You are on page 1of 241

सं कृतभारतम् - समथभारतम्

जया
(ज् + अ) = ज + (य+् आ) = या

आकारातः
सः बालकः
एषः पु षः
सा मिहला
एषा बािलका
तत् गहृ म् एतत्
पु तकम्
बालकः बालकाः
चषकः चषकाः
बािलका बािलकाः
लेखनी लेख यः
गहृ म् गहृ ाणी
पणम् पणािन
सः / एषः कः ?
ते / एते के ?
सा / एषा का ?
ताः / एताः काः ?
तत् / एतत् िकम् ?
तािन / एतािन कािन ?
कता + कम/करण + ि या
Subject + Object + Verb

कता
कालः
सङ् या
पु षः ग छित पु षाः ग छि त

अहम् ग छािम वयम् ग छामः

भवान् ग छतु भव तः ग छ तु
कता + कम/करण + ि या
Subject + Object + Verb
राम रामः
राजेश राजेशः
लता लता
निलनी निलनी
मि दर मि दरम्
पु प पु पम्
(पु ष) सं कृतस भाषणं करोित |
पु षः सं कृतस भाषणं करोित |
(बािलका) उ साहेन डित |
बािलका उ साहेन डित |
(भिगनी) जलं िपबित |
भिगनी जलं िपबित |
(िशिबर) कु चलित ?
िशिबरं कु चलित ?
(भवत)् खादित वा ?
भवान् खादित वा ?
(भवती) िकि चत् साहा यं करोतु |
भवती िकि चत् साहा यं करोतु |
(पु ष) सं कृतस भाषणं कुवि त |
पु षाः सं कृतस भाषणं कुवि त |
(बािलका) उ साहेन डि त |
बािलकाः उ साहेन डि त |
(भिगनी) जलं िपबि त|
भिग यः जलं िपबि त |
(िशिबर) कु चलि त ?
िशिबरािण कु चलि त ?
(भवत)् खादि त वा ?
भव तः खादि त वा ?
(भवती) िकि चत् साहा यं कुव तु |
भव यः िकि चत् साहा यं कुव तु
|
थमा िवभि ः
थमािवभि : िह दी : ने एकवचन बहवचन
प.ुं िल. वृ वृ ः वृ ाः
थािलका थािलका थािलका:
ि .िल.
अङ्कनी अङ्कनी अङ्क यः
नपुं.िल. िम िम म् िम ािण
उ. प.ु अ मद् अहम् वयम्
कता + कम/करण + ि या
Subject + Object + Verb
कता + कम/करण + ि या
Object + Subject + Verb
Verb + Object + Subject
ि ितया िवभि ः (पु.)
* बालकः वृ ः प यित |
बालकः वृ ं प यित |
*
ि तीया िवभि ः ( ी.)
* बािलका िपता आ यित
िपता बािलकाम् आ यित
* नमित सर वती छा ः
नमित सर वत छा ः
ि तीया िवभि ः (नपुं.)
* िपता गहृ ं ग छित
िपता गहृ ं ग छित
* िशशःु ीरं िपबित
िशशःु ीरं िपबित
ि ितया िवभि ः (पु.)
* बालकः वृ ाः प यित |
बालकः वृ ान् प यित |
* ते थाः पठि त |
ते थान् पठि त |
ि तीया िवभि ः ( ी.)
* िपता बािलकाः आ यित
िपता बािलकाः आ यित
* िव ाथ दे यः नमित
िव ाथ देवी: नमित
ि तीया िवभि ः (नपुं.)
* भरतः मि दरािण ग छित
भरतः मि दरािण ग छित
* िशशःु फलािन खादित
िशशःु फलािन खादित
ि ितया िवभि ः
ि ितयािवभि : िह दी : को एकवचन बहवचन
पुं.िल. वृ वृ म ् वृ ान्
थािलका थािलकाम ् थािलका:
ि .िल.
अङ्कनी अङ्कनीम ् अङ्कनी:
नपुं.िल. िम िम म ् िम ािण
उ. प.ु अ मद् माम् अ मान्
पु षः गिम यित पु षाः गिम यि त

