You are on page 1of 5

SLOKA’S Ref.

BY SWAMI VIVEKANANDA IN HIS


LECTURES FROM COLOMBO TO ALMORA

UPANISHAD
MUNDAKA UPANISHAD KATHA UPANISHAD
तस्मै स होवाच । तँ ह कु मारँ सन्तं दक्षिणासु
द्वे विद्ये वेदितव्ये इति ह स्म नीयमानासु श्रद्धाविवेश सोऽमन्यत 1-1-2
यद्ब्रह्मविदो वदन्ति परा चैवापरा च 1:1:4

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।


शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति 1-1-5
अथ परा यया तदक्षरमधिगम्यते 1:1:5

प्लवा ह्येते अदृढा यज्ञरूपा येयं प्रेते विचिकित्सा मनुष्ये-


अष्टादशोक्तमवरं येषु कर्म । ऽस्तीत्येके नायमस्तीति चैके ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा एतद्विद्यामनुशिष्टस्त्वयाऽहं
जरामृत्युं ते पुनरेवापि यन्ति 1:2:7 वराणामेष वरस्तृतीयः 1-1-20

अविद्यायामन्तरे वर्तमानाः अविद्यायामन्तरे वर्तमानाः


स्वयं धीराः पण्डितं मन्यमानाः । स्वयं धीराः पण्डितंमन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः 1:2:8 अन्धेनैव नीयमाना यथान्धाः 1-2-5

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।


क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे 2:2:8 एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् 1-2-16

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कु तोऽयमग्निः ।तमेव भान्तमनुभाति नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
सर्वं तस्य भासा सर्वमिदं विभाति 2:2:10 यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूꣳ स्वाम् 1-2-23

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ 3:1:1 अभयं तितीर्षतां पारं नाचिके तँ शके महि 1-3-2

समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः । आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः 3:1:2 बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च 1-3-3

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः । इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।
येनाऽऽक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् 3:1:6 आत्मेन्द्रियमनोयुक्तं भोक्ते त्याहुर्मनीषिणः 1-3-4

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
यमेवैष वृणुते तेन लभ्य-स्तस्यैष आत्मा विवृणुते तनूं स्वाम् 3:2:3 क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति 1-3-14
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कु तोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति 2-2-15

यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।


महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति 2-3-2
SLOKA’S Ref. BY SWAMI VIVEKANANDA IN HIS
LECTURES FROM COLOMBO TO ALMORA

UPANISHADS

KAIVALYA UPANISHAD BRIHADARANYAKA UPANISHAD


न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । सोऽबिभेत् तस्मादेकाकी बिभेति । स हायमीक्षां चक्रे यन्मदन्यन्नास्ति
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ 1-3 कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत्
द्वितीयाद्वै भयं भवति [I.iv.2]

TAITTIRIYA UPANISHAD
यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कु तश्चनेति। स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं
एतं ह वाव न तपति।किमहं साधु नाकरवम्‌। किमहं पापमकरवमिति।स य एवं विद्वानेते वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः
आत्मानं स्पृणुते।उभे ह्येवैष एते आत्मानं स्पृणुते। य एवं वेद। सामवेदोऽथर्वाङ्गिरस ॥ [II.iv.10]
इत्युपनिषत्‌॥ 2-4-1

असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद् वेद। सन्तमेनं ततो यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं
विदुरिति। 2-6-1 पश्यति तदितर इतरꣳ श‍ृणोति येनेद … सर्वं विजानाति तं के न विजानीयाद् विज्ञातारमरे के न
विजानीयादिति ॥ [II.iv.14]
असद् वा इदमग्र आसीत्‌। ततो वै सदजायत।तदात्मानं स्वयमकु रुत।तस्मात् तत्सुकृ तमुच्यत सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्मलोकः सम्राड् इति
इति।यद्वै तत्सुकृ तम्‌। रसो वै सः। रसं ह्येवायं लब्ध्वानन्दी भवति। को ह्येवान्यात् कः हैनमनुशशास याज्ञवल्क्य। एषास्य परमा गतिरेषास्य परमा सम्पद्
प्राण्यात्‌। यदेष आकाश आनन्दो न स्यात्‌।एष ह्येवानन्द याति।यदा ह्येवैष एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवाऽऽनन्दस्यान्यानि
एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते ऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति।यदा भूतानि मात्रामुपजीवन्ति ॥ [IV.iii.32]
ह्येवैष एतस्मिन्नुदरमन्तरं कु रुते।थ तस्य भयं भवति। तत्वेव भयं विदुषो मन्वानस्य।तदप्येष
श्लोको भवति॥ 2-7-1

