You are on page 1of 15

II PUC SANSKRIT QUESTION BANK

II PUC SANSKRIT QUESTION BANK


(Prepared as per the guidelines of Karnataka School Examination and Assessment Board)


Chapter 1. पराणभारतम ्

I.अधो निनदिष्टािाां प्रश्नािाम उत्तरानि ् त्य
कोष्टकात उद्धृ निखत ।
1. कः भरतः इतत उच्यते ?
[ मनःु , दुष्यन्तः , राक्षसः , नारदः ]
उत्तरम :् मनःु ।
2. भारतवर्षे कतत कुलपववताः सतन्त ?
[ र्षट ् , अष्ट , सप्त , नव ]
उत्तरम :् सप्त ।
3. तवश्वस्य मातरः काः ?
ु ,
[ समद्ाः नद्यः , पववताः , सरोवराः ]
उत्तरम :् नद्यः ।
4. अद्यातप देवाः कुत्र जन्म इच्छतन्त ?
[ भारतभूतले, पाताले, गृह,े आकाशे ]
उत्तरम :् भारतभूतले ।
दशवाक्यैःसंस्कृतभार्षया कन्नडभाषया आङ्ग्िभाषया वा उत्तरां निखत ।

ु र्ष ु भारतं कथम वतणवतम
1. पराणे ?्
Reframed Questions –
पराणे ् संगह्य
ु र्ष ु भारतं कथं वतणवतम इतत ृ तलखत |
Chapter 2. परेर्षामतप रक्ष जीतवतम ्
1. नवक्रमानदत्यकथाां का कथयनत?
[ निरञ्जीवी, ु
सूतपरानिकैः, ु
पत्थनिका, ब्राह्मिी ]
उत्तरम :् पत्थनिका
ु ।
2. नवक्रमानदत्यैः कथां देशान्तरां निर्गतैः?
े ,
[ योतगवेर्षण े ,
मतिवेर्षण े ,
स ैतनकवेर्षण े ]
सन्यातसवेर्षण
उत्तरम :् योतगवेर्षण
े ।

Karnataka Pre-University Samskrit Evaluators Forum. 1


II PUC SANSKRIT QUESTION BANK

3. राजा नकमानित्य रात्रौ नितैः ?


[ िदीमूिम, ् पवगतमूिम, ् वृक्षमूिम ,् ऋतर्षमूलम ]्
उत्तरम :् वृक्षमूिम।्
4. वृद्धपनक्षराजस्य िाम नकम ?्
[ दीर्ागपाङ्गैः, निरञ्जीवी, कनपञ्जिैः , तीक्ष्णदांष्ट्रैः]
उत्तरम :् निरञ्जीवी ।
5. परदैःखेि के अत्यन्तदैःनखिैः भवनन्त ?
[ साधवैः, भीरवैः, मूखागैः, ु ]
र्रवैः
उत्तरम :् साधवैः ।
दशवाक्यैःसंस्कृतभार्षया कन्नडभाषया आङ्ग्िभाषया वा उत्तरां निखत ।
ु वणवयत ।
1. तवक्रमातदत्यस्य परोपकारगणं
2. तवक्रमातदत्यस्य प्रभावेण राक्षसः कथं पतरवततवतः ?

Chapter 3. तनतववमशाव तह भीरवः


1. माकतिका नाम नगरी कुत्र अति ?
[ कावेरीतटे , जाह्नवीतटे , गोदावरीतटे , कृ ष्णातटे ]
उत्तरम :् जाह्नवीतटे ।
2. प्रव्राजकः वतणजः गृहं तकमथं अगच्छत ?्
[ तभक्षाथ वम ,् भोजनाथ वम ,् तवहाराथ वम, ् व्यापाराथ वम ]्
उत्तरम :् तभक्षाथ वम।्
3. के तनतववमशावः ?
ु ,
[ गरवः कवयः, भीरवः, कुरवः ]
उत्तरम :् भीरवः ।
ु मञ्जूर्षायाः अन्तः कं तनतक्षपतत ?
4. राजपत्रः
[घोरं सपं, घोरं वानरं , घोरं माजावलं, घोरं व्याघ्रं ]
उत्तरम :् घोरं वानरं।
5. पतरव्राजकस्य अवस्ां दृष्ट्वा कः जहास ?
[ वतणक,् ु
राजपत्रः, सकलः जनः , ु
गरः]

