You are on page 1of 70

सौन्दर्यलहरी Translation by Vedanta Bharati


सौन्दर्यलहरी
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कु शलः स्पंदितुमपि।
अतस्त्वामाराध्यां हरिहरविरिंचादिभिरपि
प्रणंतुं स्तोतुं वा कथमकृ तपुण्यः प्रभवति॥ १ ॥
• शिवः M1/1 Parameshvara
• शक्त्या F3/1 with Shakti
• युक्तः M1/1 endowed
• भवति III लट् /1 becomes
• शक्तः M1/1 capable
• प्रभवितुं 0 to create
• न 0 not
• चेत् 0 if
• एवं 0 so
• देवः M1/1 effulgent Lord
• न 0 not
• खलु 0 indeed
• कु शलः M1/1 capable
• स्पंदितुम् 0 to stir
• अपि 0 even
• अतः 0 therefore
• त्वाम् F2/1 Thee
• आराध्यां F2/1 One adored
• हरि-हर-विरिंचादिभिः (हरिश्च हरश्च विरिञ्चश्च हरिहरविरिञ्चाः इति द्वन्द्वः। ते आदि येषां ताभिः हरिहरविरिञ्चादिभिः इति बहुव्रीहिः।) M3/3
by Vishu, Shiva, Brahma, etc
• अपि 0 even
• प्रणतुं 0 to worship
• स्तोतुं 0 to praise
• वा 0 or
• कथम् 0 how
• अकृ तपुण्यः (न कृ ताः पुण्याः येन स इति बहुव्रीहिः।) M1/1 one bereft of merit
• प्रभवति III-लट् /1 could be.
• शक्त्या युक्तः शिवः प्रभवितुं शक्तः भवति। एवं न चेत्, [सः] देवः स्पंदितुम् खल्वपि कु शलो न भवति। अतः कथम् अकृ तपुण्यः
हरिहरविरिंचादिभिरपि आराध्यां त्वां स्तोतुं प्रणतुं वा प्रभवति॥१॥
• Paramesvara becomes capable of creating the Universe, only when united with Sakti (Thee),
but otherwise (when not joined with Thee), He is incapable of even a stir. How then could
one, who has not acquired merit (Punya — in this and the previous births) worship Thee, or
at least praise Thee, who is adored even by Vishnu, Siva, Brahma and others?

तनीयांसं पांसुं तव चरण-पङ्केरुह-भवं


विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः सङ्क्षुभ्यैनं भजति भसितोद्धूल नविधिम्॥ २ ॥
• तनीयांसं N1/1 microscopic

1
सौन्दर्यलहरी Translation by Vedanta Bharati

• पांसुं N1/1 dust


• तव 6/1 Thy
• चरण-पङ्केरुह-भवं (पङ्के रोहति इति पङ्केरुहम्। इति अलुक् उपपद तत्पुरुषः। चरणौ एव पङ्केरुहौ चरणपङ्केरुहौ इति कर्मधारयः। ताभ्यां भवं
चरणपङ्केरुहभवम् इति पञ्चमीतत्पुरुषः।) N1/1 fallen from the lotus-feet
• विरिञ्चिः M1/1 Brahma
• सञ्चिन्वन् M1/1 collecting
• विरचयति III लट् /1 creates
• लोकान् M2/1 worlds
• अविकलम् (न विकलम् अविकलम् इति नञ्तत्पुरुषः।) N2adv/1 in regular order (intact)
• वहति (वह् प्रापणे +लट् ) III/1 carries
• एनं N2/1 this
• शौरिः M1/1 Vishnu
• कथमपि 0 somehow
• सहस्रेण N3/1 with a thousand
• शिरसां N6/1 of heads
• हरः M1/1 Shiva
• सङ्क्षुभ्य 0 having put great effort
• एनं N2/1 this
• भजति III लट् /1 resorts to
• भसितोद्धूलनविधिम् (भसितस्य उद्धूलनं भसितोद्धूलनम् इति षष्ठीतत्पुरुषः। तदेव विधिः भसितोद्धूलनविधिः इति कर्मधारय। षष्ठीतत्पुरुषः।)
M2/1 act of covering with dust (Vibhuti), reducing to ashes.
• तव चरणपङ्केरुहभवं तनीयांसं पांसुं सञ्चिन्वन् विरिञ्चिः लोकान् अविकलं विरचयति। शौरिः एनं कथमपि सहस्रेण शिरसां संक्षुभ्य वहति। हरः एनं
भसितोद्धूलनविधिं भजति॥२॥
• Collecting microscopic particles of the dust falling from Thy lotus-feet, Brahma creates the
worlds in regular order (intact), Vishnu (in the form of Adisesha) bears them somehow with
great effort (might) though with thousand heads and Siva reducing the particles into ashes
be-smears his body with them (Vibhuti).
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
जडानां चैतन्यस्तबकमकरन्दश्रुतिझरी ।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति॥ ३ ॥
• अविद्यानाम् (नास्ति विद्या यस्य सः अविद्यः।) M6/1 of the ignorant
• अन्तस्-तिमिर-मिहिर-द्वीप-नगरी (अन्तः तिमिरः अन्तस्तिमिरः। द्वीपः एव नगरी द्वीपनगरी। मिहिराणां द्वीपनगरी मिहिरद्वीपनगरी।
अन्तस्तिमिरस्य मिहिरद्वीपनगरी अन्तस्तिमिरमिहिरद्वीपनगरी।) F1/1 island-city of suns for the inner-darkness [that
dispels it]
/अन्तस्-तिमिर-मिहिर-उद्दीपन-करी (अन्तः तिमिरः अन्तस्तिमिरः। तस्य मिहिरः अन्तस्तिमिरमिहिरः। तस्य उद्दीपनम्
अन्तस्तिमिरमिहिरोद्दीपनम्। तं करोति इति अन्तस्तिमिरमिहिरोद्दीपनकरी।) F1/1 one who causes the rise of the sun to
dispel the inner-darkness
• जडानां M6/3 for dull-witted
• चैतन्य-स्तबक-मकरन्द-श्रुति-झरी (श्रुतिः विद्या एव झरी श्रुतिझरी। [वृक्ष इव] चैतन्यस्य स्तबकः चैतन्यस्तबकः। तस्मिन् तस्य वा मकरन्दः
चैतन्यस्तबकमकरन्दः। तेषां श्रुतिझरी चैतन्यस्तबकमकरन्दश्रुतिझरी।) F1/1 knowledge-river of fragrance emanating
from bunch of flowers of tree of consciousness.
• दरिद्राणां M6/3 to those in the grip of chill penury
• चिन्तामणि-गुणनिका (चिन्तामणिनां गुणनिका।) F1/1 neckace of cintAmaNi gems
• जन्मजलधौ (जन्मानां जलधिः जन्मजलधिः।) M7/1 in the ocean of earthly existence/ births (and death)
• निमग्नानां M6/3 to those drowned
• दंष्ट्रा F1/1 tusk

2
सौन्दर्यलहरी Translation by Vedanta Bharati

• मुररिपुवराहस्य (मुरस्य रिपुः मुररिपुः। सः एव वराहः तस्य मुररिपुवराहस्य।) M6/1 of the Varaha incarnation of Vishnu
• भवति III-लट् /1 is.
• [पांसु] अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी, जडानां चैतन्यस्तबकमकरन्दश्रुतिझरी, दरिद्राणां चिन्तामणिगुणनिका , जन्मजलधौ निमग्नानां
मुररिपुवराहस्य दंष्ट्रा च भवति।
• /हे भवति, त्वम् अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी असि। जडानां चैतन्यस्तबकमकरन्दश्रुतिझरी असि। दरिद्राणां चिन्तामणिगुणनिका
असि। जन्मजलधौ निमग्नानां मुररिपुवराहस्य दंष्ट्रा असि।
• The particles of dust of Thy Lotus feet serve to remove the inner darkness of the ignorant
(those who have not attained Tatvajnana or divine knowledge). In other words, the dust is
the sun that dispels the inner darkness of the ignorant or the worldly-minded. The speck of
dust is a flood of fragrance emanating from the bunch of flowers of the Kalpaka tree of
caitanya or clear consciousness, awakening the unknowing or dull-witted. To those in the
grip of chill penury, they (the dust particles) are a string of gems of the Cintamani variety.
And to those drowned in the ocean of earthly existence (Samsara — the ocean of births and
deaths) that dust becomes the tusk of the wild boar of Muraripu i.e. Vishnu who incarnated
as Varaha.

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः


त्वमेका नैवासि प्रकटित-वराभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥
• त्वदन्यः M1/1 other than you
• पाणिभ्याम् M3/2 by hands
• अभयवरदः (अभयं च वरं च अभयवरौ। अभयवरौ ददाति इति अभयवरदः।) M1/1 one who grants protection/
fearlessness and desires/ boons
• दैवतगणः (देवता एव दैवता इति स्वार्थे अण्। दैवतानां गणः दैवतागणः।) M1/1 group of gods
• त्वम् 1/1 Thou
• एका F1/1 alone
• न 0 not
• एव 0 indeed
• असि II-लट् /1 you are
• प्रकटितवराभीत्यभिनया (वरश्च अभीतिश्च वराभीती। प्रकटिते वराभीती अभिनयौ यस्याः तया प्रकटितवराभीत्यभिनया।) F1/1 one who
has manifested gestures to vouchsafe protection and grant desires
• भयात् N5/1 from fear
• त्रातुं 0 to protect
• दातुं 0 to grant
• फलम् N2/1 result
• अपि 0 even
• च and
• वांछासमधिकं (वांछायाः समधिकं तं वांछासमधिकम्।) N2/1 more than desired
• शरण्ये F1S/1 O refuge
• लोकानां N6/3 of all worlds
• तव 6/1 Thy
• हि 0 because
• चरणौ N1/2 feet
• एव indeed
• निपुणौ N1/2 powerful.
• हे लोकानां शरण्ये, त्वदन्यः दैवतगणः पाणिभ्याम् अभयवरदः भवति। त्वम् एव एका प्रकटितवराभीत्यभिनया न असि। तव चरणौ हि भयात् त्रातुं

3
सौन्दर्यलहरी Translation by Vedanta Bharati

अपि च वांछासमधिकं फलं दातुं निपुणौ भवतः॥४॥


• Thou, the refuge of all the worlds! All Devas (gods) except Thee, vouchsafe protection to the
devotees and grant their desires by gestures of their hands. Thou alone doth not show forth
the varada and abhaya (granting and protection) gestures. It is so because Thy feet are by
themselves powerful to protect those in the grip of fear and grant more than what is desired
for by devotees.

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥५॥
• हरिः M1/1 Vishnu
• त्वाम् F2/1 Thee
• आराध्य 0 having worshipped
• प्रणतजनसौभाग्यजननीं (प्रणताश्च जनाश्च प्रणतजनाः इति कर्मधारयः। सौभाग्यानां जननी सौभाग्यजननी इति षष्ठीतत्पुरुषः। प्रणतजनानां
सोभागयजननी तां प्रणतजनसौभाग्यजननी इति षष्ठीतत्पुरुषः। ताम्।) F2/1 bestower of prosperities on those who
reverentially bow/ salute
• पुरा F1/1 - नारी F1/1 woman in an ancient past
• भूत्वा 0 having become
• पुररिपुम् M2/1 Shiva
• अपि 0 even
• क्षोभम् M2/1 - अनयत् (नीञ् प्रापणे लङ् ) III/1 impassioned
• स्मरः M1/1 Kama
• अपि 0 also
• त्वां F2/1 Thou
• नत्वा 0 having saluted
• रतिनयनलेह्येन (रतेः नयनौ रतिनयनौ। तयोः लेह्यः [वपुः] रतिनयनलेह्यम्। तेन) N3/1 with that [bodily form] which is
attractive to the eyes of Rati
• वपुषा N3/1 with a bodily form
• मुनीनाम् M6/3 of sages
• अपि 0 also
• अन्तः N1/1 mind
• प्रभवति III-लट् /1 capable to provoke
• हि 0 indeed
• मोहाय 4/1 towards passion/ delusion
• महताम् M6/3 of great. ॥५॥
• प्रणतजनसौभाग्यजननीं त्वाम् आराध्य, हरिः पुरा नारी भूत्वा, पुरुरिपुम् अपि क्षोभमनयत्। स्मरोऽपि त्वां नत्वा महतां मुनीनां अपि
रतिनयनलेह्येन वपुषा मोहाय हि प्रभवति।
• Once Vishnu having worshipped Thee — the bestower of all prosperity on those who
worship Thee (through mind, speech and body) – concentrated on Thy Divine Form – and
assuming the form of a woman impassioned even Siva, (the Controller of all senses, the
destroyer of the three cities and the enemy of Kama). Has not Smara (Kama, the God of
Love) because of having bowed before Thee, obtained a personality, pleasingly attractive to
the eyes of Rati (his beloved) and become capable of generating passion even in the minds
of great sages.

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः


वसन्तः सामन्तो मलयमरु-दायोधन-रथः ।

4
सौन्दर्यलहरी Translation by Vedanta Bharati

तथाप्येकः सर्वं हिमगिरिसुते कामपि कृ पां


अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ ६ ॥
• धनुः N1/1 bow
• पौष्पं N1/1 made of flowers
• मौर्वी F1/1 string
• मधुकरमयी F1/1 comprised of a cluster of honey bees
• पञ्च 0 five
• विशिखाः F1/1 arrows
• वसन्तः M1/1 spring season
• सामन्तः M1/1 assistant
• मलय-मरुत्-आयोधन-रथः (मलयात् आगतं मरुत् मलयमरुत् इति मध्यमपदलोपी। आयोधनस्य रथः आयोधनरथः। मलयमरुत् एव
आयोधनरथः मलयमरुदायोधनरथ इति कर्मधारयः।) M1/1 breeze from Malaya mountain is the war-chariot.
• तथा 0 then
• अपि 0 even
• एकः M1/1 one
• सर्वं N2/1 entire
• हिमगिरिसुते (हिमप्रधानगिरिः। तस्य सुते।) F1S/1 O Daughter of the snow-clad Himalayas
• काम् F2/1 which/ some
• अपि 0 even
• कृ पां F2/1 grace
• अपाङ्गात् N5/1 due to side-glance
• ते 6/1 Thy
• लब्ध्वा 0 having obtained
• जगत् N2/1 universe
• इदम् N2/1 this
• अनङ्गः M1/1 bodiless
• विजयते (जि जये लट् III/1) subjugates/ wins over. ॥ ६ ॥
• हे हिमगिरिसुते, [यस्य कामस्य] धनुः पौष्पं भवति, [यस्य] मौर्वी मधुकरमयी भवति, [यस्य] विशिखाः पञ्च [एव] भवन्ति, [यस्य] सामन्तः
वसन्तः भवति, मलयमरुदायोधनरथः भवति, तथा अपि ते काम् अपाङ्गात् कृ पां लब्ध्वा, [सः] एकोऽनङ्गः इदं सर्वं जगत् विजयते।
• Oh Daughter of the snow-clad Himalaya mountain! Cupid, the God of Love has only a bow
made of flowers, with its string comprised of a cluster of honey-bees, and has arrows barely
five. The spring season is his vassal (assistant) and the Southern breeze, his war-chariot. Yet
(with such frail equipment, bodiless, and alone though he be), Cupid (Manmatha)
subjugates the entire universe, having obtained some favour through Thy benign side-
glance.

क्वणत्काञ्चीदामा करिकलभ कु म्भस्तननता


परिक्षीणा मध्ये परिणत शरच्चन्द्रवदना ।
धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥७॥
• क्वणत्-काञ्ची-दामा (क्वणती काञ्ची दामा यस्याः सा) F1/1 one who has a jingling girdle-string ornament
• करि-कलभ-कु म्भ-स्तन-नता (करिकलभस्य कु म्भ इव स्तनौ करिकलभस्तनौ। ताभ्यां नता [क्वणत्काञ्चीदामा] यस्याः सा।) F1/1 one
who has a bent [ornament] due to breasts like the temples of a young elephant
• परिक्षीणा F1/1 slender
• मध्ये 7/1 in the waist
• परिणत-शरद्-चन्द्र-वदना (शरद्रुतोः चन्द्रः शरच्चन्द्रः। परिणतः शरच्चन्द्रः परिणतशरच्चन्द्रः। तस्य [वदनम्] इव वदनं यस्याः सा
परिणतशरच्चन्द्रवदना।) F1/1 one who has a face like the face of the autumnal full-moon.

5
सौन्दर्यलहरी Translation by Vedanta Bharati

• धनुः N2/1 bow


• बाणान् M2/3 arrows
• पाशं M2/1 noose
• सृ॒णिम् F2/1 goad
• अपि 0 also
• दधाना F1/1 holder
• करतलैः (करस्य तलः करतलः।) N3/3 with the hands
• पुरस्तात् 0 in front
• आस्ताम् (अस् लोट् II/1) may you kindly manifest नः 2/6/3 for us पुर-मथितुः (पुराणां मथिता पुरमथिता।) M6/1
of the destroyer of the worlds आहो-पुरुषिका (अहो अहम् अहङ्कारः एव पुरुषः इति मयूरव्यंसकः।) F1/1 being in the
form of pride.
• करिकलभकु म्भस्तननता, क्वणत्काञ्चीदामा, मध्ये परिक्षीणा, परिणतशरच्चन्द्रवदना, करतलैः धनुः बाणान् पाशं सृणिम् अपि पुरस्तात् दधाना,
पुरमथितुः आहोपुरुषिका, नः आस्ताम्।
• May Thou with Thy breasts like the temples (mastakas) of a young elephant, with Thy
slender waist which is adorned by a jingling girdle-string (belt-like gold waist-ornament
called Odyana having small tinkling gold bells attached), with Thy face blooming like the
autumnal full moon ( of the Saradrutu, with Thy four hands holding bow, arrow, noose and
goad (ankusa), Thou the pride of Siva (the Ahamkararupini of Siva), manifest.

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयाम्
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥
• सुधा-सिन्धोः (सुधायाः सिन्धुः सुधासिन्धुः।) M6/1 of the ocean of nectar
• मध्ये N7/1 in the middle
• सुर-विटपि-वाटी-परिवृते (सुराणां विटप्यः सुरविटप्यः। तेषां वाट्यः सुरवीटपिवाट्यः। ताभिः परिवृते सुरविटपिवाटीपरिवृते।) N7/1 in that
surrounded by a forest of celestial trees
• मणि-द्वीपे (मणिनां द्वीपे) N7/1 in the island of gems
• नीप-उपवनवति (नीपैः उपवनवत् तस्मिन् उपवनवति) N7/1 in that surrounded by garden of Nipa trees
• चिन्तामणि-गृहे (चिन्तामणिनां गृहे।) N7/1 in the house of cintAmaNi gems
• शिव-आकारे (शिवस्य आकारः इव आकारः यस्य मञ्चस्य सः मञ्चः शिवाकारः।) M7/1 on that which is in/ has the form
of Shiva
• मञ्चे M7/1 on a cot
• परम-शिव-पर्यङ्क-निलयाम् (परमश्च असौ शिवश्च परमशिवः। स एव पर्यङ्कः परमशिवपर्यङ्कः। तस्मिन् निलयः यस्याम् ताम्) F2/1 one
who has a seat on the bed of/ in the form of Paramashiva.
• भजन्ति (भज् सवायाम् लट् III/3) they worship
• त्वां 2/1 Thee
• धन्याः M1/3 fortunate
• कतिचन 0 some
• चित्-आनन्द-लहरीम् (चिच्च असौ आनन्दश्च चिदानन्दः। तस्य लहरीम्) F2/1 that swell of consciousness and bliss. ॥
८॥
• हे [भगवति], सुधासिन्धोः मध्ये, सुरविटपिवाटीपरिवृते मणिद्वीपे, नीपोपवनवति चिन्तामणिगृहे, शिवाकारे मञ्चे, परमशिवपर्यङ्कनिलयां
चिदानन्दलहरीं त्वाम्, कतिचन धन्याः भजन्ति।
• Fortunate are those few, who worship Thee who is in the form of the swell of consciousness
and Infinite Bliss, Thee who is reclining (seated) on the mattress of Paramasiva spread on
the cot in the form of Sadasiva, inside the mansion constructed of precious Cintamani gems,
which mansion is surrounded by the pleasure garden of Nipa (Kadamba) trees, and which is
in the island of gems of all kinds, encircled by rows of celestial (Kalpa) trees, the island

6
सौन्दर्यलहरी Translation by Vedanta Bharati

being situated in the midst of the Amritasamudra of ocean of nectar.

महीं मूलाधारे कमपि मणिपूरे हुतवहं


स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनो‌ऽपि भ्रूमध्ये सकलमपि भित्त्वाकु लपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९ ॥
• महीं F2/1 earth
• मूलाधारे (मूले [स्थितः] आधारः/ मूलश्च असौ आधारश्च।) M7/1 in Muladhara
• कम् MN2/1 water
• अपि 0 also
• मणिपूरे (मणिनां पूरः।) N7/1 in Manipura
• हुतवहं (हुतं वहति इति उपपदतत्पुरुषः।) M2/1 fire
• स्थितं M2/1 present
• स्वाधिष्ठाने (स्वस्मिन् अधिष्ठानं यस्य तत्/ सुष्ठु अधिष्ठीयते इति।) N7/1 in Svadhishthana
• हृदि 7/1 in the heart
• मरुतम् air
• आकाशम् space
• उपरि 0 in that above [those]/ Vishuddha
• मनः 2/1 mind
• अपि 0 also
• भ्रूमध्ये (भ्रुवोः मध्ये) 7/1 in between the eyebrows
• सकलम् (कलया सह वर्तते इति सह बहुव्रीहिः।) 2/1 entire
• अपि 0 even
• भित्वा having broken
• कु लपथं (कु लस्य पथम्।) 2/1 path of Kundalini
• सहस्रारे (सहस्रम् आराणि यस्य ) N7/1 - पद्मे N7/1 in the thousand-petalled lotus
• सह 0 along
• रहसि 7/1 in solitude
• पत्या M3/1 with Thy spouse
• विहरसे (वि+हृ क्रीडायाम् +लट् II/1) Thou sporteth. ॥ ९ ॥
• हे भगवति, मूलाधारे स्थितिं महीं भित्त्वा, मणिपूरे स्थितं कं हुतवहमपि भित्त्वा, स्वाधिष्ठाने स्थितं हुतवहं भित्त्वा, हृदि स्थितं मरुतं भित्त्वा,
[तेषाम्] उपरि स्थितम् आकाशं भित्त्वा, भ्रूमध्ये स्थितं मनोऽपि भित्त्वा, सकलं कु लपथम् अपि भित्त्वा, सहस्रारे पद्मे पत्या सह विहरसे।
• Breaking through the Muladhara, the Manipura, the Svadishthana, the Anahata, the
Visuddhi, the Ajna cakras (plexuses) and having crossed Prthvi (earth), Apas (water), Tejas
(fire), Vayu (air), Akasa (ether) and Manas (mind) tatvas of the respective cakras, Thou
reacheth the thousand-petalled lotus and sporteth there with Thy spouse Sadasiva.

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृ त्वा स्वपिषि कु लकु ण्डे कु हरिणि ॥ १०॥
• सुधा-धारा-आसारैः (सुधायाः धाराः। धाराणाम् आसारैः।) M3/3 through the showers of the flood of nectar
• चरण-युगल-अन्तर्-विगलितैः (चरणयोः युगलम्। अन्तर् विगलितं अन्तर्विगलितम्। चरणयुगलस्य अन्तर्विगलितैः।) M3/3 through
those oozing from within the pair of [your] feet
• प्रपञ्चं N2/1 body of vital energy channels/ universe
• सिञ्चन्ती F1/1 one who drenches
• पुनः 0 again

7
सौन्दर्यलहरी Translation by Vedanta Bharati

• अपि 0 even
• रस-आम्नाय-महसः (रसस्य आम्नायः रसाम्नायः। रसाम्नायः महः यस्य सः रसाम्नायमहा। तस्मात्) M5/1 from that which has
the brilliance of excess of nectar
• अवाप्य 0 having returned
• स्वां F2/1 own
• भूमिं F2/1 ground
• भुजग-निभम् (भुजगेन भुजगस्य वा निभम्।) M2/1 like a snake
• अध्युष्ट-वलयं 2/1 coil up three and a half times
• स्वम् M2/1 own
• आत्मानं M2/1 self
• कृ त्वा 0 having made
• स्वपिषि (ञिष्वपँ शये, अदादिः, लट् III/1) you sleep
• कु लकु ण्डे (कु लस्य कु ण्डे) N7/1 in the crevice of the Muladhara
• कु हरिणि (कुं हरति इति कु हरिणी/ कु हराणि अस्याः सन्ति इति कु हरिणी।) F1S/1 or F7/1 O Kuharini/ in that which has
chakras. ॥ १०॥
• हे कु हरिणि, चरणयुगलान्तरविगलितैः सुधाधारासारैः प्रपञ्चं सिञ्चन्ती [त्वं] पुनरपि रसाम्नायमहसः स्वां भूमिम् अवाप्य, स्वम् आत्मानं
भुजगनिभम् अध्युष्टवलयं कृ त्वा, कु लकु ण्डे स्वपिषि।
• /हे भगवति, चरणयुगलान्तरविगलितैः सुधाधारासारैः प्रपञ्चं सिञ्चन्ती [त्वं] पुनरपि रसाम्नायमहसः स्वां भूमिम् अवाप्य, स्वम् आत्मानं
भुजगनिभम् अध्युष्टवलयं कृ त्वा, कु हरिणि कु लकु ण्डे स्वपिषि।
• Thou drencheth the nadis (nerves) in the body with the flood of nectar gushing from Thy
feet. Reaching again Thy own ground (Muladhara) and converting Thyself into a serpent
with three coils and a half Thou sleepeth in the crevice in the centre of the Muladhara lotus.

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि


प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृ तिभिः।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ॥११॥
• चतुर्भिः 3/3 with four
• श्री-कण्ठैः (श्रीः कण्ठे यस्य तैः) 3/3 with Shiva [triangles]
• शिव-युवतिभिः (शिवस्य युवतिभिः) 3/3 with Shakti [triangles]
• पञ्चभिः 3/3 with five
• अपि 0 also
• प्रभिन्नाभिः N3/3 with those distinct
• शम्भोः M5/1 from Shiva
• नवभिः 3/3 with nine
• अपि 0 also
• मूल-प्रकृ तिभिः (मूला च असौ प्रकृ तिश्च मूलाप्रकृ तिः।) 3/3 with basic causal force
• चतुश्चत्वारिंशत् 1/3 forty-four
• वसु-दल-कला-अश्र-त्रि-वलय-त्रि-रेखभिः (वसूनि दलानि यस्य तत् वसुदलम्। कलाः अश्राः यस्य तत् कलाश्रम्। त्रयाणां वलानां समाहारः
त्रिवलयम्।) 3/3 with eight-petalled lotus and 16-petalled lotus with three circles around and three
lines
• सार्धं together with
• तव Thy
• शरण-कोणाः(शरणञ्च कोणाश्च) 1/3 angles of [Thy] abode
• परिणताः 1/3 counted. ॥११॥
• हे भगवति, चतुर्भिः श्रीकण्ठैः शंभोः [सकाशात्] प्रभिन्नाभिः पञ्चभिः शिवयुवतिभिः नवभिः अपि मूलप्रकृ तिभिः तव शरणकोणाः
वसुदलकाश्रत्रिवलयत्रिरेखाभिः सार्धं, परिणताः सन्तः चतुश्चत्वारिंशत् भवति।

8
सौन्दर्यलहरी Translation by Vedanta Bharati

• The angles of the Thy abode (the Sricakra) which is made up of the nine mulaprakritis or
basic triangles (the nine primary causative forces of the universe) consisting of the four
distinct Siva triangles (with apex upwards), and the five distinct Sakti-triangles (with apex
downwards) kept apart from the former by the Bindu, with the eight-petalled lotus, the lotus
of sixteen petals with the three circles around and the three lines, are counted as forty-three
(forty-four).

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं


कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्य-पदवीम् ॥ १२ ॥
• त्वदीयं N2/1 Thy
• सौन्दर्यं N2/1 beauty
• तुहिन-गिरि-कन्ये (तुहिनप्रधानः गिरिः तुहिनगिरिः। तस्य कन्या तुहिनगिरिकन्या।) F1S/1 O daughter of the snow clad
mountain
• तुलयितुं 0 to compare
• कवीन्द्राः (कवीणाम् इन्द्राः।) M1/3 best of thinkers
• कल्पन्ते (कृ पूँ सामर्थ्ये लट् ) III/3 are capable
• कथमपि 0 somehow with great pain
• विरिञ्चि-प्रभृतयः (विरिञ्चिः प्रभृतिः येषां ते विरिञ्चिप्रभृतयः।) Brahma, etc
• यत् 0 due to which reason
• आलोकौत्सुक्यात् (आलोके औत्सुक्यम् आलोकौत्सुक्यम्। तस्मात् हेतोः। अथवा आलोकौत्सुक्यम् अवलम्ब्य [ल्यब्लोपे] आलोक्यौत्सुक्यात्)
having resorted to the eagerness to see [Thy] splendour
• अमर-ललनाः (अमराणां ललनाः/ अमरे लोके ललनाः।) F1/3 celestial damsels
• यान्ति (या प्रापणगत्योः लट् ) III/3 they attain
• मनसा N3/1 through the mind
• तपोभिः N3/3 through austerities
• दुष्प्रापाम् F2/1 difficult to attain
• अपि 0 even
• गिरिश-सायुज्य-पदवीम् (गिरिशेन सह सायुज्यं गिरिशसायुज्यम्। तदेव पदवी तस्य पदवी वा गिरिशसायुज्यपदवी।) F2/1 state of
attaining oneness with Shiva. ॥ १२ ॥
• हे तुहिनगिरिकन्ये, त्वदीयं सौन्दर्यं तुलयितुं कवीन्द्राः विरिञ्चिप्रभृतयः कथमपि कल्पन्ते। यत् (यस्मात्) अमरललनाः आलोकौतुक्यात् तपोभिः
दुष्प्रापाम् अपि गिरिशसायुज्यपदवीं मनसा यान्ति।
• Oh, Daughter of the snow-clad Mountain (Himalaya)! The best of thinkers — Brahma and
others — are at great pains to find a suitable comparison to Thy beauty. Even the celestial
damsels, out of great eagerness to get a glimpse of Thy splendour, mentally attain a
condition of absorption into Siva, which is unobtainable even by penance.

