You are on page 1of 9

॥ !

ीगाय&ीशाप)वमोचनम् ॥

शापमुक्ता िह गायत्री चतुवर्गर्फलप्रदा ।


अशापमुक्ता गायत्री चतुवर्गर्फलान्तका ॥

ॐ अस्य श्रीब्रह्म शाप िवमोचन मन्त्रस्य िनग्रहानुग्रहकतार्


प्रजापितऋर्िषः अथवा ब्रह्मा ऋिषः । कामदुघा गायत्री छन्दः ।
भुिक्तमुिक्तप्रदा ब्रह्मशापिवमोचनी गायत्रीशिक्तदेर्वता ।
ब्रह्मशापिवमोचनाथेर् जपे िविनयोगः ॥

ॐ गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मिवदो िवदुः ।


तां पश्यिन्त धीराः सुमनसो वाचमग्रतः ।

ॐ वेदान्तनाथाय िवद्महे िहरण्यगभार्य धीमही तन्नो ब्रह्म प्रचोदयात् ।


ॐ देिव गायत्री त्वं ब्रह्म शापात् िवमुक्ता भव ॥

Anil Shenoy Page 1


! of 9
!
ॐ अस्य श्रीविसष्ठशापिवमोचनमन्त्रस्य िनग्रहानुग्रहकतार् विसष्ठऋिषः
।िवश्वोद्भवा गायत्री छन्दः । विसष्ठानुग्रिहता गायत्रीशिक्त देवताः ।
विसष्ठ शाप िवमोचनाथर्ं जपे िविनयोगः ॥

तत्त्वािन चाङ्गे ष्विग्निचतो िधयांसः ध्यायित िवष्णोरायुधािन िबभ्रत् ।


जनानता सा परमा च शश्वत् । गायत्रीमासाच्छु रनुत्तम च धाम
ॐ गायत्रीविसष्ठशापािद्वमुक्ता भव ।

ॐ सोऽहमकर्मयं ज्योितरात्मज्योितरहं िशवः ।


आत्मज्योितरहं शुक्रः सवर्ज्योितरसोऽस्म्यहं ॥
(इित युक्त्व योिन मुद्रां प्रदश्यर् गायत्री त्रयं पिदत्व )
( योिन मुद्रा िदखाकर ३-तीन बार गायत्री मन्त्र का जाप करे ।)
ॐ देवी गायत्री त्वं विसष्ठ शापात् िवमुक्ता भव ॥

Anil Shenoy Page 2


! of 9
!
ॐ अस्य श्रीिवश्वािमत्रशापिवमोचनमन्त्रस्य
नूतनसृिष्टकतार् िवश्वािमत्रऋिषः ।
वाग्दोहा गायत्री छन्दः ।
िवश्वािमत्रानुगृिहता गायत्री शिक्तः सिवता देवता ।
िवश्वािमत्रशापिवमोचनाथेर् जपे िविनयोगः ॥

तत्त्वािन चाङ्गे ष्विग्निचतो िधयांसिस्त्रगभार्ं यदुद्भवां


देवाश्चोिचरे िवश्वसृिष्टम् । तां कल्याणीिमष्टकरीं
प्रपद्ये यन्मुखािन्नःसृतो वेदगभर्ः ॥

ॐ गायित्र त्वं िवश्वािमत्रशापािद्वमुक्ता भव ॥

ॐ गायत्रीं भजाम्यिग्नमुखीं िवश्वगभार्ं यदुद्भवाः ।


देवाश्चिक्ररे िवश्वसृिष्टं तां कल्याणीिमष्टकरीं प्रपद्ये ॥
ॐ देवी गायत्री त्वं िवश्वािमत्र शापात् िवमुक्ता भव ॥

Anil Shenoy Page 3


! of 9
!
ॐ अस्य श्रीशुक्रशापिवमोचनमन्त्रस्य श्रीशुक्र ऋिषः । अनुष्टुप्छन्दः ।
देिव गायत्री देवताः । शुक्र शाप िवमोचनाथर्ं जपे िविनयोगः ॥

सोऽहमकर्मयं ज्योितरकर्ज्योितरहं िशवः ।


आत्मज्योितरहं शुक्रः सवर्ज्योितरसोऽस्म्यहं ॥
ॐ देवी गायत्री त्वं शुक्र शापात् िवमुक्ता भव ॥
प्राथर्ना