Karnataka Pre-University Samskrit Evaluators Forum. 2


II PUC SANSKRIT QUESTION BANK

उत्तरम :् सकलः जनः ।


दशवाक् यैःसंस्कृतभार्षया कन्नडभाषया आङ्ग्िभाषया वा उत्तरां निखत ।
1. प्रव्राजकः ।
Reframed Questions –
प्रव्राजकस्य दुन वयः तस्य तवफलतां च तलखत ।
2. “तनतववमशाव तह भीरवः” इतत शीतर्ष वकां समथ वयत ।

Chapter 4. शून्या मेऽङ्गतु लः


1. पौरवः कः ?
[ कण्वः, शारद्वतः, शाङ्गवरवः, दुष्यन्तः ]
उत्तरम :् दुष्यन्तः।
2. मूततवमती सतिया का ?
[ तप्रयंवदा, गौतमी, शकुन्तला, अनसूया ]
उत्तरम :् शकुन्तला ।
3. गौतमी का ?

[ पोष्यपत्री, वृद्धा तापसी, दासी, प्रततहारी ]
उत्तरम :् वृद्धा तापसी ।
4. शारद्वतः कः ?
[ कण्वतशष्यः, दुवावसतशष्यः, तवश्चातमत्रतशष्यः, वतसष्ठतशष्यः ]
उत्तरम :् कण्वतशष्यः ।
ु ”् इतत का वदतत ?
5. “तवतिना दतशवत ं प्रभत्वम
[ गौतमी, मेनका, अनसूया, शकुन्तला ]
उत्तरम :् शकुन्तला ।
6. मृगपोतकस्य नाम तकम ?्
[ दीघावपाङ्गः, ु
सनयनः, चञ्चलाक्षः, कमलाक्षः ]
उत्तरम :् दीघावपाङ्गः ।
दशवाक्यैःसंस्कृतभार्षया कन्नडभाषया आङ्ग्िभाषया वा उत्तरां निखत ।
1. शाङ्गवरव – दुष्यन्तयोः संवादः ।

Karnataka Pre-University Samskrit Evaluators Forum. 3


II PUC SANSKRIT QUESTION BANK

Reframed Question
शाङ्गवरव – दुष्यन्तयोः संवादस्य स्वारस्यं स्वावाक् ैः तववृणतु |
2. अङ्गल
ु ीयकप्रसङ्गः
Reframed Question
‘अङ्गल ्
ु ीयकप्रसङ्गः’ शकुन्तलायाःजीवन े कीदृशं महत्त्वम आवहतत ?
3. दीघावपाङ्गप्रसङ्गः
Reframed Question
दीघावपाङ्गप्रसङ्गम ् अनसृ
ु त्य शकुन्तलायाः मग्ितां
ु प्रततपादयत ।
4. दुष्यन्तस्य पात्रतचत्रणम ्
Reframed Question
ु ण दुष्यन्तस्य पात्रतचत्रणं स्ववाक् ैः कुरत ।
“शून्या मेऽङ्गतु लः” इतत पाठानसारे

Chapter 5. महाराणाप्रतापः

1. राणाप्रताप: कतिन ग्रामे अजायत ?
[ मेवाड , तचतौड, कुम्बल, हल्दीघाट ्]
उत्तरम :् कुम्बल ।
2. राणाप्रतापस्य तपता कः ?
[ राणासाङ्गः, अमरतसंहः , तद्वतीय उदयतसंहः, राणाहमीरः ]
उत्तरम :् तद्वतीय उदयतसंहः ।
3. राणाप्रतापस्य अश्वस्य नाम तकम ?्
[ दीघावपाङ्गः, चेतकः, ु ,
इन्द्रायिः शीघ्रगः]
उत्तरम :् चेतकः ।
4. राणाप्रतापस्य पूवज ्
व ानाम अमात्य: कः ?
[ भामाशाहः , अमरतसंहः , ु ]
बीरबल्लः, कञ्चकी
उत्तरम :् भामाशाहः ।