नरं वर्षीयांसं नयनविरसं नर्मसु जडं


तवापाङ्गालोके पतितमनुधावन्ति शतशः।
गलद्वेणीबन्धाः कु चकलशविस्रस्तसिचयाः
हठात्त्रुट्यत्काञ्च्यो विगलितदुकू ला युवतयः॥१३॥
• नरं M2/1 man
• वर्षीयांसं M2/1 old
• नयन-विरसं (विगतः रसाः यस्मात् सः विरसः। नयनाभ्यां विरसं नयनविरसम्।) M2/1 far advanced in age
• नर्मसु 7/3 in amorous sports
• जडं M2/1 incapable

9
सौन्दर्यलहरी Translation by Vedanta Bharati

• तव 6/1 of Thy
• अपाङ्ग-आलोके (अपाङ्गस्य आलोके ) M7/1 in a side glance
• पतितम् M2/1 fallen
• अनुधावन्ति (अनु +धावुँ गतिशुद्ध्य +लट् ) III/3 run after
• शतशः 0 in hundreds
• गलत्-वेणी-बन्धाः (गलन्तः वेणीनां बन्धाः यासां ताः) F1/3 those whose braids of hair are loosening
• कु च-कलश-विस्रस्त-सिचयाः (कु चौ इमौ कलशौ इव कु चकु लशौ। कु चकलशाभ्यां विस्रस्ताः सिचयाः यासां ताः) F1/3 those whose
clothes over the breasts are falling down
• हठात् M5adv/1 suddenly
• त्रुट्यत्काञ्च्यः (त्रुट्यत्यः काञ्च्याः यासां ताः त्रुट्यत्काञ्च्यः) F1/3 those whose girdles are breaking
• विगलित-दुकू लाः (विगलिताः दुकू लाः यासां ताः) F1/3 those whose silken robes are slipping down
• युवतयः F1/3 youthful women.
• हे भगवति, वर्षीयांसं नर्मसु जडं, तव अपाङ्गालोके पतितं नरं, शतशः युवतयः गलद्वेणीबन्धाः कु चकलशविस्रस्तसिचयाः हठात् त्रुट्यत्काञ्च्यः
विगलितदुकू लाः [सत्यः] अनुधावन्ति।
• Youthful maidens, with their braids of hair loosened and dropping, the garments over their
breasts falling down , their girdles breaking off suddenly and their silken robes slipping
down, run in hundreds after a man, who is far advanced in years, uncouth to look at, and
incapable of amorous sport, but has fallen within the ambit of Thy side-glances.

क्षितौ षट्पञ्चाशत् द्विसमधिकपञ्चाशदुदके


हुताशे द्वाषष्टिः चतुरधिकपञ्चाशदनिले।
दिवि द्विःषट्त्रिंशत् मनसि च चतुःषष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्॥१४॥
• क्षितौ F7/1 in [Muladhara comprised of/ represented by] earth
• षट्पञ्चाशत् (षडधिका पञ्चाशत् इति शाकपार्थिवः/ मध्यमपदलोपी।) F1/3 fifty-six
• द्विसमधिकपञ्चाशत् (सम्यक् अधिका समधिका। द्वे च एते समधिका च द्विसमधिका। द्विसमधिका पञ्चाशत् द्विसमधिपञ्चाशत्) F1/3 fifty-
two
• उदके M7/1 in [Svadhishthana comprised of/ represented by] water
• हुताशे (हुतम् अश्नाति इति हुताशः। तस्मिन्।) M7/1 in [Manipura comprised of/ represented by] fire
• द्वाषष्टिः (द्वाधिका षष्टिः द्वाषष्टिः।) M1/3 sixty-two
• चतुरधिकपञ्चाशत् (चतुरधिका पञ्चाशत् चतुरधिकपञ्चाशत्) M1/3 fifty-four
• अनिले M7/1 in [Anahata comprised of/ represented by] air
• दिवि MN7/1 in [Vishuddhi comprised of/ represented by] space
• द्विःषट्त्रिंशत् (षडधिका त्रिंशत् षट्त्रिंशत्। द्विः षट्त्रिंशत् द्विःषट्त्रिंशत्।) N1/3 twice of thirty-six, seventy-two
• मनसि N7/1 in [Ajna comprised of/ represented by] the mind
• च 0 and
• चतुःषष्टिः (चतुरधिका षष्टिः चतुःषष्टिः।) M1/3 sixty-four
• इति 0 thus
• ये 1/3 those who
• मयूखाः M1/3 rays
• तेषाम् M6/3 for them
• अपि 0 even
• उपरि 0 above
• तव 6/1 Thy
• पादाम्बुजयुगम् (अम्बुनि जायेते इति अम्बुजम्। पादौ इमौ अमुबुदौ इव पादाम्बुजौ। पादाम्बुजयोः युगम्।) N2/1 pair of lotus-feet.
• हे भगवति, क्षितौ षट्पञ्चाशत्, उदके द्विसमधिकपञ्चाशत्, हुताशे द्वाषष्टिः, अनिले चतुरधिकपञ्चाशत्, दिवि द्विःषट्त्रिंशत्, मनसि चतुःषष्टिः च
इति [संख्यकाः] ये मयूखाः भवन्ति, तेषाम् अपि उपरि तव पादाम्बुजयुगं वर्तते।

10
सौन्दर्यलहरी Translation by Vedanta Bharati

• Fifty-six rays shine in the Muladhara comprised of the element of Earth (Prthvi tattva),
fifty-two rays shine in the Manipura of the essence of Water (Apatattva), sixty-two in the
Svadishthana (the Agni or Tejas tattva) being of the nature of Fire, fifty-two in the Anahata
of the character of Air (Vayu-tattva); seventy-two rays in the Visuddhi of the form of Ether
(Akasa-tattva) and sixty-four in the Ajna (manas-tattva). Far above all these shine the pair
of Thy lotus feet.

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकु टां


वरत्रासत्राणस्फटिकघटिकापुस्तककराम्।
सकृ न्न त्वा नत्वा कथमिव सतां सन्निदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः॥१५॥
• शरद्-ज्योत्स्ना-शुद्धां (शरदि/शरदः ज्योत्स्ना शरज्ज्योत्स्ना। शरज्ज्योत्स्ना इव शुद्धाम्।) F2/1 She who is bright like the
autumnal moonlight
• शशि-युत-जटा-जूट-मकु टां (शशिना युतः जटानां जूटः एव मकु टः यस्याः सा शशियुतजटाजूटमकु टा।) F2/1 She whose head is
adorned with a crown, whose matted hair-locks have a crescent-moon on them/ She who has
a moon as a crown on the matted hair-locks.
• वर-त्रास-त्राण-स्फटिक-घटिका-पुस्तक-कराम् / वर-त्रास-त्राण-स्फटिक-घुटिका-पुस्तक-कराम् (त्रासात् त्राणं त्रासत्राणम्। स्फटिकस्य घुटिका
स्फटिकघुटिका। वरश्च त्रासत्राणं च स्फटीकघुटिका च पुस्तकं च वरत्रासत्राणस्फटिकघुटिकापुस्तकानि। तैः युक्ता करा 1
वरत्रासत्राणस्फटिकघुटिकापुस्तककराम्।) F2/1 She whose four hands hold the poses of bestowing boons
and affording protection from fear, a string of crystal beads (sphatika) and a book
• सकृ त् 0 once
• न 0 not
• त्वा F2/1 Thee
• नत्वा 0 having saluted
• कथम् 0 how
• इव 0 as
• सतां M6/3 for righteous people
• सन्निदधते (सम्+नि+डु धाञ् धारणपोषणयोः+लट् ) III/3 emanate from/ rest on [the tounge]
• मधु-क्षीर-द्राक्षा-मधुरि-मधुरीणाः (मधु च क्षीरं च द्राक्षा च मधुक्षीरद्राक्षाः। तेषां मधुरिमा। तत्र धुरीणाः।) F1/3 capable w.r.t.
sweetness as that of honey, milk and grapes.
• फणितयः F1/3 speech/ words.
• हे भगवति, शरज्ज्योत्स्नाशुद्धां शसियुतजटाजूटमकु टां वरत्रासत्राणस्फटिकघटिकापुस्तककरां त्वा सकृ न्नत्वा, सतां मधुक्षीरद्राक्षामधुरिमधुरीणाः
फणितयः कथम् इव न सन्निदधते।
• How will not words (speech) sweet as honey, milk and grapes, emanate from the tongue of
such as have bowed even once before Thee, whose form is as clean and bright as the moon-
light of the Saradrutu (autumnal moon) whose head is adorned with a crown, whose matted
hair-locks have a crescent-moon on them and whose four hands hold the poses of bestowing
boons and affording protection from fear, a string of crystal beads (sphatika) and a book.

कवीन्द्राणां चेतःकमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्।
विरिञ्चिप्रेयस्याः तरुणतरश्रृङ्गारलहरी-
-गभीराभिर्वाग्भिः विदधति सतां रञ्जनममी॥१६॥
• कवि-इन्द्राणां (कविणाम् इन्द्रः।) M6/3 of the best of poets
• चेतः-कमल-वन-बाल-आतप-रुचिं (चेतांसि एव कमलानि इति चेतःकमलानि minds themselves are [like] lotuses.

1 लक्ष्मिधरा quotes a वार्तिका stopping it from making this an easy बहुव्रीहि so ताः करेषु यस्याः सा। So it looks like करा is by पचादि अच् so
कराः अस्याः सन्ति इति करा।

11
सौन्दर्यलहरी Translation by Vedanta Bharati

चेतःकमलानां वनं चेतःकमलवनम् group thereof. बालः आतपः बालातपः rising sun. तस्य रुचिः बालातपरुचिः rays
thereof. चेतकमलवनस्य बालातपरुचिम्।) F2/1 illuminating morning twilight of the red dawn to group
of lotus hearts
• भजन्ते (भजँ सेवायाम् +लट् ) III/3 worship
• ये M1/3 those who
• सन्तः M1/3 good men
• कतिचित् 0 some
• अरुणाम् F2/1 By her grace
• एव 0 indeed
• भवतीम् F2/1 Thee
• विरिञ्चि-प्रेयस्याः (विरिञ्चेः प्रेयस्याः।) F6/1 to one who is dear to Brahma (Goddess Saraswati)
• तरुणतर2 -श्रृङ्गार-लहरी-गभीराभिः (तरुणतरश्च शृङ्गारः तरुणतरशृङ्गारः । तस्य लहरी तरुणतरशृङ्गारलहरी। लहरीयुक्तगभीराभिः
तरुणतरश्रृङ्गारलहरीगभीराभिः ।) F3/3 with their creative, profound and romantic poetry
• वाग्भिः F3/3 through words.
• विदधति (डु दाञ् धारणपोषणदानेषु +लट् ) III/3 they ever impart
• सतां 6/3 to the hearts of like minded courtiers
• रञ्जनम् 2/1 pleasure
• अमी M1/3 they.
• हे भगवति, कवीन्द्राणां कतिचित् ये सन्तः चेतःकमलवनबालातपरुचिम् अरुणां भवतीं भजन्ते, अमी सन्तः विरिञ्चिप्रेयस्याः
तरुणतरश्रृङ्गारलहरीगभीराभिः वाग्भिः सतां रञ्जनं विदधति।
• O! Mother, Just as the morning Sun shine is to the lotuses, You are the illuminating morning
twilight of the red dawn, to lotus hearts of the best of poets (their creativity). Those blessed
good men who worship Thee, become dearest to Goddess Saraswati. By her grace, they ever
impart pleasure and consummation to the hearts of like minded courtiers with their creative,
profound and romantic poetry.

सवित्रीभिर्वाचां शशिमणिशिलाभङ्ग रुचिभिः


वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥१७॥
• सवित्रीभिः F3/3 with the Divine Mother
• वाचां F6/3 of speech
• शशिमणि-शिला-भङ्ग-रुचिभिः (शशिमणीनां शिला शशिमणिशिला। तस्या भंगः शशिमणिशिलाभंगः। तस्य रुचिः इव रुचि यासु तैः
शशिमणिशिलाभङ्गरुचिभिः ) F3/3 with those who have the luster like that of the moon-stone slabs
(marble blocks).
• वशिनी-आद्याभिः (आदिः भवा आद्या। वशिनी आद्या यासां ताः वशिन्याद्याः। ताभिः।) F3/3 those who have Vashini at the
foremost
• त्वां 2/1 Thee
• सह 0 along
• जननि F1S/1 O Mother
• सञ्चिन्तयति (सम् +चितिँ स्मृत्याम् +लट् ) III/1 meditates
• यः M1/1 one who
• सः M1/1 he
• कर्ता M1/1 creator/ poet
• काव्यानां M6/3 of poetry
• भवति (भू सत्तायाम् +लट् ) III/1 becomes
2 तरुण+तरप् younger.

12
सौन्दर्यलहरी Translation by Vedanta Bharati

• महतां M6/3 of extraordinary/ of great poets


• भङ्गि-रुचिभिः (भङ्गीनां रुचिभिः) F3/3 with the beauty, taste and wit/ tasteful variety of expressions
• वचोभिः F3/3 with words
• वाग्देवी-वदन-कमल-आमोद-मधुरैः (वाचां देवी वाग्देवी। वदनं कमलम् इव इति वदनकमलम्। वाग्देव्याः वदनकमले यः आमोदः, तेन मधुरैः/
वाग्देव्याः वदनकमले यः आमोदः तस्य मधुरस्य इव मधुरैः। ) M3/3 with those which are as sweet as the sweetness
of fragrance of the lotus-face of Goddess Sarasvati.
• हे जननि, शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिः सह त्वां यः सञ्चिन्तयति, सः भङ्गिरुचिभिः वाग्देवीवदनकमलामोदमधुरैः वचोभिः महतां
काव्यानां कर्ता भवति।
• O! Mother! You are in the company of Vasini (Lakshmi), the Goddess of speech (Savitri) and
the Goddess of beauty (Rati) with the luster of the moon-stone slabs (marble blocks). The
one, who, adores You in the company of the above powers, certain, he becomes the author of
extra-ordinary poetry with the beauty, taste and wit of all time great poets and his works
emanate the sweet fragrance of the lotus face of the goddess Saraswati.

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥१८॥
• तनु-छायाभिः (तनोः छायाभिः) F3/3 due to lustre of persona
• ते 6/1 Thy
• तरुण-तरणि-श्री-सरणिभिः (तरुणश्च असौ सूर्यश्च तरुणसूर्यः। श्रीः इव सरणिः यासां ताभिः) F3/3 due to that which has the
lustre akin to that of the early morning sun
• दिवं F2/1 heaven
• सर्वाम् F2/1 entire
• उर्वीम् F2/1 earth
• अरुणिम-नि-मग्नां (नितरां मग्नां निमग्नाम्। अरुणिमनि निमग्नाम् अरुणिमनिमग्नाम्।) ever-immersed in red
• /अरुणिमनि M7/1 in red मग्नां F2/1 immersed
• स्मरति (स्मृ चिन्तायाम् +लट् ) III/1 remembers
• यः M1/1 one who
• भवन्ति (भू सत्तायाम् +लट् ) III/3 they [would] become
• अस्य 6/1 for this meditator
• त्रस्यत्-वन-हरिण-शालीन-नयनाः (त्रस्यतां वनहरिणानां शालीने नयने इव नयने यासां ताः) F1/3 those having their eyes
resembling frightened forest deer.
• सह 0 along
• उर्वश्या (उर्वश् सह वर्तन्ते इति ) F3/1 with Urvashi
• वश्याः F1/3 maids
• कति 0 - कति 0 how many
• न 0 not
• गी-र्वाण-गणिकाः (गीः एव वाणः यासां ताः गीर्बाणाः। ताः एव गणिकाः।) F1/3 celestial courtesans
• हे भगवति, तरुणतरणिश्रीसरणिभिः ते तनुच्छायाभिः सर्वां दिवम् उर्वीं [च] अरुनिमनिमग्नां स्मरति, अस्य कति कति गीर्वाणगणिकाः उर्वश्या
सह त्रस्यत्वनहरिणशालीननयनाः वश्याः न भवन्ति।
• O! Mother! He, who understands that all heaven and earth are ever immersed in the pink
luster of Thy persona, akin to the luster of the freshly arisen Sun, to him, how many celestial
courtesan maids along with Urvasi are not at his feet - with their eyes resembling frightened
forest deer? (Indeed all such women are after him).

मुखं बिन्दुं कृ त्वा कु चयुगमधस्तस्य तदधो

13
सौन्दर्यलहरी Translation by Vedanta Bharati

हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्


स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥१९॥
• मुखं N2/1 face
• बिन्दुं N2/1 Bindu
• कृ त्वा 0 having made
• कु च-युगम् (कु चयोः युगम्) pair of breasts
• अधः 0 below
• तस्य N6/1 of that
• तदधः (तस्य अधः) below that
• हरार्धं (हरस्य अर्धम्) N2/1 female organs of generation
• ध्यायेत् (ध्यै चिन्तायाम् विधिलिङ् ) III/1 would meditate
• यः M1/1 one who
• हर-महिषि (हरस्य महिषि) F1S/1 O Queen of Hara.
• ते 6/1 Thy
• मन्मथकलाम् (मनमथस्य कलाम्) F2/1 manifestation of the Creative Force
• सः M1/1 he
• सद्यः 0 immediately
• संक्षोभं M2/1 state of agitation
• नयति (णीञ् प्रापणे +लट् ) III/1 reduces/ causes to reach
• वनिताः F2/3 women
• इति 0 thus
• अतिलघु 0 very easily
• त्रि-लोकीम् (त्रयाणां लोकानां समाहारः।) F2/1 triad of three worlds.
• अपि 0 also
• आशु 0 swiftly
• भ्रमयति (भ्रमुँ चलने +णिच् +लट् ) III/1 causes to be deluded.
• रवि-इन्दु-स्तन-युगाम् (रविश्च इन्दुश्च रवीन्दू। रवीन्दू एव स्तनौ रवीन्दुस्तनौ। तयोः युगं यस्याः सा रवीन्दुस्तनयुगा।) F2/1 She who
has sun and the moon as her breasts.
• हे हरमिषि, मुखं बिन्दुं कृ त्वा, तस्य अधः कु चयुगं कृ त्वा, तदधः हरार्धं कृ त्वा, ते मन्मथकलाम् इति यः ध्यायेत्, सः सद्यः वनिताः संक्षोभं
अतिलघु नयति। सः रवीन्दुस्तनयुगां त्रिलिकीम् अपि अशु भ्रमयति।
• O! Queen of Hara! He, who meditates on Thee as manifestation of the Creative Force,
having imagined the Bindu as Thy face, Thy bosom as the middle part, and Thy female
organs of generation below that (signifying you as force of the laya, sthiti and srusti), he
immediately reduces all women into a state of agitation very easily. He even deludes quickly,
the maiden named Trilokee (three worlds) who has the sun and moon as her pair of breasts.

किरन्तीमङ्गेभ्यः किरणनिकु रुम्बामृतरसं


हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकु न्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥
• किरन्तीम् F2/1 3 pouring out
• अङ्गेभ्यः 5/3 from the limbs
• किरण-निकु रुम्ब-अमृतरसं (किरणानां निकु रुम्ब। तस्माद् उत्पन्नः यः अमृतरसः सः किरणनिकु रुम्बामृतरसः।) M2/1 multitude of
rays of nectar
3 आच्छीनद्योर्नुम् [शतुः वा]। So you can get किरती or किरन्ती both as valid स्त्री प्रातिपदिक s, which can decline as किरती किरत्यौ करत्यः or
किरन्ती किरन्त्यौ किरन्त्यः।

14
सौन्दर्यलहरी Translation by Vedanta Bharati

• हृदि N7/1 in the heart


• त्वाम् F2/1 Thee
• आधत्ते (आ+डु धाञ् धारणपोषणयो +लट् ) 4 III/1 one holds/ meditates
• हिम-कर-शिला-मूर्तिम् (हिमः करः यस्यः सः हिमकरः। हिमकरस्य शिला हिमकरशिला। तस्याः मूर्तिः हिमकरशिलामूर्तिः।) F2/1 as the
image of the moonstone
• इव 0 like
• यः M1/1 one who
• सः M1/1 he
• सर्पाणां M6/3 of snakes
• दर्पं M2/1 pride
• शमयति (शमुँ उपरमे +णिच् +लट् ) III/1 destroys/ subdues/ causes to be quietened
• शकु न्ताधिपः (शकु न्तानां अधिपः।) M1/1 Lord of birds/ Garuda
• इव 0 like
• ज्वरप्लुष्टान् (ज्वरेण प्लुष्टान्) M2/3 those scorched by fever
• दृष्ट्या F3/1 by a [mere] look
• सुखयति (सुखँ तत्क्रियायाम् +णिच् +लट् ) III/1 causes to be comforted
• सुधा-आधार-/धार-सिरया (सुधायाः धारा सुधाधारा।
◦ सुधाधारभूता सिरा
◦ /सुधाधारयुक्ता सिरा
◦ /सुधा धारात्मिका यस्यां सिरां सा सिरा
सुधाधारासिरा।) F3/1 with the energy channel overflowing with nectar
• हे भगवति, यः अङ्गेभ्यः किरणनिकु रुम्बामृतरसं किरन्तीं हिमकरशिलामूर्तिम् इव हृदि त्वां आधत्ते, सः शुकन्ताधिप इव दृष्या सर्पानां दर्पं
शमयति, सुधाधारसिरया दृष्ट्या ज्वरप्लुष्टान् सुखयति।
• O! Mother! He, who fixes Thee in his heart as the scintillation emanating, like nectar, from
the various parts of Thy persona, like the multitude of cool rays from an idol made up of
moon-stone (marble), becomes powerful like Garutman, the lord of birds – who destroys the
pride of serpents. Such a devoted man comforts those scorched by fever by his mere look,
endowed as if he is with the vessel overflowing with Amrita.

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तवकलाम्
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥२१॥
• तटिल्लेखा-तन्वीं (तटिल्लेखा इव तन्वीं।) F2/1 That which is subtle like a streak of lightning.
• तपन-शशि-वैश्वानरमयीं (तपनश्च शशिश्च वैश्वानरश्च तपनशशिवैश्वानराः। तन्मयीम्।) F2/1 that Kala comprising of sun,
moon and fire
• निषण्णां F2/1 resting/ seated
• षण्णाम् M6/3 of the six
• अपि 0 even
• उपरि 0 above
• कमलानां N6/3 of lotuses representing chakras
• तव 6/1 Thy
• कलाम् F2/1 aspect
• महा-पद्म-अटव्यां (महान्ति पद्मानि महापद्मानि। तानि एव अटवी।) F7/1 in the forest of great [number of] lotuses
4 आ +धा धारणे +त। आत्मनेपदानां टेरे =आधाते। कर्तरि शप्। जुहोतादिभ्यः श्लुः =आधाते। श्लौ (द्वित्वम्) =आधाधाते। (अभ्यासकार्यः) ह्रस्वः =आधधाते। अभ्यासे चर्च
=आदधाते। दधस्तथोश्च (भष्भावः) =आधधाते । श्नाभ्यस्तयोरातः [लोपः] =आधध्ते। खरि च [चर्] =आधत्ते।

15
सौन्दर्यलहरी Translation by Vedanta Bharati

(lotus petals)/ in the Sahasrara.


• मृदित-मल-मायेन (मृदिताः मलाः मायादयः च यस्य मनसः तत् मनः मृदितमलमायम्) N3/1 by that cleansed of impurity
and illusion
• मनसा N3/1 by the mind
• महान्तः M1/3 great people
• पश्यन्तः (दृशिर् प्रेक्षणे +शतृँ) M1/3 those meditating/ seeing
• दधति (डु धाञ् धारणपोषणयोः +लट् ) III/3 they hold/ experience
• परम-आह्लाद-लहरीम् (परमश्च असौ आह्लादश्च परमाह्लादौ। तयोः लहरीम्।) F2/1 wave of absolute bliss.
• हे भगवति, तटिल्लेखातन्वीं तपनशशिवैश्वनरामयीं निषण्णां षण्णां कमलानाम् उपरि महापद्माटव्यां तव कलां मृदितमलमायेन पश्यन्तः महान्तः
परमाह्लादलहरीं दधति।
• O! Mother, Thy form is fascinating like a streak of lightning, and with the glory of the Sun,
Moon and Fire. Great evolved souls perceive and contemplate Thee in their minds, with
esteem as the Sadakhya kala or Bindu Roopam seated in the great lotus forest (the
sahasrara), above the six yogic chakras and thus they possess unending supreme joy.

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणाम्


इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकु न्दब्रह्मेन्द्रस्फु टमकु टनीराजितपदाम्॥२२॥
• "भवानि F1S/1 O Bhava's consort/ Bhavani
• त्वं 2/1 Thou
• दासे M7/1 unto [Thy] servant
• मयि 7/1 unto me
• वितर (वि+तॄ प्लवनतरणयोः +लोट् ) II/1 please cast
• दृष्टिं F2/1 glance
• सकरुणाम् (करुणया सह वर्तते इति सकरुणा।) F2/1 along with grace/ compassion”
• इति 0 thus
• स्तोतुं 0 to praise
• वाञ्छन् M1/1 desiring
• कथयति (कथ +लट् ) III/1 utters
• “भवानि F1S/1 O Bhavani त्वम् 1/1 Thou”
• “/भवानित्वं N2/1 status of being Bhavani”
• “/भवानि (भू सत्तायाम्+लोट् ) I/1 may I become त्वं 2/1 Thee”
• इति 0 thus
• यः M1/1 one who
• तदा 0 then
• एव 0 itself
• त्वं 1/1 you
• तस्मै M4/1 to him
• दिशसि (दिशँ अतिसर्जने +लट् ) II/1 Thou granteth
• निज-सायुज्य-पदवीं (निजं स्वकीयं सायुज्यं सयोगस्य भावः निजसायुज्यम्। निजसायुज्यस्य पदवीम्।) F2/1 state of absorption
in Thy Self
• मुकु न्द-ब्रह्मा-इन्द्र-स्फु ट-मकु ट-नीराजित-पदाम् (मुकु न्दश्च ब्रह्माच इन्द्रश्च मुकु न्दब्रह्मेन्द्राः। स्फु टञ्च तत् मकु टञ्च स्फु टमकु टम्। तेषां
स्फु टमकु टाः मुकु न्दब्रह्मेन्द्रस्फु टमकु टाः। नीराजितं पदं नीराजितपदम्। मुकु न्दब्रह्मेन्द्रस्फु टमकु टैः नीराजितपदं यस्याः सा
मुकु न्दब्रह्मेन्द्रस्फु टमकु टनीराजितपदा।) F2/1 that state which has been rendered lustrous by the dazzling
crowns of Vishnu, Brahma and Indra.
• हे भगवति, "[हे] भवानि, त्वं दासे मयि सकरुणां दृष्टिं वितर" इति स्तोतुं वाञ्छन् यः "भवानि त्वं /भवानित्वम्" इति कथयति, तदा एव त्वं

16
सौन्दर्यलहरी Translation by Vedanta Bharati

तस्मै मुकु न्दब्रह्मेन्द्रस्फु टमकु टनीराजितपदां निजसायुज्यं दिशसि।


• O Divine Mother, one desiring to praise (pray) thus: “O Bhavani, Thou ought to kindly cast
unto me, who is Thy servant, [a mere] compassionate glance”, to him, Thou granteth the
state of absorption in Thy Own Self, which has been rendered lustrous by the dazzling
crowns of Vishnu, Brahma and Indra, even as he utters "भवानि त्वम्"| (The Divine Mother is so
eager to help Her devotee that even before he utters the full prayerful sentence, she takes
the words "भवानि त्वम् O Bhavani, Thou” to mean "अहं त्वं भवानि May I become Thee, or as
"भवानित्वम् status of being Bhavani”).