अहम् गिम यािम वयम् गिम यामः

भवान् गिम यतु भव तः गिम य तु


* सरु ेशः प ं िलखित
सरु ेशः ः प ं लेिख यित
* अहं तव गहृ म् इदानीम् आग छािम
अहं तव गहृ ं रिववासरे आगिम यािम
* सव प ं िलख तु
सव ः प ं लेिख य तु
* सव तव गहृ म् इदानीम् आग छि त
सव तव गहृ ं रिववासरे आगिम यि त
भूतकाल (पुं)
* बालकः फलं खादित
बालकः फलं खािदतवान्
* सेवकः काय करोित
सेवकः काय कृतवान्
भूतकाल ( ी.)
* बािलका फलं खादित
बािलका फलं खािदतवती
* सेिवका काय करोित
सेिवका काय कृतवती
• ग छित गतवान् गतवती

• पठित पिठतवान् पिठतवती

• पतित पिततवान् पिततवती

• वदित उ वान् उ वती

• नयित नीतवान् नीतवती

• जानाित ातवान् ातवती

• करोित कृतवान् कृतवती


(पुं)
* बालकः फलं खािदतवान्
बालकाः फलं खािदतव तः
* सेवकः काय कृतवान्
सेवकाः काय कृतव तः
( ी)
* बालीका फलं खािदतवती
बािलकाः फलं खािदतव यः
* सेिवका काय कृतवती
सेिवकाः काय कृतव यः
• ग छित गतवान् गतव तः

• पठित पिठतवान् पिठतव तः

• पतित पिततवान् पिततव तः

• वदित उ वान् उ व तः

• नयित नीतवान् नीतव तः

• जानाित ातवान् ातव तः

• करोित कृतवान् कृतव तः


• ग छित गतवती गतव यः

• पठित पिठतवती पिठतव यः

• पतित पिततवती पिततव यः

• वदित उ वती उ व यः

• नयित नीतवती नीतव यः

• जानाित ातवती ातव यः

• करोित कृतवती कृतव यः


* अहं न ां तरािम
अहं न ां तरािम म

* बा ये अहं सवदा डािम


बा ये अहं सवदा डािम म
भवित अभवत् अभवन्
िलखित अिलखत् अिलखन्
पठित अपठत् अपठन्
* दशरथः पु ः रामः
दशरथ य पु ः रामः
* मागः अ ते मम गृहम्
माग य अ ते मम गृहम्
* सीता पितः रामः
सीतायाः पितः रामः
* पावती पितः िशवः
पाव याः पितः िशवः
नपु सकिलङ्ग:
* मि दरं नाम िकम् ?
मि दर य नाम िकम् ?
* पण वणः ह रतः
पण य वणः ह रतः
तय युवक य
यूतः युतकम्
बिलकायाः
त याः पु तकम्
यूतः
पिु लङ्गे
* ई रः (भ ाः) र कः
ई रः भ ानां र कः
* गजः (बालकाः) ि य: अि त ।
गजः बालकानां ि य: अि त ।
आकारा त ि िलङ्गे
* (बािलकाः) आवासः कु ?
बािलकानाम् आवासः कु ?
* (शािटकाः) वणः आकषकः
शािटकानां वणः आकषकः
इकारा त ि िलङ्गे
* (लेख यः) मू यं िकम्
लेखनीनां मू यं िकम्
* सः (दे यः) पजू ां करोित
सः देवीनां पज
ू ां करोित
नपु सकिलङ्ग:
* (भजनािन) अन तरं भोजनं भवित
भजनानाम् अन तरं भोजनं भवित
* सः (िच ािण) िव यणं करोित
सः िच ाणां िव यणं करोित
ष ीिवभि : िह दी :का, क , के एकवचन बहवचन
पुं.िल. वृ वृ य वृ ाणाम्
थािलका थािलकायाः थािलकानाम्
ि .िल.
अङ्कनी अङ्क याः अङ्कनीनाम्
नपुं.िल. िम िम य िम ाणाम्
उ. पु. अ मद् मम अ माकम्
पिुं लङ्गे
* सयू ः आकाशः अि त |
सयू ः आकाशे अि त |
* सा कायालयः काय करोित |
सा कायालये काय करोित |
आकारा त ि िलङ्गे
* अ नं थािलका अि त
अ नं थािलकायाम् अि त