5. बातलकाया: हिात रोतटकाम ् आकृ ष्य कः अिावत ?्

[ वानरः, पतक्षराजः , अरण्यमाजावलः, सप वः ]


उत्तरम :् अरण्यमाजावलः ।

Karnataka Pre-University Samskrit Evaluators Forum. 4


II PUC SANSKRIT QUESTION BANK

दशवाक्यैःसंस्कृतभार्षया कन्नडभाषया आङ्ग्िभाषया वा उत्तरां निखत ।


ु ता कष्टपरम्परा ।
1. महाराणाप्रतापेन अनभू
Reframed Question
ु तां कष्टपरम्परां वणवयत ।
देशरक्षणाथं महाराणाप्रतापेन अनभू
2. रोतटकाप्रसङ्गः ।
Reframed Question
रोतटकाप्रसङ्गद्वारा महाराणाप्रतापस्य पतरवारस्य कष्टमयं जीवनं तलखत ।
3. भामाशाहस्य राजभततः ।
Reframed Question

भामाशाहः कथम एकः श्रेष्ठः स्वातमभतः इतत साियत ।


Chapter 6. अनरागोदयः।
1. महाश्वेताया: तपता क:?
[चन्द्रापीडः, तारपीडः, हंसः , पववतराजः ]
उत्तरम :् हंसः ।
2. महाश्वेता कं प्रतत स्ववृत्तान्तं कथयतत ?
[जनकं , कतपञ्जलं , श्वेतके त,ं ु चन्द्रापीडं ]
उत्तरम :् चन्द्रापीडं।
3. महाश्वेता स्नात ं ु कुत्र आगच्छतत ?
[अच्छोदसरः, स्नानगृहं, मानससरः, मिातकनीं ]
उत्तरम :् अच्छोदसरः ।

4. महाश्वेता तकम अतजघ्रत ?्
[दुगवन्धं, कुसमगन्धम
ु , ् पाकगन्धं, अन्नगन्धं ]
उत्तरम :् कुसमगन्धम
ु ।्
5. श्वेतके तो: तनय: क: ?

[ पण्डरीकः, कतपञ्जलः, हंसः, दीघवके शः ]
उत्तरम :् पण्डरीकः
ु ।

Karnataka Pre-University Samskrit Evaluators Forum. 5


II PUC SANSKRIT QUESTION BANK

दशवाक्यैःसंस्कृतभार्षया कन्नडभाषया आङ्ग्िभाषया वा उत्तरां निखत ।



ु ु मारकम अपश्यम
1. कीदृशं मतनक ् महाश्वेता वणवयतत ?
इतत

ु दृष्ट्वा महश्वेता तकम अतचन्तयत
2. तपोिनं यवानं ?्

3. पण्डरीकस्य जन्मवृत्तान्तं तलखत ।
Reframed Question

अनरागोदयः ु ण पण्डरीकस्य
इतत पाठानसारे ु जन्मवृत्तान्तं तलखत ।

4. पण्डरीकमहाश्वे
तयोः सरससंवादः ।
Reframed Question
ु तयोः सरससंवादस्य स्वारस्यं स्वावाक् ैः तववृणतु |
पण्डरीकमहाश्वे
Chapter 7. सा शातन्तः ।
1. सा शातन्तः कुत्र कायं करोतत ?
[ पाठशालायां, वैद्यशालायां, पाकशालायां, तसद्धवस्त्रतवक्रयशालायां ]
उत्तरम :् तसद्धवस्त्रतवक्रयशालायां ।
2. शान्त्ाः पत्यःु नाम तकम ?्
[ आनिः, ु
सिरः, रमेशः, सरेु शः ]
उत्तरम :् सिरः
ु ।

3. सिरः ्
तकमथं नगरम आगच्छतत ?
[ उद्योगाथं, व्यापाराथं , पठनाथं, प्रवासाथं ]
उत्तरम :् उद्योगाथ वम ।्

