You are on page 1of 4

आदित्यहृिय स्तोत्र

ॐ अस्य आदित्य हृियस्तोत्रस्यागस्त्यऋष िः


अनष्ु टुपछन्ििः, आदित्येहृियभत
ू ो
भगवान ब्रह्मा िे वता ननरस्ताशे षवघ्नतया
ब्रह्मषवद्यासिद्धौ िववत्र जयसिद्धौ च षवननयोगिः।

3 baar gayatri mantra

ततो युद्धपररश्रान्तं िमरे चचन्तया स्स्ितम ्।


रावणं चाग्रतो दृष्टवा यद्
ु धाय िमप
ु स्स्ितम ् ।।1।।
िै वतैश्च िमागम्य द्रष्टुमभ्यागतो रणम ्।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तिा ।।2।।
राम राम महाबाहो श्रण
ृ ु गुह्यं िनातनम ्।
येन िवावनरीन ् वत्ि िमरे षवजनयष्यिे ।।3।।
आदित्यहृियं पण्
ु यं िववशत्रषु वनाशनम ्।
जयावहं जपं ननत्यमक्षयं परमं सशवम ् ।।4।।
िववमंगलमांगल्यं िववपापप्रणाशनम ्।
चचन्ताशोकप्रशमन- मायुवध
व न
व -मुत्तमम ् ।।5।।
रस्श्ममन्तं िमद्
ु यन्तं िे वािुरनमस्कृतम ्।
पूजयस्व षववस्वन्तं भास्करं भुवनेश्वरम ् ।।6।।
िवविेवात्मको ह्ये तेजस्वी रस्श्मभावनिः।
ए िे वािुरगणााँल्लोकान ् पानत गभस्स्तसभिः ।।7।।
ए ब्रह्मा च षवष्णुश्च सशविः स्कन्ििः प्रजापनतिः।
महे न्द्रो धनििः कालो यमिः िोमो ह्यपां पनतिः ।।8।।
षपतरो विविः िाध्या अस्श्वनौ मरुतो मनुिः।
वायव
ु स्व न्हिः प्रजािः प्राण ऋतक
ु ताव प्रभाकरिः ।।9।।
आदित्यिः िषवता िूयिःव खगिः पू ा गभस्स्तमान ्।
िुवणविदृशो भानुदहवरण्यरे ता दिवाकरिः ।।10।।
हररिश्विः िहस्राचचविः िप्तिस्प्तमवरीचचमान ्।
नतसमरोन्मिनिः शम्भुस्त्वष्टा मातवण्डकोंऽशम
ु ान ् ।।11।।
दहरण्यगभविः सशसशरिःस्तपनोऽहस्कारो रषविः।
अस्ननगभोऽदितेिः पत्र
ु िः शंखिः सशसशरनाशनिः ।।12।।
व्योमनािस्तमोभेिी ऋम्यजुिःिामपारगिः।
घनवस्ृ ष्टरपां समत्रो षवन्ध्यवीिीप्लवंगमिः ।।13।।
आतपी मण्डली मत्ृ युिः षपंगलिः िववतापनिः।
कषवषववश्वो महातेजा रक्तिः िववभवोद्भविः ।।14।।
नक्षत्रग्रहताराणामचधपो षवश्वभावनिः।
तेजिामषप तेजस्वी द्वािशात्मन ् नमोऽस्तु ते ।।15।।
नमिः पूवावय चगरये पस्श्चमायाद्रये नमिः।
ज्योनतगवणानां पतये दिनाचधपतये नमिः ।।16।।
जयाय जयभद्राय हयवश्वाय नमो नमिः।
नमो नमिः िहस्रांशो आदित्याय नमो नमिः ।।17।।
नम: उग्राय वीराय िारं गाय नमो नमिः।
नमिः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ।।18।।
ब्रह्मेशानाच्यत
ु ेशाय िरु ायादित्यवचविे ।
भास्वते िववभक्षाय रौद्राय वपु े नमिः ।।19।।
तमोघ्नाय दहमघ्नाय शत्रुघ्नायासमतात्मने।
कृतघ्नघ्नाय िे वाय ज्योनत ां पतये नमिः ।।20।।
तप्तचामीकराभाय हरये षवश्वकमवणे।
नमस्तमोऽसभननघ्नाय रुचये लोकिाक्षक्षणे ।।21।।
नाशयत्ये वै भत
ू ं तमे िज
ृ नत प्रभिःु ।
पायत्ये तपत्ये व त्व ये गभस्स्तसभिः ।।22।।
ए िप्ु ते ु जागनतव भत
ू े ु पररननस्ष्ितिः।
ए चैवास्ननहोत्रं च फलं चैवास्ननहोत्रत्रणाम ् ।।23।।
िे वाश्च क्रतवश्चैव क्रतन
ू ां फलमेव च।
यानन कृत्यानन लोके ु िवे ु परमप्रभुिः ।।24।।
एनमापत्िु कृच्रे ु कान्तारे ु भये ु च।
कीतवयन ् पुरु िः कस्श्चन्नाविीिनत राघव ।।25।।
पज
ू यस्वैनमेकाग्रो िे विे वं जगत्पनतम ्।
एतत ् त्रत्रगुणणतं जप्तवा युद्धे ु षवजनयष्यनत ।।26।।
अस्स्मन ् क्षणे महाबाहो रावणं त्वं जदहष्यसि।
एवमक्
ु त्वा ततोऽगस्त्यो जगाम ि यिागतम ् ।।27।।
एतच्ुत्वा महातेजा, नष्टशोकोऽभवत ् तिा।
धारयामाि िप्र
ु ीतो राघविः प्रयतात्मवान ् ।।28।।
आदित्यं प्रेक्ष्य जप्त्वेिं परं ह म
व वाप्तवान ्।
त्रत्रराचम्य शुचचभत्ूव वा धनुरािाय वीयववान ् ।।29।।
रावणं प्रेक्ष्य हृष्टात्मा जयािव िमप
ु ागमत ्।
िववयत्नेन महता वत
ृ स्तस्य वधेऽभवत ् ।।30।।

अि रषवरविस्न्नरीक्ष्यरामं मुदितनािः परमं प्रहृष्यमाणिः।


ननसशचरपनतिंक्षयं षवदित्वा िरु गणमध्यगतो वचस्त्वरे नत
।।31।।
3 baar gayatri mantra

You might also like