You are on page 1of 11

1

1 धतुसाम्यम् 2
2 वातस्य लक्षणम् 3
3 पित्थस्य लक्षणम् 3
4 कफस्य लक्षणम् 3
5 ओषध ीः 5
6 मूपलन्यीः 7
7 फपलन्यीः 8
8 स्नेहीः 8
9 लवणापि 9
10 मूत्राणण 10
11 ियाांणस 10
12 उिसांहारीः 11
2

इत्युक्तं कारणं कायं धातुसाम्यमिहोच्यते ।


धातुसाम्यमिया चोक्ता तन्त्रस्यास्य प्रयोजनम् ।।५३।।

प्रारम्भतीः एतावत् िययन्तां चरकसांहहतायाां समवायसामान्यादयीः पवषयाीः उक्ाीः | इदाि ां


तेषाां कायायणण उच्यन्ते | अस्स्मि् शास्त्रे धतुसाम्यस्य पवषयीः गद्यते | एतस्य शास्त्रस्य प्रयोजिां
क्ष णाधातूिाां रक्षणां एव अस्स्त |

कालबुद्धीन्द्रियार्ाानाां योगो मिथ्या न चामि च ।

द्वयाश्रयाणाां व्याधीनाां मिमिधो हेिसु ांग्रहः ।।५४।।

एतस्याथयीः एवमस्स्त यद् कालाीः िाम श तकालीः , ग्र ष्मकालीः , वषायकालीः ; बुस््दीः
इस्न्ियाथायीः , अपतयोगीः , अयोगीः , पमथ्यायोगीः रजोगुणीः तथा तमोगुणाीः मािणसकस्तथा
शारीररकरोगाणाां कारणापि वतयन्ते | तथा च शारीररक रोगाीः वात पित्थ कफादीिाां पविा भपवतुां
िाहयपत | एवञ्च अत्र शारीररकमािणसकरोगाणाां कारणीः सह तेषाां रोगाणाम् उिशमि पवधयीः
अपि उक्ाीः सस्न्त | तथा अग्रे गच्छि् श्लोके वदपत ..
3

प्रशाम्यत्यौषयेः पूिो देियुक्तिव्यपाश्रयः ।

िानसो ज्ञानमिज्ञानययास्मृमिसिामधम ः ।।

शारीररकदोषाः दिव्यापाराश्रयः िर्ा युक्तिव्यापराश्रयः शिनां िन्द्रि | िर्ा च


िानक्तसकदोषाः आत्िादद ज्ञानेन , मिज्ञानेन नाि सिाशास्त्राणाां ज्ञानेन , क्तचत्तस्मय न्द्स्मर्रिायाः
कारेणेन एि िमि | एिञ्च स्मृिेः कारणेन अर्ााि ् अनु िानाां कारणेन अर्िा अनुभूि मिषयाणाां
स्मिरणेन िर्ा सिामधम ः उपशािमयिुां शक्यिे |

रूक्षः शीिो लघुः सक्ष्ू िश्चलोऽर् मिशदः खरः ।

मिपरीिगुणिाव्यिाारुिः सांप्रशाम्यमि ।।

सस्नेहमुष्णां िीक्ष्णां च िििम्लां सरां कटु ।

मिपरीिगुणः मपत्तां िव्यराश ु प्रशाम्यमि ।।

गुरुशीिृदुक्तस्नग्धिधुरन्द्स्मर्रमपन्द्छिलाः ।

श्लेष्िणः प्रशिां यान्द्रि मिपरीिगुणगुाणाः ।।

अि चरकिहमषाः स्मिशास्त्रे नाि चरकसांदहिायाां मिदोषाणाां मिषयिमप प्रमिपादयमि | अि


मिदोषाः के नाि ििः , मपत्र्ः , कफाः | िि प्रर्ि दोषः अन्द्स्मि-
4

अि कमिः िािस्मय गुणान् िदमि, िािः नाि िायुः | रूक्षः , शीिि् , लघुः , सक्ष्ू िः
, हलः मिषादः खरश्च िमि | िर्ा अि चरकिहमषाः िािस्मय उपषिन उपायानामप सचू यमि
| िे के नाि यादा िािः िमि िदा उपशिनाय िेषाां मिरुद्धां किाव्यां िमि यर्ा क्तस्नग्धः ,
उष्णां , गुरुः स्मर्ूलः , न्द्स्मर्रः , मपन्द्छिलः िर्ा च ृदुः इत्येिः िािस्मय उपशिनां किुुं शक्येमि
|