* सः धनं कपािटका थापयित


सः धनं कपािटकायां थापयित
इकारा त ि िलङ्गे
* जलं ोणी थापयतु |
जलं ो यां थापयतु |

* तैलं कूपी अि त |
तैलं कू याम् अि त |
नपुंसकिलङ्गे
* अचकः मि दरं पजू ां करोित
अचकः मि दरे पज
ू ां करोित

* उ ानं मेलनं चलित


उ ाने मेलनं चलित
पिुं लङ्गे

* ते (कायालयाः) काय कुवि त |


ते कायालयेषु काय कुवि त |
* शािटकाः (आपणाः) सि त
शािटकाः आपणेषु सि त
आकारा त ि िलङ्गे
* (कुि चकाः) मम को य कुि चका का ?
कुि चकासु मम को य कुि चका का ?

* व ािण (यानपेिटकाः) थापयतु


व ािण यानपेिटकासु थापयतु
इकारा त ि िलङ्गे
* (लेख यः) मशी अि त ।
लेखनीषु मशी अि त ।
* (दे यः) मम भि अिधका ।
देवीषु मम भि अिधका ।
नपुंसकिलङ्गे

* ( ादशिदनािन) वयं
सं कृतस भाषणं पठामः ।
ादशिदनेषु वयं सं कृतस भाषणं
पठामः ।
स मी िवभि ः
स मीिवभि : िह दी :मे, पे, पर एकवचन बहवचन
पुं.िल. वृ वृ े वृ षे ु
थािलका थािलकायाम ् थािलकासु
ि .िल.
अङ्कनी अङ्क याम ् अङ्कनीसु
नपुं.िल. िम िम े िम ेषु
उ. पु. अ मद् मिय अ मासु

पर ः पर ः

पर ः पर ः
िह दी : से, के ारा
* अ यापकः सध
ु ाख डः िलखित
अ यापकः सधु ाख डेन िलखित
* भवान् चषकः जलं िपबित
भवान् चषके ण जलं िपबित
* सा ह तः रङ्गव ल िलखित
सा ह तेन रङ्गव ल िलखित
* िव े ता क डोलः शाकं नयित
िव े ता क डोलेन शाकं नयित
आकारा त ि िलङ्गे
* अ बा छु रका फलं कतयित
अ बा छु रकया फलं कतयित
* प ा थािलका अ नं वीकरोित
प ा थािलकया अ नं वीकरोित
इकारा त ि िलङ्गे
* गाय ी कूपी जलं िपबित
गाय ी कू या जलं िपबित
* बालकः अङ्कनी िलखित
बालकः अङ्क या िलखित
नपुंसकिलङ्गे
* यशोदा वा स यम् कृ णं पालयित
यशोदा वा स येन कृ णं पालयित
* वयं सं कृतम् वदामः
वयं सं कृतेन वदामः
पिुं लङ्गे
गजः (पादाः) चलित |
गजः पादैः चलित |
वयं (द ताः) चवणं कुमः |
वयं द तैः चवणं कुमः |
देवाः (असरु ाः) सह यु दं कृतव तः |
देवाः असरु ै ः सह यु दं कृतव तः |
अहं (जनाः) सह काय करोिम |
अहं जनैः सह काय करोिम |
आकारा त ि िलङ्गे