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा


शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत्।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कु चाभ्यामानम्रं कु टिलशशिचूडालमकु टम् ॥२३॥
• त्वया 3/1 by Thee हृत्वा (हृञ् हरणे +क्त्वा) 0 having usurped वामं N2/1 left वपुः N2/1 body अ-परि-तृप्तेन (परितः
तृप्तं परितृप्तम्। न परितृप्तम् अपरितृप्तम्।) 3/1 due to not being content मनसा N3/1 due to the mind शरीर-अर्धं
(शरीरस्य अर्धं शरीरार्धम्।) N2/1 half of the body शम्भोः M6/1 of Lord Shiva अपरम् N2/1 other (right) अपि
0 also शङ्के (शकिँ शङ्कायाम् +लट् ) I/1 I conjecture हृतम् N1/1 taken away अभूत् (भू सत्तायाम् +लुङ् ) III/1 has
been यत् 0 since एतत् N1/1 this त्वद्रूपं (तव रूपं त्वद्रूपम्) N2/1 Thy form सकलम् (कलाभिः सह वर्तते तत् सकलम्)
N2adv/1 together with [all] parts/ fully अरुण-आभं (अरुणा आभा यस्य त्वद्रूपस्य तत् त्वद्रूपम् अरुणाभम्) N1/1
that form which has red lustre त्रिनयनं (त्रिणि नयनानि यस्मिन् त्वद्रूपे तत् त्वद्रूपं त्रिनयनम्) N1/1 that form having
three eyes कु चाभ्याम् N3/2 with breasts आनम्रं N1/1 bent कु टिलशशिचूडालमकु टम् (कु टिलेन शशिना चूडालं मकु टं यस्य
त्वद्रूपस्य तत् त्वद्रूपं कु टिलशसिचूडालमकु टम्) N1/1 that form which has a crown adorned by the crescent
moon.
• हे भगवति, यत् एतत् त्वद्रूपं सकलम् अरुणाभं त्रिनयनं कु चाभ्याम् आनम्रं कु टिकशशिचूडालमकु टं भवति, [तस्मात्] शम्भोः वामं वपुः त्वया
हृत्वा, अपरितृप्तेन मनसा, अपरम् अपि शरीरार्धं हृतम् अभूत् [इति] शङ्के।
• O Divine Mother, since this form of Thine is fully red, having three eyes, bent with breasts,
having a crown adorned by the crescent moon, I suspect that even after the left half of Lord
Shiva's body being usurped by Thee, the right half of the body has also been taken over due
to the mind being discontent.
• O! Mother! I imagine, you might have taken over the right half too of the persona of the
Lord Siva, perhaps being discontented to be only in his left half. That must be the reason for
your entirely red, scintillating appearance with the three eyes, shaped bosom and curved
body and the crown crested by the moon crescent.

जगत्सूते धाता हरिरवति रुद्रः क्षपयते


तिरस्कु र्वन्नेतत् स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः
तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥२४॥
• जगत् N2/1 world
• सूते (षूङ् प्राणिगर्भविमोचने +लट् ) III/1 begets
• धाता M1/1 Brahma
• हरिः M1/1 Hari
• अवति (अव रक्षणे +लट् ) III/1 protects
• रुद्रः M1/1 Rudra
• क्षपयते (क्षपँ प्रेरणे क्षपणे च +णिच् +लट् ) III/1 destroys
• तिरस् 0 disappearance/ concealment - कु र्वन् M1/1 doing; obscuring
• एतत् 2/1 this triad of Brahma, Hari and Rudra

17
सौन्दर्यलहरी Translation by Vedanta Bharati

• स्वम् N2/1 one's own


• अपि 0 also
• वपुः N2/1 body
• ईशः M1/1 Ishvara
• तिरयति (तॄ प्लवनतरणयोः+णिच् +लट् ) causes to be withdrawn/ concealed
• सदा-पूर्वः (सदा इति शब्दः पूर्वं यस्य सः) M1/1 whose name begins with सदा
• सर्वं N2/1 all
• तत् N2/1 that
• इदम् N2/1 this
• अनुगृह्णाति (अनु +ग्रह् +लट् ) III/1 approves
• च 0 and
• शिवः M1/1 Shiva
• तव 6/1 Thy
• आज्ञाम् F2/1 order/ grant
• आलम्ब्य 0 having based on
• क्षणचलितयोः (क्षणेन चलितयोः) 6/2 of the momentary movement
• भ्रूलतिकयोः (भ्रुवौ लतिके इव इति भ्रूलतिके । तयोः) 6/2 of the creeper-like eyebrows
• हे भगवति, धाता जगत् सूते। हरिः जगत् अवति। रुद्रः जगत् क्षपयते। ईशः एतत् तिरस्कु र्वन् स्वमपि वपुः तिरयति। सदापूर्वः शिवः सर्वं तदिदं
सर्वं तव क्षणचलितयोः भ्रूलतिकयोः आज्ञाम् आलम्ब्य अनुगृह्णाति।
• O! Mother! Dhata (Brahma) begets the world. Hari protects it. Rudra destroys it. Eswara
withdraws them (Dhata, Hari and Rudra), at will into Him and obscures even his own body
(by merging into Sadasiva). Indeed Siva (whose name) is preceded by (the word) Sada,
obliges in all this, based upon Thy order, granted to Him by the momentary movement of
your eye-brows.

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे


भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वत् मुकु लितकरोत्तंसमकु टाः ॥२५॥
• त्रयाणां 6/3 of the triad
• देवानां 6/3 of the deities
• त्रि-गुण-जनितानां (त्रयाणां गुणानां समाहारः त्रिगुणम्। त्रिगुणात् जनितानाम्।) 6/3 of those born of three guNas
• तव 6/1 Thy
• शिवे 1S1/1 O Shivani
• भवेत् (भू सत्तायम् +लट् ) III/1 is
• पूजा F1/1 homage
• पूजा F1/1 homage
• तव 6/1 Thy
• चरणयोः 6/2 of feet
• या F1/1 which
• विरचिता F1/1 described
• तथा 0 appropriate
• हि 0 since
• त्वत्-पाद-उद्वहन-मणि-पीठस्य (तव पादौ त्वत्पादौ। त्वत्पादयोः उद्वहनं त्वत्पादोद्वहनम्। मणियुक्तपीठः मणिपीठः। त्वत्पादोद्वहनाय मणिपीठस्य।)
6/1 of the gem studded foot-rest of Thine.
• निकटे 7/1 in the vicinity
• स्थिता F1/1 present/ situated

18
सौन्दर्यलहरी Translation by Vedanta Bharati

• हि 0 indeed
• एते 1/3 these
• शश्वत् 0 always
• मुकु लित-कर-उत्तंस-मकु टाः (मुकु लिताः कराः एव उत्तंसाः मुकु लितकरोत्तंसाः। तैः युक्ताः मकु टाः येषां ते मुकु लितकरोत्तंसमकु टाः।) M1/3
those with their hands folded and held together on their foreheads.
• हे शिवे, या तव चरणयोः पूजा विरचिता सा तव त्रिगुणजनितानां त्रयाणामपि देवानां पूजा भवेत्। तथा हि मुकु लितकरोत्तंसमकु टाः एते
त्वत्पादोद्वहनमणिपीठस्य निकटे शश्वद् हि स्थिताः।
• /हे शिवे, तव त्रिगुणजनितानां त्रयाणामपि देवानां या पूजा विरचिता सा पूजा तव चरणयोः पूजा भवेत् । तथा हि मुकु लितकरोत्तंसमकु टाः एते
त्वत्पादोद्वहनमणिपीठस्य निकटे शश्वद् हि स्थिताः।
• /हे शिवे, तव त्रिगुणजनितानां त्रयाणामपि देवानां तव चरणयोः या पूजा विरचिता भवेत् सा [एव] पूजा। तथा हि मुकु लितकरोत्तंसमकु टाः एते
त्वत्पादोद्वहनमणिपीठस्य निकटे शश्वद् हि स्थिताः।
• O! Sivaani! That homage made to Thy feet is verily the homage made to the Trinity (three
gods) born of Thy three powers or Gunas. This is indeed true and appropriate, for, the
Trinity, with their folded hands held together on their fore- heads, always adore Thee with
their crowns touching the gem studded foot rest of yours.

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं


विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्रीविततिरपि संमीलितदृशा
महासंहारे‌ऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६ ॥
• विरिञ्चिः M1/1 Brahma
• पञ्चत्वं N2/1 death
• व्रजति (व्रजँ गतौ 1P+ लट् ) III/1 attains
• हरिः M1/1 Vishnu
• आप्नोति (आप्लृँ व्याप्तौ+लट् ) III/1 attains
• विरतिं F2/1 inactivity
• विनाशं M2/1 destruction
• कीनाशः M1/1 Yama
• भजति (भजँ सेवायाम् +लट् ) III/1 attains
• धन-दः (धनं ददाति इति।) M1/1 Kubera
• याति (या प्रापणे 2P+लट् ) III/1 attains
• निधनम् N2/1 death
• वितन्द्री (विगताः/ विनष्टाः तन्द्राः यस्याः सा) F1/1 that for which tiredness has gone away, [resulting in
sleep].
• माहेन्द्री F1/1 that related to Indras
• विततिः F1/1 line of Indras
• अपि 0 also
• संमीलित-दृशा N3/1 with eyes closed
• /संमीलित-दृशा (संमीलिता दृषा यस्या साः सा) F1/1 that which has the eyes closed
• महा-संहारे (महान् च असौ संहारश्च महासंहारः।) M7/1 when there is / in the great universal destruction
• अस्मिन् M7/1 in this
• विहरति (वि+हृ क्रीडायाम् +लट् ) III/1 sports
• सति F1S/1 O Sati
• /सति F7/1 when there is
• त्वत्पतिः (तव पतिः त्वत्पतिः।) M1/1 Thy husband
• असौ M1/1 that
• हे सति, विरिञ्चिः पञ्चत्वं व्रजति। हरिः विरतिम् आप्नोति। कीनाशः विनाशं भजति। धनदः निधनं याति। माहेन्द्री विततिरपि संमीलितदृशा

19
सौन्दर्यलहरी Translation by Vedanta Bharati

वितन्द्री। अस्मिन् महासंहारे, असौ त्वत्पतिः हरः विहरति।


• O! Mother! Virinchi embraces death. Hari becomes inactive. Kinaasa (Yama) tastes
destruction. Dhanada (Kubera) proceeds to death. The group of Indras (14 Manus and 14
Indras) is also in deep sleep (death) with eyes closed. Oh Sati! In this great universal
destruction, Thy husband (Sadasiva) continues to sport (in Thy company).

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना


गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥२७॥
• जपः M1/1 chanting
• जल्पः M1/1 speech
• शिल्पं N1/1 group of manual tasks
• सकलम् 0 all/ entire
• अपि 0 even
• मुद्रा-विरचना (मुद्राणां विरचना) F1/1 forms of mudras
• गतिः F1/1 gait
• प्रादक्षिण्य-क्रमणम् (प्रादक्षिण्यस्य क्रमणं प्रादक्षिण्यक्रमणम्।) N1/1 the steps of circumambulation
• अशना-आदि (अशना आदि येषां ते अशनादि।) N1/1 hunger (food), etc
• आहुति-विधिः (आहुतेः विधिः आहुतिविधिः।) M1/1 oblations offered
• प्रणामः M1/1 salutation
• संवेशः M1/1 silence
• सुखम् N1/1 happiness
• अखिलम् (खिलं न विद्यते यस्य तत् अखिकम्।) 0 entire
• आत्म-अर्पण-दृशा (आत्मनः आत्मार्पणम अर्पणम् आत्मार्पणम्। आत्मार्पणस्य दृशा।) F3/1 with a view of offering offering
oneself [unto Thee].
• सपर्यापर्यायः (सपर्यायाः पर्यायः।) M1/1 form of worship
• तव 6/1 Thy
• भवतु (भू सत्तायाम् +लोट् ) III/1 let it be
• यत् N1/1 which
• मे 6/1 my
• विलसितम् N1/1 manifested.
• हे भगवति, आत्मार्पणदृशा जपः जल्पः, भवतु सकलमपि शिल्पं मुद्राविरचना, गतिः प्रादक्षिण्यक्रमणम् अशनादि आहुतिविधिः, संवेशः प्रणामः,
अखिलं सुखं मे यद्विलसितं विलसतिं च तव सपर्यापर्यायः प्रणामः भवतु।
• O! Mother! Let my speech be Thy prayers, and all manual tasks I do, be the symbolic
arrangement of fingers in Thy worship, let my gait be the steps of circumambulation of
Thee, let my food etc. be the oblations offered to Thee, let my silence in sleep be Thy
salutation, let all that is happily manifested in me be synonymous with Thy worship - from
the point of view of offering myself (in your worship).

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्यादिविषदः ।
करालं यत् क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा॥२८॥
• सुधाम् F2/1 nectar
• अपि 0 even though
• आस्वाद्य 0 having drunk

20
सौन्दर्यलहरी Translation by Vedanta Bharati

• प्रति-भय-जरा-मृत्यु-हरिणीं (प्रतिगतं भयं यत्र प्रतिभयौ। जरा च मृत्युश्च जरामृत्यू। प्रतिभयौ जरामृत्यू प्रतिभयजरामृत्यू। तयोः हरणी या सुधा
ताम् प्रतिभयजरामृत्यहरिणीम्।) F2/1 that which removes the fearful old age (and) death
• विपद्यन्ते (वि+पद् गतौ+लट् ) III/3 they die
• विश्वे M1/3 all
• विधि-शत-मख-आद्याः (शतं मखाः यज्ञाः यस्य सः शतमखः। विधिश्च शतमखश्च विधिशतमखौ। तौ आद्यौ येषां ते विधिशतमखाद्याः।)
M1/3 Brahma, Indra, etc
• दिविषदः (दिवि सीदति इति दिविसद्। अलुक्समासः।) M1/3 other celebrities of the heaven
• करालं N2/1 dreadful
• यत् N1/1 which
• क्ष्वेलं N2/1 poison
• कबलितवतः M6/1 of one who consumed
• कालकलना (कालेन कलना कालकलना।) F1/1 devouring by time, death
• न 0 not
• शम्भोः M6/1 of Shambhu
• तन्मूलं (तस्य मूलम् तन्मूलम्।) N1/1 cause of that
• तव 6/2 Thy
• जननि F1S1/1 O Mother
• ताटङ्कमहिमा (ताटङ्कयोः महिमा।) F1/1 greatness of your earrings
• हे जननि, विश्वे विधिशतमखाद्याः दिविषदः प्रतिभयजरामृत्युहरिणीं सुधाम् आस्वाद्य अपि विपद्यन्ते। करालं क्ष्वेलं कवलितवतः शम्भोः
कालकलना नास्ति इति यत् तन्मूलं तव ताटङ्कमहिमा भवति।
• O! Mother! The Brahma, Indra and other celebrities of the heaven, though they have taken
the immortal fluid, Amrita, which is supposed to remove the fearful old age (and) death,
perish at the time of Pralaya (total dissolution). But, Sambhu, though he consumed the
dreadful poison (Kala koota visham) is not affected even the least by the all devouring Time.
Isn’t it because of the greatness of your earrings!

किरीटं वैरिञ्चं परिहर पुरः कै टभभिदः


कठोरे कोटीरे स्खलसि जहि जम्भारिमकु टम् ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥२९॥
• किरीटं N1/1 crown
• वैरिञ्चं N1/1 belonging to Virinchi Brahma
• परिहर (परि+हृ हरणे) II/1 carefully avoid
• पुरः 0 in front
• कै टभभिदः (कै टभं भिनत्ति इति कै टभभित्) M6/1 of the destroyer of demon Kaitabha
• कठोरे M7/1 - कोठीरे M7/1 w.r.t. hard crown
• स्खलसि (स्खलँ/ स्खलिँ सञ्चलने +लट् ) II/1 you may trip
• जहि (हनँ हिंसगत्योः +लोट् ) II/1 may you give up/ may you watch out
• जम्भारिमकु टम् (जम्भारेः मकु टं जम्भारिमकु टम्।) N2/1 crown of Indra
• प्रणम्रेषु M7/3 when those saluting
• एतेषु M7/3 when these
• प्रसभम् N2adv/1 speedily
• उपयातस्य M6/1 of one who approaches
• भवनं N2/1 palace
• भवस्य M6/1 of Bhava
• अभ्युत्थाने N7/1 on rise
• तव 6/1 Thy

21
सौन्दर्यलहरी Translation by Vedanta Bharati

• परिजनोक्तिः F1/1 words of Thy retinue


• विजयते (वि+जि जये +लट् ) III/1 triumphs
• हे भगवति, पुरः विरिञ्चिं किरीटं परिहर, कै टभभिदः कठोरे कोटीरे स्खलसि, जम्भारिमकु टं जहि, प्रणम्रेषु एतेषु भवनम् उपयातस्य भवस्य तव
प्रसभम् उभ्युत्थाने परिजनोक्तिः विजयते।
• O! Mother! “Watch out, there is the crown of Brahma near your feet. Be careful in front!
You may trip on the hard crown of Vishnu (Kaitabhabhida)! Carefully avoid the crown of
Indra (Jambhari)!” - May such cautionary words of your retinue triumph, when you
impetuously (suddenly in haste) rise in honour of Bhava (Your Lord Siva), who approaches
your palace, when these gods are paying their obeisance to You.

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥३०॥
• स्वदेहोद्भूताभिः (स्वस्याः देहः स्वदेहः। स्वदेहात् उद्भूताभिः) F3/3 with that generated from one’s own body
• घृणिभिः F3/3 with shining, manifestation
• अणिमाद्याभिः (अणिमाद्या आदिः यासां ताभिः।) F3/3 powers such as becoming small, etc
• अभितः 0 entirely [surrounded]
• निषेव्ये F1S/1 O one worthy of adoration
• नित्ये F1S/1 O eternal one
• त्वाम् F2/1 Thee
• अहम् 1/1 oneself
• इति 0 as, considering
• सदा 0 always, constantly
• भावयति (भू प्राप्तौ+लट् ) III/1 one contemplates
• यः M1/1 one who
• किम् 0 what
• आश्चर्यं N2/1 wonder
• तस्य 6/1 his
• त्रि-नयन-समृद्धिं (त्रिणि नयनानि यस्य सः त्रिनयनः। तस्य समृद्धिं त्रिनयनसमृद्धिम्।) F2/1 wealth of (absorption in) Siva
• तृणयतः ( तृण् अदने +णिच् +शतृँ) M6/1 to one who equates to a piece of grass
• महासंवर्ताग्निः (संवर्तस्य अग्निः संवर्ताग्निः। महान् च असौ संवर्ताग्निश्च महासंवर्ताग्निः।) M1/1 great fire of dissolution
• विरचयति (वि +रचँ प्रतियत्ने +लट् ) III/1 appears
• नीराजनविधिम् N2/1 camphor arati
• हे नित्ये, निषेव्ये, किम् एतेत् आश्चर्यम् ! स्वदेहोद्भूताभिः घृणिभिः अणिमाद्याभिः अभितः [परिवृतां] त्वां यः "अहम्" इति सदा भावयति,
त्रिनयनसमृद्धिं तृण्यतः तस्य महासंवर्ताग्निः नीराजनविधिं विरचयति।
• /हे नित्ये, निषेव्ये, स्वदेहोद्भूताभिः घृणिभिः अणिमाद्याभिः अभितः [परिवृतां] त्वां यः "अहम्" इति सदा भावयति, त्रिनयनसमृद्धिं तृण्यतः
तस्य महासंवर्ताग्निः नीराजनविधिं विरचयति, इत्यत्र किमाश्चर्यम्।
• O! What a wonder! O Mother! Worthy of all adoration! Oh the Eternal One! He who
constantly meditates on Thee, as the manifestation of the Anima etc., eight siddhis generated
from Thy own body, and contemplates on You, merging himself with Thee, - He (such a
devotee) considers the wealth of absorption into Siva as equivalent, but, to a piece of straw.
To him the great fire of dissolution by You will appear as the Harati (neerajanam or the
ceremony of waving lights in worship).

चतुःषष्ट्यातंत्रैः सकलमभिसंधाय भुवनं


स्थितस्तत्तत्सिद्धिप्रसवपरतंत्रैः पशुपतिः |

22
सौन्दर्यलहरी Translation by Vedanta Bharati

पुनस्त्वन्निर्बंधात् अखिलपुरुषार्थैकघटना-
स्वतंत्रं ते तंत्रं क्षितितलमवातीतरदिदम्॥३१॥
• चतुर्-षष्ट्या (चतुरधिका षष्ट्या) F3/1 through 64
• तन्त्रैः N3/3 with the tantras
• सकलम् N2/1 entire
• अभि-सन्धाय 0 having introduced/ deluded
• भुवनं N2/1 world
• स्थितः M1/1 present/ engaged
• तत्-तत्-सिद्धि-प्रसव-पर-तन्त्रैः (ताः ताः सिधयः तत्तत्सिद्धयः। तासां प्रसवः। तस्मिन् परतन्त्रैः।) N3/1 through those
committed to producing each such siddhi
• पशु-पतिः (पशुनां पतिः।) M1/1 Lord Pashupati
• पुनः 0 but
• त्वत्-निर्बन्धात् (त्वया निर्बन्धात्।) N5/1 due to being ordained by you
• अखिल-पुरुष-अर्थ-एक-घटना-स्व-तन्त्रं (पुरुषाणाम् अर्थः पुरुषार्थः। एका घटना एके न घटना वा एकघटना। अखिलानां पुरुषार्थानाम् एकघटना
अखिलपुरुषार्थैकघटना। स्वस्य तन्त्रं स्वतन्त्रम्। अखिलपुरुषार्थैघटनायां स्वतन्त्रम्।) N2/1 that which independently by
itself brings together as one all the principal fulfillments of human life
• ते 6/1 Thy
• तन्त्रं N2/1 spiritual discipline (called Srividya)
• क्षिति-तलम् (क्षितेः तलम्।) N2/1 earth
• अवातीतरत् (अव+तॄ प्लवनतरणयोः +णिच् +लुङ् ) III/1 caused to descend on to
• इदम् N2/1 this
• हे भगवति, पशुपतिः सकलं भुवनं तत्तत्सिद्धिप्रसवपरतन्त्रैः चतुष्षष्ट्यातन्त्रैः अतिसन्धाय स्थितः। पुनः त्वन्निर्बन्धनात्
अखिलपुरुषार्थैकघटनास्वतन्त्रं ते तन्त्रम् इदं क्षितितलम् अवातीतरत्।
• O! Mother! Pasupati has introduced into the world the sixty four (Maha maaya, Sambarya
etc.,) spiritual disciplines (tantras), which are capable of generating any desired result,
each one giving a restricted fruit of its power. But, ordained by You, he caused this, Your
spiritual discipline called Sri Vidya, which alone independently brings together as one, all
the purusharthas or principal fulfillments of human life, to descend on to the earth.

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः


स्मरो हंसः शक्रः तदनु च परामारहरयः।
अमी हृल्लेखाभिः तिसृभिरवसानेषु घटिताः
भजंते वर्णास्ते तव जननि नामावयवताम्॥३२॥
• शिवः M1/1 Siva
• शक्तिः F1/1 Shakti
• कामः M1/1 Kama
• क्षितिः M1/1 Kshiti
• अथ 0 and
• रविः M1/1 sun
• शीतकिरणः (शिताः किरणाः यस्य सः।) M1/1 moon (having cool rays)
• स्मरः M1/1 Smara
• हंसः M1/1 Hamsa
• शक्रः M1/1 Shakra, Indra
• तत् N2/1 that
• अनु 0 following
• च 0 and
• परा-मार-हरयः (परा च मारश्च हरिश्च) M1/3 Paraa, Mara and Hari

23
सौन्दर्यलहरी Translation by Vedanta Bharati

• अमी M1/3 they


• हृत्-लेखाभिः (हृदयं लिखति इति हृल्लेखा/ हृदि लेखाभिः।) F3/3 with the Hrinkaras
• तिसृभिः F3/3 with the three
• अवसानेषु M7/3 at the end
• घटिताः M1/3 those which are joined
• भजन्ते (भजँ सेवायाम् +लट् ) III/3 they become
• वर्णाः M1/3 groups of syllables
• ते 6/1 Thy
• तव 6/1 Thy
• जननि F1S/1 O Mother
• नाम-अवयवताम् (नाम्नः अवयवताम्।) F2/1 part of your name
• हे जननि, शिवः शक्तिः कामः क्षितिः अथ रविः शीतकिरणः स्मरः हंसः शक्रः तदनु च परामारहरयः इत्येते वर्णाः तिसृभिः हृल्लेखाभिः अवसानेषु
घटिताः ते वर्णाः तव नामावयवतां भजन्ते।
• O! Mother! Shiva, Shakti, Kama, Kshiti, then Ravi, Sheetakirana, Smara, Hamsa, Sakra,
and following that Paraa, Maara, Hara, they form your mantram. Oh Mother! With the
three Hrimkaras (Hreem) joined to the end of each these three groups your syllables, they
become of your name (the fifteen syllabled mantra (panchadasa aksharee mantram). With
the sixteenth secret syllable ‘Srim' it becomes the SriVidya mantra).

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनोः


निधायैके नित्ये निरवधिमहाभोगरसिकाः।
भजंति त्वां चिंतामणिगुणनिबद्धाक्षवलयाः
शिवाग्नौ जुह्वंतः सुरभिघृतधाराहुतिशतै॥३३॥
• स्मरं M2/1 Smara (beejam)
• योनिं F2/1 yoni (beejam)
• लक्ष्मीं F2/1 Lakshmi (beejam)
• त्रितयम् N2/1 triad
• इदम् N2/1 this
• आदौ M7/1 in the begining
• तव F6/1 Thy
• मनोः M6/1 of (your) mantra
• निधाय 0 having placed
• एके M1/3 some few (who)
• नित्ये F1S/1 O Eternal one
• निर्-अवधि-महा-भोग-रसिकाः (निर्गताः अवधयः येभ्यः ते निरवधयः। महान्तः च ताः भोगाः महाभोगाः। निरवधयः ये महाभोगाः
निरवधिमहाभोगाः। निरवधिमहाभोगानां रसिकाः।) M1/3 those who are devoted to endless/ unlimited
enjoyment
• भजन्ति (भजँ सेवायाम्+ लट् ) III/3 they worship
• त्वां F2/1 Thee
• चिंतामणि-गुण-निबद्ध-अक्ष-वलयाः (चिन्तामणिनां गुणः चिन्तामणिगुणः। अक्षानां वलिः अक्षवलिः। चिन्तामणिगुणेन निबद्धः अक्षवलयः येषां ते।)
M1/3 those who have a aksha mala of chintaamani gems
• शिव-अग्नौ (शिवायाः अग्निः/ शिवायां संस्कृ तः अग्निः।) M7/1 in the fire of Siva

• जुह्वंतः M1/3 those who are offering sacrifice


• सुरभि-घृत-धारा-आहुति-शतैः (सुरभेः घृतं सुरभिघृतम्। तस्य धाराः सुरभिघृतधाराः। ताभिः आहुतयः सुरभिघृताहुतयः। तासां शतैः।) N3/3
hundreds of streams of fragrant ghee
• हे नित्ये, तव मनोः आदौ स्मरं योनिं लक्ष्मीं इदं त्रितयं निधाय निरवधिमहाभोगरसिकाः एके चिन्तामणिगुणनिबद्धाक्षवलयाः शिवाग्नौ त्वां

24
सौन्दर्यलहरी Translation by Vedanta Bharati

सुरभिघृतधाराहुतिशतैः जुह्वन्तः भजन्ति।


• O! Mother! Having placed these three –Smara, Yoni, Lakshmi beejam in the beginning of
Your mantra, Oh Eternal one!, only a blessed few connoisseurs (tapasvis) of endless great
sacrifice worship You with Aksha maala of Chintamani gems by pouring oblations into the
fire of Siva, with hundreds of pots of fragrant streams of ghee (clarified butter).

शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं


तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितः संबंधो वां समरसपरानंदपरयोः ॥३४॥
• शरीरं N1/1 body
• त्वं 1/1 Thou
• शंभोः M6/1 of Shambhu
• शशि-मिहिर-वक्षोरुह-युगं (शशिश्च मिहिरश्च शसिमिहिरौ। तौ एव वक्षोरुहौ इति शशिमिहिरवक्षोरुहौ। तयोः युगम्।) M2/1 that body
which has moon and sun as the breasts
• तव 6/1 Thy
• आत्मानं M2/1 form, appearance
• मन्ये (मनँ ज्ञाने +लट् ) I/1 I consider
• भगवति F1S/1 O Bhagavati
• नव-आत्मानम् (नवश्च असौ आत्माश्च नवात्मा।) M2/1 eternal, pure, evergreen
• अनघम् (अघं न विद्यते यस्य तम्।) M2/1 flawless
• अतः 0 hence, thus
• शेषः M1/1 accessory/ part
• शेषी M1/1 principal
• इति 0 (in the nature of), as
• अयम् M1/1 this
• उभय-साधारणतया (उभयोः साधारणतया।) F3adv/1 as common among both
• स्थितः M1/1 exists/ present
• सम्बन्धः M1/1 relationship
• वां 6/2 among you two
• सम-रस-पर-आनन्द-परयोः (परश्च असौ आनन्दश्च परानन्दः। समरसश्च असौ परानन्दश्च समरसपरानन्दः। सः परः ययोः तयोः।) M 6/2
among those who are equipoised as absolute bliss and consciousness.
• हे भगवति, शभोः त्वं शशिमिहिरवक्षोरुहयुगं शरीरं भवसि। तव आत्मानम् अनघं नवात्मानं मन्ये। अतः शेषः शेषी इत्ययं सम्बन्धः
समरसपरानन्दपरयोः वां उपभसाधारणतया स्थितः।
• Oh glorious Devi! Thou are the body of Shambhu having the moon and sun as Thy breasts. I
consider thy pure frame to be Shambhu. Hence the relationship of the principal and the
accessory exists in common among you both, who as transcendental bliss and consciousness
are equipoised.