ॐ अहो देिव महादेिव सन्ध्ये िवद्ये सरस्वती ।


अजरे अमरे चैव ब्रह्मयोिनिनर् मोऽस्तुते ॥

ॐ देवी गायत्री त्वं ब्रह्मशापात् िवमुक्ता भव ।


विसष्ठशापात् िवमुक्ता भव ।
िवश्वािमत्रशापात् िवमुक्ता भव ।
शुक्रशापात् िवमुक्ता भव ॥

Anil Shenoy Page 4


! of 9
!
॥ गाय&ीकवचम् ॥
॥गुरु, गणेश, सरस्वती नमः करोमी ॥

ॐ अस्य श्री गायत्री कवचस्य ब्रह्मा िवष्णु रुद्राः ऋषयः ।


ऋग्यजुःसामाथवार्िण छन्दांिस । पर ब्रह्म स्वरूिपणी गायत्री देवता ।
भूः बीजम् । भुवः शिक्तः । सुवः कीलकम् ।
चतुिवर्ं शत्यक्षरा श्रीगायत्रीप्रीत्यथेर् जपे िविनयोगः

ध्यानं
वस्त्राभां कुिण्डकां हस्तां, शुद्ध िनमर्ल ज्योितषीम् ।सवर् तत्त्व मयीं वन्दे
गायत्रीं वेद मातरम् ॥ मुक्ता िवद्रुम हेम नील धवलैश्छायैः
मुखेस्त्रीक्षणैः ।युक्ता िमन्दु िनबद्ध रत्न मुकुटां तत्त्वाथर् वणार्ित्मकाम् ॥
गायत्रीं वरदा भयाङ्कुश कशां शूलं कपालं गुणैः । शङ्खं चक्र मथार िवन्द
युगलं हस्तैवर्हन्तीं भजे ॥
ॐ ॐ ॐ ॥ॐ भूः ॐ ॥ ॐ भुवः ॐ ॥ ॐ 6ः ॐ ॥ ॐ त ॐ
॥ ॐ 8 ॐ ॥ ॐ )व ॐ ॥ॐ तु ॐ ॥ॐ व ॐ ॥ ॐ रे ॐ ॥
ॐ ;ं ॐ ॥ॐ भ ॐ ॥ ॐ ग= ॐ॥ ॐ दे ॐ ॥ ॐ व ॐ ॥
ॐ ? ॐ ॥ ॐ धी ॐ ॥ ॐ म ॐ ॥ ॐ Aह ॐ ॥ ॐ Cध ॐ ॥

Anil Shenoy Page 5


! of 9
!
ॐ यो ॐ ॥ ॐ यो ॐ ॥ ॐ नः ॐ ॥ॐ D ॐ ॥ ॐ चो ॐ ॥
ॐ द ॐ ॥ ॐ यात् ॐ ॥
ॐॐॐ
ॐ भूः ॐ पातु मे मूलं चतुदर्ल-समिन्वतम् ।
ॐ भुवः ॐ पातु मे िलङ्गं सजलं षड् दलात्मकम् ॥ ७॥
ॐ 6ः ॐ पातु मे कण्ठं सकाशां दलषोडशम् ।
ॐ त ॐ पातु मे रूपं ब्रह्माणं कारणं परम् ॥ ८॥
ॐ 8 ॐ पातु मे ब्रह्माणं पातु सदा मम ।
ॐ )व ॐ पातु मे गन्धं सदा िशिशरसंयुतम् ॥ ९॥
ॐ तु ॐ पातु मे स्पशर्ं शरीरस्य च कारणम् ।
ॐ वE ॐ पातु मे शब्दं शब्द-िवग्रह-कारणम् ॥ १०॥
ॐ रे ॐ पातु मे िनत्यं सदा तत्त्व-शरीरकम् ।
ॐ ;ं ॐ पातु मे ह्यक्षं सवर्-तत्त्वैक-कारणम् ॥ ११॥
ॐ भ ॐ पातु मे श्रोत्रं श्रवणस्य च कारणम् ।
ॐ ग= ॐ पातु मे घ्राणं गन्धो-पादान-कारणम् ॥ १२॥
ॐ दे ॐ पातु मे वास्यं सभायां शब्द रूिपणी ।
ॐ व ॐ पातु मे बाहु युगलं ब्रह्म क्रारणम् ॥ १३॥
ॐ ? ॐ पातु मे िलङ्गं षड् दलं षड् दलैयुर्रतम् ।