लता (बािलकाः) सह डित |


लता बािलकािभः सह डित |
ीकृ णः (गोिपकाः) सह नृ यित
ीकृ णः गोिपकािभः सह नृ यित
इकारा त ि िलङ्गे
वयम् (अङ्गु यः) गणनां कुमः |
वयम् अङ्गुिलिभः गणनां कुमः |
सा (स यः) सह या ां करोित |
सा सखीिभः सह या ां करोित |
नपुंसकिलङ्गे
िशवभ ः (िब वपणािन) पज ू यित |
िशवभ ः िब वपणः पज ू यित |
अहं (कमलदलािन) अचनं कृतवान् |
अहं कमलदलैः अचनं कृतवान् |
ततृ ीया िवभि ः
िह दी : से, के ारा एकवचन बहवचन
पुं. वृ ः वृ े ण वृ ै ः
थािलका थािलकया थािलकािभः
ि .
अङ्कनी अङ्क या अङ्कनीिभः
नपुं. िम म् िम ेण िम ैः
अहम् मया अ मािभः
* रामः पठित | रामः िलखित |
रामः पिठ वा िलखित |

* सीमा फलं कतयित | सीमा फलं ददाित |


सीमा फलं कतिय वा ददाित |
* रामः पठित | रामः िलखित |
रामः लेिखतुं पठित |

* सीमा फलं कतयित | सीमा फलं ददाित |


सीमा फलं दातुं कतयित |
* युवकः समु तीरं ग वा योगा यासं
करोित |
युवकः योगा यासं कतु समु तीरं
ग छित |
* बालकः ोकम् उ वा क ठ थीकरोित |
बालकः क ठ थीकतु ोकं वदित |
देवः (भ ः) सौभा यं ददाित |
देवः भ ाय सौभा यं ददाित |
अ बा (पु ः) अ नं ददाित |
अ बा पु ाय अ नं ददाित |
रामः (सीता) अङगलु ीयकं द वान्
रामः सीतायै अङगल
ु ीयकं द वान्
कृ णः ( ि मणी) पा रजातं द वान्
कृ णः ि म यै पा रजातं द वान्
नपस
ुं किलङ्गे एकवचने
वृ ः (मि दरम)् िनिधं ददाित
वृ ः मि दराय िनिधं ददाित
एषः (पठनम)् िव ालयं ग छित
एषः पठनाय िव ालयं ग छित
वानरः (फलम)् वृ म् आरोहित |
वानरः फलाय वृ म् आरोहित |
मिहला (भोजनम)् पाचयित |
मिहला भोजनाय पाचयित |
देवः (भ ाः) सौभा यं ददाित
देवः भ े यः सौभा यं ददाित
अ बा (पु ाः) अ नं ददाित |
अ बा पु े यः अ नं ददाित |
अहं (लताः) जलं ददािम
अहं लता यः जलं ददािम
(मिहलाः) आभरणं रोचते
मिहला यः आभरणं रोचते
नारदः (दे यः) स देशं ददाित म
नारदः देवी यः स देशं ददाित म
अहं (स यः) शुभाशयप ं ेषयािम
अहं सखी यः शुभाशयप ं ेषयािम
नपस
ुं किलङ्गे बहवचने
कृपया (स यािन) जलं ददातु
कृपया स ये यः जलं ददातु
पु षः (िम ािण) मधरु ं ददाित
पु षः िम े यः मधरु ं ददाित
सः (य ािण) तैलं ददाित
सः य े यः तैलं ददाित
सौिचकः (व ािण) पं ददाित
सौिचकः व े यः पं ददाित
चतथ
ु िवभि ः
चतथु िवभि : िह दी : को, के िलए एकवचन बहवचन
प.ुं िल. वृ वृ ाय वृ े य:
थािलका थािलकायै थािलका य :
ि .िल.
अङ्कनी अङ्क यै अङ्कनी य :
नप.ुं िल. िम िम ाय िम े यः
उ. प.ु अ मद् म म् अ म यम्
नदी (पवतः) वहित |
नदी पवतात् वहित |
विृ (आकाशः) पतित |
विृ आकाशात् पतित |
िपता (कायालयः) िवपिणं ग छित |
िपता कायालयात् िवपिणं ग छित |
कः (िव कोशः) धनम् आनीतवान् ?