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि


त्वमापस्त्वं भूमिः त्वयि परिणतायां न हि परम्।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानंदाकारं शिवयुवतिभावेन बिभृषे ॥३५॥
• मनः N1/1 mind
• त्वम् 1/1 Thou
• व्योमः M1/1 space, ether
• त्वम् 1/1 Thou

25
सौन्दर्यलहरी Translation by Vedanta Bharati

• मरुत् M1/1 wind, air


• असि (असँ भुवि+ लट् ) II/1 Thou are
• मरुत्-सारथिः (मरुतः सारथिः।) M1/1 charioteer of wind, fire
• असि (असँ भुवि+ लट् ) II/1 Thou are
• त्वं 1/1 Thou
• आपः F1/3 waters
• त्वं 1/1 Thou
• भूमिः F1/1 earth
• त्वयि 7/1 when Thou
• परिणतायाम् F7/1 when transformed
• न 0 not
• हि 0 indeed
• परम् N1/1 superior
• परिणमयितुम् 0 to change
• विश्व-वपुषा (विश्वस्य वपुषा।) N3/1 in the form as that of the universe
• चिद्-आनन्द-आकारम् (चिच्च आन्ददश्च चिदानन्दौ। तयोः आकारम्।) M2/1 in the form of consciousness and bliss
• शिव-युवति-भावेन (शिवस्य युवती। तस्याः भावेन) M3/1 in the form of consort of Shiva!
• /शिव-युवति (शिवस्य युवती।) F1S/1 O consort of Shiva!
• /भावेन N3/1 by Thy mind/ Thyself
• बिभृषे (डु भृञ् धारणपोषणयोः +लट् ) II/1 you assume
• हे शिवयुवति, मनः त्वम् असि, व्योम त्वम् असि, मरुत् त्वम् असि, मरुत्सारथिः त्वम् असि, आपः त्वम् असि, भूमिः त्वम् असि। त्वयि
परिणतायां परं हि नास्ति। त्वमेव स्वात्मातं विश्ववपुषा परिणमयितुं भावेन चिदानन्दकारं बिभृषे।
• /हे भगवति, मनः त्वम् असि, व्योम त्वम् असि, मरुत् त्वम् असि, मरुत्सारथिः त्वम् असि, आपः त्वम् असि, भूमिः त्वम् असि। त्वयि
परिणतायां परं हि नास्ति। त्वमेव स्वात्मातं विश्ववपुषा परिणमयितुं शिवयुवतिभावेन चिदानन्दकारं बिभृषे।
• O! Consort of Lord Siva! You are the mind, You are the space, You are the air, You are the
fire, You are the water (and) You are the earth. Thus, this entire created world is but, Thy
transformation and there is nothing else indeed which is not You. You, by yourself transform
your own self into that of the Universe assumeth the form of Consiousness and Bliss.

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शंभुं वंदे परिमिलितपार्श्वं परचिता।
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये
निरालोके ऽलोके निवसति हि भालोकभुवने॥३६॥
• तव 6/1 Thy
• आज्ञा-चक्र-स्थं (आज्ञा इति चक्रम् आज्ञाचक्रम्। आज्ञाचक्रे तिष्ठति इति आज्ञाचक्रस्थम्।) M2/1 he who is resting in the
Ajna- chakra
• तपन-शशि-कोटि-द्युति-धरं (तपनश्च शशिश्च तपनशशी। तयोः कोटयः तपनशशिकोटयः। तासां द्यतिः। तपनशशिकोटिद्युतिः।
तपनशशिकोटिद्युतिं धरति इति) M2/1 he who holds the splendour of crores of suns and moons
• परं M2/1 highest
• शम्भुं M2/1 Shambhu
• वन्दे (वदिँ अभिवादनस्तुत्योः +लट् ) I/1 I salute/ bow to
• परि-मिलित-पार्श्वं (परितः मिलितौ पार्श्वौ यस्य तम्।) M2/1 one who is enveloped on the sides
• पर-चिता (परा च असौ चित् च परचित्) M3/1 by Parachit
• यम् M2/1 whom
• आराध्यन् M1/1 (आ +राधँ संसिद्धौ+णिच् + शतृ) being caused to be pleased by worship
• भक्त्या F3/1 with devotion
• रवि-शशि-शुचीनाम् (रविश्च शशिश्च शुचिश्च रविशशिशुचयः।) M6/3 of the sun moon and fire

26
सौन्दर्यलहरी Translation by Vedanta Bharati

• अ-विषये (न विषये।) M7/1 in that which is out of reach


• निर्-आलोके M7/1 in that which is devoid of light
• अ-लोके (न लोके ) M7/1 in that which cannot be seen
• निवसति ( नि + वसँ निवासे + लट् ) one lives
• हि indeed
• भा-लोक-भुवने (भानां लोकः भालोकः। भालोकः एव भुवनम्।) N7/1 in the land of eternal moonshine (sahasrara)
• हे भगवति, तव आज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शम्भुं परचिता परिमिलितार्श्वं वन्दे। यं भक्त्या आराध्यन् रविशशिशुनीनाम् अविषये
निरालोके अलोके भालोकभुवने निवसति हि।
• I bow to Parasambhunatha resting in Thy Ajna-Chakra enveloped by Paracit on the sides
and having the splendour of crores of suns and moons. Having worshiped whom with
devotion, one lives in Sahasrara, the land of eternal moonshine, which is out of reach of the
Sun, Moon and Fire and far beyond the ken of all and devoid of light.

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं


शिवं सेवे देवीम् अपि शिवसमानव्यवसिताम् ।
ययोः कांत्या यांत्याः शशिकिरणसारूप्यसरणेः
विधूतांतर्ध्वांता विलसति चकोरीव जगती ॥३७॥
• विशुद्धौ F7/1 in the Vishuddhi chakra.
• ते 6/1 Thy
• शुद्ध-स्फटिक-विशदं (शुद्धश्च असौ स्फटिकः शुद्धस्फटिकः। तस्य इव विशदः यस्य तम्।) M2/1 he who is pure like a like a
clear crystal.
• व्योम-जनकं (व्योम्नः जनकम्।) M2/1 creator of space
• शिवं M2/1 Shiva
• सेवे (षेवृँ सेवने +लट् ) I/1 I serve
• देवीम् F2/1 Goddess
• अपि 0 also
• शिव-समान-व्यवसिताम् (शिवेन समानं व्यवसितं यस्याः ताम्।) F2/1 one who has resolve/ function equal to that of
Shiva
• ययोः 6/2 of You both
• कांत्या F3/1 by the illumination
• यांत्याः F6/1 of stream
• शशि-किरण-सारूप्य-सरणेः (शशेः किरणाः शशिकिरणाः। तेषां सारूप्या सरणिः।) 6/1 of path similar to rays of
moonlight
• विधूत-आंतर्-ध्वांता (विधूत्ं आंतर्ध्वान्तं यस्याः जगत्याः सा जगती।) F1/1 that whose inner-darkness is destroyed
• विलसति (लसँ क्रीडने +लट् ) III/1 sports
• चकोरी F1/1 Chakori bird
• इव 0 like
• जगती F1/1 world.
• हे भगवति, ते विशुद्धौ शुद्धस्पटिकविशदं व्योमजनकं शिवं शिवसमानव्यवसितां देवीमपि सेवे, ययोः यान्त्याः शशिकिरणसारूप्यसरणेः कान्त्याः
जगती विधूतान्तर्ध्वान्ता चकोरीव विलसति।
• O! Bhagavati! The world is filled with bliss, once its inner darkness (ajnaana) is dispelled
by the eternal illumination from You both, which is akin to the cool moon light dispelling all
darkness (on a full moon day) and making merry to the Chakora birds. I serve the Lord Siva
who is of crystalline purity and who is the father of all the space - along with You, the purest
of the pure, You only can be equated to Siva.
समुन्मीलत्संवित्कमलमकरंदैकरसिकं
भजे हंसद्वंद्वं किमपि महतां मानसचरम्।

27
सौन्दर्यलहरी Translation by Vedanta Bharati

यदालापादष्टादशगुणितविद्यापरिणतिः
यदादत्ते दोषात् गुणमखिलमद्भ्यः पय इव॥३८॥
• सम्-उन्मीलत्-संवित्-कमल-मकरंद-एक-रसिकं (समुन्मीलत् संवित्। सैव कमलम्। तस्मिन् मकरन्दः। एकश्चासौ रसिकः। मकरन्देन
एकरसिकः। तम्।) M2/1 who relishes only the honey from the fully booming lotus of knowledge.
• भजे (भजँ सेवयाम् +लट् ) I/1 I worship
• हंस-द्वंद्वं (हंसयोः द्वन्द्वः। तम्।) M2/1 pair of swans
• किमपि 0 indescribable
• महतां M6/3 of those great of evolved beings
• मानस-चरम् (मानसे चरम्।) N2/1 swim in the lake Manasa in the form of hearts
• यदालापात् (यस्य आलापात्) M5/1 from whose conversation
• अष्टा-दश-गुणित-विद्या-परिणतिः (अष्टाधिकं दशम्। अष्टादशेसंख्यया गुणिता या विद्याः तासां परिणतिः।) F1/1 essence of eighteen
evolved systems of knowledge
• यत् N2/1 that which
• आदत्ते (डु दाञ् दाने +लट् ) III/1 accepts
• दोषात् 5/1 from evil/ sin
• गुणम् M2/1 group of virtues
• अ-खिलम् (खिलं न विद्यते यस्मिन् तत्।) M2/1 all
• अद्भ्यः F5/3 from waters
• पयः N2/1 milk
• इव 0 like
• हे भगवति, समुन्मीलत्संवित्कमलमकरंदैकरसिकं महतां मानसचरं किमपि हंसद्वन्द्वं भजे, यदालापात् अष्टादशगुणितविद्यापरिणतिः, यत् दोषात्
अखिलं गुणं अद्भ्यः पय इव आदत्ते।
• O Mother! What should I say! I adore the indescribable pair of Swans (Siva and Sakti),
which relishes only the honey from the fully bloomed lotus of Knowledge, which ever swims
in the lake Manasa of the hearts of evolved beings, whose conversation is the essence of
eighteen evolved systems of knowledge and which pair accepts all virtue and forgives sin,
like a swan taking milk and leaving out water.

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं


तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति॥३९॥
• तव 6/1 Your
• स्वाधिष्ठाने N7/1 in Svadhishthana
• हुतवहम् (हुतं वहति इति) M2/1 fire element
• अधिष्ठाय 0 having stationed/ placed
• निरतं N2adv/1 uninterruptedly
• तम् M2/1 that fire.
• ईडे (ईडँ स्तुतौ +लट् ) I/1 I praise
• संवर्तं M2/1 Samvarta
• जननि F1S/1 O Mother!
• महतीं F2/1 great
• तां F2/1 Thee
• च 0 and
• समयाम् F2/1 Time
• यदालोके (यस्य आलोके ) 7/1 when whose very sight
• लोकान् M2/3 worlds

28
सौन्दर्यलहरी Translation by Vedanta Bharati

• दहति (दहँ दाहे भस्मीकरणे च+लट् ) III/1 burns


• महति M7/1 when great
• क्रोधकलिते (क्रोधेन कलिते।) M7/1 when impelled by great anger
• दयार्द्रा (दयया आर्द्रा) F1/1 filled with empathy
• या F1/1 which
• दृष्टिः F1/1 look
• शिशिरम् M2/1 cooling
• उपचारं M2/1 remedy
• रचयति (रचँ प्रतियत्ने +लट् ) III/1 comforts
• हे जननि, तव स्वाधिष्ठाने हुतवहं संवर्तम् अधिष्ठाय निरतं तं ईडे, समयां तां महतीं च ईडे। महति क्रोधकलिते यदालोके लोकान् दहति, या तव
दयार्द्रा दृष्टिः सा शिशिरमुपचारं रचयति।
• O Mother! Having stationed the fire element in your Swa-adhishthana chakra, I praise
uninterruptedly that fire of dissolution (Siva as Rudra) and that annihilator called the Great
Samayaa (Time). O! See, the very sight of Rudra (the fire) impelled by great anger of Him,
burns the worlds, while that cool looks of yours filled with empathy and compassion comfort
the world as a cooling remedy.

तटित्त्वन्तं शक्त्या तिमिरपरिपंथिस्फु रणया


स्फु रन्नानारत्नाभरणपरिणद्धेंद्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षंतं हरमिहिरतप्तं त्रिभुवनम् ॥४०॥
• तटित्त्वन्तं M2/1 he who has lightning
• शक्त्या F3/1 with the power
• तिमिर-परिपन्थि-स्फु रणया (तिमिरस्य परिपन्थि स्फु रणं यस्याः सा तिमिरपरिपन्थिस्फु रणा।) F3/1 with that shine opposed to
darkness (अज्ञान)
• स्फु रन्नाना-रत्न-आभरण-परिणद्ध-इन्द्र-धनुषम् (इन्द्रस्य धनुः इन्द्रधनुः। स्फु रन्ति च यानि नानाविधानि रत्नानि तानि स्फु रन्नानारत्नानि। तेषाम्
आभरणानि। तैः परिणद्धम् इन्द्रधनुः यस्य तम्) M2/1 that simulating a rainbow from the variegated lustre
emanating from the gem studded ornaments
• तव 6/1 Thy
• श्यामं M2/1 dense black
• मेघं M2/1 cloud
• कम् M2/1 water
• अपि 0 also
• मणि-पूर-एक-शरणं (मणिपूरम् एव एक शरणं यस्य तम्।) M2/1 stationed in Manipura chakra,
• निषेवे (नि+शेवृँ सेवने +लँट् ) I/1 I ever-resort to
• वर्षंतं M2/1 showering
• हर-मिहिर-तप्तं (हरश्च मिहिरश्च हरमिहिरौ। ताभ्यां तप्तम्।) M2/1 that scorched by the intense heat of the Sun
called Siva (Pralaya Kala Rudra)
• त्रि-भुवनम् (त्रयाणां भुवनानां समाहारः।) M2/1 group of three worlds
• हे भगवति, तव मणिपूरैकशरणं तिमिरपरिपन्थिस्फु रणया शक्त्या तटित्त्वन्तं स्फु रन्नानारत्नाभरणपरिणद्धेन्द्रधनुषं श्यामं हरमिहिरतप्तं त्रिभुवनं
वर्षन्तं कमपि मेघं निषेवे।
• O! Mother! You are stationed in Your Manipoora chakra, with the power of lightening to
drive away the enemy called ajnaana (darkness), simulating a rainbow from the variegated
lustre emanating from the gem studded ornaments of yours. O! It is beyond comprehension!
You are the dense black cloud that drenches and quenches the three worlds, scorched by the
intense heat of the Sun called Siva (Pralaya Kala Rudra).

29
सौन्दर्यलहरी Translation by Vedanta Bharati

तवाधारे मूले सह समयया लास्यपरया


नवात्मानं मन्ये नवरसमहातांडवनटम् ।
उभाभ्यामेताभ्याम् उदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥४१॥
• तव 6/1 Thy
• आधारे M7/1 - मूले 7/1 in Muladhara
• सह 0 along
• समयया F3/1 with Samaya (Ananda Bhairavi)
• लास्य-परया (लास्यं परं यस्याः तया।) F3/1 with She who is engrossed in the Lasya dance
• नव-आत्मानम् (नवरसः आत्मा यस्य तम्।) M2/1 Navatman (Ananda Bhairava)
• मन्ये (मनँ ज्ञाने +लट् ) I/1 I contemplate
• नव-रस-महा-तांडव-नटम् (नव च ते रसाः नवरसः। महान् च असौ ताडवश्च महातांडवः। नवरसात्मकः महाताण्डवः नवरसमहाताण्डवः। तस्य
नटम्।) 2/1 dancer of great Tandava filled with Nava rasas (nine different expressions of mind).
• उभाभ्याम् 5/2 due to both
• एताभ्याम् 5/2 due to these
• उदय-विधिम् (उदयस्य विधिम्) M2/1 creation
• उद्दिश्य 0 having kept the objective
• दयया F3/1 with compassion
• सनाथाभ्यां (=मिलिताभ्याम्) M5/2 due to both possessed
• जज्ञे (जनीँ प्रादुर्भावे +लिट् ) III/1 was born
• जनकजननीमत् (जनकश्च जननी च जनकजनन्यौ। ते अस्य जगतः स्तः इति मतुँप्।) N1/1 that which has Father and the
Mother.
• जगत् N1/1 world
• इदम् N1/1 this
• हे भगवति, तव मूले आधारे लास्यपरया समयया सह नवरसमहाताण्डवनटं नवात्मानं मन्ये। उदयविधिम् उद्दिश्य एताभ्यां पदाभ्यां दयया
सनाथाभ्याम् इदं जगत् जनकजननीमत् जज्ञे।
• O! Mother! In your Mulaadhara chakra, I contemplate on the Samayaa (Ananda Bhairavi),
who is engrossed in the Lasya dance, along with Nava atman (Ananda Bhairava) dancing
the wonderful Siva Tandava dance filled with Nava rasas (nine different expressions of
mind). This world is no more an orphan as it has acquired the Father and the Mother in You
two. You are compassionate and have creation as your objective.

गतैर्माणिक्यत्वं गगनमणिभिः सांद्रघटितं


किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः।
स नीडेयच्छायाच्छु रणशबलं चंद्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥४२॥
• गतैः M3/3 with (those which have) transformed
• माणिक्यत्वं M2/1 status of being a gem
• गगन-मणिभिः (गगने मणिभिः।) M3/3 with jewels of the sky,
• सांद्र-घटितं (सान्द्रेण घटितम्।) M2/1 thick set, densely packed
• किरीटं M2/1 crown
• ते 6/1 Thy
• हैमं (हेमस्य विकारः इति अण्) M2/1 golden
• हिम-गिरि-सुते (हिमगिरेः सुते।) F1S/1 O daughter of the snowy mountains
• कीर्तयति (कॄ तँ संशब्दने +लट् ) III/1 describes, glorifies
• यः M1/1 one who
• सः M1/1 he

30
सौन्दर्यलहरी Translation by Vedanta Bharati

• नीडेय-छाया-छु रण-शबलं (नीडेयस्य छाया नीडेयच्छाया। तया छु रणेन शबलम्) N1/1 variegated due the reflected lustre
of that studded group [of twelve suns as gems].
• चंद्र-शकलं (चन्द्रस्य शकलम्।) N1/1 crescent moon
• धनुः N1/1 bow
• शौनासीरं N1/1 that which belongs to Indra
• किम् 0 whether
• इति 0 thus
• न 0 not
• निबध्नाति (नि +बध्नँ बन्धने +लट् ) III/1 he binds/ composes
• धिषणाम् F2/1 poetry
• हे हिमगिरिसुते, माणिक्यत्वं गतैः गगनमणिभिः सान्द्रघटितं हैमं ते किरीटं यः कीर्तयति, सः "नीडेयच्छायाच्छु रणशबलं चन्द्रशकलं शौनासीरं
धनुः" इति धिषणां किं न निबध्नाति?
• O the daughter of the snow mountain! O Mother! Whichever poet describes your golden
crown crafted and densely packed with the twelve Suns (Dwadasa Adityas) from the 12
galaxies as the gems, will he not compose in his poetry that the fragment of the moon
decorated on your crown is in itself the rainbow, reflecting the variegated colors due to the
lustre of the celestial orbs?

धुनोतु ध्वान्तं नः तुलितदलितेंदीवरवनं


घनस्निग्धश्लक्ष्णं चिकु रनिकु रुं बं तव शिवे।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये बलमथनवाटीविटपिनाम् ॥४३॥
• धुनोतु (धुञ् कम्पने+लोट् ) III/1 let it/ may it dispel
• ध्वान्तम् N 2/1 darkness, ignorance
• नः 6/3 our
• तुलित-दलित-इन्दीवर-वनम् (इन्दीवराणां वनं इन्दीवरवनम्। तुलितं दलितं इन्दीवरवनं यस्य तत्।) N1/1 resembling a cluster of
fully bloomed blue lotuses
• घन-स्निग्ध-श्लक्ष्णम् (घनं च स्निग्धं च श्लक्षणं च।) N1/1 dense, soft, shining
• चिकु र-निकु रुं बम् (चिकु राणां निकु रंबम्।) N1/1 tresses of hair
• तव 6/1 Thy
• शिवे F1S/1 O Shive, spouse of Siva
• यदीयम् N2/1 whose
• सौरभ्यम् N2/1 fragrance
• सहजम् (सह जायते इति सहजम्।) N2/1 natural
• उपलब्धुम् 0 to acquire, to attain, to steal
• सु-मनसः (सुष्ठु मनः यस्मात् ते) M1/3 flowers
• वसन्ति (वसँ निवासे +लट् ) III/3 abide, dwell
• अस्मिन् N7/1 in this, your tresses
• मन्ये (मनँ ज्ञाने + लट) I/1 I consider, think
• बल-मथन-वाटी-विटपिनाम् (बलं मथ्नाति इति बलमथनः। तस्य वाटी। तस्मिन् विटपिनाम्।) M6/3 of the trees in Indra's
(killer of Bala) garden
• हे शिवे, तुलितदलितेन्दीवरवनं घनस्निग्धश्लक्षणं तव चिकु रनिकु रुम्बं नः ध्वान्तं धनोतु। यदीयं सहजं सौरभ्यं उपलब्धुं अस्मिन्
बलमथनवाटीविटपिनां सुमनसः वसन्ति इति मन्ये।
• O! Shive! Resembling the cluster of fully bloomed blue lotuses or the dense blue-black
clouds- very soft, silky, fragrant and glossy- is your hair style. Its darkness must annihilate
the darkness in our hearts. I think; to steal some of the natural fragrance from your hair, all
the divine flowers (parijata) in the celebrated garden of Indra, ever cherish to dwell in your

31
सौन्दर्यलहरी Translation by Vedanta Bharati

hair.

तनोतु क्षेमं नः तव वदनसौंदर्यलहरी-


परीवाहस्रोतःसरणिरिव सीमंतसरणिः।
वहंती सिंदूरं प्रबलकबरीभारतिमिर-
द्विषां बृंदैर्बंदीकृ तमिव नवीनार्क किरणम् ॥४४॥
• तनोतु (तनुँ विस्तारे +लोट् ) III/1 may it confer, grant, direct
• क्षेमं M2/1 all well being
• नः 6/3 to us
• तव 6/1 Thy
• वदन-सौन्दर्य-लहरी-परीवाह-स्रोतस्-सरणिः (वदनस्य सौन्दर्यं वदनसौन्दर्यम्। तस्य लहरी वदनसौन्दर्यलहरी। तस्याः परीवाहः। तस्मिन्
स्रोतसरणिरिव स्रोतसः सरणिः वदनसौन्दर्यलहरीपरीवाहस्रोतःसरणिः।) F1/1 path of stream overflowing from the
ocean of the beauty of thy face
• इव 0 like, similar to
• सीमन्त-सरणिः (सीमन्ते सरणिः।) F1/1 mid partition line of the hair
• वहन्ती F1/1 overflowing waters
• सिन्दूरं N1/1 vermillion
• प्रबल-कबरी-भार-तिमिर-द्विषां (कबरीणां भारः कबरीभारः। प्रबलाः च ते कबरीभाराः च प्रबलकबरीभाराः। ते एव तिमिराणि
प्रबलकबरीभारतिमिराणि। तानि एव द्विषः प्रबलकबरीभारतिमिरद्विषः।) F6/3 of enemies darkness of thick locks of hair
• बृन्दैः M3/3 by groups
• बन्दी-कृ तम् (अबन्दं बन्दीकृ तम्।) M2/1 captured/ capturing
• इव 0 like, akin to, possibly
• नवीन-अर्क -किरणम् (नवीनः अर्कः नवीनरार्कः। तस्य किरणम्।) M2/1 rays of early morning sun
• हे भगवति, तव वदनसौन्दर्यलहरीपरीवाहस्रोतस्सरणिरिव [स्थिता] तव सीमन्तसरणिः प्रबलकबरीभारतिमिरद्विषां बृन्दैः बन्दीकृ तं
नवीनार्क किरणमिव सिन्दूरं वहन्ती नः क्षेमं तनोतु।
• O! Mother! The mid partition line in your dense hair style, simulating a rivulet overflowing
from the ocean of your beautiful face, is decorated with the sindooram (vermillion powder).
It is akin to the early morning rays of the Sun (Arunodaya); this Sun appears, as if, captured
by a group of enemies called darkness which is your dense mass of hair. Let this charm
grant us all well-being!

अरालैः स्वाभाव्यात् अलिकलभसश्रीभिरलकैः


परीतं ते वक्त्रं परिहसति पंके रुहरुचिम् |
दरस्मेरे यस्मिन् दशनरुचिकिं जल्करुचिरे
सुगंधौ माद्यंति स्मरदहन चक्षुर्मधुलिहः ॥४५॥
• अरालैः M3/3 by those curly
• स्वाभाव्यात् N5/1 naturally
• अलिकलभ-सश्रीभिः (समाना श्रीः येषां ते सश्रियः। अलिकलभैः सश्रीभिः।) 3/3 by those resembling the beauty of dark
bee lines swarming a lotus
• अलकैः M3/3 with curls
• परीतं N1/1 surrounded
• ते 6/1 Thy
• वक्त्रं N1/1 face
• परिहसति (परि+हसेँ हसने +लट् ) III/1 ridicules
• पंके -रुह-रुचिम् (पङ्के रोहति इति पङ्केरुहम्। तस्य रुचिम्) N2/1 beauty of any red lotus
• दर-स्मेरे (दरं स्मेरः यस्यः तस्मिन्।) M7/1 in that having a little smile
• यस्मिन् M7/1 in which

32
सौन्दर्यलहरी Translation by Vedanta Bharati

• दशन-रुचि-किं जल्क-रुचिरे (दशनानां रुचयः दशनरुचयः। ताः एव किञ्जल्काः दशनरुचिकिञ्जल्काः। तैः रुचिरे।) M7/1 in the beauty
due to glitter of Thy teeth as the glistening lotus filaments
• सुगंधौ M7/1 in that fragrant
• माद्यन्ति (मदीँ हर्षे +लट् ) III/3 they rejoice
• स्मर-दहन-चक्षुर्-मधु-लिहः (स्मरस्य दहनः स्मरदहनः। मधु लेढि इति मधुलिट् । स्मरदहनस्य चक्षूंषि स्मरदहनचक्षूंषि। तानि एव मधुलिहः)
M1/3 Lord Parama Siva who has annihilated Manmatha with his looks, but is intoxicated
with the beeline of his looks.
• हे भगवति, स्वाभाव्यादरालैः अलिकलभसश्रीभिः अलकैः परीतं ते वक्त्रं पङ्केरुहरुचिं परिहसति। दरस्मेरे दशनरुचिकिञ्जल्करुचिरे सुगन्धौ यस्मिन्
स्मरदहनचक्षुर्मधूलिहो माद्यन्ति।
• O! Mother! Your lotus face is covered by your naturally curly hair and thus resembles the
beauty of dark bee lines swarming a lotus; Is it not ridiculing the so called beauty of any red
lotus? You graceful face is further glorified by your slight smile with the glitter of Thy teeth
as the glistening lotus filaments. O! What to say! Lord Parama Siva has annihilated
Manmatha with his looks, but is intoxicated in ever rejoicing with the beeline of his looks in
Thy fragrant lotus face.

ललाटं लावण्यद्युतिविमलमाभाति तव यत्


द्वितीयं तन्मन्ये मकु टघटितं चन्द्रशकलम् ।
विपर्यासन्यासात् उभयमपि सम्भूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥४६॥
• ललाटं N1/1 forehead
• लावण्य-द्युति-विमलम् (लावण्यम् एव द्युतिः लावण्यद्युतिः। तया विमलम्।) N1/1 clear/ pure splendor/ lustre of beauty
• आभाति (आ +भा दीप्तौ +लट् ) III/1 shines/ appears splendid
• तव 6/1 Thy
• यत् N1/1 that which
• द्वितीयं N2/1 second half
• तत् N2/1 that
• मन्ये (मनँ ज्ञाने +लट् ) I/1 I consider
• मकु ट-घटितम् (मकु टे घटितम्।) N2/1 set on the crown
• चन्द्र-शकलम् (चन्द्रस्य शकलम्।) N2/1 crescent moon
• विपर्यास-न्यासात् (विपर्यासेन न्यासात्।) 5/1 after reverse placement
• उभयम् 0 both
• अपि 0 as well
• सम्भूय 0 having combined together
• च 0 and
• मिथः 0 mutually
• सुधा-लेप-स्यूतिः (सुधायाः लेपः सुधालेपः। तस्य स्यूतिः यस्य सः।) M1/1 that which has the seam line plastered/
smeared with amrita
• परिणमति (परि +णमँ प्रह्वत्वे शब्दे च +लट् ) III/1 changes into
• राकाहिमकरः (राकायां हिमकरः।) M1/1 full moon
• हे भगवति, तव यत् ललाटं लावण्यद्युतिविमलम् आभाति तत् मकु टघटितं द्वितीयं चन्द्रशकलं मन्ये। यत् उभयमपि विपर्यासन्यासात् मिथः सम्भूय
च सुधालेपस्यूतिः राकाहिमकरः परिणमति।
• O! Mother! That forehead of Thee, shining with pure lustrous beauty, appears as one half-
moon. Decorated on Your crown is the other half of the Moon. O! Here we have the Full
Moon born, when we imagine these two halves, placed after reversing, and combined
mutually, with the seam line plastered by Amrita.