4. सिरस्य तपता कः ?
[गणेशः, महेशः, गोतविः, शङ्करः ]
उत्तरम :् गोतविः ।

5. सिरः ् न्त ं पतठतवान ?्
तकयत पयव
[ सप्तमकक्ष्या, अष्टमकक्ष्या, नवमकक्ष्या, दशमकक्ष्या ]
उत्तरम :् दशमकक्ष्या ।
दशवाक्यैःसंस्कृतभार्षया कन्नडभाषया आङ्ग्िभाषया वा उत्तरां निखत ।

1. शातन्तदशवनात तरणस्य तचन्तासरतणः ।

Karnataka Pre-University Samskrit Evaluators Forum. 6


II PUC SANSKRIT QUESTION BANK

Reframed Question

शातन्तदशवनात तरणस्य तचन्तासन्तततः कीदृशी आसीतदतत तववृणतु ।
2. सा शातन्तः
Reframed Question
ृ तलखत ।
सा शातन्तः इतत पाठस्य सारांश ं स्ववाक् ैः संगह्य

Chapter 8. तवतितवलतसतम ्
ु कैः?
1. किगस्य र्रैः
[ तवश्वातमत्रः, ु
परशरामः, वतसष्ठः, दुयोिनः ]
उत्तरम :् परशरामः


2. परशरामैः ्
किं नकम अस्त्रम ्
उपनदशनत ?
[भार्गवास्त्रम, ् सपागस्त्रम, ् ब्रह्मास्त्रम, ् वरिास्त्रम ]्
उत्तरम :् भार्गवास्त्रम ।्
ु उत्तमाङ्गां किगैः कुत्र निवेशयनत ?
3. र्रोैः
[ हिे, स्वोत्सङ्गे, पादे, भूमौ ]
उत्तरम :् स्वोत्सङ्गे ।
4. किगस्य रक्षा कविां नकम ?्
[ वज्रकवचं, ु
यद्धकवचं
, कुण्डलम, ् ु अनग्रहः
गरोः ु ]
उत्तरम :् गरोः
ु अनग्रहः।


5. कैः किगस्य रक्तम अनपबत ?्
[ मत्कुणः, सप वः, माजावलः, वज्रकीटः, ]
उत्तरम :् वज्रकीटः ।
6. “नवनधनविनसतम”् इनत पाठे वज्रकीटप्रसङ्गैः किगस्य इमं र्िां
ु सूियनत ।
गु , ्
[ दर्िम ु ,्
सहिर्िम ु ,्
मििर्िम ु ]्
िविर्िम
उत्तरम :् सहिर्िम
ु ।्

7.अिात अस्त्रात दे् वाः अतप तबभ्यतत ।

[ब्रह्मास्त्रात ,भागववास्त्रात ्
,वायव्यास्त्रात ्
,वारणास्त्रात ्]
उत्तरम :् भागववास्त्रात ।्

Karnataka Pre-University Samskrit Evaluators Forum. 7


II PUC SANSKRIT QUESTION BANK

8.“धन्योनि र्मिात पू् वमग ीदृशी सम्पदार्ता” इत्यत्र सूनिता सम्पत एषा
् वतगत े ।
ु श्रू
[ गरश ु र्षा, तवद्यािनम, ् िनरातशः, ज्ञानिनम ]्
उत्तरम :् गरश
ु श्रू
ु र्षा ।
दशवाक्यैःसंस्कृतभार्षया कन्नडभाषया आङ्ग्िभाषया वा उत्तरां निखत ।

1. किग-परशरामयोैः सांवादैः ।
Reframed Question

किग-परशरामयोैः ृ तलखत ।
सांवादस्य सारांश ं स्ववाक् ैः संगह्य
2. किगशापप्रसङ्गैः
Reframed Question
किगशापप्रसङ्गद्वारा “नवनधनविनसतां” इनत शीनष गकाां समथ गयत ।