अनरिरश्लोके न चरकः मपत्र्ास्मय लक्षणां िदमि | स्नेहसदहिां नाि दकक्तञ्चि् क्तस्नग्धः , दकक्तञ्चि्
उष्णां िीक्ष्णां , ििां , आम्लां , सारां , कटःु एिे मपत्र्स्मय गुणाः | अिामप एिेषाां मिपरीिगुनः
अर्ााि ् मपत्र्ास्मय मिपरीिगुणः उपशिनां शक्यः | एिेषाां गुणानाांशङ् शान्द्रिकरणेनि मपत्र्ः
रयूनः िमि |

चरकः अमग्रि श्लोके कफस्मय गुनमिषयां िदमि | कफस्मय गुणाः के नाि गुरुः , शीिां
ृदुः , क्तस्नग्धां , िधुरां , न्द्स्मर्रां , एिञ्च मपन्द्छिलाः | एिेषाां अमप उपशिनां ििमपत्र्योः इि |
एिेषाां गुणानाां मिपारीिगुणः कफस्मय उपशिनां िमि |
5

िि् पुनक्तस्त्रमिधां प्रोिां जाङ्गिां ौििौक्तिदि् ।

िधूमन गोरसाः मपत्तां िसा िज्जाऽसृगामिषि् ।।

मिण्िूिचिारिोन्द्स्मर्स्नायु शृङ्गनखाः खुराः ।

जङ्गिेभ्यः प्रयुज्यरिे के शा लोिामन रोचनाः ।।६९।।

सुिणुं सिलाः पञ्च लोहाः सक्तसकिा सुधा ।

िनःक्तशलाले िणयो लिणां गररकाञ्जने ।।७० ।।

ौििौषधमुदिष्टिौक्तिदां िु चिुमिाधि् ।

िनस्मपमिस्मिर्ा िीरुद्धानस्मपत्यस्मिर्ौषमधः ।।७१।।

फलिानस्मपमिः पुष्पिाानस्मपत्यः फलरमप ।

औषध्यः फलपाकारिाः प्रिानिीरुधः स्मृिाः ।।


6

िूलत्िक्सारमनयाासनाल स्मिरसपल्लिाः ।

क्षाराः क्षीरां फलां पुष्पां स्मि िलामन कण्टकाः ।।

पिाक्तण शङ्गु ाः करदाश्च प्ररोहाचौमद्धदो गणः ।

जाङ्गिि् ौिि् औक्तिदि्

1 मधूपि सुवणयम् विस्ितयीः


2 गोरसाीः (फलापि)
3 पित्थम् िञ्चलोहाीः
4 वसा
5 मज्जा सुधा विस्ितयीः
6 असृग् (फलापि)
7 आपमषम् मणयीः (िुष्िाणण)
8 पवण्मूत्रम्
9 चमय लवणम्
10 अस्स्थ औषधयीः
7

11 स्नायुीः गौररकाञ्चिम्
12 शृङ्गीः
13 िश्ाीः
14 खुराीः
15 के शाीः
लोमापि
रोचिाीः

हन्द्स्मिदरिी , हिििी , श्यािा , मिवृि् , अधोगुडा , सप्तला , श्वेिनािा ,


प्रत्यक्श्रेक्तण , गिाक्षी , ज्योमिष्ििी , मबम्बी , रणपुष्पी , मिषाक्तणका , अजगरधा , ििरिी

क्षीररणी एिे िूमलरयः उिाः सन्द्रि | िेषाां किा अमप अि उििन्द्स्मि यर्ा –

➢ शिपुष्पी , मबांबी , हिििी एिे ियाणाि् अमप िदने उपयोगः िमि |

एिः ििनस्मय शिनां िमि |

➢ श्वेिा ज्योमिष्ििी एिे शीषामिरेचने उपयुज्येिे |


8

➢एिान् अमिररछय अिक्तशष्टाः सिााः अमप मिरेचने उपयुज्यिे |

एिे फमलरयः मिांशमिःसन्द्रि | िे यर्ा शक्तिरयः , िपुषि् , िदनामनधािागािः , इक्ष्िाकः


, जीमुिां , कृििेधानि् , कलीिां , (आनुपां स्मर्लजां) प्रकीयाा , चोदकीयाा , प्रत्यक्पुष्पा
, अरिःकोटरपुष्पी , हन्द्स्मिपण्यााः , शारदां , कां मपल्लां , आरग्िधयः , किजां इमि |