33
सौन्दर्यलहरी Translation by Vedanta Bharati

भ्रुवौ भुग्ने किञ्चित् भुवनभयभङ्गव्यसनिनि


त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे॥४७॥
• भ्रुवौ F1/2 two eyebrows
• भुग्ने F1/2 knit, furrowed
• किञ्चित् 0 slightly
• भुवन-भय-भङ्ग-व्यसनिनि (भुवनानां भयं भुवनभयम्। तस्य भङ्गः भुवनभयभङ्गः। तस्मिन् विषये व्यसनिनि।) F1S/1 O one who is
ever devoted to dispelling the fears of the world
• त्वदीये N1/2 these two belonging to Thee
• नेत्राभ्याम् N3/2 with eyes
• मधु-कर-रुचिभ्याम् (मधु करोति इति मधुकरः। मधुकराणाम् इव रुचिः ययोः ताभ्याम्।) N3/2 with bee-like eyes
• धृत-गुणम् (धृतः गुणः यस्य तत्) M2/1 that provided with the bow-string
• धनुः M1/1 bow
• मन्ये (मनँ ज्ञाने + लट् ) I consider
• सव्य-इतर-कर-गृहीतम् (सव्याद् इतरः सव्येतरः। सव्येतरश्च असौ करश्च सव्येतरकरः। तेन गृहीतम्।) M2/1 held by the right
hand
• रति-पतेः (रतेः पतेः।) M6/1 of the consort of Rati
• प्रकोष्ठे M7/1 when the wrist/ forearm
• मुष्टौ M7/1 when the clenched fists
• च 0 and
• स्थगयति (ष्टगेँ +णिच् +शत्ँ/ष्टगेँ संवरणे +णिच्+लट) III/1/ N7/1 when causing to be hidden
• निगूढ-अन्तरम् (निगूढे अन्तरे यस्य तत्) N2/1 that which has the concealed middle parts
• उमे F1S/1 O Uma!
• हे उमे, भुवभयभङ्गव्यसननि, त्वदीये किञ्चिद्भुग्ने भ्रुवौ मधुकररुचिभ्यां नेत्राभ्यां धृतगणं रतिपतेः सव्येतरकरगृहीतं प्रकोष्ठे मुष्टौ च स्थगयति सति
निगूढान्तरं धनुर्मन्ये।
• O! Mother! Uma Devi! The one ever habituated to destroying all fear and misery in all the
worlds! Your slightly curved eye-brows are like the bow of Manmadha (Rati pati), with your
jet black beautiful eyes like the bee line string, fixed as bow string. This is, as if Manmatha
has grasped this bow with his left hand and hence the middle part of the bow is hidden by
his fist and that of the bow string by his fore arm.

अहः सूते सव्यं तव नयनमर्कात्मकतया


त्रियामां वामं ते सृजति रजनीनायकतया।
तृतीया ते दृष्टिः दरदलितहेमांबुजरुचिः
समाधत्ते संध्यां दिवसनिशयोरंतरचरीम् ॥४८॥
• अहः N2/1 to the day
• सूते (षूङ् प्राणिगर्भविमोचने +लट् ) III/1 gives birth
• सव्यम् N1/1 right
• तव 6/1 Thy
• नयनम् N1/1 eye
• अर्क -आत्मकतया (अर्कः आत्मा यस्य तन्नयनम् अर्कात्मकम्। तस्य भावः अर्कात्मकता।) F3/1 due to having the status of
being of the nature of the sun
• त्रियामाम् F2/1 night
• वामम् N1/1 left
• ते 6/1 Thy
• सृजति (सृजँ विसर्गे +लट् ) III/1 creates

34
सौन्दर्यलहरी Translation by Vedanta Bharati

• रजनी-नायकतया (रजन्याः नायकं रजनीनायकम्। तस्य भावः रजनीनायकता।) F3/1 due to having the status of being
the lord of the night
• तृतीया F1/1 third
• ते 6/1 Thy
• दृष्टिः F1/1 eye
• दर-दलित-हेम-अम्बु-ज-रुचिः (अम्बुनि जायते इति अम्बुजम्। हेमम् अम्बुजं हेमाम्बुजम्। दरेण दलितम् दरदलितम्। दरदलितं हेमाम्बुजं
दरदलितहेमाम्बुजम्।) F1/1 having the lustre of a slightly bloomed golden lotus
• समाधत्ते (सम् +आ +डु दाञ् दाने +लट् ) III/1 gives rise
• सन्ध्याम् F2/1 the twilight
• दिवस-निशयोः (दिवसश्च निशा च दिवसनिशे।) F6/2 of day and night
• अन्तर-चरीम् (अन्तरे चरति इति अन्तरचरी।) F2/1 being in between (day and night)
• हे भगवति, तव सव्यं नयनम् अर्कात्मकतया अहस्सूते। ते वामं नयनं रजनीनायकतया त्रियामां सृजति। ते तृतीया दृष्टिः दरदलितहेमाम्बुजरुचिः
दिवसनिशयोः अन्तरचरीं सन्ध्यां समाधत्ते।
• O! Mother! Thy right eye creates the day, being red and fiery, of the nature of the Sun and
Thy left eye being cool, of the nature of the Moon, creates the night. O! Your third eye, well,
with its lustre of a slightly blossomed golden lotus, produces the twilight (sandhya),
interposed in between the day and night.

विशाला कल्याणी स्फु टरुचिरयोध्या कु वलयैः


कृ पाधाराधारा किमपि मधुरा‌भोगवतिका ।
अवंती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥४९॥
• विशाला F1/1 wide
• कल्याणी F1/1 auspicious
• स्फु ट-रुचिः (स्फु टा रुचिः यस्याः सा।) F1/1 full-bloomed beauty
• अयोध्या (न योध्या अयोध्या।) F1/1 unassailable
• कु वलयैः N3/3 by blue lilies
• कृ पा-धारा-आधारा (कृ पायाः धारा कृ पाधारा। तस्याः आधारा।) F1/1 reservoir of a stream of compassion
• किमपि 0adv unexpressibly
• मधुरा F1/1 sweet
• आभोगवतिका F1/1 long/ endowed with expanse
• अवंती F1/1 protecting
• दृष्टिः F1/1 glance
• ते 6/1 Thy
• बहु-नगर-विस्तार-विजया (बहूनि नगराणि बहुनगराणि। बहुनगराणां विस्तारेण विजया।) F1/1 that which encompasses/
pervades many cities completely.
• ध्रुवं N2adv/1 certainly
• तत्-तत्-नाम-व्यवहरण-योग्या (तानि तानि च नामानि तत्तन्नामानि। तैः व्यवहरणम् तत्तन्नामव्यवयहरणम्। तस्मिन् योग्या।) F1/1
deserving them to be named after Your compassionate glance
• विजयते (वि +जि जये +लट् ) III/1 conquers.
• हे भगवति, ते दृष्टिः विशाला कल्याणी स्फु टरुचिः कु वलयैः अयोध्या कृ पाधाराधारा किमपि मधुरा आभोगवतिका अवन्ती बहुनगरविस्तारविजया
तत्तन्नामव्यवहरणयोग्या ध्रुवं विजयते।
• O! Mother! What to write! Thy affectionate looks are wide (Visala), auspicious (Kalyan), of
full bloomed beauty (Kuvala), unassailable by blue water lilies (Ayodhya), the reservoir of a
stream of compassion (Dhara), sweet (Madhura), long (Bhogavatika), protecting (Avanti).
They surpass the vast expanse (of this country), encompassing many cities and deserving
them to be named after Your compassionate glance having indeed conquered them (Vijaya)

35
सौन्दर्यलहरी Translation by Vedanta Bharati

all.

कवीनां संदर्भस्तबकमकरंदैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम्।
अमुंचंतौ दृष्ट्वा तव नवरसास्वादतरलौ
असूयासंसर्गात् अलिकनयनं किं चिदरुणम् ॥५०॥
• कवीनां M6/3 of great poets.
• संदर्भस्-तबक-मकरंद-एक-रसिकं (संदर्भः एव तबकः संदर्भस्तबकः। तस्मिन् मकरंदः संदर्भस्तबकमकरंदः। एकं रसिकं एकरसिकम्।
संदर्भस्तबकमकरंदे एकरसिकम्।) N2/1 relish the honey from the flower bouquet like nectarine
• कटाक्ष-व्याक्षेप-भ्रमरकलभौ (कटाक्षौ एव व्याक्षेपौ ययोः तौ कटाक्षव्याक्षेपौ। तौ च तौ भ्रमरकलभौ) N2/2 bee-like eyes ever close
• कर्ण-युगलम् (कर्णयोः युगलम्।) N2/1 pair of ears
• अमुंचंतौ (न मुञ्चन्तौ) N2/2 those that do not give up
• दृष्ट्वा 0 having seen
• तव 6/1 Thy
• नव-रस-आस्वाद-तरलौ (नवत्वसंख्यायुक्ताः रसाः नवरसाः। नवरसानाम् आस्वादः। नवरसास्वादे तरलौ।) N2/2 those fond of
drinking nine rasas.
• असूया-संसर्गात् (असूयाः संसर्गात्।) 5/1 taken over by envy/ due to association of envy
• अलिक-नयनं (अलिके नयनम्) N1/1 eye on the forehead
• किं चित् 0 slightly
• अरुणम् red
• हे भगवति, कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं तव कर्णयुगलं कटाक्षव्याक्षेपभ्रमरकलभौ नवरसास्वादतरलौ अमुञ्चन्तौ दृष्ट्वा असूयसंसर्गात्
अलिकनयनं किञ्चिदरुणं भवति।
• O! Bhagavati! Your ears relish the honey from the flower bouquet like nectarine poetry of
the great poets. Your bee-like black eyes, ever close to Your ears (means wide eyes), are
always fond of drinking Nava Rasas (Sringara etc.) in such poetry. The third eye on your
forehead (being not in contact with the ears), is perhaps taken over by envy and so is
slightly red in color.

शिवे शृंगारार्द्रा तदितरजने कु त्सनपरा


सरोषा गंगायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥५१॥

• शिवे M7/1 towards Siva,


• शृंगार-आर्द्रा (शृङ्गारेण आर्द्रा) F1/1 full of love,
• तद्-इतरजने (तस्माद् शिवात् इतरजने।) M7/1 towards beings other than Him (Shiva)
• कु त्सन-परा (कु त्सनं परं यस्याः दृष्टेः सा।) F1/1 filled with pity and empathy/ reproachful
• सरोषा F1/1 along with anger towards Ganga
• गंगायां F7/1 towards Ganga
• गिरिश-चरिते (गिरिशस्य चरितम्।) N7/1 on [hearing] Lord Siva’s greatness,
• विस्मयवती F1/1 full of amazement
• हर-अहिभ्यः (हरे अहिभ्यः।) 5/3 due to looking at the serpents on Hara
• भीता F1/1 frightened
• सरसि-रुह-सौभाग्य-जननी (सरसिरुहाणां सौभाग्यं सरसिरुहसौभाग्यम्। तस्य जननी।) F1/1 beautiful while imparting the
charm to the lotuses

36
सौन्दर्यलहरी Translation by Vedanta Bharati

• सखीषु 7/3 towards friends


• स्मेरा F1/1 smiling
• ते 6/1 Thy
• मयि 7/1 unto me
• जननि 1S/1 O! Mother!
• दृष्टिः F1/1 look
• सकरुणा (करुणया सह वर्तते इति सकरुणा।) F1/1 compassionate
• हे जननि, ते दृष्टिः शिवे शृङ्गारार्द्रा, तदितरजने कु त्सनपरा, गङ्गायां सरोषा, गिरिशचरिते विस्मयवती, हराहिभ्यो भीता, सरसिरुहसौभाग्यजननी,
सखीषु स्मेरा, मयि सकरुणा भवति।
• Thy looks are the Nava rasas. They are full of love upon Siva, filled with pity and empathy
towards other beings, exceedingly contemptuous on enemies, filled with jealousy and anger
towards Ganga, full of amazement while (hearing about) Lord Siva’ s greatness, frightened
when looking at the serpents on Hara, beautiful while imparting the charm to the lotuses,
smiling towards Thy friends and finally they are very compassionate upon me.

37
सौन्दर्यलहरी Translation by Vedanta Bharati

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती


पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले।
इमे नेत्रे गोत्राधरपतिकु लोत्तंसकलिके
तवाकर्णाकृ ष्टस्मरशरविलासं कलयतः॥५२॥
• गते N1/2 those that have attained
• कर्णाभ्यर्णं N2/1 upto the ears
• गरुतः M1/3 feathers
• इव 0 like
• पक्ष्माणि eyelashes
• दधती N2/1 holding
• पुरां F2/1 of Tripura/ city
• भेत्तुः M6/1 of the annihilator/ destroyer
• चित्त-प्रशम-रस-विद्रावण-फले (चित्ते प्रशमरसः। तस्य विद्रावणं। तदेव फलं ययोः नेत्रयोः ते।) N1/2 those two eyes which
have the result in the form of stealing the calm and quiet mind
• इमे N1/2 these two
• नेत्रे N1/2 two eyes
• गोत्रा-धर-पति-कु ल-उत्तंस-कलिके (गोत्रायाः धराः। तेषां पतिः। तस्य कु लम्। तस्य उत्तंसः। तद्भूतस्वरूपं यस्याः कलिकायाः सा
गोत्राधरपतिकु लोत्तंसकलिका।) F1S/1 best floral decoration of Himavat Parvata’s family!
• तव 6/1 Thy
• कर्ण-आकृ ष्ट-स्मर-शर-विलासं (कर्णपर्यन्तं आकृ ष्टयौ नेत्रौ। स्मरस्य शरौ। आकृ ष्टयोः स्मरशरयोः विलासम्।) N2/1 those eyes
stretched up to the ears are graceful sharp arrows of Manmatha
• कलयतः (कल गतौ+लट् ) III/2 both impart
• हे गोत्राधरपतिकु लोत्तंसकलिके , तव इमे नेत्रे कर्णाभ्यर्णं गते पक्ष्माणि गरुत इव दधती पुरां भेत्तुः चित्तप्रशमरसविद्रावणफले
आकर्णाकृ ष्टस्मरशरविलासं कलयतः।
• O! Bhagavati, Aren’t You the best floral decoration of Himavat Parvata’s family! These eyes
of yours are wide enough to reach Thy ears, are further glorified by feathery (smooth and
thick rows) eye lashes. It is no wonder if Your eyes have stolen the calm and quiet mind of
Lord Siva (the annihilator of Tripura asura). Stretched up to the ears they impart the
graceful sharpness to the arrows of Manmadha to defeat Siva.

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयमिव ॥५३॥
• विभक्त-त्रैवर्ण्यं (त्रयः वर्णाः यस्य इति त्रैवर्ण्यम्। विभक्तं त्रैवर्ण्यम्।) N1/1 combination of three separate colors – red,
white and black
• व्यतिकरित-लीला-अञ्जनतया (व्यतिकरितं लीलार्थम् अञ्जनं यस्य तत् व्यतिकरितलीलाञ्जनम्। तस्य भावः व्यतिकरितलीलाञ्जनता।) F3/1 as
decorated by beautifying black paste on the lid margins
• विभाति (वि+भा दीप्तौ+लट् ) III/1 show/ shine
• त्वत्-नेत्र-त्रितयम् (नेत्राणां त्रितयम् नेत्रत्रितयम्। तव नेत्रत्रितयम्।) N1/1 Thy three eyes
• इदम् N1/1 this
• ईशान-दयिते (ईशानस्य दयिता।) F1S/1 darling of Lord Shiva!
• पुनः 0 again
• स्रष्टुं 0 to create
• देवान् M2/3 gods
• द्रुहिण-हरि-रुद्रान् (द्रुहिणश्च हरिश्च रुदश्च द्रुहिणहरिरुद्राः।) M2/3 Brahma, Vishnu and Rudra

38
सौन्दर्यलहरी Translation by Vedanta Bharati

• उपरतान् M2/3 those who have ceased to exist.


• रजः N1/1 rajas
• सत्त्वं N1/1 sattva
• बिभ्रत् N1/1 bearing
• तमः N1/1 tamas
• इति 0 namely
• गुणानां M6/3 of guNas
• त्रयम् N2/1 triad
• इव 0 as if
• हे ईशानदयिते, इदं त्वन्नेत्रत्रितयं व्यतिकरितलीलाञ्जनतया विभक्तत्रैवर्ण्यम् उपरतान् द्रुहिणहरिरुद्रान् देवान् पुनः स्रष्टुं रजस्सत्त्वं तम इति गुणानां
त्रयमिव बिभ्रत् विभाति।
• O! Mother, the darling of Lord Siva! Thy three eyes decorated by beautifying black paste on
the lid margins show a combination of three separate colors – red, white and black, as if
bearing the three Gunas namely rajas, satvam and tamas, to recreate the Brahma, Vishnu
and Rudra, who have ceased to exist.

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैः अरुणधवलश्यामरुचिभिः ।
नदः शोणो गंङ्गा तपनतनयेति ध्रुवममुं
त्रयाणां तीर्थानाम् उपनयसि संभेदमनघम् ॥५४॥
• पवित्रीकर्तुं 0 to purify
• नः 2/3 us
• पशु-पति-पर-अधीन-हृदये (पशुनां पतिः पशुपतिः। परस्य अधीनं पराधीनम्। पशुपतेः पराधीनं हृदयं यस्याः सा।) F1S/1 O one
whose heart is surrendered to Pasupati
• दया-मित्रैः (दया मित्रं येषां तैः।) N3/3 through those compassionate
• नेत्रैः N3/3 through eyes
• अरुण-धवल-श्याम-रुचिभिः (अरुणश्च धवलश्च श्यामश्च अरुणधवलश्यामाः रुचयः येषां तैः) N3/3 through those that have
red, white and deep blue colours
• नदः M1/1 holy river
• शोणः M1/1 Sarasvati
• गंङ्गा F1/1 Ganga
• तपनतनया F1/1 Yamuna/ Kalindi
• इति 0 thus
• ध्रुवम् N2adv/1 certainly
• अमुं M2/1 this
• त्रयाणां N6/3 of three
• तीर्थानाम् N6/3 of those holy
• उपनयसि (उप+णीञ् प्रापणे +लट् ) II/1 You bring
• संभेदम् M2/1 confluence
• अनघम् (अघं न विद्यते यस्य तम्) M2/1 pure
• हे पशुपतिपराधीनहृदये, दयामित्रैः अरुणधवलश्यामरुचिभिः नेत्रैः "शीणो नदो गङ्गा तपनतनया" इति त्रयाणां तीर्थानाम् अमुम् अनघं संभेदं नः
पवित्रीकर्तुं ध्रुवं उपनयसि।
• O! Mother, with your heart surrendered to Pasupati! Thy looks endowed with kindness are
gentle and pleasing. They glorify the three colors red, white and deep blue. In these three
colours, You bring us this pure confluence of the three holy rivers - the river Sona (red/
Saraswati), the Ganga (white) and the Yamuna (deep blue) in order to purify us. This is
certain!

39
सौन्दर्यलहरी Translation by Vedanta Bharati

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती


तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः॥५५॥

• निमेषोन्मेषाभ्यां (निमेषं च उन्मेषं च निमेषोन्मेषम्।) 5/2 from/ due to opening and closing of eyes
• प्रलयम् M2/1 dissolution
• उदयं M2/1 rise
• याति (या प्रापणे +लट् ) III/1 attain
• जगती F1/1 world
• तव 6/1 Thy
• इति thus
• आहुः (ब्रूञ् व्यक्तायां वाचि +लट् ) III/3 they say
• सन्तः M1/3 saints
• धरणि-धर-राजन्य-तनये (धरण्याः धरः धरणिधरः। सः एव राजन्यः धरणिधरराजन्यः। तस्य तनये।) F1S/1 O daughter of the
king of the mountains
• त्वत्-उन्मेषात् (तव उन्मेषात्।) 5/1 from Thy opening of eyes
• जातं N1/1 born
• जगत् N1/1 world
• इदम् N1/1 this
• अशेषं N1/1 entire
• प्रलयतः M5/1 from dissolution
• परित्रातुं 0 to completely protect
• शङ्के (शकिँ शङ्कायाम् +लट् ) I/1 I suspect
• परिहृत-निमेषाः (परिहृताः निमेषाः येषां ताः) F1/3 those whose closing has been taken away
• तव 6/1 Thy
• दृशः F1/3 eyes. ॥५५॥
• हे धरणिधरराजन्यतनये, "तव निमेषोन्मेषाभ्यां जगती प्रलयमुदयं याति" इति सन्तः आहुः। त्वदुन्मेषात् जातमशेषम् इदं जगत् प्रलयतः परित्रातुं
तव दृशः परिहृतनिमेषाः भवन्ति इति अहं शङ्के ।
• O! Mother, the daughter of the royal mountain! Good men assert that the world proceeds to
annihilation and creation on the closing and opening of your eye lids. I imagine that your
eyes have abandoned closing the eye lids, in order to protect, from annihilation, this entire
world born upon opening of your eye lids.

तवापर्णे कर्णेजपनयनपैशुन्यचकिताः
निलीयन्ते तोये नियतमनिमेषाश्शफरिकाः।
इयं च श्रीर्बद्धछदपुटकवाटं कु वलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥५६॥
• तव 6/1 Thy
• अपर्णे F1S/1 O Aparna
• कर्णे-जप-नयन-पैशुन्य-चकिताः (कर्णे जपति इति कर्णजपम्। कर्णेजपे नयने कर्णेजपनयने। ताभ्यां पैशुन्यं कर्णेजपनयनपैशुन्यम्। तस्मात् चकिताः
कर्णेजपनयनपैशुन्यचकिताः।) 1/3 slanderous complaints (that the fish have stolen the unblinking and
glistening nature from your eyes) whispered in to thy ears, by your eyes
• निलीयन्ते (नि+लीङ् श्लेषणे +लट् ) III/3 they hide
• तोये N7/1 in water
• नियतम् 2adv/1 always

40
सौन्दर्यलहरी Translation by Vedanta Bharati

• अनिमेषाः (निमिषाः न विद्यते येषु।) F1/3 those having unblinking eyes


• शफरिकाः F1/3 those glittering female fish
• इयं F1/1 this
• च 0 and
• श्रीः F1/1 Goddess of beauty
• बद्ध-छद-पुट-कवाटं (बद्धं छदपूटा एव कवाटं यस्य तत्) N2/1 that group having petal doors closed
• कु वलयं N2/1 group of blue water lilies
• जहाति (ओहाँक् त्यागे +लट् ) III/1 abandons
• प्रत्यूषे 7/1 at dawn
• निशि F7/1 at night
• च 0 and
• विघटय्य 0 having opened
• प्रविशति (प्र +विशँ प्रवेशने+लट् ) III/1 enters. ॥५६॥
• हे अपर्णे, तव कर्णेजपनयनपैशुन्यचकिताः शफारिकाः अनिमेषास्तोये नियतं निलीयन्ते। इयं च श्रीः वद्धच्छदपुटकवाटं कु वलयं पत्यूषे जहाति,
निशि च तत् विघटय्य प्रविशति।
• O Aparna! Parvati! It is certain that the glittering female (safarika) fish ever hide in the
water with unblinking eyes, afraid of slanderous complaints (that the fish have stolen the
unblinking and glistening nature from your eyes) whispered in to thy ears, by your eyes. And
look at this - the goddess of beauty abandons the blue water lily flowers with their petals
doors closed at dawn, and enters them having opened the petal doors at night (The Goddess
beauty resides in the eyes of Mother during day and in the lily at night).

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा


दवीयांसं दीनं स्नपय कृ पया मामपि शिवे
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥५७॥
• दृशा F3/1 with look
• द्राघीयस्या F3/1 with protracted
• दर-दलित-नीलोत्पल-रुचा (दरेण दलितं दरदलितम्। दरदलितस्य नीलोत्पलस्य इव रुक् इव रुक् यस्याः सा।) F3/1 one with the
beauty of a slightly blossomed blue lotus/lily
• दवीयांसं N2/1 far removed
• दीनं N2/1 poor
• स्नपय (ष्णा शौचे +णिच् +लोट् ) II/1 please cause me to be bathed
• कृ पया F3/1 with compassionate
• माम् 2/1 me
• अपि 0 even/ also
• शिवे F1S/1 O consort of Shiva
• अनेन M3/1 by this
• अयं M1/1 this
• धन्यः M1/1 blessed
• भवति (भू सत्तायाम् +लट् ) III/1 becomes
• न 0 not
• च 0 and
• ते 6/1 Thy
• हानिः F1/1 loss
• इयता F3/1 by such
• वने N7/1 in the forest

41
सौन्दर्यलहरी Translation by Vedanta Bharati

• वा 0 or
• हर्म्ये N7/1 on the palace
• वा 0 or
• सम-कर-निपातः (समं कराणां निपातः यस्य सः।) M1/1 one who has uniformly shining rays
• हिमकरः M1/1 moon.
• हे शिवे, द्राघीयस्या दरदलितनीलोत्पलरुचा दृशा दवीयांसं दीनं कृ पया मामपि स्नपय। अयं अनेन धन्यो भवति। इयता ते हानिर्न च भवति।
हिमकरः वने वा हर्म्ये वा समकरनिपातो भवति।
• O Shive! Please bathe me, this poor and far removed devotee, with Thy compassionate,
merciful and protracted look - with the beauty of a slightly blossomed blue lotus. I will be
blessed with all prosperity by this look and do not lose any thing by such a gesture. Isn’t the
moon shining equally in the forest as well as on the (kings) palace? (I know you don’t
discriminate me).

अरालं ते पालीयुगलमगराजन्यतनये
न के षामाधत्ते कु सुमशरकोदण्डकु तुकम् ।
तिरश्चीनो यत्र श्रवणपथमुल्लंघ्य विलस-
-न्नपांगव्यासंगो दिशति शरसन्धानधिषणाम् ॥५८॥
• अरालं N1/1 curved
• ते 6/1 Thy
• पाली-युगलम् (पाल्योः युगलम्।) N1/1 pair of spaces between the eyes and ears
• अग-राजन्य-तनये (अगानां राजन्यः। तस्य तनये) F1S/1 O Daughter of the king of mountains
• न 0 not
• के षाम् 6/3 to whom
• आधत्ते (डु धाञ् धारणपुषणयोः +लट् ) III/1 does hold/ appear!
• कु सुम-शर-कोदण्ड-कु तुकम् (कु सुमं शरं यस्य सः कु सुमशरः। तस्य कोदण्डः कु सुमशरकोदण्डः। कु सुमशरकोदण्डस्य कु तुकम्।) 2/1
curiosity of [whether it is] the bow of one who has flowered arrows.
• तिरश्चीनः M1/1 sideways glance
• यत्र 0 where
• श्रवण-पथम् M2/1 path of the ears
• उल्लंघ्य 0 having crossed
• विलसन् M1/1 shining
• अपांग-व्यासंगः (अपांगस्य व्यासंगः।) M1/1 long reach of eyes
• दिशति (दिशँ अतिसर्जने +लट् ) III/1 gives
• शर-सन्धान-धिषणाम् (शरस्य सन्धानम्। शरसन्धानस्य धिषणाम्।) F2/1 impression of a fixed arrow. ॥५८॥
• हे अगराजन्यतनये, ते पालीयुगलमरालं कु सुमशरकोदण्डकु तुकं के षां नाधत्ते, यत्र तिरश्चीनः विलसन् अपांगव्यसंगः श्रवणपथम् उल्लङ्घ्य
शरसन्धानधिषणां दिशति।
• O! The daughter of the mountain king! Who will not believe vehemently that the curved
temple region of yours (in front of the ears) is the bow of Manmadha? - wherein the
attention of the corner of the eye, having passed through the reach of the ears and going
beyond, glittering, makes one understand it as the arrow mounted on the bow.

स्फु रद्गंडाभोगप्रतिफलितताटंकयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम्।
यमारुह्य द्रुह्यत्यवनिरथमर्कें दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥५९॥

• स्फु रत्-गण्डाभोग-प्रतिफलित-ताटंक-युगलं (ताटङ्कस्य युगलम्। सुफरन्तौ च तौ गण्डाभोगौ च । तत्र प्रतिफलितं ताटङ्कयुकलं यस्य मुखस्य

42
सौन्दर्यलहरी Translation by Vedanta Bharati

तत्।) N2/1 that face [of Thine] which has the pair of round ear ornaments reflected on the
glossy, shining cheeks
• चतुश्चक्रं (चतुः चक्राणि इव चक्राणि यस्य सः) M2/1 that having four wheels
• मन्ये (मनँ ज्ञाने +लट् ) I/1 I imagine
• तव 6/1 Thy
• मुखम् N2/1 face
• इदं N2/1 this
• मन्मथ-रथम् (मन्मथस्य रथम्।) M2/1 chariot of Manmatha
• यम् M2/1 which
• आरुह्य 0 having embarked
• द्रुह्यति (द्रुहँ जिघांसायाम् +लट् ) III/1 seeks to triumph over
• अवनि-रथम् (अवनिः रथम् इव।) M2/1 earth as a chariot
• अर्के न्दुचरणं (अर्क श्च इन्दुश्च चरणौ यस्य रथस्य तम्) M2/1 that chariot which has two wheels namely the Sun
and Moon
• महावीरः (महान् च असौ वीरश्च।) M1/1
• मारः M1/1 Manmatha
• प्रमथ-पतये 5 M4/1 Shiva
• सज्जितवते M4/1 one who is ready
• हे भगवति, तव इदं मुखं स्फु रदण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्मथरथं मन्ये, यम् आरुह्य मारः महावीरः सन्, अर्के न्दुचरणम्
अवनिरथम् सज्जितवते प्रमथमतये दुह्यति।
• O! Mother! I imagine the face of Yours with the pair of round ear ornaments reflected on
Your glossy, shining cheeks is the four wheeled chariot of Manmatha. Having embarked on
it (Your face as the chariot), the great warrior Manmatha, seeks to triumph Lord Siva armed
with the earth as a chariot of two wheels namely the Sun and Moon. (It is no strange if
Manmatha wins over this war with Your face as his chariot.)

