You are on page 1of 4

श्री गुरुभ्यॊः नमॊः

सदाशिव कृत गणॆिाष्टकम्

अस्य श्री गणपतत स्तॊत्रमालामहामन्त्त्रस्य ।


श्री सदाशिव ऋत िः । उष्णणक् छन्त्दिः । श्री गणपततदॆवता ।

श्री गणपतत प्रसादष्सद्ध्यर्थॆ जपॆ तवशियॊगिः ।

्यािम्

चतुर्ुजं रक्ततिुं तत्रणॆत्रं पािाङ्कुिौ मॊदकपात्रदन्त्तौ ।


करैदुधािां सरसीरुहस्र्थं गणाशधिार्थं िशिचूडमीडॆ ॥

श्लॊकिः

तविायकैक-र्ाविा-समचुिा-समतपुतं
प्रमॊदकैिः प्रमॊदकैिः प्रमॊद-मॊद-मॊदकम् ।
यदतपुतं समतपुतं िवन्त्य-धान्त्य-शिशमुतं
िखष्डडतं िखष्डडतं िखडड-मडडिं कृतम् ॥

सजाततकृद्-तवजाततकृत्-स्वशिष्ठ-र्ॆद-वष्जुतं
शिरञ्जिं च शिगुुणं शिराकृततं च शिष्णियम् ।
सदात्मकं शचदात्मकं सुखात्मकं परं पदं
र्जाशम तं गजाििं स्वमाययाऽऽत्त-तवग्रहम् ॥

गणाशधप त्वं अष्टमूततुर-


् ईिसूिुर- ् ईश्वरिः
त्वमम्बरं च िम्बरं धिञ्जयिः प्रर्ञ्जििः ।
त्वमॆव दीष्ितिः ष्िततशिुिाकरिः प्रर्ाकरिः
चराचर-प्रचार-हॆ तरु -
् अन्त्तराय-िाष्न्त्तकृत् ॥
अिॆकदं तमाल-िीलं-एकदन्त्तसुन्त्दरं
गजाििं िुमॊ गजािमृताष्धधमष्न्त्दरम् ।
समस्त वॆद वाद सत् कलाकलाप मष्न्त्दरं
महान्त्तराय-दुस्तमश्िमाकं-आशश्रतॊदरम् ॥

सरत्न-हॆ म-घष्डिका-शििाद-िूपुर-स्विैिः
मृदङ्ग-ताल-िाद-र्ॆद-साधिािु-रूपतिः
शधशमद्-शधशमत्-ततॊऽङ्ग-तॊङ्ग-र्थॆशय-र्थॆशय-िधदतॊ
तविायकश्ििाङ्किॆखराग्रतिः प्रिृत्यतत ॥

िमाशम िाक-िायकैक-िायकं तविायकं


कला-कलाप-कल्पिा-शिदािं-आदद-पूरु म् ।
गणॆश्वरं गुणॆश्वरं महॆ श्वरात्म-सम्र्वं
स्वपादमूल-सॆतविाम-पारवैर्व-प्रदम् ॥

र्जॆ प्रचडड तुष्न्त्दलं सदन्त्द-िूक-र्ू णं


सिन्त्दिादद-वष्न्त्दतं समस्त-ष्सद्ध-सॆतवतम् ।
सुरासुरौघयॊस्-सदा जयप्रदं र्यप्रदं
समस्त-तवघ्न-घाततिं स्वर्क्त-पि-पाततिम् ॥

कराम्बुजात्त-कङ्कणिः पदाधज-दकष्ङ्कणी-गणॊ
गणॆश्वरॊ गुणाणुविः फणीश्वराङ्ग-र्ू णिः ।
जगत्-त्रयान्त्तराय-िाष्न्त्तकार-कॊस्तु तारकॊ
र्वाणु-वादिॆक-दुग्रुहाच्-शचदॆ क-तवग्रहिः ॥

