You are on page 1of 8

पदसङ्ग् रहः

पठ् - पठति पठ्यिे पतठष्यति -पतठिव्यम् पठनीयम्- पतठिः पतठिा


पतठिम् -पतठिवान् पतठिविी -पठन् पठन्ती- पतठत्वा प्रपठ्य-
पतठिुम्

गम् -गच्छति -गम्यिे -गतमष्यति -गन्तव्यम् गमनीयम्- गिः गिा गिम्


-गिवान् गिविी -गच्छन् गच्छन्ती -गत्वा आगत्य -गन्तुम्

पप- तपबति- पीयिे -पास्यति पािव्यम् पानीयम् पीिः पीिा पीिम् -


पीिवान् पीिविी- तपबन् तपबन्ती पीत्वा आपीय पािुम्

नम्- नमति-नम्यिे-नंस्यति- नंिव्यम् नमनीयम् -निः निा निम् -


निवान् निविी-नमन् नमन्ती -नत्वा प्रणम्य -नंिुम्

खाद् - खादति-खाद्यिे -खातदष्यति- खातदिव्यम् खादनीयम्-


खातदिः खातदिा खातदिम् - खातदिवान् खातदिविी- खादन्
खादन्ती- खातदत्वा -सङ् खाद्य- खातदिुम्

हर् - हरति-ह्रीयिे-हररष्यति-हितव्यम् हरनीयम्- हृिः हृिा हृिम्-


हृिवान् हृिविी- हरन् हरन्ती -हृत्वा पररहृत्य हिुतम्

पनन्द् - तनन्दति तनन्द्द्यिे-तनन्दन्दष्यति-तनन्दन्दिव्यम् तनन्दनीयम् -तनन्दन्दिः


तनन्दन्दिा तनन्दन्दिम् तनन्दन्दिवान् तनन्दन्दिविी- तनन्दन् तनन्दन्ती तनन्दन्दत्वा
-संतनद्य-तनन्दन्दिुम्

स्था
पिष्ठपि -स्थीयिे-स्थास्यपि- स्थािवव्यं स्थानीयम्-न्दस्थिः न्दििा
न्दििम् -न्दस्थिवान् न्दस्थिविी-तिष्ठन् तिष्ठन्ती -न्दस्थत्वा- अस्थाय
(प्रस्थाय-ಹೊರಟು) स्थािुम्

क्षाल- क्षालयति-क्षाल्यिे-क्षालतयष्यति-क्षालतयिव्यम् क्षालनीयम्-


क्षातलिः क्षातलिा क्षातलिम्-क्षातलिवान् क्षातलिविी-क्षालयन् क्षालयन्ती
-क्षालतयत्वा-प्रक्षाल्य-क्षातलिुम्

पलख- तलखति- पलख्यिे- लेन्दखष्यति- लेन्दखिव्यम् लेखनीयम् -


तलन्दखिः तलन्दखिा तलन्दखिम्- तलन्दखिवान् तलन्दखिविी- तलखन्
तलखन्ती- तलन्दखत्वा-पिपलख्य- लेन्दखिुम्

नृि्- नृत्यति -नृत्यिे-नतितष्यति- नतितिव्यम् नितनीयम्- नतितिः नतितिा -


नतितिम्- नतितिवान्- नतितिविी-नृत्यन् नृत्यन्ती -नतित त्वा- पररनृत्य-
नतितिुम्

पृच्छ- पृच्छपि-पृच्छ्यिे-प्रक्ष्यपि-प्रष्टव्यम् पृच्छनीयम् -पृष्टः पृष्टा पृष्टम् -


पृष्टिान् पृष्टििी -पृच्छन् पृच्छन्ती- पृच्छिी- पृष्ट्वा -आपृच्छ्य
(ಬೀಳ್ಕೊ ಟುು )-प्रष्ट्टु म्

पचपि-पच्यिे -पक्तव्यम् पचनीयम्- पक्वः पक्वा पक्वम् पक्ववान् पक्वविी पचन्


पचन्ती पक्त्वा पररपच्य पक्तुम्

िन्द् - वन्दिे -िन्द्यिे-वन्दन्दष्यति- वन्दन्दिः वन्दन्दिा वन्दन्दिम् -वन्दन्दिवान्


वन्दन्दिविी- िन्दमानः िन्दमाना- वन्दन्दत्वा -अपििन्द्य-वन्दन्दिुम्
मुद्- मोदिे-मुयिे-मोतदष्यिे-मोतदिव्यम् मोदनीयम्- मुतदिः मुतदिा
मुतदिम्- मुतदिवान् मुतदिविी-मोदमानः मोदमाना -मोतदत्वा- प्रमुय-
मोतदिुम्

याच्- याचिे- याच्यिे-यातचष्यति- यातचिव्यम् याचनीयम्-यातचिः


यातचिा यातचिम् -यातचिवान् यातचिविी- याचमानः याचमाना -
यातचत्वा- संयाच्य- यातचिुम्

