You are on page 1of 13

सांख्यका�रक

आचायर श् ईश्वरकृष्ण�वर�च सांख्यका�रक

द:ु खत्रया�भघातािज्ज� तदपघातके हे तौ ।

दृष् साऽपाथार चेन्नैकान्तात्यन्तोऽभ ा ॥ १ ॥

दृष्टवदानुश्: स ह्य�वशु�द्ध�या�तशययु: ।

तद्�वपर�: श्रेय ा व्यक्ताव्यक्त��व� ा ॥ २ ॥

मल
ू प्रकृ�तर�वकृ�तमर्हदा: प्रकृ�त�वकृ: सप् ।

षोडशकस्त �वकारो ् प्रकृ�त �वकृ �त: पर


ु ु: ॥ ३ ॥

दृष्टमनुमानमाप्तव च सवर्प्रमाण�सद्ध ।

�त्र�व प्रमाण�मष प्रमेय�स: प्रमाणा ॥ ४ ॥

प्र�त�वषयाध्यवस दृष् �त्र�वधमनुमानमाख्य ा ।

तिल्लङ्ग�लङ्�गपूवर्कमाप्तश्रु�तर तु ॥। ५ ॥
सामान्यतस् दृष्टादतीिन्द्र प्रती�तरनुमान ा ।

