You are on page 1of 3

।।श्रीः।।

छान्दोग्योपनिषदुक्तिामानदप्रतरकाीः देवताीः भाष्योक्ततनन्िववचिानि

1 िाम उषाीः यदेषा ि त्वमेया स्यान्मरयते ह्यषु नि ध्रवु म् ।


रानिमािमजािनिस्ततो िामेत्युषा स्मृता ।।
2 वाक् स्वाहा वाचोऽनभमानििर िैव वाङ्िाम्िर चाञ्चिाद्विोीः।

3 मिीः पजवन्यीः मिोऽनभमािर िम्प्रोक्तो वृष्ट्या निमावणतो मिीः।

4 िङ्कल्पीः नमिीः अनि िङ्कल्पयेद्यस्मात् स्वप्सस्यनन्त निनि यत्ततीः।

5 नचत्तम् अनग्िीः नचतत्वात् नचनत्तिामा च …।

6 ध्यािम् वरुणीः ध्यािस्य देवता चािौ तन्िामा च निधाितीः।


ित्यािृतनववेकार्थं…..।।
7 नवज्ञािम् चन्रीः नवज्ञािदेवता चािौ तन्िामा च नववेचिात् । ित्यस्य…..।।

8 बलम् प्रवहीः बलात्मकस्तर्था….।।

9 अन्िम् अनिरुद्धीः अन्ििामाऽिुिानदत्वात् …।। (युद्धादौ ििुभरषकिब्दवत्त्वात)्

10 अप् आहङ्काररकीः अम्िामा देहिंव्याप्ेीः…।


प्राणीः
11 तेजीः इन्रीः(पुरन्दरीः) तेजोऽनभमािर तन्िामा तेजो ह्योजो इतरयवते ।(प्रानतभं ज्ञािम)्

12 आकािीः उमा आकाििाम्िर दरप्त्वात…


् । (नस्र्थरप्रनतभा)

13 स्मरीः रुरीः नस्र्थरस्मत्ृ यनभमािर ि िममेव रतेीः स्मरीः।

14 आिा भारतर िनमत्यािन्द उनिष्ट आिा पूणविुखत्वतीः ।

15 प्राणीः मुख्यप्राणीः प्राणिामा ण इत्येव ह्यािन्दीः िमुदरररतीः।


आणा िरस्वतर प्रोक्ता तत्प्रकृष्टिुखत्वतीः।
प्राण इत्युच्यते वायुीः…।
।।श्रीः।।
तारतम्यम्
अिुव्याख्यािन्यायिुधोक्तम्
1 भगवाि्
2 महालक्षमरीः
3 ब्रह्मा, मख्
ु यवायीःु
4 भारतर, िरस्वतर
5 गरुडीः, िेषीः, रुरीः
6 जाम्बवतर, लक्षणा, भरा, नमिनवन्दा, िरला, कानलन्दर
7 उमा, िुपणी, वारुणर
8 इन्रीः(पुरन्दरीः), कामीः(ईषदूिीः)
9 आहङ्काररकप्राणीः
10 अनिरुद्धीः, स्वायम्भुवमिुीः, बृहस्पनतीः, दक्षीः, िचर, रनतीः
11 प्रवहीः
12 चन्रीः, िूयवीः, यमधमवीः, ितरूपा
13 वरुणीः
14 िारदीः
15 अनग्िीः, भृगुीः, प्रिूनतीः
16 मररनचीः, अनिीः, अङ्नगराीः, पल ु स्त्यीः, पल
ु हीः, क्रतीःु , वनिष्ठीः, नवश्वानमिीः,
वैवस्वतमिुीः
17 नमिीः, निर्वनतीः, तारा, प्रावहर
18 अनश्विौ, नवघ्िेिीः, कुबेरीः, नवष्वक्िेिीः,(िोमाहवितान्तगवतदेवताीः)

19 एकादि मिवीः, च्यविीः,उचथ्यीः, वैन्यीः, ििनबन्दुीः, हैहयीः, नप्रयव्रतीः,


गयीः, अिुक्तदेवाीः (िोमाहवितदेवतानभन्ििवकोट्यन्तगवतदेवाीः)
20 पजवन्यीः, वरुणपत्िर, िंज्ञा, रोनहणर, धामी(श्यामला), नवराट्
21 स्वाहा
22 बुधीः
23 उषाीः
24 ििैश्चरीः, धरा
25 पुष्करीः

You might also like