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कु तश्चनेति। स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै
एतं ह वाव न तपति।किमहं साधु नाकरवम्‌। किमहं पापमकरवमिति।स य एवं विद्वानेते ब्रह्माभयꣳ हि वै ब्रह्म भवति य एवं वेद ॥[IV.iv.25]
आत्मानं स्पृणुते।उभे ह्येवैष एते आत्मानं स्पृणुते। य एवं वेद।
इत्युपनिषत्‌॥ 2-9-1

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय


पतिः प्रियो भवति ।... न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं
प्रियं भवत्यात्मा
वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि
खल्वरे दृष्टे श्रुते मते विज्ञात इदꣳ सर्वं विदितम् । [IV.v.6]

यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं


जिघ्रति ... विज्ञातारमरे के न विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति
होक्त्वा याज्ञवल्क्यो विजहार ॥ [IV.v.15]

CHANDOGYA UPANISHAD KENA UPANISHAD


स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
आत्मा तत्त्वमसि श्वेतके तो इति भूय एव मा न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ 1-3
SLOKA’S Ref. BY SWAMI VIVEKANANDA IN HIS
LECTURES FROM COLOMBO TO ALMORA

भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.८.७॥

SVETASVATARA UPANISHAD MANDUKYA UPANISHAD


सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥ 3-16 सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥

MARKANDEYA UPANISHAD

ASSORTED

Bhartṛhari, Nīti-Śatakam Vivekacūḍāmaṇi


निन्दन्तु नीतिनिपुना यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्। दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम्। मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः॥ 3
अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्या पथः प्रविचलन्ति पदं न धीराः॥ 83
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः। ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः।
अहेतुकदयासिन्धुर्बन्धुरानमतां सताम्॥ 33

शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः। तीर्णाः स्वयं भीमभवार्णवं


जनानहेतुनान्यानपि तारयन्तः॥ 37

क्व गतं के न वा नीतं कु त्र लीनमिदं जगत् ।


अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ 484
Yoga-Sūtra Hitopadeśaḥ, Mitralābhaḥ
जात्यन्तरपरिणामः प्रकृ त्यापूरात्॥4-2॥
धनानि जीवितश्चैव परार्थे प्राज्ञ उत्सृजेत्
निमित्तमप्रयोजकं प्रकृ तीनां वरणभेदस्तु ततः क्षेत्रिकवत्॥4-3॥ सन्निमित्ते वरं त्यागो विनाशे नियते सति | 1:44
Śrī Caitanya, Śikṣāṣṭakam Bhartṛhari, Vairāgya-Śatakam
न धनं न जनं न कवितां सुन्दरीं वा जगदीश कामये। मम जन्मनि जन्मनीश्वरे समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्।
भवताद्भक्तिरहैतुकी त्वयि॥ 4 न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्॥
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम्। 31
SLOKA’S Ref. BY SWAMI VIVEKANANDA IN HIS
LECTURES FROM COLOMBO TO ALMORA

शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं


सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम्।।

Attributed to Ādi Purāṇa by Nārada Bhakti Sutra


Madhvācārya
मद्भक्तानाञ्च ये भक्तास्ते मे भक्ततमा मताः। तीर्थीकु र्वन्ति तीर्थानि सुकर्मी कु र्वन्ति कर्माणि सच्छास्त्रीकु र्वन्ति शास्त्राणि। 69
Aṣṭāvakra Viṣṇu
किं वदन्तीह सत्येयम्। या मतिः सा गतिर्भवेत्॥ 1:11 एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी। कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम्॥ 1:19:9
Sanskrit Subhashita
रुचीनां वैचित्र्यादृजुकु टिलनानापथजुषाम्।
नृणामेको गम्यस्त्वमसि पयसामर्णव इव॥
SLOKA’S Ref. BY SWAMI VIVEKANANDA IN HIS
LECTURES FROM COLOMBO TO ALMORA

BHAGAVAD GITA

You might also like