Chapter 9. नीततसारः
ु का ?
1.कामधेिर्ु िा
[िनम ,् िेनःु , तवद्या , सरभी
ु ]
उत्तरम :् तवद्या ।
् र्च्छनत
2.कृ तां कमग कम अि ु ?
[कतागरम, ् यमम ,् देवम, ् मातरम, ् ]
उत्तरम :् कतागरम॥्
् निन्तयेत ?्
3. अथागि कथां
[ तसंहवत, ् व्याघ्रवत ,् बकवत, ् शशवत ]्
उत्तरम :् बकवत ।्
4. सनस्त्रया नकां रक्ष्यते ?
[ वनम ,् गृहम ,् वाहनम, ् नगरम]्
उत्तरम :् गृहम ।्
5. के धिनमच्छनन्त ?
[उत्तमाः, मध्यमाः, अिमाः, देवाः ]
उत्तरम :् अिमाः।

Karnataka Pre-University Samskrit Evaluators Forum. 8


II PUC SANSKRIT QUESTION BANK

ु ष ु वत्सैः मातरां र्च्छनत” इनत वाक्ानसारे


6.“धेिसहस्रे ् गच्छतत
ु ण कृ तं कमव इमम अन ु ।

[ छात्रम ,अध्यापकम ् रम ,् सभातर्षतकारम
,कताव ु ]्
उत्तरम :् कतावरम ।्

7. “सत्परषव्रते ु
इदां सत्परषिक्षिां वतगत े ।
[ दुजवनसङ्गः,परहास्यं, सूितृ ा वाक,् परपीडिम ]्
उत्तरम :् सूितृ ा वाक ् ।
8. ‘धिहीिो ि हीिश्च’ इनत वाक्स्य भावैः __________।

[ धिहीिैः दनरद्रैः , धिहीिैःदनरद्रैः ि , धिहीिैः अनतदनरद्रैः , धिहीिैः हीिैः]

उत्तरम :् धिहीिैःदनरद्रैः ि ।

Chapter 10. कृ ष्णशास्त्रीमहोदयः


1. कृ ष्णशातस्त्रणां माता का ?
[ श्रीमतत शङ्करम्मा, श्रीमतत देवम्मा, श्रीमतत कावेरम्मा, श्रीमतत सीतम्मा ]
उत्तरम :् श्रीमतत शङ्करम्मा ।

2. कॄ ष्णशातस्त्रणाम अध्यापके र्ष ु एकस्य नाम तलखत |

[ तब.एम.श्री, तड.तव.तज, बेन्द्रे , तशवरामकारन्तः]
उत्तरम :् बी.एम.श्री
् ।

3. कृ ष्णशास्त्रीमहोदयेन आरब्धा पतत्रका का ?



[ सवणवकणाव
टकः , ु
प्रबद्धकणाव
टकः, कल्याणकणावटकः मङ्गलकणावटकः ]
उत्तरम :् प्रबद्धकणाव
ु टकः ।
4. ध्वन्यालोकः कन्नडभार्षायां के न अनूतदतः ?
[ कुवम्प ु
े महोदये
न ,तशवरामकारन्तमहोदयेन, डा. के . कृ ष्णमूततवमहोदयेन, ्
तब.एम.श्री महोदयेन ]
उत्तरम :् डा.के .कृ ष्णमूततवमहोदयेन।
ु ता कृ ततः का ?
5. के न्द्रसातहत्य – अकादमी प्रशतिद्वारा परस्कृ
[ श्रीपततकथाः, सववज्ञकतवः, बतङ्कमचन्द्रः, रामप्प ]
उत्तरम :् बतङ्कमचन्द्रः ।
6.कृ ष्णशातस्त्रमहोदयात ् चेक ् स्वीकतं ु तशष्यः इमं भावं प्रकटयतत ?

Karnataka Pre-University Samskrit Evaluators Forum. 9


II PUC SANSKRIT QUESTION BANK

[ सङ्कोचम, ् संशयं, ततरस्कारं, अहङ्कारं ]


उत्तरम :् सङ्कोचम ।्
7. “कृ ष्णशातस्त्रमहोदयः मैसरू नगरे कुवम्प ु
े महोदये
न सह तनरपवादतया तमलतत ि” इत्यन ेन
वाक्ेन कुवम्प
े ु तवर्षये शातस्त्रणः अयं भावः प्रकातशतः |
[ तशष्यप्रेम, तशष्यभयम, ् पक्षपातः, प्रतीकारः ]
उत्तरम :् तशष्यप्रेम ।
् ेतव्य एव ’ इनत वाक्ां कृ ष्णशानस्त्रमहोदयस्य _____सूियनत।
8.’सैः यत्र कुत्रानप भवत,ु कािेज आि

