You are on page 1of 6

गोदादेवीचरितम् |

अस्माकं भारतभमू ौ बहुभभिः महात्मभभिः अवतारिः कृतिः| जनानाम् उभितमार्गभनदर्गनं


तिः कृतम् अभि ि, तेषाम् ऐभहकिारमाभथगकसौख्याथगम् एते सत्िरुु षािः सन्ततं यतमाना आसन्
| उत्तरभारते ये सत्िरुु षािः अवतीरागिः तेषां भवषये सवे जनािः प्रायेर जानभन्त | यथा
श्रीतलु सीदासिः, कबीरिः, सरू दासिः, रदासिः, र्रुु नानकदेविः, श्रीमीराबाई, रामानन्दिः इत्यादयिः|
मध्यभारतेऽभि श्रीितन्यमहाप्रभिःु , मधसु दू नसरस्वती, श्रीज्ञानेश्वरिः, नामदेविः, तक
ु ारामिः,
श्रीरामकृष्रिरमहसं िः, भववेकानन्दिः इत्यादयिः प्रभसद्ािः सभन्त | भकन्तु दभिरभारतीयािः
महात्मानिः प्रायेर अज्ञातािः सभन्त उत्तरभारतीयानां कृते | क्वभित् बसवेश्वरिः अक्कमहादेवी,
त्यार्राजिः, वेङ्कटदेभर्किः इत्यादीनां नामाभन श्रतु ाभन सभन्त | भकन्तु इतोऽभि अिररभितािः
वन्दनीयािः महात्मानिः दभिरे द्रभवडभारते सभन्त, यिः न के वलं भभिभावना जनमनस्सु
आरोभिता अभि तु तस्यािः वधगनं भवस्तारोऽभि ि कृतिः| अद्य अहं दभिरस्यािः भदर्िः
अलङ्कारभतू ायािः एकस्यािः सभत्ियािः भवषये यष्ु मभ्यं कथभयताभस्म | अमष्ु यािः नामाभस्त
र्ोदा देवी |
तभमळनाडुराज्ये कदाभित् भिस्ताब्दस्य प्रथमे र्तके आळ्वाराराम् अवतारािः
अभवन् | ‘आळ्वार’ इत्यस्य अथगिः भिौ भवलीनिः, प्रेमसार्रे मग्निः इभत अभस्त | इमे
आळ्वारािः भर्वतो भवष्रोिः भक्त्यां सवगथा लीनािः आसन् | तथव भर्वतिः भर्वस्य भक्त्यां
ये महात्मानिः मग्नािः ते ‘नायनार’संज्ञकािः आसन् | तभमळनाडुिरम्िरायां द्वादर् आळ्वारािः
अभवन् | एतिः सवागसु जाभतषु जभनं कृत्वा भिौ जाभतभेदस्य अनवकार्िः प्रदभर्गतिः| भनिःसीमा
भनरिेिा भभिभावना अलौभककाभन फलाभन दोभग्ध इभत तिः स्वस्वजीवनेभ्यिः उिभदष्टम् |
एतेषु द्वादर्सु के वलम् एका एव िी वतगते | सा एव अस्माकं र्ोदा देवी | इदानीं तस्यािः
िण्ु याम् अवतारकथां र्रृ मु िः |
तस्यािः अवतारसमयिः ७०० भिस्ताब्दभमभत भवद्वभभिः अनमु ीयते | तदानीन्तने
द्रभवडदेर्े (अद्यतने तभमळनाडुराज्ये भवरुधनु र्रप्रान्ते) भवभललित्तु रू नामकं ग्रामम् आसीत् |
तत्र वेदवेत्तारिः ब्राह्मरािः तथा ि अन्ये सज्जनािः भनवसभन्त स्म | तत्र वटित्रर्भयनिः भवष्रोिः
भवर्ालं मभन्दरम् अवतगत | वटित्रिटु े र्यानस्य बालमक ु ु न्दस्यव तद् रूिं तत्र सवविः
ग्रामवाभसभभिः िज्ू यते स्म | तत्र कश्चन भवष्रभु ित्ताख्यिः भवप्रिः आसीत् | बालयादेव तस्य