सरस्वत्याः सूक्तीः अमृतलहरी कौशलहरीः


पिबंत्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघाचलितशिरसः कुं डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥६०॥

• सरस्वत्याः F6/1 of Goddess Sarasvati


• सूक्तीः F2/3 words
• अमृत-लहरी-कौशल-हरीः (अमृतलहर्याः कौशलं हरन्तीति।) F2/3 depriving the charm and felicity of the flow of
nectar
• पिबंत्याः F6/1 of one drinking
• शर्वाणि F1S/1 O Sharvani, consort of Sharva
• श्रवण-चुलुकाभ्याम् (श्रवणे एव चुलुके ।) F3/2 by the cups of the ears
• अविरलम् (न विरलम्।) N2adv/1 profoundly
• चमत्कार-श्लाघ-आचलित-शिरसः (चमत्कारस्य श्लाघः। चमत्कारश्लाघासु चलितं शिरः यस्याः तस्याः) F6/1 of one having a
nodding head in praise of the poetical charm
• कुं डल-गणः (कु ण्डलानां गणः) M1/1 group of ear ornaments
• झणत्कारैः M3/3 due to jingling/ in a jingling manner
• तारैः M3/3 in a loud manner
• प्रतिवचनम् N2/1 - आचष्टे (आ+चक्षिङ् व्यक्तायां वाचि +लट् ) III/1 makes a sound
• इव 0 as if
5 "क्रु धद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः (१.४.३७)"इत्यनेन सूत्रेण "सज्जितवते प्रमथपतये"इति सम्प्रदानं कृ त्वा चतुर्थीविभक्तेः प्रयोगः।

43
सौन्दर्यलहरी Translation by Vedanta Bharati

• ते 6/1 Thy
• हे शर्वाणि, ते अमूतलहरीकौशलहरीः सूक्तीः श्रवणचुलुकाभ्यामविरलं पिबन्त्याः चमत्कारश्लाघाचलितशिरसः सरस्वत्याः कु ण्डलगणः तारैः
झणत्कारैः प्रतिवचनमाचष्ट इव।
• O! Mother, Sarvani! Goddess Saraswati, while continuously listening to you profoundly,
(drinking by the cups of the ears) your excellent speech - which is capable of depriving the
charm and felicity of the flow of Amrita - she is nodding her head in praise of the poetical
charm. This causes the groups of her ear ornaments give jingling musical sound as if trying
to reply to you.

असौ नासावंशः तुहिनगिरिवंशध्वजपटि


त्वदीयो नेदीयः फलतु फलमस्माकमुचितम्।
वहत्यंतर्मुक्ताः शिशिरकरनिश्वासगलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः॥६१॥
• असौ M1/1 that
• नासावंशः (नासा वंशः इव) M1/1 nose
• तुहिन-गिरि-वंश-ध्वज-पटि (तुहिनगिरेः वंशस्य घ्वजपटि) 1S/1 O, icon of the race of the snow mountain!
• त्वदीयः M1/1 that which is yours
• नेदीयः M1/1 that which is near
• फलतु (फलँ निष्पत्तौ +लोट् ) III/1 may grant
• फलम् N2/1 fruition/reward
• अस्माकम् 6/3 to us and ours
• उचितम् N2adv/1 appropriately
• वहति (वह् प्रापणे +लट् ) III/1 carries/ reaches
• अन्तः 0 inside
• मुक्ताः F2/3 pearls
• शिशिर-कर-निश्वास-गलितं (शिशिरं करोति इति शिशिरकरः। तस्य निश्वासः शिशिरकरनिश्वासः। तेन गलितम्। ) N1/1 cool breath
flowing out from the nose and the pearl nose ornament.
• समृद्ध्या F3adv/1 abundantly
• यत् 0 due to which
• तासां F6/3 of those
• बहिः 0 outside
• अपि 0 also
• च 0 and
• मुक्तामणि-धरः (मुक्तामणीन् धरति।) M1/1 that which contains pearls
• हे तुहिनगिरिवंशध्वजपटि, त्वदीयोऽसौ नासावंशः अस्माकमुचितं नेदीयः फलं फलतु। सः अन्तः मुक्ताः वहतिः। यद् (यस्मात्) तासां समृद्ध्या
शिशिरकरनिश्वासगलितं बहिरपि च मुक्तामणिधरः।
• O! Mother, the icon of the race of the snow mountain! Where is the doubt that Your nose is
the treasure house of pearls? The cool breath flowing out from the nose and the pearl nose
ornament outside, are they not bearing enough evidence that it (the nose) contains pearls
within? Let Your nose grant me and my people the imminent and appropriate fruits
(reward).

प्रकृ त्याऽऽरक्तायाः तव सुदति दंतच्छदरुचेः


प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता।
न बिंबं तद्बिंबप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया॥६२॥
• प्रकृ त्या F3/1 by nature/ naturally

44
सौन्दर्यलहरी Translation by Vedanta Bharati

• आरक्तायाः F6/1 of red


• तव 6/1 Thy
• सुदति (शोभना दन्ताः यस्याः सा सुदती।) F1S/1 O One with beautiful teeth
• दन्त-च्छद-रुचेः (दन्ताः छाद्यन्ते अनेन दन्ताच्छदः। दन्तच्छदयोः रुचेः।) F6/1 of the lips

• प्रवक्ष्ये (ब्रूञ् व्यक्तायां वाचि +लट् ) I/1 I dare to give/ narrate


• सादृश्यं N2ad/1 similarity
• जनयतु (जनिँ प्रादुर्भावे +णिच् +लोट् ) III/1 may bear
• फलं N2/1 fruit
• विद्रुमलता F1/1 red coral
• न 0 not
• बिम्बं N1/1 reflection
• तद्-बिम्ब-प्रतिफलन-रागात् (तयोः बिम्बः तद्बिम्बः। तस्य प्रतिफलनम्। तेन रागात्।) 5/1 due to colouration by vague
reflection of those lips
• अरुणितं 1/1 redness
• तुलाम् 2adv/1 nearer in comparison
• अध्यारोढुं 0 to match
• कथमिव 0 will it not?
• विलज्जेत (वि+लस्जँ व्रीडने +विधिलिङ् ) III/1 possibly be ashamed
• कलया F3/1 into/as a beauty contest
• हे सुदति, तव प्रकॄ त्या आरक्तायाः दन्तच्छदरुचेः सादृश्यं प्रवक्ष्ये। विद्रुमलता फलं जनयतु। बिम्बं पुनः तद्बिम्बप्रतिफलजरागादरुणितं कलयापि
तुलामध्यरोढुं कथमिव न विलज्जेत।
• O! Mother! Hiding Thy beautiful teeth, naturally red are Thy lips - May I dare to give an
appropriate comparison! If the red coral (Pagadam) were to bear a fruit, that imaginary
coral fruit may come nearer in comparison! (Some may talk of the Bimba fruit). Nay, Bimba
fruit is no match as its redness is only a vague reflection from Thy lips. Will it not be
ashamed to be compared as equivalent? How can it enter into a beauty contest!

स्मितज्योत्स्नाजालं तव वदनचंद्रस्य पिबतां


चकोराणामासीत् अतिरसतया चंचुजडिमा।
अतस्ते शीतांशोः अमृतलहरीमाम्लरुचयः
पिबंति स्वच्छंदं निशि निशि भृशं कांचिकधिया॥६३॥
• स्मित-ज्योत्स्ना-जालं (स्मितम् एव ज्योत्स्ना। तस्याः जालम्।) N2/1 moonlight like expanse of (thy) smiling face
• तव 6/1 Thy
• वदन-चंद्रस्य (तव वदनम् एव चन्द्रः/ वदनं चन्द्रः इव, तस्य) M6/1 of Thy moon-like face
• पिबतां M6/3 for those drinking
• चकोराणाम् M6/3 for Chakora birds
• आसीत् (असँ भुवि+लुङ् ) III/1 was
• अतिरसतया () F3/1 by excessive sweetness
• चंचु-जडिमा (चञ्चोः जडिमा) M1/1 dullness of the beaks
• अतः 0 therefore
• ते 1/3 those
• शीत-अंशोः (शीताः अंशवः यस्य तस्य) M6/1 of one having cool rays
• अमृत-लहरीम् (अमृतस्य लहरीम्) F2/1 wave of sweetness
• आम्ल-रुचयः (आम्ले रुचिः येषां ते) M1/3 those who are having desire for sour taste
• पिबंति (पा पाने +लट् ) III/3 they drink
• स्वच्छंदं N2adv/1 freely

45
सौन्दर्यलहरी Translation by Vedanta Bharati

• निशि - निशि 6/1 during each night


• भृशं N2adv/1 excessively
• कांचिकधिया (काञ्चिकस्य धिया) F3/1 with desire/ thinking of sour gruel
• हे भगवति, तव वदनचन्द्रस्य स्मितज्योत्स्नाजालं पिबतां चकोराणाम् अतिरसतया चञ्चुजडिमा आसीत्, अतस्ते आम्लरुचयः शीतांशोरमृतलहरीं
काञ्चिकधिया स्वच्छन्दं निशिनिशि भृशं पिबन्ति।
• O! Mother! The Chakora birds are constantly drinking fully the coolness of your smiling
face (because it is sweeter than the moon light). With this extreme sweetness, their taste
sense is blunted a bit. Desiring some change in taste and wanting some sour cereal (ganji)
gruel therefore, they are now after the moon every night to freely drink the moon light.

अविश्रांतं पत्युः गुणगणकथाम्रेडनजपा


जपापुष्पच्छाया तव जननि जिह्वा जयति सा।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा॥६४॥
• अविश्रान्तं N2/1 incessant
• पत्युः M6/1 of husband
• गुण-गण-कथा-म्रेडन-जपा (गुणानां गणः। गुणगणस्य कथा। गुणगणकथायाः आम्रेडनम् एव जप्ः यस्याः सा।) F1/1 one who has japa
in the form of enumerating the victorious virtues
• जपापुष्प-छाया (जपापुष्पस्य च्छायाः इव छायाः यस्याः सा।) F1/1 the colour of hibiscus flower
• तव 6/1 Thy
• जननि F1S/1 oh mother!
• जिह्वा F1/1 tongue
• जयति ( जि जये + लट् ) III/1 is victorious
• सा F1/1 She/that
• यद्-अग्र-आसीनायाः (यस्य अग्रे आसीनायाः।) F6/1 of the one who is seated on its tip (of the tongue)
• स्फटिक-दृषत्-अच्छच्छविमयी (स्फटिकदृषदः अच्छा छविमयी) F1/1 having brilliance of pure crystal stone
• सरस्वत्याः F6/1 of Sarasvati
• मूर्तिः F1/1 appearance
• परिणमति (परि +णमँ प्रह्वत्वे शब्दे च +लट् ) III/1 transforms
• माणिक्य-वपुषा (माणिक्यस्य वपुषा।) M3/1 into (the form of) a ruby
• हे जननि, तव सा जिह्वा अविश्रान्तं पत्युः गुणगणकथाम्रेडनजपा जपापुष्पच्छाया जयति, यदग्रासीनायाः सरस्वत्याः स्फटिकदृषदच्छच्छविमयी
मूर्तिः माणिक्यवपुषा परिणमति।
• O! Mother! Your tongue is red, of the colour of the hibiscus (japa /mandaara) flower. This is
because of your incessant japa (prayer) enumerating the victorious virtues of Thy Husband.
Seated on the tip of your tongue, the pure crystalline brilliant appearance of Goddess
Saraswati is transformed into a ruby (manikyam) due to the redness of Thy tongue.

रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिः


निवृत्तैश्चंडांशत्रिपुरहरनिर्माल्यविमुखैः ।
विशाखेंद्रोपेंद्रैः शशिविशदकर्पूरशकला
विलीयंते मातः तव वदनतांबूलकबलाः॥६५॥
• रणे 7/1 in the battle
• जित्वा 0 having won over
• दैत्यान् M2/3 demons
• अपहृत-शिरस्त्रैः (शिरस् त्रायते इति शिरस्त्रम्। अपहृतानि शिरस्त्राणानि येषां तैः) M3/3 by those with their head-dress
removed
• कवचिभिः M3/3 with armours-clads

46
सौन्दर्यलहरी Translation by Vedanta Bharati

• निवृत्तैः M3/3 by those returning


• चण्ड-अंश-त्रिपुर-हर-निर्माल्य-विमुखैः (चण्डस्य अंशः चण्डांशः। त्रिपुराणां हरः त्रिपुरहरः। चण्डांशः एव त्रिपुरहरः चण्डांशत्रिपुरहरः। तस्य
निर्माल्यम्। तस्मिन् विमुखैः।) 3/3 by those indifferent to the Chandeshwara's share in the remains of
the offering made to the destroyer of the three cities
• विशाख-इन्द्र-उपेंद्रैः (विशाखश्च इन्द्रश्च उपेन्द्रश्च विशाखेन्द्रोपेन्द्राः।) M3/3 by Visakha (Shanmukha), Indra,
Upendra (Vishnu)
• शशि-विशद-कर्पूर-शकलाः (कर्पुरस्य शकलाः कर्पूरशकलाः। शशिवत् विशदाः कर्पूरशकलाः येषां ते) M1/3 those having refined
pieces of camphor, white and pure as the moon
• विलीयन्ते (वि+लीङ् श्लेषणे +लट् ) III/3 are set upon
• मातः F1S/1 O mother
• तव 6/1 Thy
• वदन-तांबूल-कबलाः (ताम्बूलस्य कबलाः ताम्बूलकबलाः। वदनस्थिताः ताम्बूलकबलाः।) M1/3 mouthful chew of betel and
slices of nut
• हे मातः, रणे दैत्यान् जित्वा अपहृतशिरस्त्रैः कवचिभिः निवृतैः चण्डांशत्रिपुरहरनिर्माल्यविमुखैः विषाखेन्द्रोपेन्द्रैः शिशिविशदकर्पूरशकलाः तव
वदनताम्बूलकबलाः विलीयन्ते।
• O! Mother! Visakha (Shanmukha), Indra, Upendra (Vishnu) on returning after vanquishing
the demons in battle, being indifferent to the Chandeshwara's share in the remains of the
offering made to the destroyer of the three cities; and clad in armour but with their head-
dress removed, eagerly set upon Thy mouthful chew of betel and slices of nut (taamboola)
having refined pieces of camphor (karpoora), white and pure as the Moon.

विपंच्या गायंती विविधमपदानं पशुपतेः


त्वयारब्धे वक्तुं चलितशिरसा साधुवचने।
तदीयैर्माधुर्यैः अपलपिततंत्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम्॥६६॥
• विपंच्या F3/1 with the Veena
• गायंती F1/1 singing
• विविधम् N2/1 many/ various
• अपदानं N2/1 noble accomplishments
• पशुपतेः M5/1 of Pashupati
• त्वया 3/1 by You
• आरब्धे 7/1 when begun
• वक्तुं 0 to speak
• चलित-शिरसा (चलितं शिरः यस्याः तया) F3/1 by one who has a nodding head
• साधु-वचने 7/1 when gentle words
• तदीयैः N3/3 due to Thy words
• माधुर्यैः N3/3 due to sweetness
• अपलपित-तंत्री-कल-रवां (अपलपिताः तन्त्रीणां कलः रवः यस्याः ताम्।) F2/1 one who has eloquent and musical
voice that puts to shame
• निजां F2/1 own
• वीणां F2/1 Veena
• वाणी F1/1 Goddess Sarasvati
• निचुलयति (नि+चुलँ समच्च्राये +णिच् +लट् ) III/1 makes to be covered
• चोलेन M3/1 with the free end of the saree.
• निभृतम् N2adv/1 in a manner of hiding
• हे भगवति, पशुपतेः विविधमपादानं विपञ्च्या गायन्ती त्वया वक्तुं चलितशिरसा साधुवचने आरब्धे सति तदीयैः माधुर्यैः अपलपिततन्त्रीकलरवां
निजां वीणां वाणी चोलेन निभृतं निचलयति।

47
सौन्दर्यलहरी Translation by Vedanta Bharati

• O! Mother! Goddess Sarasvati is singing with the Veena, the many noble accomplishments
of Pashupati. Then, You began to speak gentle words of approbation with nodding of your
head. Your speech itself is so eloquent and musical that it has put to shame the melodious
and sweet tones of Sarasvati’ s veena. She (to avoid further embarrassment), covers her
veena out of sight with the free end of her saree.

कराग्रेणस्पृष्टं तुहिनगिरिणा वत्सलतया


गिरीशेनोदस्तं मुहुरधरपानाकु लतया ।
करग्राह्यं शंभोर्मुखमुकु रवृन्तं गिरिसुते
कथंकारं ब्रूमस्तव चुबुकमौपम्यरहितम् ॥६७॥
• कराग्रेण (करस्य अग्रेण) 3/1 with the finger tips.
• स्पृष्टं N2/1 touched
• तुहिन-गिरिणा (तुहिनप्रधानः गिरिणा तुहिनगिरिणा। ) M3/1 by the snow-clad mountain
• वत्सलतया F3/1 with parental affection
• गिरीशेन (गिरेः ईशेन) M3/1 by Shiva
• उदस्तं N2/1 raised
• मुहुः 0 worthy
• अधर-पान-आकु लतया (अधरयोः पानम्। तस्य आकु लतया) F3/1 due to being drawn to drink of your lips/kiss
• करग्राह्यं (करेण ग्राह्यम्) N2/1 held by hand
• शंभोः M6/1 of Shambhu
• मुख-मुकु र-वृन्तं (मुखमेव मुकु रः, तस्य वृन्तम्।) N2/1 handle of your face which is like a mirror
• गिरि-सुते 1FS/1 O daughter of the mountains.
• कथंकारं N2adv/1 in which manner
• ब्रूमः (ब्रूञ् व्यक्तायां वाचि +लट् ) I/3 will we speak
• तव 6/1 Thy
• चुबुकम् N2/1 chin
• औपम्यरहितम् (औपम्यस्य रहितम्।) beyond compare. ॥६७॥
• हे हिमगिरिसुते, तुहिगिरिणा वत्सलतया कराग्रेण स्पृष्टं गिरीशेन अधरपानाकु लतया मुहुरुदस्तं शम्भोः करग्राह्यम् औपम्यरहितं तव मुखमुकु रवृन्तं
चुबुकं कथङ्कारं ब्रूम इति।
• O! The beloved daughter of the mountain! In what way one can describe your chin! Will we
speak of your chin being touched by the finger tips the great Himavat Parvata with paternal
affection! Will we call it as worthy enough of being held by the hand of Shambhu! Or will
we simply say, it is the handle with which Your face, as a mirror, can be raised! Absolutely
beyond compare! (Perhaps these are the reasons for its indentation)

भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती


तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।
स्वतः श्वेता कालागुरुबहुलजंबालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका ॥६८॥
• भुज-आश्लेषात् (भुजाभ्याम् आश्लेषात्) M5/1 due to embrace with arms round your neck
• नित्यं 2/1
• पुरदमयितुः (पुराणां दमयितुः) M6/1 of Lord Shiva
• कण्टकवती F1/1 one who has horripilation
• तव 6/1 Thy
• ग्रीवा F1/1 neck
• धत्ते (डु धाञ् धारणपोषणयोः +लट् ) III/1 bears

48
सौन्दर्यलहरी Translation by Vedanta Bharati

• मुख-कमल-नाल-श्रियम् (नालस्य श्रियं नालश्रियम्। मुखमेव कमलं तस्य नालश्रियम्) F2/1 beauty of the stalk of the lotus-
like face
• इयम् F2/1 this
• स्वतः 0adv naturally
• श्वेता F1/1 pure/white
• काल-अगुरु-बहुल-जंबाल-मलिना (कालम् अगुरुः कालागुरुः। तस्य बहुलः कालागुरुबहुलः। तेन मलिना) F1/1 soiled by the
copious paste of the black sandal perfume
• मृणाली-लालित्यं (मृणाल्याः लालित्यम्) N2/1 loveliness of the mud-stricken lotus root.
• वहति (वह् प्रापणे +लट् ) III/1 bears
• यत् 0 due to which reason
• उधः 0 below
• हारलतिका F1/1 simple necklace
• हे भगवति, तवेयं ग्रीवा पुरदमयितुः भुजाश्लेषात् नित्यं कण्डकवती मुखकमलनालश्रियं धत्ते, यद् अधः स्वतः श्वेता कालागुरुबहुलजम्बालमलिना
हारलतिका मृणालीलालित्यं वहति।
• O! Mother! The charm of Your slender neck region bears the beauty of a lotus stalk (face
being the lotus), more so because of the roughness due to horripilation when ever Lord Siva
embraces you with his arms round your neck. Below this is the simple necklace of pure
innately white pearls, but soiled by the copious paste of the black sandal perfume, bears the
loveliness of the mud stricken lotus root.

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे


विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥६९॥
• गले M7/1 on the neck
• रेखाः F1/3 lines
• तिस्रः F1/3 three
• गति-गमक-गीत-एक-निपुणे (गतिश्च गमकश्च गीतश्च गतिगमकगीताः। तत्र एका च असौ निपु्णा च गतिगमकगीतैकनिपुणा।) F1S/1 O!
expert of musical modes, modulations and songs!
• विवाह-व्यानद्ध-प्रगुण-गुण-संख्या-प्रतिभुवः (प्रगुणः गुणः प्रगुणगुणः। विवाहे व्यानद्धः प्रगुणगुणः। तस्य संख्या। याः प्रतिभुवः) F1/3 multi-
stranded sacred threads (mangalyam) tied securely during your wedding (by Lord Siva)
• विराजन्ते (वि+राजृ दीप्तौ +लट् ) III/3 they shine
• नाना-विध-मधुर-राग-आकर-भुवां (नानाविधाः मधुराः रागाः। तेषां आकरभुवः नानाविधमधुररागाकरभुवः) F6/3 many varieties of
sweet musical modes and tunes (ragas) are produced].
• त्रयाणां 6/3 of three
• ग्रामाणां 6/3 of scales of music
• स्थिति-नियम-सीमानः (स्थितेः नियमः स्थितिनियमः। तेषां सीमानः।) F1/3 boundary lines restricting the extent
• इव 0 like
• ते 6/1 Thy
• हे भगवति, गतिगमकगीतैकनिपुणे, ते गले तिस्त्रो रेखाः विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां
स्थितिनियमसीमान इव विराजन्ते।
• O Bhagavati! The expert of musical modes, modulations and songs! The three lines on your
neck are a reminder of the multi-stranded sacred thread (maangalyam) tied securely during
your wedding (by Lord Siva). They are like the boundary lines restricting the extent of the
three scales of music namely Shadja graamam (3), Madhyama gramam (2) and Gaandhara
gramam (1). [From these three levels of musical octaves only, many varieties of sweet
musical modes and tunes (ragas) are produced].

49
सौन्दर्यलहरी Translation by Vedanta Bharati

मृणालीमृद्वीनां तव भुजलतानां चतसृणां


चतुर्भिः सौंदर्यं सरसिजभवः स्तौति वदनैः।
नखेभ्यः संत्रस्यन् प्रथममथनादन्धकरिपोः
चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥७०॥

• मृणालीमृद्वीनां (मृणाली इव मृद्वदीनाम्) 6/3 of tender, soft and gentle


• तव 6/1 Thy
• भुज-लतानां (भुजाः लताः इव) 6/3 of hands like the lotus stalks
• चतसृणां 6/3 of four
• चतुर्भिः 3/3 by four
• सौंदर्यं N2/1 beauty
• सरसि-ज-भवः (सरसि जायते इति सरसिजम्। सरसिजात् भवः।) M1/1 one who is born of the lotus (Brahma)
• स्तौति III/1 praises
• वदनैः N3/3 through statements
• नखेभ्यः 5/3 from nails
• संत्रस्यन् M1/1 fearing
• प्रथम-मथनात् (प्रथमे मथनात्) 5/1 due to being destroyed earlier
• अन्धक-रिपोः (अन्धकस्य रिपोः) 6/1 of Shiva
• चतुर्णां 6/3 of four
• शीर्षाणां 6/3 of heads
• समम् N2adv/1 once
• अभय-हस्त-अर्पण-धिया (अभयाः हस्ताः अभयहस्ताः। तेषाम् अर्पणम् अभयहस्तार्त्पणम्। तस्य धिया) F3/1 with a desire to
hold the protecting hands [placed on his heads].
• हे भगवति, तव मृणालीमृद्वीनां चतसृणां भुजलतानां सौन्दर्यं सरसिजभवः चतुर्भिर्वदनैः प्रथममथनात् अधकरिपोः नखेभ्यः संत्रस्यन् समं चतुर्णां
शीर्षाणां अभयजस्तार्पणधिया स्तौति।
• O! Mother! Your four hands are tender, soft and gentle like the lotus stalks. Brahma praises
the beauty of Your four slim creeper like hands, with his four remaining heads. He is afraid
of the nails of Lord Siva, because his first head was destroyed by those nails. Hence,
Brahma is praying to you seeking refuge to him (and to his four remaining heads) from fear,
with your four protecting hands placed on his heads.

नखानामुद्योतैः नवनलिनरागं विहसतां


करांणां ते कान्तिं कथय कथयामः कथमुमे।
कयाचिद्वा साम्यं भजतु कलया हन्तकमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम्॥७१॥
• नखानाम् N6/3 of nails
• उद्योतैः M3/3 with those blossomed at dawn
• नव-नलिन-रागं (नवं नलिनं नवनलिनम्। तस्य रागम्।) M2/1 redness of a new lotus
• विहसतां F6/3 those ridiculing
• करांणां M6/3 of hands
• ते 6/3 Thy
• कान्तिं F2/1 charm
• कथय (कथ वाक्यप्रबन्धने+लोट् ) II/2 please tell
• कथयामः (कथ वाक्यप्रबन्धने+लट् ) I/3 we shall describe
• कथम् 0 how
• उमे F1S/1 O Uma!

50
सौन्दर्यलहरी Translation by Vedanta Bharati

• कयाचित् 0 little/ by some way


• वा or
• साम्यं N2/1 similarity
• भजतु (भजँ सेवायाम् +लोट् ) III/1 may stand
• कलया F3/1 with the nails
• हन्त 0 perhaps
• कमलं N1/1 lotus
• यदि 0 if
• क्रीडत्-लक्ष्मी-चरण-तल-लाक्षा-रस-चणम् (क्रीडत् लक्ष्मीः क्रीडल्लक्ष्मीः। चरणयोः तलौ चरणतलौ। क्रीडल्लक्ष्म्याः चरणतलौ
क्रीडल्लक्ष्मीचरणतलौ। लाक्षानिःसृतो रसः लाक्षारसः। क्रीडल्लक्ष्मीचरणतलयोः लाक्षारसेन चणम्।) N1/1 red dye acquired from/
through the soles of Shrilakshmi's feet who rejoices in the lotus.
• हे उमे, नखानामुद्योतैः नवनलिनरागं विहसतां ते कराणां कान्तिं कथं कथयामः कथय। कमलं कलयापि साम्यं कयाचिद्वा भजतु। हन्त यदि कमलं
क्रीडल्लक्ष्मीचरणतललाक्षारसचणं तदा हि साम्यं भजतु।
• O Mother, Uma! In what poetical (figures) metaphors, one dare describe the charm of Thy
hands! The red lustre of your nails is ridiculing the redness of a freshly blossomed lotus at
dawn! Perhaps, the lotus may stand a little similarity with Thy nails only if it acquires the
red dye from the soles of Shri Lakshmi's feet who rejoices in the lotus.

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं


तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम्।
यदालोक्याशङ्काकु लितहृदयो हासजनकः
स्वकु म्भौ हेरम्बः परिमृशति हस्तेन झडिति॥७२॥
• समं N2adv/1 equally
• देवि F1S/1 O Mother!
• स्कन्द-द्विपवदन-पीतं (स्कन्दश्च द्विपवदनश्च स्कन्दद्विपवदनौ। ताभ्यां पीतम्) N1/1 drunk by Skanda and Ganesha
• स्तनयुगं N1/1 pair of breasts
• तव 6/1 Thy
• इदं N1/1 this
• नः 6/3 our
• खेदं N2/1 group of miseries
• हरतु (हृञ् हरणे +लोट् ) II/1 may annihilate
• सततं N2adv/1 always
• प्रस्नुत-मुखम् (प्रस्नुतं मुखं यस्य स्तनयुगस्य तत्) N1/1 that with oozing front
• यत् N2/1 which
• आलोक्य 0 having seen
• आशङ्का-आकु लित-हृदयः (आशङ्कायाः आकु लितं हृदयं यस्य हेरम्बस्य सः) 1/3 one confounded by a doubt
• हास-जनकः (हासं जनयति इति) M1/1 causes laughter
• स्वकु म्भौ M2/2 own frontal globes
• हेरम्बः M1/1 Ganesha
• परिमृशति (परि+मृशँ आमर्शणे +लट् ) III/1 verifies
• हस्तेन M3/1 with the hand
• झडिति 0adv quickly
• हे देवि, तव समं स्कन्दद्विपवदनपीतम् इदं स्तनयुगं प्रस्नुतमुखं नः खेदं सततं हरतु, यत् आलोक्य आशङ्काकु लितहृदयः हेरम्बः हासजनकः
हस्तेन झडिति स्वकु म्भौ परिमृशति।
• O! Mother! Let the pair of Thy breasts, ever the source milk equally to Skanda and Ganesa,
annihilate all our misery. Looking at Thy bosom (while drinking milk) the Bala Ganapati,
confounded by doubt, (“how come my frontal globes are giving me milk!”) quickly verifies if

51
सौन्दर्यलहरी Translation by Vedanta Bharati

the frontal globes on his (elephant) head are intact; O! This causes laughter in the divine
couple.