[ कोपम ,् असूयाम ,् नशष्यवात्सल्यम ,् जर्ु प्साम


ु ]्
उत्तरम :् नशष्यवात्सल्यम ।्
दशवाक्यैःसंस्कृतभार्षया कन्नडभाषया आङ्ग्िभाषया वा उत्तरां निखत ।
1. शातस्त्रणां तशष्यवात्सल्यम ्
Reframed Question
शातस्त्रणां तशष्यवात्सल्यं सोदाहरणं प्रततपादयत ।
2. तवद्यातथ वनां कृ ते कृ ष्णशातस्त्रणां सिेशः
Reframed Question
तवद्यातथ वनां कृ ते कृ ष्णशातस्त्रणां सिेश ं सतविारं तलखत ।

FILL IN THE BLANK QUESTIONS & ANSWERS


Set 1
मञ्जूषातैः सूक्तां पदां नित्वा नरक्तिािां पूरयत ।
् द्रस्य
1. उत्तरां यत सम ु ------- दनक्षिां ि यत ।्

2. त्वम आत्मिैः ------ कुर ।
3. निरस्य वाच्यां ि र्तैः -------- ।
4. कष्टपरम्परायाैः अनप कािि ------ भवेत ।्
ु अतीव ------- ।
5. भवादृशा र्रवैः

समीनहतां , नहमवत, ् सीमा, नवरिाैः, प्रजापनतैः, िराैः


् नहमवत ् 2. समीनहतां 3. प्रजापनतैः 4. सीमा 5. नवरिाैः
उत्तरम -1.

Karnataka Pre-University Samskrit Evaluators Forum. 10


II PUC SANSKRIT QUESTION BANK

Set 2
मञ्जूषातैः सूक्तां पदां नित्वा नरक्तिािां पूरयत ।
1. इतः स्वर्गश्च -------- मध्यश्चान्तश्च र्म्यते ।

2. ------ ददानत िेत सन्तनतच्छे
दो भवनत ।
3. अङ्गि
ु ीयक शून्या मे --------- ।

4. रािाप्रतापैः -------- सभाम आकानरतवाि ।्
5. ममापराधैः ------- क्षन्तव्यैः ।

अङ्गनु िैः, र्ण्यािाां, मोक्षश्च, कृ पया, पत्रांु , ्िानिां


् मोक्षश्च 2. पत्रांु 3. अङ्गनु िैः 4. र्ण्यािाां 5. कृ पया
उत्तरम -1.

Set 3

मञ्जूषातैः सूक्तां पदां नित्वा नरक्तिािां पूरयत ।

1. द्वीपेष ु सवेष ु -------- प्रयानन्त ।



2. यस्य मरिकािैः समायातैः तस्येनियानि ------- प्राप्नवनन्त ।
3. सवगैः सर्न्धेष ु -------- ।
4. कनठिहृदयस्य रािाप्रतापस्य ------- अद्रवत ।्
5. ------- मम दृनष्टपथात ।्

मिैः, िराैः, अपेनह, नवश्वनसनत, ्िानिां, र्ण्यािाां


् िराैः 2. ्िानिां 3. नवश्वनसनत 4. मिैः 5. अपेनह
उत्तरम -1.

Set 4

मञ्जूषातैः सूक्तां पदां नित्वा नरक्तिािां पूरयत ।

1. इतैः् स्वर्गश्च -------- मध्यश्चान्तश्च र्म्यते ।


2. त्वम आत्मिैः ------ कुर ।

3. सिनरतिनििैः तपनस्विैः देव ां -------- आर्ताैः ।

4. वयनरिाां ------- समद्रोपमम ्
आसीत ।्

Karnataka Pre-University Samskrit Evaluators Forum. 11


II PUC SANSKRIT QUESTION BANK

5. वत्स ------- उन्मील्याद्य पश्य ।

सभाजनयतमु ,् मोक्षश्च, स यन्यां, िक्षषी,


ु समीनहतां, ्िानिां
् मोक्षश्च 2. समीनहतां 3. सभाजनयतमु ् 4. स यन्यां 5. िक्षषी
उत्तरम -1. ु