महाभवष्रौ महती रभतिः आसीत् अतिः स साथगनामा भवष्रोिः एव सेवायां भदवारात्रं मग्निः भवभत
स्म | आळ्वाराराम् अन्यतमिः अयं भवष्रभु ित्तिः ‘िेररयाळ्वार’ इभत नाम्ना अद्याभि स्मयगते
वष्रविः| सिः कङ्कये एव महान्तं प्रमोदम् आप्नोभत स्म अतिः तेन ब्राह्मरधमगमनसु त्ृ य
वेदाध्ययनमभि न कृतम् | तस्य भवर्ाले प्राङ्र्रे भवभवधिष्ु िारां वि ृ ािः वनस्ितयश्च तेन
वभधगतािः आसन् | प्रभतभदनं बहूभन िष्ु िाभर अवभित्य सिः मनोहरािः मालािः र्म्ु फभत स्म ताश्च
प्रभाते वटित्रर्भयनिः अिागभवग्रहे समिगयभत स्म | एषव सेवा तस्म अत्यन्तम् अरोित |
एकभस्मन् भदवसे भवष्रभु ित्तिः एवमेव कुसमु ियने मग्निः आसीत् | तदव सहसा
अभगकरोदनध्वभनिः तस्य श्रोत्रे समाितत् | ‘क्वात्र भर्र्िःु ’ इभत रोदनरवमनसु त्ृ य सकुतहू लं र्ते
तभस्मन,् सिः आत्मनिः वाभटकायामेव तल ु सीर्ष्िारां मध्ये भमू ौ र्भयतां सस्ु वरं क्रन्दन्तीं
कोमलां नवजातां बाभलकाम् अिश्यत् | तां दृष्ट्वा भवभस्मतिः सिः वात्सलयरसस्य आवेर्म्
अन्तरे अन्वभवत् | तां र्हृ े आनीय सवगतिः तस्यािः भवषये जनान् अिच्ृ छत् | न तु कोऽभि तां
व्यजानात् | तदा भवष्रभु ित्तोऽभि ‘एषा भदव्या कन्या सािात् ईश्वरस्यव प्रसादिः अभस्त’ इभत
भवज्ञाय तां स्वित्रु ीरूिेर स्वीकृतवान् | र्ोदा इभत ि तस्यािः नाम िकार | र्वा नाम भम्ू या
दत्ता अतिः सा र्ोदा | भिभित्ते ईश्वरानरु भििः इव र्ोदा भवष्रभु ित्तर्हृ े अवधगत | भितिःु
हृदयस्था भवष्रभु भििः अभिरात् तस्यामभि सङ्क्रान्ता बभवू | सा भवष्रभु ित्तस्य अङ्के
उिभवश्य तेन भक्रयमारान् िजू ोििारान् िश्यभत स्म कुसमु ियनं ि अनक ु ु रुते स्म |
यथा सा दर्वषगदर् े ीया अभवत् तथा भितिःु साहाय्याभदकं र्हृ े अकुरुत | भित्रा सह
साभि दीरागिः मालािः भनमीय भवष्रवे ददाभत स्म | एकदा सन्ु दरीं कुसमु मालां कृत्वा तां ि
स्तबके न्यस्य भवष्रभु ित्तिः कायागन्ताथं भनर्गतिः| र्ोदा तां िररमलिररिष्टु ां मनोहरररीं मालां
दृष्ट्वा अभिन्तयत,् “अहो रमरीया इयं माला | भकन्तु कोभटमन्मथसन्ु दरस्य
भत्रभवु नलावण्यलभलतस्य मे नाथस्य भवष्रोिः भवग्रहम् अलङ्कतंु भकम् एषा समभु िता स्यात?्
मया अवश्यं िरीिरीया इयम् |” इभत सा मग्ु धा तां माभलकां स्वयं स्वकण्ठे ियगदधात् |
आदर्े ि आत्मानं भनरित | िरम् आत्मानं वीक्ष्य ततिः मनसा स्वस्थाने भर्वन्तं महाभवष्रंु
मालाधारररं व्यलोकयत् | आनभन्दता ि अबोधत, “मदन्तरस्थिः भप्रयवरिः िरुु षोत्तमिः भकयान्
सन्ु दरो भाभत नभटतिः अनया स्रजा | भनदोषा इयम् |” इभत िनु रभि तां स्तबके यथावत्