अमू ते वक्षोजौ अमृतरसमाणिक्यकु तुपौ


न संदेहस्पंदो नगपतिपताके मनसि नः।
पिबंतौ तौ यस्मात् अविदितवधूसंगरसिकौ
कु मारावद्यापि द्विरदवदनक्रौंचदलनौ ॥७३॥
• अमू N1/2 these
• ते 6/1 Thy
• वक्षोजौ (वक्षसि जायते इति वक्षजम्) N1/2 breasts
• अमृत-रस-माणिक्य-कु तुपौ (अमृतस्य रसः अमृतरसः। अमृतरसाः माणिक्यानि इव इति अमृतरसमाणिक्यानि। तैः पुर्णौ च तौ ककु तुपौ च इति
अमृतरसमाणिक्यकु तुपौ।) N1/2 precious flasks (containers) of the essence of Amrita
• न 0 no
• संदेह-स्पंदः (सन्देहस्य स्पन्दः) M1/1 trace of doubt
• नग-पति-पताके (नगानां पतिः नगपतिः। नगपतौ पताके ।) F1S/1 O jewel on the peaks of Himalayas
• मनसि N7/1 in the mind
• नः 6/3 our
• पिबंतौ M1/2 drinking
• तौ M1/2 both those
• यस्मात् 0 since
• अविदित-वधू-संग-रसिकौ (न विदितः वध्वः सङ्गः याभ्यां तौ अविदितवधूसंगौ। तौ च रसिकौ च।) M1/2 those not knowing (not
cherishing) any marital pleasures
• कु मारौ M1/2 young boys
• अद्य 0 now
• अपि 0 even
• द्विरदवदन-क्रौंचदलनौ (द्विरवदनश्च क्रौञ्चदलनश्च द्विरदवदनक्रौञ्चदलनौ ) M1/2 Ganesha and Kartikeya
• हे नगपतिपताके , अमू ते वक्षाजौ अमृतरसमाणिक्यकु तुपौ स्तः इति नः मनसि सन्देहस्पन्दो नास्ति। यस्मात्तौ पिबन्तौ अविदितवधूसंगरसिकौ
द्विरदवदनक्रौञ्चदलनौ अद्यापि कु मारौ भवतः।
• O! Mother! The jewel on the peaks of Himalayas! Thy breasts are the precious flasks
(containers) of the essence of Amrita. There isn't a trace of doubt in this. If not, why the duo,
Ganesa and Kartikeya, who drink from these breasts, ever remain (or wish to remain) as
young boys, unknowing (not cherishing) any marital pleasures!

वहत्यंब स्तंबेरमदनुजकुं भप्रकृ तिभिः


समारब्धां मुक्तामणिभिरमलां हारलतिकाम्।
कु चाभोगो बिंबाधररुचिभिरंतः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते॥७४॥
• वहति (वह् प्रापणे +लट् ) III/1 carries
• अम्ब F1S/1 O Mother!
• स्तम्बेरमदनुज-कुं भप्रकृ तिभिः (स्तम्बेरमदनुजस्य कु म्भस्थलम् एव प्रकृ तिः येषां तैः) N3/3 with those which have the
frontal globes of Gajasura (killed by Siva) as the source.
• समारब्धां F2/1 embedded
• मुक्तामणिभिः N3/3 with pearls
• अमलां F2/1 spotless
• हार-लतिकाम् (हारः एव लतिका) F2/1 necklace
• कु च-आभोगः (कु चयोः आभोगः।) M1/1 expanse of the chest
• बिम्ब-अधर-रुचिभिः (बिम्बाकारोऽधरः बिम्बाधरः। बिम्बाधरस्य रुचिभिः।) N3/3 due to the rays of reflections

52
सौन्दर्यलहरी Translation by Vedanta Bharati

• अन्तः 0 internal
• शबलितां F2/1 variegated
• प्रताप-व्यामिश्रां F2/1 admixtures of red, valour
• पुरदमयितुः (पुरां दमयितुः) M6/1 of the destroyer of cities/ Shiva
• कीर्तिम् F2/1 white, fame
• इव 0 like
• ते 6/1 Thy
• हे अम्ब, ते कु चाभोगः स्तम्बेरमदनुजकु म्भप्रकृ तिभिः मुक्तामणिभिः समारब्धाम् अमलां हारलतिकां बिम्बाधररुचिभिः अन्तश्शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव वहति।
• O! Mother! The expanse of Thy chest bears the spotless necklace of pearls, made of the
pearls sourced from the frontal globes of Gajasura (killed by Shiva). These pearls are
whitish red in colour, may be due the internal reflection of red colour of Thy lips. They
remind one of the admixtures of white and red colours exhibiting the fame (white) and the
valour (red) of Lord Shiva!

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः


पयःपारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
कवीनां प्रौढानामजनि कमनीयः कवयिता ॥७५॥
• तव 6/1 Thy
• स्तन्यं N1/1 breast milk
• मन्ये (मनँ ज्ञाने +लट् ) I/1 I consider
• धरणि-धर-कन्ये (धरण्याः धरः धरणिधरः। तस्य कन्ये।) 1FS/1 O daughter of the holder of earth
• हृदयतः 05 from the heart
• पयःपारावारः (पयसः पारावारः।) M1/1 ocean of milk
• परिवहति (परि +वह् प्रापणे +लट् ) III/1 originating/ flows
• सारस्वतम् N1/1 that from Sarasvati
• इव 0 like
• दयावत्या F3/1 of compassionate
• दत्तं N1/1 given/ fed
• द्रविड-शिशुः M1/1 Dravida child
• आस्वाद्य 0 having drunk
• तव 6/1 Thy
• यत् 0 since
• कवीनां M6/3 amidst poets
• प्रौढानाम् M6/3 amidst great
• अजनि (जनीँ प्रादुर्भावे +लुँङ् ) III/1 was born
• कमनीयः M1/1 one having charm
• कवयिता M1/1 poet
• हे धरणिधरकन्ये, तव स्तन्यं हृदयतः उत्थितः सुधाधारासारः /पयःपारावारः सारस्वतमिव परिवहतीति मन्ये। यद्दयावत्त्या त्वया दत्तं तव स्तन्यं
द्रविडशिशुः आस्वाद्य प्रौढानां कवीनां मध्ये कमनीयः कवयिता अजनि।
• O! Mother! The beloved daughter of the mountain! I think your breast milk is the flood of
the milk ocean originating from Thy heart. Or, is it the juice admixed with all the glories of
Saraswati! You must have spared at least a little quantity of this precious milk, out of
compassion, to this south Indian (Dravida) child (me). That grace alone made me stand up
with charm amidst the seated group of celebrated poets.

53
सौन्दर्यलहरी Translation by Vedanta Bharati

हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृ तसंगो मनसिजः
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥७६॥
• हर-क्रोध-ज्वाला-आवलिभिः (क्रोधरूपा ज्वाला क्रोधज्वाला। हरस्य क्रोधज्वालाः हरक्रोधज्वालाः। तासाम् आवलिभिः।) F3/3 by the
furious flaming looks of Lord Hara
• अवलीढेन N3/1 with one engulfed
• वपुषा N3/1 with the body
• गभीरे N7/1 in that which is deep
• ते 6/1 Thy
• नाभीसरसि (नाभ्या एव सरः नाभीसरः) N7/1 in the pool of your navel.
• कृ तसंगः (कृ तः सङ्गः येन सः) M1/1 immersed himself
• मनसिजः (मनसि जायते इति।) M1/1 Manmatha
• समुत्तस्थौ (सम् +उत् +ष्ठा गतिनिवृत्तौ +लिट् ) III/1 arose
• तस्मात् N5/1 from that navel
• अचल-तनये (न चलति इति अचलः। अचलस्य तनये) F1S/1 O daughter of the mountain!
• धूम-लतिका (धूमस्य लतिका) F1/1 tendril of smoke
• जनः M1/1 group of poets
• तां F2/1 that
• जानीते (ज्ञा अवबोधने +लट् ) III/1 thinks
• तव 6/1 Thy
• जननि F1S/1 O Mother
• रोम-आवलिः (रोमानाम् आवलिः) F1/1 fine hair line
• इति 0 thus
• हे अचलतनये, मनसिजः हरक्रोधज्वालावलिभिः अवलीढेन वपुषा गभीरे ते नाभीसरसि कृ तसङ्गः। तस्माद्धूमलतिका समुत्तस्थौ। हे जननि, तां
जनः तव रोमावलिरिति जानीते।
• O! Mother! The daughter of the Parvata Raja! When the body of Manmatha is engulfed by
the furious flaming looks of Lord Hara, he (Manmatha) immersed himself in the deep pool
of your belly button (navel or nabhi) to save him from the fury. Thus, when that fire is put
off, a tendril of smoke arose from Thy navel. O! Poets think of this (the smoke) as the fine
hair line above your navel.

यदेतत् कालिन्दीतनुतरतरङ्गाकृ ति शिवे


कृ शे मध्ये किञ्चिज्जननि यत् भाति सुधियां।
विमर्द्दादन्योन्यं कु चकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कु हरिणीं ॥७७॥
• यत् N1/1 which
• एतत् N1/1 this
• कालिन्दी-तनुतर-तरङ्ग-आकृ ति (तनुतरः तरङ्गः तनुतरङ्गः। कालिन्द्याः तनुतरङ्गः कालिन्दीतनुतरङ्गः। तस्याः आकृ तिरिव आकृ तिः यस्य तत्)
N1/1 stream of the river Kalindi
• शिवे F1S/1 O Shive!
• कृ शे M7/1 on you abdomen
• मध्ये 0 in the middle
• किञ्चित् 0 somewhat
• जननि F1S/1 O Mother!
• यत् N1/1 which
• भाति (भा दीप्तौ +लट् ) III/1 appears

54
सौन्दर्यलहरी Translation by Vedanta Bharati

• सुधियां (सुष्ठु धीः येषां ताम्) M6/3 to the wise


• विमर्दात् M5/1 due to friction
• अन्योन्यं N2/1 mutual
• कु च-कलशयोः (कु चौ इमौ कलशौ इव कु चकु लशौ। तयोः) M6/2 of the heavy breasts
• अन्तरगतं 0 in the middle
• तनू-भूतं (तनूत्वं प्राप्तम्) N1/1 squeezed down
• व्योम N1/1 expanse of the sky
• प्रविशत् III/1 entered
• इव 0 as if
• नाभिं F2/1 navel
• कु हरिणीं F2/1 pool.
• हे शिवे, जननि, तव कृ शे मध्ये यदेतत्कालिन्दीतनुतरतरङ्गाकृ ति किञ्चित् रोमावलिरूपं वस्तु सुधियां यद्भाति कु चकलशयोरन्तरगतं तनूभूतं व्योम
अन्योन्यं विमर्तादेव कु हरिणीं नाभिं प्रविशदिव भाति।
• O! Mother! Shive! The thin grey-black hair line on the mid line of your abdomen is
apparently like the stream of the river Kalindi. Or, is it the vast expanse of the blue-black
sky in between your heavy bosom squeezed down by mutual friction into a steam leading to
the pool below, the navel. Only the evolved, wise men can understand this.

स्थिरोगङ्गावर्तः स्तनमुकु लरोमावलिलता-


कलावालं कु ण्डं कु सुमशरतेजोहुतभुजः।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥७८॥
• स्थिरः M1/1 steady
• गङ्गा-आवर्तः (गङ्गायाः आवर्तः) M1/1 whirlpool of river Ganga
• स्तन-मुकु ल-रोमावलि-लता-कला-आवालं (स्तनौ एव मुकु लौ। तयोः रोमावलिः एव लता। तस्याः कला । तस्याः आवालम्।) basin part
for the thin creeper (line of hair) with charming flower buds (the breasts)
• कु ण्डं N1/1 homa-kunDa
• कु सुम-शर-तेजो-हुत-भुजः (कु सुमं शरं यस्य सः कु सुमशरः। हुतं भुङ्क्ते इति हुतभुक् । कु सुमशरस्य तेजः एव हुतभुक् ) M1/1 hollow for
the lustre (sacrificial fire) of Manmatha
• रतेः F6/1 of Rati
• लीला-अगारं (लीलायाः अगारम्) pleasure house
• किमपि 0 is it? Its beyond my imaginations.
• तव 6/1 Thy
• नाभिः M1/1 navel
• गिरिसुते (गिरेः सुते) F1S/1 O Daughter of the mountain.
• बिलद्वारं (बिलस्य द्वारम्) N1/1 gateway
• सिद्धेः F6/1 for all fulfillments
• गिरिश-नयनानां (गिरेः ईशः। तस्य नयनानाम्।) N6/3 of the [kind] looks of Shiva
• विजयते (वि+जि जये +लट् III/1) may it be victorious.
• हे गिरिसुते, तव नाभिः स्थिरो गङ्गावर्तः स्तनमुकु लरोमावलिलताकलावालं कु सुमशरतेजोहुतभुजः कु ण्डं रतेर्लीलागारं गिरिशनयनानां
सिद्धेर्बिलद्वारं किमपि विजयते।
• O! Mother! The daughter of the mountain! What to say of your navel! Can one say it is the
steady whirlpool of river Ganga! Is it the basin part for the thin creeper (line of hair) with
charming flower buds (the breasts)? Is it the (homa kundam) hollow for the lustre
(sacrificial fire) of Manmatha? Is it the pleasure house of Rati! Or, with the kind looks of
Lord Shiva, is it the gateway for all the fulfillments? It is beyond my imagination. Be it
victorious!

55
सौन्दर्यलहरी Translation by Vedanta Bharati

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो


नमन्मूर्तेर्नारीतिलक शनकै स्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कु शलं शैलतनये ॥७९॥
• निसर्ग-क्षीणस्य (निसर्गेण क्षीणस्य) M6/1 of the naturally slim
• स्तन-तट-भरेण (स्तनयोः तटौः। स्तनतटयोः भरेण) M3/1 by your heavy bosom
• क्लम-जुषः (क्लमं जुषति इति।) M6/1 of that slimmed due to exhaustion
• नमन्मूर्तेः (नमन्ती मूर्तिं यस्य तस्य) N6/1 of the with the bowing down form
• नारीतिलक (नारीनां तिलकम्) N1S/1 O best among women
• शनकैः 0 slightly
• त्रुट्यतः M6/1 of that breaking
• इव 0 as if
• चिरं M1/1 perpetual
• ते 6/1 Thy
• मध्यस्य 6/1 of the waist
• त्रुटित-तटिनी-तीर-तरुणा (त्रुटिते तटिनी। तस्याः तीरः। तस्मिन् तरुणा।) M3/1 to a tree on a breached river bank,
threatening to break at any time
• समा-अवस्था-स्थेम्नः (समायाम् अवस्थायां स्थेमा यस्य तस्य) 6/1 of stability in all conditions
• भवतु (भू सत्तायाम् +लोट् ) III/1 let it be
• कु शलं N1/1 happiness
• शैलतनये (शैलस्य तनये) F1S/1 O daughter of the mountain
• हे शैलतनये, नारीतिलक, निसर्गेक्षीणस्य स्तनतटभरेण क्लमजुषः नमन्मूर्तेः शनकैः त्रुट्यत इव त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नः ते
मध्यस्य चिरं कु शलं भवतु।
• O! The Best of all women! The daughter of the mountain! Your waist is naturally slim. In
addition, it is fatigued and further slimmed by your heavy bosom and hence is slightly bent
(curved) in shape, simulates a tree on a breached river bank, threatening to break at any
time! (Here, the figure of speech, hyperbole, is used to glorify Mother’ s slender waist line).
I ever pray to such a waist line to give stability and perpetual happiness to us. (Another
figure, antithesis is used.)

कु चौ सद्यः स्विद्यत्तटघटितकू र्पासभिदुरौ


कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भंगादलमिति वलग्नं तनुभुवा
त्रिधानद्धं देवि! त्रिवलिलवलीवल्लिभिरिव ॥८०॥
• कु चौ M1/2 bosoms
• सद्यः 0 then itself
• स्विद्यत्-तट-घटित-कू र्पासभिदुरौ (स्विद्यन्तौ तटौ। तयोः घटितं कू र्पासकम्। तस्य भिदुरौ।) M1/2 those about to tear open the
tight jacket, which is wet due to constant perspiration
• कषन्तौ M1/2 those extending
• दोर्मूले N7/1 in the axillary area
• कनक-कलश-आभौ (कनकस्य कलशौ इव आभा ययोः तौ) M1/2 those like golden pots
• कलयता M3/1 with thinking
• तव 6/1 Thy
• त्रातुं 0 to protect
• भंगात् M5/1 from giving away
• अलम् 0 good enough

56
सौन्दर्यलहरी Translation by Vedanta Bharati

• इति 0 thus
• वलग्नं N2/1 waist
• तनुभुवा F3adv/1 as being thin
• त्रिधा 0 thrice
• नद्धं N1/1 tied
• देवि F1S/1 O Mother
• त्रि-वलि (तिस्रो वलयः यस्यः तत्) N1/1 that having three folds
• लवली-वल्लिभिः (लवलीनां वल्लिभिः) N3/3 by threads of creepers
• इव 0 like
• हे देवि, सद्यः स्विद्यत्तटघटितकू र्पासभिदुरौ दोर्मूले कषन्तौ कनककलशाभौ कु चौ कलयता तनुभुवा भङ्गादलमिति वलग्नं त्रातुं त्रिवलि तव वलग्नं
लवलीवल्लिभिः त्रिधा नद्धमिव।
• O! Mother! Your golden pots like bosoms are so heavy! They extend into the axillary area
with their heaviness about to tear open the tight jacket, which is wet due to constant
perspiration. O! You designed your waist to be so thin. May be you thought that the three
thin creepers tied round on your abdomen are good enough to save the waist from giving
way to the heaviness above. These are the three slim folds we see on your abdomen.
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
न्नितंबादाच्छिद्य त्वयि हरणरूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितंबप्राग्भारः स्थगयति लघुत्वं नयति च ॥८१॥
• गुरुत्वं N2/1 heavy
• विस्तारं M2/1 expansive
• क्षिति-धर-पतिः (क्षितिं धरति इति क्षितिधरः। क्षितिधराणां पतिः) M1/1 king of the mountains
• पार्वति F1S/1 O Parvati
• निजात् N5/1 from his own
• नितम्बात् 5/1 from the flanks
• आच्छिद्य 0 having cut
• त्वयि 7/1 unto Thee
• हरण-रूपेण N3/1 in the form of wedding-gift
• निदधे (नि+डु धाञ् दाने +लिट् ) III/1 presented
• अतः 0 from this
• ते 6/1 Thy
• विस्तीर्णः M1/1
• गुरुः M1/1 heavy
• अयम् M1/1 this
• अशेषां F2/1 whole
• वसुमतीं F2/1 earth
• नितम्बप्राग्भारः (नितम्बस्य प्राग्भारः।) M1/1 mass of hips
• स्थगयति (ष्ठगेँ संवरणे + णिच् +लट् ) III/1 conceals
• लघुत्वं N2/1 lightness
• नयति (णीञ् प्रापणे +लट् ) III/1 reduces/ causes to reach
• च 0 and.
• हे पार्वति, क्षितिधरपतिः गुरुत्वं विस्तारं निजात् नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे। अतः ते अयं नितम्बप्राग्भारः गुरुः विस्तीर्णस्सन्
अशेषां वसुमतीं स्थगयति लघुत्वं नयति च।
• O! Mother! Parvati! Your father, the lord of the mountains, presented to you in the form of a
wedding gift, heavy and vast chunks of his mountain, having cut them from his own flanks.
That must be the reason for the heavy and expansive mass of Thy hips and loins. They

57
सौन्दर्यलहरी Translation by Vedanta Bharati

conceal the whole earth and make it appear lighter in comparison to your hips.

करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-


मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते !
विधिज्ञे जानुभ्यां विबुधकरिकुं भद्वयमपि ॥८२॥
• करीन्द्राणां (करीणाम् इन्द्राणाम्) M6/3 of the kings of elephants
• शुण्डान् M2/3 trunks
• कनककदली-काण्ड-पटलीम् (कनककदल्यां काण्डम्। तस्य पटलीम्) N2/1 kernel in the centre of the trunk of banana
plants
• उभाभ्याम् N3/2 with both
• ऊरुभ्याम् N3/2 with thighs
• उभयम् 0 both
• अपि 0 also
• निर्जित्य 0 having vanquished
• भवति F1S/1 O Mother
• सुवृत्ताभ्यां (शोभने च ते वृत्ते च ताभ्याम्) N3/2 with those perfectly round
• पत्युः M6/1 to the husband
• प्रणति-कठिनाभ्यां (प्रणतिभिः कठिनाभ्याम्) N3/2 with those hardened by kneeling
• गिरि-सुते (गिरेः सुते) F1S/1 O daughter of the mountain
• विधिज्ञे (विधिं जानाति इति विधिज्ञा) F1S/1 O knower/ follower of the Vedas
• जानुभ्यां N3/2 with thighs
• विबुध-करि-कुं भ-द्वयम् (विबुधश्च करी च विबुद्धकरी। विबुधकरिणः कु म्भद्वयम्।) N2/1 duet of bulges on the forehead of
Airavata
• अपि 0 also
• हे विधिज्ञे, गिरिसुते, भवति, करीन्द्राणां शुण्डान् कनककदलीकाण्डपटलीम् उभाभ्यामुरुभ्याम् उभयमपि निर्जित्य सुवृत्ताभ्यां पत्युः
प्रणतिकठिनाभ्यां जानुभ्यां विबुधकरिकु भमपि निर्जित्य असि।
• O daughter of Himavan! You have vanquished, with your shapely thighs, the trunks of
elephants and the kernels in the centre of the trunk of banana plants. You have also beaten
the bulges on the forehead of Airavata, the celestial elephant, by your perfectly round knees
which have been hardened by kneeling before your consort Shiva, while bowing to him.
• [Note: Poets compare shapely thighs with the trunk of the elephant or the kernel at the centre
of the trunk of the banana plant]

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते


निषंगौ जंघे ते विषमविशिखो बाढमकृ त॥
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली
नखाग्रच्छद्मानस्सुरमकु टशाणैकनिशिताः ॥८३॥
• पराजेतुं 0 to win over
• रुद्रं M2/1 Rudra
• द्वि-गुण-शर-गर्भौ (द्विगुणीकृ ताः शराः गर्भे ययोः तौ) M1/2 those which have double the number of arrows in
them
• गिरिसुते F1S/1 O daughter of the mountain
• निषंगौ M1/2 quivers
• जंघे F1/2 ankles/ legs
• ते 6/1 Thy

58
सौन्दर्यलहरी Translation by Vedanta Bharati

• विषम-विशिखः M1/1 group of five arrows


• बाढम् 0 steadily
• अकृ त (डु कृ ञ् करणे + लुङ् ) III/1 made
• यदग्रे (ययोः अग्रे) N7/1 housed into which quivers
• दृश्यन्ते (दृशिँर् प्रेक्षणे +लट् ) III/3 are seen
• दश-शर-फलाः (दशानां शराणां फलाः) M1/3 tips of the ten arrows
• पाद-युगली-नख-अग्र-छद्मानः (पादयोः युगली। तस्याः नकाग्राणां छद्म येषां ते) M1/3 those which have the tips of the
nails of the duet of the feet as the trick
• सुर-मकु ट-शाणैक-निशिताः (सुराणां मुकु टेषु एव शाणेषु निशिताः) M1/3 those sharpened on the whetstone of the
crowns of the celestials
• हे गिरिसुते, विषमविशिखः रुद्रं पराजेतुं द्विगुणशरगर्भौ निषङ्गौ ते जङ्घे अकृ त बाढम्। यदग्रे पादयुगलीनखाग्रच्छद्मानः सुरमकु टशाणैकनिशिताः
दशशरफला दृश्यन्ते।
• O! Mother! Manmatha, fighting with his five flower arrows, hopelessly lost the battle with
Shiva. With a master plan to some how defeat Lord Siva, he then assuredly made your two
ankles as his quivers to house double the number (ten) of arrows within. Your ten digits of
the feet are made the ten arrows. The tips of your nails, sharpened due to constant friction
on the whetstones of the crowns of all celestials (bowing at your feet), are used by him as
the arrow heads. (Should we say who won the battle with this special equipment?)

श्रुतीनां मूर्द्धानो दधति तव यौ शेखरतया


ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥८४॥
• श्रुतीनां F6/3 of the Upanishads
• मूर्द्धानः M1/3 crowns
• दधति (डु धाञ् धारणपोषणयोः +लट् ) III/3
• तव 6/1 Thy
• यौ M1/2 which
• शेखरतया F3/1
• मम 6/1 my
• अपि 0 also
• एतौ M1/2 both these
• मातः F1S/1 O Mother
• शिरसि N7/1 on the head
• दयया F3/1 due to/ by grace
• धेहि ((डु धाञ् धारणपोषणयोः +लोट् ) II/1 please place
• चरणौ M1/2 both feet
• ययोः M6/2 of which two
• पाद्यं N1/1 that of the feet
• पाथः N1/1 water
• पशुपति-जटाजूट-तटिनी (पशुपतेः जटाजूटे तटिनी) F1/1 Ganga on Lord Shiva's matted hair
• ययोः M7/2 on which feet
• लाक्षा-लक्ष्मीः (लाक्षायाः लक्ष्मीः) F1/1 lustre of red dye
• अरुण-हरि-चूडा-मणि-रुचिः (हरेः चूडामणिः। अरुणश्च असौ हरिचूडामणिश्च। तस्य रुचिः) F1/1 glory of the red diadem of
Hari
• हे जननि, हे मातः, तव यौ चरणौ श्रुतीनां मूर्धानः शेखरतया दधति, एतौ चरणौ ममापि शिरसि दयया धेहि। ययोः पाद्यं पाथः
पशुपतिजटाजूटतटिनी ययोः लाक्षालक्ष्मीः अरुणहरिचूडामणिरुचिः।

59
सौन्दर्यलहरी Translation by Vedanta Bharati

• O! Jaganmata! Thy two feet are adored as the crowns on the peaks (Upanishads) of the
Vedas. The water that washes your feet is the celestial river Ganga in the matted hair locks
of Lord Pasupati. The lustre of the lac dye used on your feet imparts red colour to the ruby
that glorifies the diadem of Sri Hari. O! Mother, please place them on my head too, taking
mercy on me.

नमोवाकं ब्रूमो नयनरमणीयाय पदयो-


स्तवास्मै द्वन्द्वाय स्फु टरुचिरसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकङ्केलितरवे ॥८५॥
• नमोवाकं (नम इति वाकम्) M2/1 utterance of salutation
• ब्रूमः (ब्रूञ् व्यक्तायां वाचि +लट् ) I/3 we say
• नयन-रमणीयाय (नयनयोः रमणीयाय) N4/1 to that delightful to the eye
• पदयोः M6/2 of feet
• तव 6/1 Thy
• अस्मै N4/1 to this
• द्वन्द्वाय N4/1 to the pair
• स्फु ट-रुचिर-सालक्तकवते (स्फु टरुचिरं सालक्तकं विद्यते यत्र) N4/1 to that on which there is a brilliant lustre of
red dye
• असूयति (नामधातुः। असूया +लट् ) III/1 is envious
• अत्यन्तं 2ad/1 always
• यदभिहननाय (येन अभिहननं यदभिहननम्।) N4/1 to that which strikes [the ground]
• स्पृहयते (स्पृह् ईप्सायाम् +णिच्+लट् ) N4/1 to that causing desire
• पशूनाम् M6/3 of beings
• ईशानः M1/1 Lord (Shiva)
• प्रमद-वन-कङ्केलितरवे (प्रमदवने कङ्कलितरुः) M4/1 towards Ashoka tree in the celestial garden
• हे भगवति, तव नयनरमणीयाय स्फु टचिरसालक्तकवते पदयोरस्मै द्वन्द्वाय नमोवाकं ब्रूमः। पशूनामीशानः यदभिहननाय स्पृहयते
प्रमदवनकङ्केलितरवे अत्यन्तं असूयति।
• O! Bhagavati! This is the pair of feet, Lord Shiva always desires to walk in tandem with his.
He is, perhaps, envious on the Asoka trees in the celestial garden of Joy, because your feet
frequent that place. This pair of feet is brilliantly lustrous with the red lac dye. They are
most delightful to the eye. I surrender my ego at this pair of feet. (My obeisance to them)

मृषा कृ त्वा गोत्रस्खलनमथ वैलक्ष्यनमितं


ल्लाटे भर्तारं चरणकमले ताडयति ते ।
चिरादन्तः शल्यं दहनकृ तमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥८६॥

• मृषा 0 teasingly
• कृ त्वा 0 having done
• गोत्रस्खलनम् (गोत्रस्य स्खलनम्) N2/1 calling of names
• अथ 0 thereafter
• वैलक्ष्य-नमितं (वैलक्ष्येण नमितम्) M2/1 one apologising
• ललाटे N7/1 on the forehead
• भर्तारं M2/1 husband
• चरण-कमले (चरणं कमलमिव) N1/2 lotus-feet
• ताडयति N7/1 when touching

60
सौन्दर्यलहरी Translation by Vedanta Bharati

• ते 6/1 Thy
• चिरात् 0 suddenly
• अन्तःशल्यं (अन्तःकरणस्य शल्यमिव) N1/1 enmity
• दहन-कृ तम् (दहनञ्च तत् कृ तञ्च) N1/1 annihilated
• उन्मूलितवता M3/1 by one who was in long wait
• तुला-कोटि-क्वाणैः (तुलानां कोटयः। तेषां क्वाणैः।) N3/3 by the sounds of anklet bells.
• किलिकिलितम् N1/1 jingling sound
• ईशान-रिपुणा (ईशानस्य रिपुणा) M3/1 by the enemy of the Lord (Manmatha) ॥८६॥
• हे भगवति, मृषा गोत्रस्खलनं कृ त्वा अथ वैलक्ष्यनमितं भर्तारं ते चरणकमले ललाटे ताडयति सति ईशानरिपुणा चिरात् दहनकृ तं अन्तश्शल्यं
उन्मृलितवता तुलाकोटिक्वाणैः किलिकिलितम्।
• O! Mother! When Siva (teasingly) called You names, You pretended anger and suddenly
withdrew yourself. In the process your lotus foot touched the forehead of the Lord who is
apologizing to you. At that time, in the jingling sounds of your anklet bells, one hears the
sounds of joy made by Manmatha, who after a long wait finally, thinks he could settle scores
with Shiva who annihilated him. (This is as if you have struck the Lord intentionally with
your foot).