Anil Shenoy Page 6


! of 9
!
ॐ धी ॐ पातु मे िनत्यं प्रकृितं शब्द कारणम् ॥ १४॥
ॐ म ॐ पातु मे िनत्यं मनो-ब्रह्म-स्वरूिपणम् ।
ॐ Aह ॐ पातु मे बुिद्धं पर-ब्रह्म-मयं सदा ॥ १५॥
ॐ Cधय ॐ पातु मे िनत्यमहङ्कारं यथा तथा ।
ॐ यो ॐ पातु मे िनत्यं जलं सवर्त्र सवर्दा ।
ॐ नः ॐ पातु मे िनत्यं तेजःपुञ्जो यथा तथा ॥ १६॥
ॐ D ॐ पातु मे िनत्यमिनलं कायर्-कारणम् ।
ॐ चो ॐ पातु मे िनत्य-माकाशं िशव सिन्नभम् ॥ १७॥
ॐ द ॐ पातु मे िजह्वां जप यज्ञस्य कारणम् ।
ॐ यात् ॐ पातु मे िनत्यं िशवज्ञानमयं सदा ॥ १८॥
ॐ तत्त्वािन पातु मे िनत्यं गायत्री परदैवतम् । कृष्णा मे सततं पातु
ब्रह्माणी भूभुर्वःस्वरोम् ॥ १९॥

ॐ तत्सिवतु-वर्रेण्याय नमः ॥ ॐ तत्पूवार्-जयाय नमः ॥


ॐ तत्प्रात-रािदत्याय नमः ॥ ॐ तत्प्रात-रािदत्य-प्रितष्ठायै नमः ॥

ॐ अस्य श्रीगायत्रीकवचस्य परब्रह्म ऋिषः,


ऋग्यजुःसामाथवार्णश्छन्दांिस,

Anil Shenoy Page 7


! of 9
!
ब्रह्मा देवता, धमार्थर्काममोक्षाथर्ं जपे िविनयोगः ॥

ॐ तथ्स॑िव॒तु – स्सिव॒तु – स्तत्त॒थ्स॑िव॒तुवर्रे॓ण्यं वरे॓ण्यग्ं


सिव॒तु स्तत्तथ्स॑िव॒तुवर्रे॓ण्यम् ।
स॒िव॒तुवर्रे॓ण्यं◌॒ वरे॓ण्यग्ं - सिव॒त-ु स्स॑िव॒तुवर्रे॓ण्यं भगोर्॒ भगोर्॒
वरे॓ण्यग्ं सिव॒तु-स्स॑िवतुवर्॒ रे॓ण्यं◌॒ भगर्ः◌॑ ।
वरे॓ण्यं◌॒ भगोर्॒ भगोर्॒. वरे॓ण्यं◌॒ वरे॓ण्यं◌॒ भगोर् ॑ दे ॒वस्य॑ दे ॒वस्य॒ भगोर्॒
वरे॓ण्यं◌॒ वरे॓ण्यं◌॒ भगोर् ॑ दे ॒वस्य॑ ।
भगोर् ॑ दे ॒वस्य॑ दे ॒वस्य॒ भगोर्॒ भगोर् ॑ दे ॒वस्य॑ धीमिह दे ॒वस्य॒ भगोर्॒ भगोर् ॑ दे ॒वस्य॑
धीमिह ।
दे ॒वस्य॑ धीमिह धीमिह दे ॒वस्य॑ दे ॒वस्य॑ धीमिह । धी॒म॒हीित॑ धीमिह ।
िधयो॒ यो यो - िधयो॒ यो नो॑ - नो॒ यो - िधयो॒ िधयो॒ योनः◌॑ ॥
य़ो - नो॑ नो॒- यो योनः◌॑ प्रचो॒दया॓त्प्रचो॒दया॓न्नो॒ यो योनः◌॑ प्रचो॒दया॓त् ।
नः◌॒ प्र॒चो॒दया॓त् प्रचो॒दया॓न्नो नः प्रचो॒दया॓त् ।
प्र॒चो॒दया॒िदित॑ प्र-चो॒दया॓त् ।
ॐ भू ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम्।

ॐ भूभुर्व॒स्सुवः◌॒ तथ्स॑िव॒तुवर्रे॓ण्यं◌॒ भगोर् ॑ दे ॒वस्य॑ धीमिह । िधयो॒ यो


नः◌॑ प्रचोदया॓त् ॥
Anil Shenoy Page 8
! of 9
!
( गायत्री जपं क़ुयार्त)
इित श्रीरुद्रयामले पावर्तीश्वरसंवादे गायत्रीकवचं सम्पूणर्म् ॥

Anil Shenoy Page 9


! of 9
!

You might also like