािादहप बृिस्पतेिः ।।
पु.सं.2

51. राजतिः सहललादग्नेश्चोरतिः स्वजनादहप ।


भयवथववतां हनत्यं मृत्योिः िाणभृताहमव ।।
पु.सं.2

52. अज्ञेभ्यो ग्रन्तिनिः श्रेष्ठािः ग्रन्तिभ्यो धाररणो वरािः ।


धाररभ्यिः ज्ञाहननिः श्रेष्ठािः ज्ञाहनभ्यो व्यवसाहयनिः ।।
पु.सं.2
53. इहतिास-पुराणाभ्यां वेदं समुपबृंियेत् ।
हबभेत्यल्पश्रुताद्वे दिः मामयं ििररष्यहत ।।
पु.सं.2

54. भारोऽहववेहकनिः शास्त्रं भारो ज्ञानं ि राहगनिः ।


अशान्तस्य मनो भारो भारोऽनात्महवदो वपुिः ।।
पु.सं.2

55. ताराणां भूर्षणं िििः नारीणां भूर्षणं पहतिः ।


पृहथव्यािः भूर्षणं राजा हवद्या सववस्य भूर्षणम् ।।
पु.सं.2
56. नन्तखनां शस्त्रपाणीनां नदीनां श्रुहङ्गनां तथा ।
हवश्वासो नैव कतवव्यिः स्त्रीर्षु राजकुलेर्षु ि ।।
पु.सं.2

57. हवदु र्षां वदनात् वाििः सिसा यान्तन्त नो बहििः ।


यताश्चेन्न पराञ्चन्तन्त हद्वरदानां रदा इव ।।
पु.सं.2

58. मूखो हि जल्पतां पुंसां श्रुत्वा वाििः शुभाशुभािः ।


अशुभं वाक्यमादत्ते पुरीर्षहमव शूकरिः ।।
पु.सं.2
59. काव्यशास्त्रहवनोदे न कालो गच्छहत धीमताम् ।
व्यसनेन ि मूखाव णां हनद्रया कलिे न वा ।।
पु.सं.2

60.
शत्रौ हमत्रे पुत्रे बन्धौ मा कुरु यत्नं हवग्रिसन्धौ ।
भव समहित्तिः सववत्र त्वं वाञ्छस्यहिराद्यहद हवष्णुत्वम्।।
पु.सं.2

61. मनस्येकं विस्येकं कमवण्येकं मिात्मनाम् ।


मनस्यन्यद् विस्यन्यद् कमवण्यन्यद् दु रात्मनाम् ।।
पु.सं.2
62. हवपहद धैयवमथाभ्युदये िमा
सदहस वाक्पटु ता युहध हविमिः ।
यशहस िाहभरुहिव्यवसनं श्रुतौ
िकृहतहसद्धहमदं हि मिात्मनाम् ।।
पु.सं.2

63. सम्पत्सु मितां हित्तं भवत्युत्पलकोमलम् ।


आपत्सु ि मिाशैलहशलासङ्काघातककवशम् ।।
पु.सं.2

64. सम्पत्तौ ि हवपत्तौ ि मितामेकरूपता ।


उदये सहवता रिो रिश्चास्तमये तथा ।।
पु.सं.2
65. यथा हित्तं तथा वाणी यथा वाणी तथा हिया ।
हित्ते वाहि हियायां ि साधूनामेकरूपता ।।
पु.सं.2
66. आिौ वा िारे वा बलवहत ररपौ वा सुहृहद वा
मणौ वा लोष्टे वा कुसुमशयने वा दृर्षहद वा ।
तृणे वा स्त्रीणे वा मम समदृशो यान्तु हदवसािः
सदा पुण्याऽरण्ये हशव हशव हशवेहत िलपतिः ।।
पु.सं.2
67.
सत्यं वाहि दृहश िसादपरता सवाव शयाश्वाहसनी
पाणौ दानहवमुन्तिरात्मजननक्लेशान्तहिन्ता मतौ ।
संसिा हृदये दयैव दहयता काये पराथोद्यमो
यस्यैकिः पुरुर्षिः स जीवहत भवे भ्राम्यन्तन्त जीवािः परे ।।
पु.सं.2
68. दे वि सुरेश्वरर भगिवि गङ्गे विभुिनिाररवि िरलिरङ्गे
शङ्करमौवलविहाररवि विमले मम मविरास्ाां िि पदकमले
भो भुिनेश्वरर पुण्ये धन्ये दे वि दे िमवि मुवनिरिन्द्ये
गङ्गास्िवममममलां वनत्यां पठवि नरो िः स जिवि सत्यम् ।

