You are on page 1of 3

हरिशब्दः इकारान्तः पुंलिङ्गः

हरिः हरी हरयः

हरिम् हरी हरीन्

हरिणा हरिभ्याम् हरिभिः

हरये हरिभ्याम् हरिभ्यः

हरेः हरिभ्याम् हरिभ्यः

हरेः हर्योः हरीणाम्

हरौ हर्योः हरिषु

हे हरे हे हरी हे हरयः

गुरुशब्दः उकारान्तः पुंलिङ्गः

गुरुः गुरू गुरवः

गुरुम् गुरू गुरून्

गुरुणा गुरुभ्याम् गुरुभिः

गुरवे गुरुभ्याम् गुरुभ्यः

गुरोः गुरुभ्याम् गुरुभ्यः

गुरोः गुर्वोः गुरूणाम्

गुरौ गुर्वोः गुरुषु

हे गुरो हे गुरू हे गुरवः

मतिशब्दः इकारान्तः स्त्रीलिङ्गः

मतिः मती मतयः

मतिम् मती मतीः


मत्या मतिभ्याम् मतिभिः

मत्यै मतिभ्याम् मतिभ्यः

मत्याः मतिभ्याम् मतिभ्यः

मत्याः मत्योः मतीनाम्

मत्याम् मत्योः मतिषु

हे मते हे मती हे मतयः

पितृशब्दः ऋकारान्तः पुंलिङ्गः

पिता पितरौ पितरः

पितरम् पितरौ पितॄन्

पित्रा पितृभ्याम् पितृभिः

पित्रे पितृभ्याम् पितृभ्यः

पितुः पितृभ्याम् पितृभ्यः

पितुः पित्रोः पितॄणाम्

पितरि पित्रोः पितृषु

हे पितः हे पितरौ हे पितरः

मातृशब्दः ऋकारान्तः स्त्रीलिङ्गः

माता मातरौ मातरः

मातरम् मातरौ मातॄः

मात्रा मातृभ्याम् मातृभिः

मात्रे मातृभ्याम् मातृभ्यः


मातुः मातृभ्याम् मातृभ्यः

मातुः मात्रोः मातॄणाम्

मातरि मात्रोः मातृषु

हे मातः हे मातरौ हे मातरः

You might also like