तस्माद� चा�सद् परो�माप्तागमाित्सद ॥ ६ ॥

अ�तदरू ात् सामीप्या�दिन्द्रयघातान्मनोऽनवस् ।

सौ�म्याद्व्यवधानाद�भभव समाना�भहाराच् ॥ ७ ॥

सौ�म्यात्तदनुपलिब्धनार्भ ा कायर्तस्तदुपलब: ।

महदा�द तच् काय� प्रकृ�तसर �वरूप च ॥ ८ ॥

असदकरणादप
ु ादानग्रहण ा सवर्सम्भवाभाव ा ।

शक्तस शक्यकरणात कारणभावाच् सत्कायर् ॥ ९ ॥

हे तम
ु द�नत्यमव्या स�क्रयमनेकमा�श �लंङ्गम ।

सावयवं परतन्त व्यक् �वपर�तमव्यक्त ॥ १० ॥

�त्रगुणम�ववे �वषय: सामान्यमचेतन प्रसवध� ।


व्यक् तथा प्रधा तद्�वपर�तस्त च पम
ु ान् ॥ ११ ॥

प्रीत्यप्री�त�वषाद: प्रकाशप्रवृित्त�नय: ।

अन्योन्या�भभवाश्रयजनन�मथुनवृत गण
ु ा: ॥ १२ ॥

सत्त् लघु प्रकाशक�मष्टमुपष्ट चलं च �ि: ।

गर
ु वरणकमेव �म: प्रद�पवच्चाथ वृित्: ॥ १३ ॥

अ�ववेक्याद: �स�द्धस्त्रैगु तद्�वपयर्याभाव ा ।

कारणगण
ु ात्मकत्व ा कायर्स्याव्यक् �सद्ध ॥ १४ ॥

भेदानां प�रमाणात् समन्वयात शिक्त: प् रवृत्त ।

कारणकायर्�वभागाद�वभागा वैश्वरूप् ॥ १५ ॥

कारणमस्त्यव्य प्रवतर �त्रगु: समद


ु याच् ।

प�रणामत: स�ललवत् प्र�तप्र�तगुणाश्रय� व ॥ १६ ॥


संघातपराथर्त्व ा �त्रगुणा�द�वपयार्द�धष्ठ ा ।

पर
ु ुषोऽिस भोक्तृभावात कैवल्याथ प् रवृत्त ॥ १७ ॥

जननमरणकरणानां प्र�त�नयमादयुगपत्प्रवृ ।

पर
ु ुषबहुत् �सद् त्रैगुण्य�वपयर्या ॥ १८ ॥

तस्माच �वपयार्सात �सद् सा��त्वमस पर


ु ुषस ।

कैवल्य माध्यस्थ द्रष्टृत्वमकतृर्च ॥ १९ ॥

तस्मात्तत्संयोगादचे चेतनाव�दव �लङ्गम ।

गणकतृ
ु ्त्वेऽ
र तथा कत�व भवत्युदासी: ॥ २० ॥

पर
ु ुषस दशर्नाथ कैवल्याथ तथा प्रधान ।

पङ्ग्वन्धवदुभयो संयोगस्तत्क: सगर: ॥ २१ ॥

प्रकृतेमर्हांस्ततोऽहंकारस् गणश् षोडशक: ।

तस्माद� षोडशकात् पञ्चभ: पञ्चभूता� ॥ २२ ॥


अध्यवसाय ब�द्धध
ु र �ानं �वराग ऐश्वयर् ।

साित्त्वकमेतद् तामसमस्माद्�वपयर्स ॥ २३ ॥

अ�भमानोऽहं कार: तस्माद्�व�: प्रवतर सगर: ।

एकादशकश् गणस्तन्मात्रपञ्च ॥ २४ ॥

साित्त् एकादशक: प्रवतर वैकृतादहं कारात् ।

भत
ू ादे स्तन्म: स तामसस्तैजसादुभयम ॥ २५ ॥

बद
ु ्धीिन्द् च�ु:श्रोत्रघ्राणरसनत्व ।

वाक्पा�णपादपायूपस्था कम�िन्द्रयाण्: ॥ २६ ॥

उभयात्मकम म्: सङ्कल्प�मिन् च साधम्यार् ।

गण
ु प�रणाम�वशेषान्नानात् बाह्यभेदाश ॥ २७ ॥

रूपा�दष पञ्चानामालोचनमात्र�मष वृित्: ।

वचनादान�वहरणोत्सगार्नन्द पञ्चानाम ॥ २८ ॥
स्वाल�ण् वृित्तस्त् सष
ै ा भवत्यसामान् ।

सामान्यकरणवृित: प्राणाद वायव: पञ् ॥ २९ ॥

यग
ु पच्चतुष्स् तु वृित्: क्रमश तस् �न�दर ्ष् ।

दृष् तथाप्यदृष त्रयस तत्पू�वर् वृित्: ॥ ३० ॥

स्वा स्वा प्र�तपद्य परस्पराकूतहेतुका वृित्तम ।

पर
ु ुषाथ ए् हे तन
ु र केन�चत् कायर्त करणम ् ॥ ३१ ॥

करणं त्रयोदश�व तदाहरणधारणप्रकाशकर ।

काय� च तस् दशधाऽऽहाय� धाय� प्रकाश च ॥ ३२ ॥

अन्:करणं �त्र�व दशधा बाह्य त्रय �वषयाख्यम ।

साम्प्रतक बाह्य �त्रकालमाभ्यन करणम ् ॥ ३३ ॥

ब�द्ध
ु िन्द् तेषां पञ् �वशेषा�वशेष�वषया�ण ।
वाग्भव� शब्द�वषय शेषा�ण तु पञ्च�वषया� ॥ ३४ ॥

सान्:करणा ब�द
ु : सव� �वषयमवगाहते यस्मात ।

तस्मात �त्र�व करणं द्वा� द्वारा� शेषा�ण ॥ ३५ ॥

एते प्रद�पकल: परस्पर�वल�ण गण�वश


ु ष
े ा: ।

कृ त्स् पर
ु ुषस्या प्रका बद्
ु प्रयच्छ ॥ ३६ ॥

सव� प्रत्युपभ यस्मात पर


ु ुषस साधय�त ब�द
ु :।

सैव च �व�शनिष् पन
ु : प्रधानपुरुषान स�
ू मम ् ॥ ३७ ॥

तन्मात्राण्य�वशेषास् भत
ू ा�न पञ् पञ्चभ: ।

एते स्मृत �वशेषा: शन्त घोराश् मढ


ू ाश् ॥ ३८ ॥

स�
ू मा माता�पतृजा: सह प्रभूतैिस् �वशेषा: स्:य ।

स�
ू मास्तेषा �नयता माता�पतृजा �नवतर्न् ॥ ३९ ॥
पव�
ू त्पन्नमसक �नयतं महदा�दस�
ू मपयर्न्त ।