69. पु.मािमे वदवन िाि मारुि सखे िेजः सुबन्धो जलम्


सां.268
भ्रािर्व्योम वनबद्ध एष भििामग्रे प्रिामाञ्जवलः ।
िुस्मत्सङ्गिशोपजािसुकृिोद्रे कस्फुरविममल-
ज्ञनापास्समस्मोहमवहमा लीिे परे ब्रह्मवि ।।
70. अयं हनजिः परो वेहत गणना लघु-िेतसाम् ।
उदारिररतानां तु वसुधैव कुटु म्बकम् ।।
पु.सं.3
71.
यस्य नान्तस्त स्वयं िज्ञा शास्त्रं तस्य करोहत हकम् ।
लोिनाभ्यां हविीनस्य दपवणिः हकं कररष्यहत ।।
पु.सं.3
72. यस्यान्तस्त हवत्तं स नरिः कुलीनिः
स पन्तितिः स श्रुतवान् गुणज्ञिः ।
स एव विा स ि दशवनीयिः
सवे गुणािः काञ्चनमाश्रयन्तन्त ।।
पु.सं.3
73. कोऽहतभारिः समथाव नां हकं दू रं व्यवसाहयनाम् ।
को हवदे शिः सहवद्यानां किः परिः हियवाहदनाम् ।।
पु.सं.3

74.
का ते कान्ता कस्ते पुत्रिः संसारोऽयमतीव हवहित्रिः ।
कस्य त्वं किः कुत आयातस्तत्त्वं हिन्तय तहददं भ्रातिः।।
पु.सं.3

75. किः कस्य पुरुर्षो बन्धुिः हकमप्यं कस्य केनहित् ।


यदे को जायते जन्तुरेक एव हवनश्यहत ।।
पु.सं.3
76. यं माताहपतरौ क्लेशं सिे ते सम्भवे नृणाम् ।
न तस्य हनष्कृहतिः शक्या कत्तुं वर्षवशतैरहप ।।
पु.सं.3

77.
न यस्य िेहष्टतं हवद्यान्न कुलं न परािमम् ।
न तस्य हवश्वसेत् िाज्ञो यदीछे न्तच्छियमात्मनिः ।।
पु.सं.3

78. यत्र सवेऽहप नेतारिः सवे पन्तितमाहननिः ।


सवे मित्त्वहमच्छन्तन्त तत्र कायं हवनश्यहत ।।
पु.सं.3
79. याहन काहन ि पापाहन कृताहन सुबहूहन ि ।
ताहन सवाव हण नष्टाहन उपवासिभावतिः ।।
पु.सं.3

80. यस्य कस्य तरोमूवलं येन केन िपेर्षयेत् ।


यस्मै कस्मै िदातव्यं यद्वा तद्वा भहवष्यहत ।।
पु.सं.3

81. यावच्च येन ि यथा ि यदा ि यच्च


यस्माच्च यत्र ि शुभाशुभमात्रकमव ।
तावच्च तेन ि तथा ि तदा ि तच्च
तस्माच्च तत्र ि कृतान्तवशादु पैहत ।।
पु.सं.3
82. हदवा पश्यहत नोलूकिः काको निं न पश्यहत ।
अपूवविः कोऽहप कामान्धो हदवा निं न पश्यहत ।।
पु.सं.3

83. यतो यतिः समीिसे ततो नो अभयं कुरु ।


शं निः कुरु िाजाभ्यिः अभयं निः पशुभ्यिः ।।
पु.सं.3

84. सायं िातरमनुष्याणामशनं श्रुहतबोहधतम् ।


नान्तरा भोजनं कुयाव द् अहग्निोत्रसमो हवहधिः।।
पु.सं.3
85. एकतिः ितविः सवे सिस्रवरदहिणािः ।
अन्यतो रोगभीतानां िाहणनां िाणरिणम् ।।
पु.सं.3

86. यत्र योगेश्वरिः कृष्णो यत्र पाथो धनुधवरिः ।


तत्र श्रीहववजयो भूहतर्ध्ुववा नीहतमवहतमव म ।।
पु.सं.3

87. सकृत् जल्पन्तन्त राजानिः सकृत् जल्पन्तन्त पणहडतािः।


सकृत् कन्यािः िदीयन्ते त्रीण्येताहन सकृत् सकृत् ।।
पु.सं.3
88. अिो बत हवहित्राहण िररताहन मिात्मनाम् ।
लक्ष्मीं तृणाय मन्यन्ते तद् भारे ण नमन्तन्त ि ।।
पु.सं.3

89. यावत् स्वस्स्थो ह्ययं दे िो याविृत्युश्च दू रतिः ।


तावदात्म हितं कुयाव त् िाणान्ते हकं कररष्यहत ।।
पु.सं.3

90.
स्पृष्ट्वा श्रुत्वा ि भुक्त्वा ि घ्रात्वा पीत्वा ि यो नरिः।
न हृष्यहत ग्लायहत वा स हवज्ञेयो हजतेन्तियिः ।।
पु.सं.3
91. उपकतुं हियं विुं कतुं स्नेिमकृहत्रमम् ।
सज्जनानां स्वभावोऽयं केनेनदु िः हशहशरीकृतिः ।।
पु.सं.3

92.
सुखाथी िेत् त्यजेत् हवद्यां हवद्याथी िेत् त्यजेत् सुखम्।
सुखाहथवनिः कुतो हवद्या कुतो हवद्याहथवनिः सुखम् ।।
पु.सं.3

You might also like