बाध- बाधिे- भाध्यिे- बातधष्यिे- बातधिव्यम् बाधनीयम् - बातधिः


बातधिा बातधिम्- बातधिवान् बातधिविी- बाधमानः बाधमाना-
बातधत्वा-प्रबाध्य -बातधिुम्

कम्प- कम्पिे- कम्प्यिे- कन्दिष्यिे- कन्दििव्यम किनीयम्-


कन्दििः कन्दििा कन्दििम्- कन्दििवान् कन्दििविी- किमानः
किमाना- कन्दित्वा- प्रकम्प्य -कन्दििुम्

कथ्- कथयति- कथ्यिे-कथतयष्यति- कतथिव्यम कथनीयम् -कतथिः


कतथिा कतथिम् -कतथिवान् कतथिविी- कथयन् कथयन्ती -
कथतयत्वा -सङ्कथय्य- कथतयिुम्
पमल्

तमलति तमल्यिे मेतलष्यति -मेतलिव्यम् मेलनीयम् - तमतलिः तमतलिा तमतलिम्-


तमतलिवान् तमतलिविी - तमलन् तमलन्ती - तमतलत्वा सन्दिल्य मेतलिुम्

धाि्
धावति धाव्यिे धातवष्यति धातविव्यम् धावनीयम् धतविः धातविा धातविम्
धातविवान् धातविविी धावन् धावन्ती धातवत्वा प्रधाव्य धातविुम्

नन्द्

नन्दति नन्द्द्यिे नन्दन्दष्यति नन्दन्दिव्यम् नन्दनीयम् नन्दन्दिः नन्दन्दिा नन्दन्दिम्


नन्दन्दिवान् नन्दन्दिविी नन्दन् नन्दन्ती नन्दन्दत्वा अतभनन्द्द्य नन्दन्दिुम्

नी-ಮುನ್ನ ಡೆಸು।ಕರೆದೊಯ್ಯು -नयति-नीयिे-नेष्यति-नेिव्यम्


नयनीयम्-नीिः नीिा नीिम्-नीिवान् नीिविी-नयन् नयन्ती- नत्वा-
प्रणीय(ರಚಿಸಿ)-नन्तुम्

क्रीड् - क्रीडति-क्रीड्यिे-क्रीतडष्यति-क्रीतडिव्यम् क्रीडनीयम् -


क्रीतडिः क्रीतडिा-क्रीतडिम्- क्रीतडिवान्-क्रीतडिविी-क्रीडन्
क्रीडन्ती-क्रीतडत्व-संङ्क्रीड्य-क्रीतडिुम्

पमल्

तमलति तमल्यिे मेतलष्यति -मेतलिव्यम् मेलनीयम् - तमतलिः तमतलिा तमतलिम्-


तमतलिवान् तमतलिविी - तमलन् तमलन्ती - तमतलत्वा सन्दिल्य मेतलिुम्

धाि्

धावति धाव्यिे धातवष्यति धातविव्यम् धावनीयम् धतविः धातविा धातविम्


धातविवान् धातविविी धावन् धावन्ती धातवत्वा प्रधाव्य धातविुम्
दृश्- पश्यति-दृश्यिे-द्रक्ष्यति-द्रष्टव्यम् दर्तनीयम्-दृष्टः दृष्टा-दृष्टम्-
दृष्टवान् दृष्टविी-पश्यन् पश्यन्ती-दृष्ट्वा -सन्द्दृश्य-द्रष्ट्टुम्

पा-तपबति-पीयिे-पास्यति-पािव्यम् पानीयम्-पीिः पीिा पीिम्-


पीिवान् पीिविी-तपबन् तपबन्ती-पीत्व-आपीय-पािुम

सूच्-ಸೂಚಿಸು-सूचयपि-सूच्यिे-सूचपयष्यपि-सूचपयिव्यम्
सूचयनीयम् -सूपचिः सूपचिा सूपचिम् -सूपचििान् सूपचिििी -
सूचयन् सूचयन्ती-सूचपयत्व-संसूच्य-सूचपयिुम्

अचच-ಪೂಜಿಸು-अचचपि-अच्यचिे-अपचचष्यपि-अपचचिव्यम्
अचचनीयम्-अपचचिः अपचचिा अपचचिम् -अपचचििान् अपचचिििी-
अचचन् अचचन्ती -अपचचत्व-समच्यच -अपचचिुम्

ईक्ष्-ನೀಡು-ईक्षपि-ईक्ष्यिे-ईपक्षष्यिे-ईपक्षिव्यम् ईक्षनीयम्-
ईपक्षिः ईपक्षिा ईपक्षिम्-ईपक्षििान् -ईपक्षिििी-ईक्षमाणः -
ईक्षमाणा -ईपक्षत्व-समीक्ष्य-ईपक्षिुम्