Set 5
मञ्जूषातैः सूक्तां पदां नित्वा नरक्तिािां पूरयत ।
1. द्वीपेष ु सवेष ु -------- प्रयानन्त ।

2. यस्य मरिकािैः समायातैः तस्येनियानि--------- प्राप्नवनन्त ।
3. अङ्गि
ु ीयक शून्या मे --------- ।
4. कष्टपरम्परायाैः अनप कािि ------ भवेत ।्
5. ममापराधैः ------- क्षन्तव्यैः ।

सीमा , कृ पया , मिैः , अङ्गनु िैः , ्िानिां, िराैः


् िराैः 2. ्िानिां 3. अङ्गनु िैः 4. सीमा 5. कृ पया
उत्तरम -1.

MATCH THE FOLLOWING QUESTIONS & ANSWER - [ सांयोजयत ]


Set 1

क ख

जाह्नवी वृक्षैः

शाङ्गगरवैः ब्रह्मियगस्य

अिङ्कारनमव र्ङ्गा


पत्थनिका कण्वनशष्यैः


पनितैः वस्त्रापिम ्

वायैःु


उत्तरम :-

जाह्नवी र्ङ्गा

शाङ्गगरवैः कण्वनशष्यैः

Karnataka Pre-University Samskrit Evaluators Forum. 12


II PUC SANSKRIT QUESTION BANK

अिङ्कारनमव ब्रह्मियगस्य


पत्थनिका वस्त्रापिम ्


पनितैः वृक्षैः

Set 2

क ख

पनरव्राड ् ज्ञािमवाप्नोनत

र्न्धवहैः ु म्
कुङ्कम

हांसैः कामवशर्ैः

ििाटे र्ौरी

ु ा
ित्व वायैःु


पण्डरीकैः


उत्तरम :-

पनरव्राड ् कामवशर्ैः

र्न्धवहैः वायैःु

हांसैः र्ौरी

ििाटे ु म्
कुङ्कम

ु ा
ित्व ज्ञािमवाप्नोनत

Set 3

क ख

ऊर्ध्गिदीनपका प्रेरयतीनियम ्

प्रजापनतैः पापम ्

नविासनमव मञ्जूषा
Karnataka Pre-University Samskrit Evaluators Forum. 13
II PUC SANSKRIT QUESTION BANK

नकनिषम ् ब्रह्मा

नवषयैः सरस्वत्याैः


र्प्तधिम ्


उत्तरम :-

ऊर्ध्गिदीनपका मञ्जूषा

प्रजापनतैः ब्रह्मा

नविासनमव सरस्वत्याैः

नकनिषम ् पापम ्

नवषयैः प्रेरयतीनियम ्

Set 4

क ख

र्ान्धवगनवनधिा ु
र्प्तधिम ्

पौरवैः ऋनषकुमारकैः


पण्डरीकैः बह्वपत्यैः

र्ोनविैः उपयेम े

नवद्या दष्यन्तैः

शारद्वतैः

उत्तरम:-्

र्ान्धवगनवनधिा उपयेम े

पौरवैः दष्यन्तैः


पण्डरीकैः ऋनषकुमारकैः

र्ोनविैः बह्वपत्यैः

नवद्या ु
र्प्तधिम ्
Karnataka Pre-University Samskrit Evaluators Forum. 14
II PUC SANSKRIT QUESTION BANK

Set 5

क ख

जाह्नवी पापम ्

प्रजापनतैः ज्ञािमवाप्नोनत

अिङ्कारनमव र्ङ्गा

नकनिषम ् ब्रह्मा

ु ा
ित्व ब्रह्मियगस्य

सरस्वत्याैः

उत्तरम:-्

जाह्नवी र्ङ्गा

प्रजापनतैः ब्रह्मा

अिङ्कारनमव ब्रह्मियगस्य

नकनिषम ् पापम ्

ु ा
ित्व ज्ञािमवाप्नोनत

**************

Karnataka Pre-University Samskrit Evaluators Forum. 15

You might also like