कः िव कोशात् धनम् आनीतवान् ?
एषा (कपािटका) व ं वीकरोित |
एषा कपािटकायाः व ं वीकरोित |
युवकः (भोजनशाला) भोजनम्
आनयित |
युवकः भोजनशालायाः भोजनम्
आनयित |
सः (अङ्गुली) नखं कतयित |
सः अङ्गु याः नखं कतयित |
तैलं (कूपी) वित |
तैलं कू याः वित |
नपस
ुं किलङ्गे एकवचने
आन दः (मि दरम)् सादम् आनयित
आन दः मि दरात् सादम् आनयित
िपता (गहृ म)् िनग छित |
िपता गहृ ात् िनग छित |
श दः (कुि चकाः) आग छित
श दः कुि चका यः आग छित
जलं (निलकाः) वित
जलं निलका यः वित
(स माज यः) धिू लः पतित
स माजनी यः धिू लः पतित
सा (न ः) जलम् आनयित
सा नदी यः जलम् आनयित
नपस
ुं किलङ्गे बहवचने
• सः (कद्िलपणािन) भोजनं खादित
• सः कद्िलपण यः भोजनं खादित
• एषा (पु तकािन) पाठं पाठयित
• एषा पु तके यः पाठं पाठयित
प चमी िवभि ः
प चमीिवभि : िह दी : से, मे से, पर से एकवचन बहवचन
पुं.िल. वृ वृ ात ् वृ े य:
थािलका थािलकायाः थािलका य:
ि .िल.
अङ्कनी अङ्क याः अङ्कनी य:
नपुं.िल. िम िम ात् िम े यः
उ. प.ु अ मद् मत् अ मत्
रामः यानेन मणाय नगरं ग छित
रामः यानेन ामात् मणाय नगरं ग छित
गणेश य पु ः रामः यानेन ामात् मणाय
नगरं ग छित
भाते गणेश य पु ः रामः यानेन ामात्
मणाय नगरं ग छित
(देवः) कृपां करोतु |
हे देव कृपां करोतु |
(राजेशः) मम पु तकं कु ?
राजेश मम पु तकं कु ?
(भिगनी) उ रं वदतु |
भिगिन उ रं वदतु |
(आया) सश ं यिनवारणं करोतु कृपया
आय सश ं यिनवारणं करोतु कृपया |
वादनम ्
प चा धक वादनम ्
दशा धक वादनम ्
सपाद वादनम ्
साध वादनम ्
पादोनचतव
ु ादनम ्
दशोनचतव
ु ादनम ्
प चोनचतव
ु ादनम ्
चतव
ु ादनम ्
यूतः न ः भवित चेत् नतू नः यूतः
णािम
औषधं वीकरोतु नो चेत् वरः
वधते |
शी म् आग छतु नो चेत् िपता
तजयित |
रामः कृ णः गोिव दः च ग छि त
रामं कृ णं च गोिव दं राजेश
आ यतु
बालकाः लेख या अंक या च
िलखि त |
हरीश य च िवजय य गहृ म् एति मन्
माग अि त |
गहृ े माग कायालये च सं कृतेन
वदतु |
मम वरः अि त अतः गुिलकां
खादािम |
विृ ः अि त अतः छ ं नयतु |
• तुम मझ
ु े खून दो – मै तु हे आझािद दुगं ा
इित नेताजीबोसः उ वान्
• जय जवान – जय िकसान
इित लालबहादुरशाि ः उ वान्
यिद सयु काशः अि त तिह
मनु यः जीवती |
यिद य नं करोित तिह फलं
ा नोित |
• िनलेशः सं कृतेन व ुं श नोित
• अहं सं कृतेन व ुं न श नोिम
• बालकाः सं कृतं लेिखतुं श नवु ि त
• वयं सं कृतेन व ुं श नुमः
• स जय एतत् काय कतु श नोतु वा
अतः – यतः (प रवतनम)्
अतः – यतः (प रवतनम)्
य िप - तथािप
कित – िकयत्
सं यासु िलङ्गभेदः
पु. ि . नपु.
एकः एका एकम्
ौ े े
यः ित ः ीिण
च वारः चत ः च वा र
पच पच पच

You might also like