ऊह-ತರ್ಕಿಸು।ಊಹಿಸು-ऊहिे-ऊह्यिे-ऊपहष्यिे-ऊपहिव्यम्-
ऊहनीयम्-ऊपहिः ऊपहिा ऊपहिम् -ऊपहििान् ऊपहिििी-
ऊहमानः ऊहमाना- ऊपहत्वा-समुह्य-ऊपहिुम्
पृच्छ- पृच्छति-पृच्छ्यिे-प्रक्ष्यति-प्रष्टव्यम् पृच्छनीयम्-पृ ष्टः पृष्टा पृष्टम्-
पृष्टवान् पृष्टविी -पृच्छन् पृ च्छन्ती- पृ च्छिी- पृष्ट्वा -आपृच्छ्य
(ಬೀಳ್ಕೊ ಟ್ಟು )-प्रष्ट्टुम्

प्रेष्- प्रेषयति-प्रेष्यिे-प्रेषतयष्यति- प्रेषतयिव्यम् प्रेषयनीयम्- प्रेतषिः


प्रेतषिा प्रेतषिम् - प्रेतषिवान् प्रेतषिविी-प्रेषयन् प्रेषयन्ती-प्रेषतयत्वा -
सम्प्रेष्य -प्रेषतयिुम्

कृ-करोपि-क्रीयिे-कररष्यपि- किचव्यम् करणीयम्-कृिः कृिा


कृिम्- कृििान् कृिििी-कुिचन् कुिचन्ती-कृत्वा-संस्कृत्य
(ಸಂಸ್ೊ ರಿಸಿ)-किुचम्

श्रु- श्रुणोति- श्रूयिे- श्रोन्दष्ट्ति- श्रोिव्यम् श्रवणीयम् - श्रुिः


श्रुिा श्रुिम् -श्रु िवान् - श्रुिविी- श्रुण्वन् श्रु ण्वन्ती-श्रुत्वा-
प्रतिश्रुत्य(ಮಾತುಕೊಟ್ಟು )-श्रोिुम्

ज्ञा- जानाति -ज्ञायिे- ज्ञास्यति- ज्ञािव्यम् ज्ञानीयम्- ज्ञािः


ज्ञािा ज्ञािम्- ज्ञािवान् ज्ञािविी- जानन् जानन्ती- ज्ञात्वा-
प्रतिज्ञाय(ಪ್ರ ತಿಜ್ಞೆ ಮಾಡಿ) -ज्ञािुम्

दा -ददाति।यच्छति -दीयिे-दास्यति-दािव्यम् दानीयम्-दत्तः दत्ता


दत्तम्- दत्तवान् दत्तविी- ददि् ।यच्छन् ददिी।यच्छन्ती-दत्वा-प्रदाय-
दािुम्
क्रन्द- क्रन्दति-क्रन्द्द्यिे- क्रन्दन्दष्यति- क्रन्दन्दिव्यम् क्रन्दनीयम्- क्रन्दः
क्रन्दा क्रन्दम् क्रन्दन्दिवान् क्रन्दन्दिविी क्रन्दन् क्रन्दन्ती -क्रन्दन्दत्वा-
आक्रन्द्द्य -क्रन्दन्दिुम्

पि- पिति- पत्यिे- पतिष्यति-पतििव्यम् पिनीयम्- पतििः पतििा


पतििम् -पतििवान् पतििविी-पिन् पिन्ती -पतित्वा-तनपत्य-पतििुम्

गै-गायति-गीयिे-गास्यति-गािव्यम् गानीयम्-गीिः गीिा गीिम्-


गीिवान् गीिविी-गायन् गायन्ती-गीत्वा-प्रगाय -गािुम्

पदसङ्ग् रहः

तक्षप्- क्षपति- तक्षयिे-क्षेप्स्स्यति-क्षेप्तव्यम्-क्षेपणीयम्-तक्षप्तः तक्षप्ता


तक्षप्तम् तक्षप्तवान् तक्षप्तविी- तक्षपन् तक्षपन्ती -तक्षप्तवा- तनतक्षय -
क्षेप्तुम

खन्- खनति-खन्यिे-खायिे-खातनष्यति-खतनिव्यम्-खननीयम्- खािः


खािा खािम् -खािवान् खािविी-खनन् खनन्ती- खतनत्वा- उत्खाय-
खतनिुम्

खेल्- खेलति-खेल्यिे- खेतलष्यति- खेतलिव्यम् खेलनीयम्-खेतलिः


खेतलिा खेतलिम्- खेतलिवान्- खेतलिविी- खेलन् खेलन्ती खेतलत्वा-
प्रखेल्य खेतलिुम्

गद् -ಹ ೇಳು- गदति- गद्यिे- गतदष्यति- गतदिव्यम् गदनीयम्- गतदिः


गतदिा गतदिम् -गतदिवान् गतदिविी-गदन् गदन्ती -गतदत्वा - तनगद्य-
गतदिुम्

गजत- गजतति- गर्ज्तिे-गतजतष्यति- गतजतिव्यम् गजतनीयम्- गतजतिः गतजतिा


गतजतिम्- गतजतिवान् गतजतिविी-गजतन् गजतन्ती- गतजतत्वा- सङ्गर्ज्त-
गतजतिुम्

You might also like