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि! जयतश्चित्रमिह किं ॥८७ ॥
• हिमानी-हन्तव्यं (हिमान्या हन्तव्यम्) N2/1 deadly due to snowdrift
• हिम-गिरि-निवास-एक-चतुरौ (हिमप्रधानः गिरिः हिमगिरिः। तस्मिन् निवासः हिमगिरिनिवासः, तत्र एकस्मिन् चतुरौ) M1/2 capable of
residing on the snow mountains.
• निशायां F7/1 at night
• निद्राणं N2/1 blossoming
• निशि F7/1 at night
• चरम-भागे (चरमस्य भागे) M7/1 in small hours
• च 0 and
• विशदौ M1/2 white, pure.
• वरं N2/1 boon/ bestowing
• लक्ष्मीपात्रं N2/1 passive abode of Lakshmi
• श्रियम् N2/1 prosperity
• अतिसृजन्तौ M1/2 ever-open
• समयिनां M6/3 to the seekers
• सरोजं (सरसि जायते इति) N2/1 lotus
• त्वत्पादौ (तव पादौ) M1/2 Thy feet
• जननि F1S/1 O Mother
• जयतः (जि जये +लट् ) III/2 they both triumph over
• चित्रम् N1/1 wonder
• इह 0 in this
• किं 0 what
• हे जननि, हिमगिरिनिवासैकचतुरौ निशि चरमभागे च विशदौ समयिनां श्रियमतिसृजन्तौ त्वत्पादौ हिमानीहन्तव्यं निशायां निद्राणं वरं लक्ष्मीपात्रं
सरोजं जयतः ; इह किं चित्रमस्ति।
• O! Mother! Thy feet lotuses are capable of residing on the deadly snow mountains. They are
ever open (to the needy), be it at night, in sleep or in small hours of the day. They bestow in
time all prosperity to the seeker. In every aspect, thus, they triumph over the so called lotus

61
सौन्दर्यलहरी Translation by Vedanta Bharati

flowers (they perish in snow, they are closed at night, and they are only a passive abode of
Lakshmi.) Where is any wonder in this?

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां


क्थं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥८८॥
• पदं N1/1 abode
• ते 6/1 Thy
• कीर्तीनां F6/3 of fames
• प्रपदम् N1/1 fore-foot
• अपदं N1/1 free
• देवि F1S/1 O Devi, the effulgent one
• विपदां F6/3 from/ of calamities
• कथं 0 how
• नीतं N1/1 compared
• सद्भिः 3/3 by wise poets
• कठिनकमठीकर्पर-तुलाम् (कमठ्याः कर्परः कमठीकर्पः। कठीनस्य कमठीकर्परस्य तुलाम्) F2/1 as equal to the hard shell of a
tortoise
• कथं 0 how
• वा 0 or
• बाहुभ्याम् M3/2 with hands
• उपयमन-काले (उपयमनस्य काले) M7/1 at the time of marriage
• पुरभिदा (पुराणां भिदा) F3/1 by Shiva, the destroyer of cities.
• यत् N2/1 which foot
• आदाय 0 having taken
• न्यस्तं N1/1 placed
• दृषदि 7/1 on the hard millstone
• दयमानेन N3/1 with one having mercy/ compassion
• मनसा N3/1 with the mind
• हे देवि, कीर्तीनां पदं विषदामपदं ते प्रपदं सद्भिः कठिनकमठीकर्परतुलां कथं नीतम्? दयमानेन मनसा पुरभिदा उपयमनकाले बाहुभ्यां यदादाय
कथं वा दृषदि न्यस्तम्?
• O! Mother! Your fore-foot is the abode of fame, it is free (makes us free) from all calamity.
Such a tender one – How did the wise poets equate it to the hard shell of a tortoise? – How
did Lord Sankara place it, mercilessly (He is acknowledged for his merciful heart!), on the
hard millstone at the time of marriage, having appreciated it (its tenderness) with his hands.

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि
स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ।
फलानि स्वस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥८९॥
• नखैः MN3/3 with nails
• नाकस्त्रीणां F6/3 of celestial damsels
• कर-कमल-संकोच-शशिभिः (करा एव कमलानि। तेषां सङ्कोचे शशिभिः) MN3/3 gleaming moon like toe nails cause
closure of the lotus hands
• तरूणां M6/3 trees
• दिव्यानां M6/3 celestial

62
सौन्दर्यलहरी Translation by Vedanta Bharati

• हसतः (हसेँ हसने +लट् ) III/2 smiling


• इव 0 like
• ते 6/1 Thy
• चण्डि F1S/1 O Chandi
• चरणौ N1/2 feet
• फलानि N2/3 fruits
• स्वस्थेभ्यः M4/3 to celestial
• किसलय-कराग्रेण (किसलया एव कराः। तेषां अग्रेण) N3/1 through their tender tips
• ददतां 6/3 those granting
• दरिद्रेभ्यः M4/3 to the impoverished
• भद्रां F2/1 prosperity
• श्रियम् F2/1 wealth
• अनिशम् N2ad/1 always
• अह्नाय 0 quickly
• ददतौ N1/2 those granting ॥८९॥
• हे चण्डि, किसलयकराग्रेण स्वस्स्थेभ्यः एव फलानि ददतां दिव्यानां तरूणां दरिद्रेभ्यो भद्रां श्रियम् अनिशमह्नाय ददतौ ते चरणौ नाकस्त्रीणां
करकमलसङ्कोचशशिभिः नखैः हसत इव।
• O Mother! Chandeeswari! Your gleaming moon like toe nails cause closure of the lotus
hands of all divine ladies (They are praying at your feet). Your toe nails instantly grant ever
lasting prosperity, safety and security to the impoverished. The much celebrated celestial
trees (kalpa vriksham etc.,) give desired fruits through their tender tips of their shoot like
hands. Thus, Thy nails are shiny as though smiling with superiority.

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-


ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति ।
तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे
निमज्जन् मज्जीवः करणचरणः षट्चरणताम् ॥९०॥
• ददाने N7/1 in that which grants
• दीनेभ्यः M4/3 to the impoverished
• श्रियम् F2/1 wealth
• अनिशम् N2adv/1 always
• आशा-अनुसदृशीम् (आशायाः अनुसदृशीम्) F2/1 in keeping with desires
• अमन्दं N2/1 more
• सौन्दर्य-प्रकर-मकरन्दं (सौन्दर्यस्य प्रकरः। तम् एव मकरन्दम्) N2/1 honey of prosperity in the bunch of beautiful
flowers
• विकिरति (कॄ निक्षेपे +लट् ) III/1 dole out
• तव 6/1 Thy
• अस्मिन् M7/1 unto this
• मन्दार-स्तबक-सुभगे (मन्दारस्य स्तबकः इव सुभगे।) M7/1 floral bouquet from the Kalpaka tree
• यातु (या प्रापणे +लोट् ) III/1 may attain
• चरणे M7/1 unto the feet
• निमज्जन् M1/1 surrendering
• मज्जीवः (अहं च असौ जीवश्च।) M1/1 I who is an individual jIva
• करणचरणः (करणानि एव चरणा यस्य सः ) M1/1 one for whom (six) sense organs are the feet
• षट्चरणताम् F2/1 status of being a six-legged/ bee. ॥९०॥
• हे भगवति, दीनेभ्यः आशानुसदृशीं श्रियम् अनिशं ददाने अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति मन्दारस्तबकसुभगे अस्मिन् तव चरणे करचरणः
मज्जीवः निमज्जन् षट्चरणतां यातु।

63
सौन्दर्यलहरी Translation by Vedanta Bharati

• O! Mother! I strongly intend to surrender my life, composed of my mind and my five sense
organs, to your lotus feet and be drowned in that lotus for ever, like a six legged insect (bee).
Thy feet are the auspicious floral bouquet from the Kalpaka tree. They dole out the honey of
prosperity in their bunch of beautiful flowers. Thy feet incessantly grant what all that is
desired by the poor and miserable souls.

पदन्यासक्रीडा परिचयमिवारब्धुमनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणिमन्ञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥९१॥
• पद-न्यास-क्रीडा-परिचयम् (पदयोः न्यासः। तस्मिन् क्रीडा। तस्याः परिचयम्।) M2/1 practice the art of walking
elegantly
• इव 0 verily
• आरब्धुमनसः (आरब्धुं मनो येषां ते) M1/3 those that have a mind to start
• स्खलन्तः M1/3 those tripping
• ते 6/1 Thy
• खेलं N1/1 walk
• भवन-कल-हंसाः (कलविशिष्टः हंसः कलहंसः। भवने कलहंसाः।) M1/3 lovely domestic swans
• न 0 not
• जहति (ओँहाक् त्यागे +लट् ) III/3 do give up
• अतः 0 therefore
• तेषां M6/3 their
• शिक्षां F2/1 instruction
• सुभग-मणि-मञ्जीर-रणित-च्छलात् (मणिमञ्जीरश्च असौ सुभगश्च। तस्य रणितम्। तेषां छलात्।) due to the art of the jingling
sounds of the gem-studded anklet bells
• आचक्षाणं N1/1 teaching
• चरणकमलं (चरणौ कमलमिव) N1/1 lotus-feet
• चारुचरिते F1S/1 O one with ever-fascinating stories ॥९१॥
• हे चारुचरिते, पदन्यासक्रीडापरिचयम् आरब्धुमनसः भवनकलहंसाः स्खलन्तः ते खेलं न जहति। अतः चरणकमलं सुभगमणिमञ्जीररणितच्छलात्
तेषां शिक्षाम् आचक्षाणामिव।
• O! Mother! Ever fascinating are Thy stories! The lovely swans in your ponds near your
palace continue to practice the art of walking elegantly, though they miss the step and trip
now and then. While you walk, the precious gem studded anklet bells generate jingling
musical sounds. These sounds are perhaps, the teaching instructions of dance to the
practicing swans.

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः


शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी शृंगारो रस इव दृशां दोग्धि कु तुकम् ॥९२॥
• गताः M1/3 those who have attained
• ते 6/1 Thy
• मञ्चत्वं N1/1 state of being the cot
• द्रुहिण-हरि-रुद्रेश्वर-भृतः (द्रुहिणश्च हरिश्च रुद्रश्च ईश्वरश्च। ते च ते भृतश्च ) M1/3 Brahma, Vishnu, Rudra and Indra
who are functioning/ serving
• शिवः M1/1 Shiva
• स्वच्छ-च्छाया-घटित-कपट-प्रच्छद-पटः (स्वच्छा च असौ छाया च। सैव घटितः। सः कपटप्रच्छदपटः) M1/1 white lustrous

64
सौन्दर्यलहरी Translation by Vedanta Bharati

pseudo blanket (sky) covering the body


• त्वदीयानां F6/3 of yours
• भासां F6/3 of lustres
• प्रतिफलन-राग-अरुणतया (प्रतिफलेन यो रागः, तेन अरुणः।) F3/1 due to the redness from the reflected red
• शरीरी M1/1 one having a form
• शृंगारः M1/1 Shringara
• रसः M1/1 rasa
• इव 0 as though
• दृशां F6/3 for eyes
• दोग्धि (दुहँ प्रपूरणे +लट् ) III/1 gives an exciting impression
• कु तुकम् M2/1 curiosity. ॥९२॥
• हे भगवति, ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः गताः। शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटस्सन् त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी
श्रृङ्गारो रस इव दृशां कु तुकं दोग्धि।
• O! Mother! The celebrities, Brahma, Vishnu, Rudra and Indra are functioning as the four
legs of your resting cot (the world). Lord Parama Siva is the white lustrous pseudo blanket
(sky) covering Your body. Though He is pure white and crystalline in colour, He appears red
due to the reflected red lustre of You from underneath. With this red hue, He gives the
exciting impression as if he is the manifestation of Sringara rasa.

अराला के शेषु प्रकृ तिसरला मन्दहसिते


शिरीषाभा चित्ते दृषदुपलशोभा कु चतटे ।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्त्रातुं शंभोर्जयति करुणा काचिदरुणा ॥९३॥
• अराला F1/1 Arala/curly
• के शेषु M7/3 in the hair
• प्रकृ ति-सरला (प्रकृ त्या सरला) F1/1 Sarala/straightforward by nature
• मन्द-हसिते (मन्देन हसिते) N7/1 in the gentle smile
• शिरीषाभा (शिरीषवद् आभा यस्याः सा) F1/1 Mahamridvi/ soft like the Sirisa flower
• चित्ते M7/1 in the heart
• दृषदुपलशोभा (दृषदि य उपलः तस्य इव शोभा यस्याः सा) F1/1 one who has hardness like the grindstone
• कु च-तटे N7/1 in the breast region
• भृशं 0 very
• तन्वी F1/1 slim
• मध्ये 0 in the middle
• पृथुः M1/1 broad
• उरसिजारोहविषये (उरसिजयोः आरोहो यस्मिन् तद्विषये।) in the region of the breast and the hips
• जगत् N2/1 world
• त्रातुं 0 to protect
• शंभोः M6/1 of Shiva
• जयति (जि जये +लट् ) III/1 wins over
• करुणा F1/1 Karuna/ compassionate
• काचित् 0 some
• अरुणा F1/1 Aruna/ red
• हे भगवति, शम्भोः काचित् के शेषु अराला मन्दहसिते प्रकृ तिसरला चित्ते शिरीषाभा कु चतटे दृषदुपलशोभा मध्ये भृशं तन्वी उरसिजारोहविषये
पृथुः अरुणा करुणा जगत् त्रातुं जयति।
• O! Jagat Janani! You are the Eternal manifestation of the Six Super powers called
Chitssakti or Shatssakti. In your hair style is the ARALA; in your natural smile is the

65
सौन्दर्यलहरी Translation by Vedanta Bharati

SARALA; in your heart is the MAHA MRUDWI; in your breasts is the KATHINYA. You are
the ARUNA sakti to win over evil, in company with the Lord Sambhu. You are the KARUNA
sakti to protect the world.

कलङ्कः कस्तूरी रजनिकरबिंबं जलमयं


कलाभिः कर्पूरैः मरकतकरण्डं निबिडितं ।
अतस्तद्भोगेन प्रतिदिनमिदं रिक्तकु हरं
विधिर्भूयो भूयो निबिडयति नूनं तवकृ ते ॥९४॥
• कलङ्कः M1/1 spot
कस्तूरी F1/1 musk
रजनिकर-बिम्बं () N1/1 moon's disc
जलमयं (स्वार्थे मयट् ) N1/1 watery
कलाभिः F3/3 by the digits of the moon
कर्पूरैः M3/3 with camphor
मरकत-करण्डं (मकरतश्च करण्डं च) N1/1 emerald container
निबिडितम् N1/1 filled
अतः 0 hence
त्वद्भोगेन (तव भोगेन) M3/1 by thy using
प्रतिदिनम् 0 day after day, every day
इदं N2/1 this
रिक्त-कु हरं (कुं हरति इति हुहरम्। रिक्तं कु हरं यस्य तत्) N2/1 emptied/ used up
विधिः M1/1 Brahma
भूयः 0 again
भूयः 0 again
निबिडयति (नि+बिलँ भेदने/ विडँ आक्रोशे+णिच् +लट् ) III/1 fills up
नूनं 0 verily
तव 6/1 thy
कृ ते 0 for the sake of
• हे भगवति, कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कपूरैः निबिडितं मरकतकरण्डं। अतः इदं प्रतिदिनं त्वद्भोगेन रिक्तकु हरं विधिः भूयो
भूयः तव कृ ते नूनं निबिडयति ।
• O! Mother! The Moon that is visible to us is nothing but the emerald make-up kit container
of yours - full of sacred water perfumed with bits of camphor. The black stain seen in the
moon is musk You use. The decreasing phases of the moon are because You are using the
contents of this make-up kit every day. Lord Brahma gradually fills up the used materials
which represent the increasing phases of moon.

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादातरलकरलानामसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥९५॥
• पुरारातेः (पुराणां आरातेः) M6/1 of Shiva
• अन्तःपुरम् N1/1 resident on the inner-palace/ heart
• असि (असँ भुवि +लट् ) II/1 You are
• ततः 0 therefore
• त्वत्-चरणयोः N6/2 of Thy feet
• सपर्या-मर्यादा (सपर्यायाः मर्यादा) F1/1 method of worship
• तरल-करणानाम् (तरलानि करणानि येषां तेषाम्) M6/3 for those having fickle minds

66
सौन्दर्यलहरी Translation by Vedanta Bharati

• असुलभा F1/1 unaccessible


• तथा 0 so too
• हि 0 indeed
• एते M1/3 these
• नीताः M1/3 endowed
• शत-मख-मुखाः (शतं मखा यस्यः सः शतमखः। सः मुखः येषां ते) M1/3 those celestials having Indra as their chief
• सिद्धिम् F2/1 group superhuman powers
• अतुलां (नास्ति तुला यस्याः ताम्) F2/1 matchless
• तव 6/1 Thy
• द्वार-उपान्त-स्थितिभिः (द्वारस्य उपान्ते स्थितयो यासां ताभिः) F3/3 with those having their stations near the gate
• अणिमाद्याभिः F3/3 with Anima, etc
• अमराः (न मराः) F1/3 immortals.
• हे भगवति, पुरारातेरन्तःपुरमसि। ततस्त्वच्चरणयोस्सपर्यामर्यादा तरलकरणानामसुलभा भवति। तथा हि, एते शतमखमुखाः अमराः तव
द्वारोपान्तस्थितिभिः अणिमाद्याभिः सह अतुलां सिद्धिं नीताः।
• O! Mother! Thou art the resident of the inner palaces of Lord Siva (in his heart). So much
so, not every one is blessed with the fortune of worshiping Your revered feet with care and
respect. That is the reason surely, evens the celestials such as Indra etc., though endowed
with matchless super human powers, are made to stay near the gates of your palace with no
permission to be admitted in side.

कलत्रं वैधात्रं कति कति न भजन्ते कवयः


श्रियो देव्याः को वा भवति न पतिः कै रपिधनैः।
महादेवं हित्वा तव सति सतीनामचरमे
कु चाभ्यामासंगः कु रवकतरोरप्यसुलभः॥९६॥
• कलत्रं N2/1 wife
• वैधात्रं N2/1 that of Brahma
• कति 0 - कति 0 so many
• न 0 not
• भजन्ते (भजँ सेवायाम् +लट् ) III/3 access in dearness
• कवयः M1/3 poets
• श्रियः F6/1 for Lakshmi
• देव्याः F6/1 for Goddess
• कः M1/1 who
• वा 0 or
• भवति (भू सत्तायाम् +लट् ) III/1 becomes
• न 0 not
• पतिः M1/1 master
• कैः M3/3 with those who
• अपि 0 even
• धनैः 3/3 with wealthy
• महादेवं M2/1 Shiva
• हित्वा 0 having excepted
• तव 6/1 Thy
• सति F1S/1 O Sati
• सतीनाम् F6/3 among Satis
• अचरमे F1S/1 O the best
• कु चाभ्याम् M3/2 with your breasts/ heart

67
सौन्दर्यलहरी Translation by Vedanta Bharati

• आसंगः M1/1 intimate


• कु रवकतरोः (कु रवकस्य तरोः) M6/1 to inanimate Kuravaka tree
• अपि 0 even
• असुलभः M1/1 impossible
• हे सति, सतीनां वैधात्रं कलात्रं कति कति कवयः न भजन्ते। श्रियो देव्याः कै रपि धनैः को वा पतिः न भवति। हे सतीनामचरमे, महादेवं हित्वा तव
कु चाभ्यामासङ्गः कु रवकतरोरप्यसुलभः भवति।
• O! Mother! Several great poets by virtue of their linguistic skills become dearer to Goddess
Saraswati and are her loved ones. Some how, with acquisition of wealth of all sorts, who
does not become Lakshmi pati (lord of the goddess of wealth)? But, Mother, You are truly
the Sati indeed! Your heart is only adored by Maha Deva. None can ever boast of being
intimate to You - not even the inanimate Kuravaka (gorinta) tree. There is only one
Parvatipati.

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगमनिस्सीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥९७॥
• गिराम् F2/1 words
• आहुः (ब्रूञ् व्यक्तायां वाचि +लट् ) III/3 say
• देवीं F2/1 Goddess
• द्रुहिण-गृहिणीम् (द्रुहिणस्य गृहिणीम्) wife of Brahma, Sarasvati
• आगम-विदः (आगमान् वेत्ति इति) knowers of Vedas
• हरेः M6/1 of Hari
• पत्नीं F2/1 wife
• पद्मां F2/1 Lakshmi
• हर-सह-चरीम् (सह चरति इति सहचरी। हरस्य सहचरीम्) F2/1 consort of Hara/ Shiva
• अद्रि-तनयाम् (अद्रेः तनयाम्) F2/1 daughter of the mountain, Parvati
• तुरीया F1/1 fourth
• का F1/1 - अपि 0 some other inexplicable
• त्वं 1/1 You
• दुरधिगम-निस्सीम-महिमा (दुःखेन अधिमश्च असौ निस्सीमः महिमा यस्याः सा) F1/1 one that has unfathomable
limitless greatness
• महा-माया F1/1 OMahamaya
• विश्वं N2/1 world
• भ्रमयसि (भ्रमुँ अनवस्थाने +णिच् +लट् ) II/1 cause to be deluded
• पर-ब्रह्म-महिषि (परञ्च च तत् ब्रह्म च। तस्य महिषी।) F1S/1 O Queen consort of Parabrahma
• हे परब्रह्ममहिषि, आगमविदः त्वामेव द्रुहिणगृहिणीमाहुः, त्वामेव हरेः पत्नीमाहुः, त्वामेव हरसहचरीमद्रितनयामाहुः। त्वं तुरीया कापि
दुरधिगमनिस्सीममहिमा महामाया सती विश्वं भ्रमयसि।
• O! Mother! The Queen consort of the Para Brahman! Those who know the Agamas call the
goddess of Learning as the housewife of Brahma, call Padma as the wife of Hari and the
daughter of the Mountain as the companion of Hari. Thou, the indescribable Fourth, the
great Maya with Thy unfathomable, limitless transcendence delude the universe.

कदा काले मातः कथय कलितालक्तकरसं


पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।
प्रकृ त्या मूकानामपि कविताकारणतया
कदा धत्ते वाणीमुखकमलतांबूलरसताम् ॥९८॥

68
सौन्दर्यलहरी Translation by Vedanta Bharati

• कदा 0 at which
• काले M7/1 at the time
• मातः F1S/1 O Mother
• कथय (कथ वाक्यप्रबन्धे+ लोट् ) II/1 please tell me
• कलित-अलक्तक-रसं (अलक्तकस्य रसम्। कलितम् अलक्तकरसम्) N2/1 that mixed with juice of red lac
• पिबेयं (पा पाने+विधिलिङ् ) I/1 would I drink
• विद्यार्थी M1/1 one seeking knowledge
• तव 6/1 Thy
• चरण-निर्णेजन-जलम् (निर्णेजनं जलम्। चरणयोः निर्णेजनजलम्) N2/1 water that washes the feet
• प्रकृ त्या F3/1 with innate characteristic/by nature
• मूकानाम् M6/3 for dumb
• अपि 0 even
• कविता-कारणतया (कवितायाः कारणतया) F3/1 as the cause for poesy
• कदा 0 when
• धत्ते (डु धाञ् धारणपोषणयोः +लट् ) III/1 brings
• वाणी-मुख-कमल-तांबूल-रसताम् (मुखं कमलमिव मुखकमलम्। ताम्बूलस्य रसः ताम्बूलरसः। वाण्याः मुखकमले यः ताम्बूलरसः
वाणीमुखकमलताम्बूलरसः) F2/1 juice of the chewed betel of the lotus-like mouth of Vani Sarasvati
• हे मातः, तव कलितालक्तकरसं चरणनिर्णेजनजलं विद्यार्थी अहं कदा काले पिबेयं कथय? तच्च प्रकृ त्या मूकानामपि कविताकारणतया
वाणीमुखकमलताम्बूलरसतां कदा धत्ते?
• Oh Mother! Tell me when shall I, seeking knowledge, drink the water cleansing Thy feet
which (water) is mixed with the juice of red lac and which resembles the juice of the chewed
betel of the lotus-like mouth of Saraswati with the innate characteristic of bringing the
cause of poesy in even the dumb.

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते


रतेः पातिव्रत्यं शिथिलयति रम्येणवपुषा ।
चिरंजीवन्नेव क्षपितपशुपाशव्यतिकरः
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥९९॥
• सरस्वत्या F3/1 with Sarasvati
• लक्ष्म्या F3/1 with Lakshmi
• विधि-हरि-सपत्नः (सह पतति इति सपत्नः। विधेः सपत्नश्च हरेः सपत्नश्च।)
• विहरते (वि+हृ क्रीडायाम् +लट् III/1) sports
• रतेः 6/1 of Rati
• पातिव्रत्यं N2/1 chastity
• शिथिलयति (नामधातुः शिथिल +लट् ) III/1 causes to be lessened
• रम्येण N3/1 through the handsome
• वपुषा N3/1 through the body
• चिरं N2adv/1 eternally
• जीवन् M1/1 living
• /चिरञ्जीवन् M1/1 living eternally
• एव indeed
• क्षपित-पशु-पाश-व्यति-करः (पशोः पाशः पशुपाशः। पशुपाशेण सह व्यतिकरः पशुपाशव्यतिकरः। क्षपितः पशुपाशव्यतिकरः येन सः) M1/1
one by whom contact with the mundane attachments is cast off
• परानन्दाभिख्यं (परानन्दात्मिका अभिख्या यस्य तम्) N2/1 that which has the enjoyment of supreme bliss
• रसयति (रसँ आस्वादनस्नेहनयोः +णिच् +लट् ) III/1 enjoys
• रसं M2/1 taste
• त्वत्-भजनवान् (तव भजनवान्) M1/1 Thy devotee

69
सौन्दर्यलहरी Translation by Vedanta Bharati

• हे भगवति, त्वद्भजनवान् सरस्वत्या लक्ष्म्या विधिहरिसपत्नस्सन् विहरते। रम्येण वपुषा रतेः पातिव्रत्यं शिथिलयति। क्षपितपशुपाशव्यतिकरः
चिरञ्जीवन्नेव परानन्दाभिख्यं रसं रसयति।
• O! Mother! What more to write! He who worships you, sports with Saraswati and Lakshmi,
and is a rival to Brahma and Vishnu. Blessed with handsome appearance, he lessens the
chastity of Rati. Further, he lives eternally by casting off contact with the mundane
attachments. He overcomes the effects of all ignorance and ever enjoys the Supreme Bliss
Absolute.

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।
स्वकीयैरंभोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तवजननि वाचां स्तुतिरियम् ॥१००॥
• प्रदीप-ज्वालाभिः F3/3 with the light of small lamps
• दिवस-कर-नीराजन-विधिः (नीराजनस्य विधिः नीराजनविधिः। दिवसं करोति इति दिवसकरः। तस्य नीराजनविधिः।) M1/1 method of
offering lamp to the sun, creator of the day
• सुधा-सूतेः (सुधायाः सूतेः) M6/1 of one producing nectar, moon.
• चन्द्र-उपल-जल-लवैः (चन्द्रस्य उपलः चन्द्रोपलः। चन्द्रोपलानां जललवैः) N3/3 with cool drops of water from
marblestone/ moonstones.
• अर्घ्य-रचना (अर्घ्यस्य रचना) F1/1 offering of Arghya/ oblation water
• स्वकीयैः N3/3 with its own
• अम्भोभिः N3/3 with waters
• सलिल-निधि-सौहित्य-करणं (सलिलानां निधिः सलिलनिधिः। तस्य सौहित्यं सलिलनिधिसौहित्यम्। तस्य करणम्।) N1/1
performance of tarpaNa/ oblation of water to the ocean
• त्वदीयाभिः F3/3 with your own
• वाग्भिः F3/3 with words
• तव 6/1 Thy
• जननि F1S/1 O Mother
• वाचां F2/1 words
• स्तुतिः F1/1 praise
• इयम् F1/1 this
• हे वाचां जननि, यथा स्वकीयाभिः प्रदीपज्वालाभिः दिवसकरनीराजनविधिः भवति, यथा स्वकीयैश्चन्द्रोपकजललवैः सुधासूतेरर्घ्यरचना भवति,
यथा स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं भवति, तथा त्वदीयाभिः वाग्भिरेव तवेयं स्तुतिः भवति।
• O! Bhagavati! Thou art the origin of all speech! This hymn praising Your glories is done by
your own words. This is like the performance of Harati (the oblation of lights) with the
flame of a lamp to the Sun God; or the performance of Arghyam (oblation of sweet juice)
with cool drops of water from marble stone to the Moon; or like performing Tarpanam
(oblation of water) to the ocean with its own waters. Thou art the whole & part too! I am
insignificant.

70

You might also like