संसर�त �नरुपभोग भावैर�धवा�सतं �लङ्गम ॥ ४० ॥

�चत् यथाऽऽश्रयमृ स्थाण्वा�दभ �वना यथाच्छाय ।

तद्वद्�व �वशेषैनर �तष्ठ� �नराश्र �लङ्गम ॥ ४१ ॥

पर
ु ुषाथर्हेतुक�म �न�मत्तनै�मित्तकप्रस ।

प्रकृते�वर्भुत्वयोगान व्यव�तष्ठ �लङ्गम ॥ ४२ ॥

सां�स�द्धका भावा: प्राकृ�त वैकृताश् धमार्द्: ।

दृष्: करणाश्र�: कायार्श्र�य कललाद्य: ॥ ४३ ॥

धम�ण गमनमध
ू ्व गमनमधस्ता भवत्यधम� ।

�ानेन चापवग� �वपयर्या�दष्य बन्: ॥ ४४ ॥

वैराग्यात प्रकृ�त: संसारो भव�त राजसाद रागात् ।

ऐश्वयार्द�वघा �वपयर्यात्तद्�वपय: ॥ ४५ ॥
एष प्रत्यय �वपयर्याशिक्ततुिष्ट�सद्ध: ।

गणवै
ु षम्य�वमदार् तस् च भेदास्त पञ्चाशत ॥ ४६ ॥

पञ् �वपयर्यभेद भवन्त्यशिक् करणवैकल्यात ।

अष्टा�वंश�तभेद तिष्टनर्वधाऽष्
ु �स�द: ॥ ४७ ॥

भेदस्तमसोऽष्ट�व मोहस् च दश�वधो महामोह: ।

ता�मस्रोऽष्टाद तथा भवत्यन्धता�: ॥ ४८ ॥

एकादशेिन्द्रय: सह ब�द
ु ्धवधैरशिक्तरु� ।

सप्तद वधा बद्धे�वर्पयर्


ु तिष्ट�सद
ु ्धीन ॥ ४९ ॥

आध्याित्मक्यश: प्रकृत्युपादानकालभाग्य: ।

बाह्य �वषयोपरमात् पञ् च ्् तष्ट


ु योऽ�भमत: ॥ ५० ॥

उह: शब्दोऽध्यय द:ु ख�वघातास्त: सह


ु ्रत्प्: ।
दानं च �सद्धयोऽष �सद्: पव�
ू ऽङ्कुशिस्त�: ॥ ५१ ॥

् �वना भावै�लर्ङ् ् �वना �लङ्गे भाव�नवृर्ित: ।

�लङ्गाख् भावाख्यस्तस् द्�व�व: प्रवतर सगर: ॥ ५२ ॥

अष्ट�वकल् दैवस्तैयर्ग्यो पञ्चध भव�त ।

मानष
ु कश्चैक�व: समासतो भौ�तक: सगर: ॥ ५३ ॥

उध्व सत्त्व�वशालस्तमो�वशा मल
ू त: सगर: ।

मध्य रजो�वशालो ब्रह्मा�दस्तम्ब: ॥ ५४ ॥

तत जरामरणकृतं द:ु खं प्राप्न चेतन: पर


ु ु: ।

�लङ्गस्या�व�नवृत्तेस्त द:ु खं स्वभावे ॥ ५५ ॥

इत्ये प्रकृ�तकृ महदा�द�वशेषभत


ू पयर्न: ।

प्र�तपुरुष�वमो� स्वाथ इ् पराथर आरम्: ॥ ५६ ॥


वत्स�ववृ�द्ध�न�म �ीरस् यथा प् रवृित्तर ।

पर
ु ुष�वमो��न�मत् तथा प् रवृि: प्रधान ॥ ५७ ॥

औत्सुक्य�व�नवृत् यथा �क्रया प्रवतर लोक: ।

पर
ु ुषस �वमो�ाथ� प्रवतर तद्वदव्यक् ॥ ५८ ॥

रङ्गस दशर्�यत् �नवतर्त नतरक� यथा नृत्यात ।

पर
ु ुषस तथाऽत्मान प्रका �व�नवतर्त प्रकृ: ॥ ५९ ॥

नाना�वधैरुपायैरुपका�रण्यनुपका: पस
ुं : ।

गणव
ु त्यगुणस स�: तस्याथर्मपाथर च�रत ॥ ६० ॥

प्रकृ: सक
ु ु मारतरं ् �किञ्चदस्ती मे म�तभर्व� ।

या दृष्टाऽस्म पनन
ु र दशर्नमुपै� पर
ु ुषस ॥ ६१ ॥

तस्मान बध्यतेऽद ् मच
ु ्यत ना�प संसर�त किञ्चत ।

संसर�त बध्यत मच
ु ्यत च नानाश्र प्रकृ: ॥ ६२ ॥
रूप: सप्त�भरे तु बध्नात्यात्मानमात प्रकृ: ।

सैव च पर
ु ुषाथ प्र �वमोचयत्येकरूप ॥ ६३ ॥

एवं तत्वाभ्यास्यान्न ् मे नाह�मत्यप�रशेषम ।

अ�वपयर्याद्�वशु केवलमतु ्पद्य �ानम ् ॥ ६४ ॥

तेन �नवृत्तप्रसवामथर्व सप्तरूप�व�नवृत्त ।

प्रकृ� पश्य� पर
ु ु: प्रे�कवदविस: स्वस: ॥ ६५ ॥

रङ्गस इत्युपे� एको दृष्टाह�मत्युपरमत् ।

स�त संयोगेऽ�प तयो: प्रजनं नािस् सगर्स ॥ ६६ ॥

सम्यग्�ाना�धगम धमार्द�नामकारणप्रा ।

�तष्ठ� संस्कारवशाच चक्रभ्र धृतशर�र: ॥ ६७ ॥

प्राप शर�रभेदे च�रताथर्त्व ा प्रधान�व�नवृ ।

ऐकािन्तकमात्यिन्तकमु कैवल्यमाप्नो ॥ ६८ ॥
पर
ु ुषाथर्�ान�म गह
ु ्य परम�षर्ण समाख्यातम ।

िस्थत्युत्पित्तप्रलयािश् यत भत
ू ानाम ् ॥ ६९ ॥

एतत्प�वत्रम म�ु नरासरय


ु ेऽनक
ु म्पय प्रद ।

आस�रर�
ु प पञ्च�शखा तेन च बहुधा कृतं तन्त् ॥ ७० ॥

�शष्यपरम्परयाऽऽगतमीश्वरकृष चैतदायार्�द�: ।

सं��प्तमायर्म�त सम्िग्व�ा �सद्धान् ॥ ७१ ॥

सप्तत्य �कल येऽथार्स्तेऽथ: कृ त्स्न षिष्टतन्त ।

आख्या�यका�वर�हत: परवाद�वविजर्ताश्चा ॥ ७२ ॥

You might also like