➢ प्रत्यकपुष्पाां प्रछिधाने िर्ा च नस्मिे उपयुज्यिे |


➢ यामन अिक्तशष्टफमलरयः सन्द्रि िेषाां उपयोगः मिरेचने िमि |
➢ एिेषाां उपयोगेन मिरेचनस्मय शिनां िमि |

िहास्नेहाश्च चत्िारः पञ्चि लिणामन च ।


अष्टौ िूिाक्तण सांख्यािारयष्टािेि पयाांक्तस च ।।७५।।
शोधनार्ााश्च षड् वृक्षाः पुनिासुमनदक्तशािाः ।
य एिान् िेक्तत्त सांयोिुां मिकारेषु स िेदमिि् ॥७६।।

स्नेहाः चत्िारः ििारिे | िे यर्ा


9

• समपाः िसा
• िलः िज्जा इमि ..

➢एिे चत्िारोमप शरीराय सुखिागाान् यछिन्द्रि |


➢एिे नराणाां कृिे उपयोगाय िन्द्रि |
➢स्नेहाः शरीराय जीिनां यछिन्द्रि |
➢एिे शरीरस्मय िपाणिमप किान्द्रि |
➢स्नेहाः शरीरस्मय बलि् एिञ्च शक्तिां िधायन्द्रि |
➢अन्द्रिििया स्नेहेन मिदोषाः नाि िाि मपत्र्ा काफादद दोषाः मनिायारिे |

अि चरके ण पञ्चलिणामन प्रमिपाददिामन सन्द्रि | िे एिां सन्द्रि


I. सरधिि्
II. सािाचलि्
III. मिडि्
IV. औक्तिदि्
10

V. सामुिि्

एिेषाां पञ्चलिणानाां कां िााक्तण यर्ा अलोपने , स्नेहने , िेदनकाये , अधो ाग


मिरेचने , ऊध्िा ाग मिरेचनानाां द्वारा दोषाणाां बदहरानयन प्रदियायाां , मनरूहने ोजने ,
शास्त्रादद किासु , अरकने , अजीणे , गुल्िे , उदरादद रोगाददषु च प्रयुज्यरिे |

अष्टिूिाक्तण अि उिामन सन्द्रि | िे यर्ा १. अमििूिां २.अजािूिां ३. गोिूिां

४. हन्द्स्मििूिां ५. उष्ट्रिूिां ६.हयिूिां ७.खरिूिां ८.िदहषािूिां एिौ अष्टिूिाण्यमप उत्सादने ,


आले पने , प्रले पने , मिरेचने , स्मिदे ने , नाडीस्मिेदने , इत्यादद रोगेषु उपयुज्यरिे | एिः िूि
अनेकानाां रोगाणाां उपशिनां शक्यि् |

पयः नाि क्षीरः िमि | चरकः स्मिग्ररर्े पयसाां ेदान् िर्ा च िेषाां किााक्तण
अमप गदमि | अिोछयिे िेन यि् पयाांक्तस अष्टप्रकारकाः िन्द्रि | िे

▪ अमिक्षीरि्
▪ अजाक्षीरि्
▪ गोक्षीरि्
▪ िदहषक्षीरि्
11

▪ उष्ट्रक्षीरि्
नागीनाां क्षीरि्
▪ िदिायानाां क्षीरि्
▪ स्त्रीणाां क्षीरि्
एिे अष्टप्रकारक क्षीराक्तण नास्मय किाक्तण , अिगाहन दियायाां , आले पने , िािने ,
आस्मर्ापने , मिरेचने , स्नेहकिाक्तण चादद दियासु उपयोगाय िन्द्रि |

एिां प्रकारेण अि ओषधीनाां प्रकाराः , िेषाां मिधयः िर्ा च िेषाां किा अमप
उक्ल्ििन्द्स्मि | एिेषाि् उपयोगेन रोगादीनाां अर्ााि ् िनक्तसकरोगानाां िर्ा च शारीररक रोगानाि्
उपशिनां मनश्चयेन ित्येि |

एिां रीत्या चरकसांदहिायाां दीघाञ्जीमििीयिध्याये धािुसाम्यि् एिां िव्यिगीकरणि् ओषधीः


इत्येिादयः मिषयाः सुस्मपष्टिया िहमषाणा चरके न मिरक्तचिां ििािे |

You might also like