***

यॊ र्तक्तप्रवणिः परावरगुरॊस्तॊत्रं गणॆिाष्टकं


िुद्धस्संयतचॆतसा यदद पठष्ित्यं तत्रसन्त््यं पुमाि् ।
तस्य श्रीरतुला स्वष्सतद्धसदहता श्रीिारदा सारदा
स्यातां तत्पररचाररकॆ दकल तदा कािः कामिािां कर्थािः ॥
śrī gurubhyoḥ namaḥ

sadāśiva kṛta gaṅeśāṣṭakam

asya śrī gaṇapati stotramālāmahāmantrasya |


śrī sadāśiva ṛṣiḥ | uṣṇik chandaḥ | śrī gaṇapatirdevatā |

śrī gaṇapati prasādasiddhyarthe jape viniyogaḥ |

dhyānam

caturbhujaṁ raktatanuṁ triṅetraṁ pāśāṅkuśau modakapātradantau |


karairdadhānāṁ sarasīruhasthaṁ gaṇādhināthaṁ śaśicūḍamīḍe ||

ślokaḥ

vināyakaika-bhāvanā-samarcanā-samarpitaṁ
pramodakaiḥ pramodakaiḥ pramoda-moda-modakam |
yadarpitaṁ samarpitaṁ navanya-dhānya-nirmitaṁ
nakhaṇḍitaṁ nakhaṇḍitaṁ nakhaṇḍa-maṇḍanaṁ kṛtam ||

sajātikṛd-vijātikṛt-svaniṣṭha-bheda-varjitaṁ
nirañjanaṁ ca nirguṇaṁ nirākṛtiṁ ca niṣkriyam |
sadātmakaṁ cidātmakaṁ sukhātmakaṁ paraṁ padaṁ
bhajāmi taṁ gajānanaṁ svamāyayā''tta-vigraham ||

gaṇādhipa tvaṁ aṣṭamūrtir-īśasūnur-īśvaraḥ


tvamambaraṁ ca śambaraṁ dhanañjayaḥ prabhañjanaḥ |
tvameva dīkṣitaḥ kṣitirniśākaraḥ prabhākaraḥ
carācara-pracāra-hetur-antarāya-śāntikṛt ||

anekadaṁ tamāla-nīlaṁ-ekadantasundaraṁ
gajānanaṁ numo gajānamṛtābdhimandiram |
samasta veda vāda sat kalākalāpa mandiraṁ
mahāntarāya-dustamaśśamārkaṁ-āśritodaram ||
saratna-hema-ghaṇṭikā-nināda-nūpura-svanaiḥ
mṛdaṅga-tāla-nāda-bheda-sādhanānu-rūpataḥ
dhimid-dhimit-tato'ṅga-toṅga-theyi-theyi-śabdato
vināyakaśśaśāṅkaśekharāgrataḥ pranṛtyati ||

namāmi nāka-nāyakaika-nāyakaṁ vināyakaṁ


kalā-kalāpa-kalpanā-nidānaṁ-ādi-pūruṣam |
gaṅeśvaraṁ guṅeśvaraṁ maheśvarātma-sambhavaṁ
svapādamūla-sevināma-pāravaibhava-pradam ||

bhaje pracaṇḍa tundilaṁ sadanda-śūka-bhūṣaṇaṁ


sanandanādi-vanditaṁ samasta-siddha-sevitam |
surāsuraughayos-sadā jayapradaṁ bhayapradaṁ
samasta-vighna-ghātinaṁ svabhakta-pakṣa-pātinam ||

karāmbujātta-kaṅkaṇaḥ padābja-kiṅkiṇī-gaṅo
gaṅeśvaro guṇārṇavaḥ phaṇīśvarāṅga-bhūṣaṇaḥ |
jagat-trayāntarāya-śāntikāra-kostu tārako
bhavārṇa-vādaneka-durgrahāc-cideka-vigrahaḥ ||

yo bhaktipravaṇaḥ parāvaragurostotraṁ gaṅeśāṣṭakaṁ


śuddhassaṁyatacetasā yadi paṭhannityaṁ trisandhyaṁ pumān |
tasya śrīratulā svasiddhisahitā śrīśāradā sāradā
syātāṁ tatparicārike kila tadā kāḥ kāmanānāṁ kathāḥ ||

You might also like