न्यवेर्यत् | भवष्रभु ित्तोऽभि तनयािेभष्टतम् अजानन् मालां वटित्रर्भयनिः मभन्दरे समिगयामास
| प्रभतभदनमेव र्ोदा प्रथमं स्वयं मालां िररधाय आत्मानं भनरीक्ष्य िरीक्ष्य ि मालाम् अददात् |
कदाभित् तु मालां िररधाय र्ोदायाम् आदर्े िश्यन्त्यां भवष्रभु ित्तिः अकस्मात्
आर्त्य तां प्रित | इमं मालाभोर्स्य रोरं र्ािािराधं बदु ध्् वा सिः र्ोदाय अकुप्यत् | “भि ु ं
सेभवतं वा भकमभि न देयं तस्म िरस्म िभवत्राय भर्वते इभत भकं न जानाभस मग्ु ध?े ” इभत
व्याकुलस्य भितिःु विनारातं श्रत्ु वा रुदती र्ोदा अर्दत,् “तात, मया तु िभवत्रतमां सन्ु दरतमां
ि मालां तस्म दातमु ् इदं कृतम् | भकं सिः सत्यमेव मह्यं कुप्येत?् ” भवष्रभु ित्तिः र्ोदां
सान्त्वभयत्वा तां भि ु ां मालां ि भनष्कास्य नव्यां मालां सत्वरं र्भु म्फतवान् | ततश्च मभन्दरं
र्त्वा मालां भवष्रभु वग्रहे अभिगतवान् | िरन्तु तदा भवष्रोिः मभू तगिः अप्रसन्ना इव नव बभौ तया
मालया | नाभि भदव्यर्न्धिः अस्रवत् | सवे अिगकािः व्यस्मयन् | भवष्रभु ित्तिः भिन्निः इव र्हृ ं
प्रत्यार्मत् | रात्रौ अभि कृच्रे र भनद्रां लब्धवान् | तदा ब्राह्ममहु ूते भवष्रभु ित्तिः स्वप्नमिश्यत् |
स्वयं र्ङ्ििक्रिद्मधारी भर्वान् महाभवष्रिःु तस्य िरु िः प्रकटीभयू तमवदत,् “रे भवष्रभु ित्त !
तव सेवया भजनिः िष्ु िमालाभभश्च प्रसन्निः अहं तभ्ु यं र्ोदां दत्तवान् | सा र्ोदा मम र्ाश्वती
भप्रयतमा वतगते | तां मालाभोर्ात् मा भवरोधय | तया भि ु ा तस्यािः अङ्र्सङ्र्ेन िाभवता
तत्तनर्ु भन्धतव ि माला मह्यं रोिते |”
इमं स्वप्नं दृष्ट्वा भवष्रभु ित्तिः स्वतनयायािः माहात्म्यम् अबोधत | ततश्च तभुिामेव
मालां भवष्रवे प्रददे | एवं सा र्ोदा ‘आमि ु मालयदा’ अथवा तभमळभाषायाम् ‘सभू डक्कोडुत्त
नाभच्ियार’् इभत नाम्ना ख्याभतम् अलभत | स्वयं भक्ु त्वा मालां प्रयच्छन्ती नाभयका इभत
तदथगिः| एवं र्ोदायािः भवष्रभु भििः प्रभतभदनम् उििीयमाना व्यवधगत | तस्य भमलनम् इत्येव
तस्यािः जीवनस्य एकमात्रम् अनसु न्धानम् अभवत् | अतिः तस्य प्राप्त्य सा व्रतमेकम्
अन्वभतष्ठत् | तस्य व्रतस्य वरगनं तया िद्यरूिेर कृतम् | तत् अनवद्यं भनतान्तसन्ु दरं िद्यं
‘भतरुप्िाव’ इभत नाम्ना प्रभसद्मभस्त | नारायरस्य प्रेमभिौ भनमग्ना सा आत्मानं व्रजवाभसनीं
र्ोभिकाम् अमन्यत तथा भनजं भवभललित्तु रू ग्रामं र्ोकुलम् अबोधत | मार्गर्ीषे माभस अनष्ठु ेयम्
इदं व्रतम् अत्यन्तं प्रभसद्ं वतगते | अस्य काव्यस्य संस्कृते अनवु ादोऽभि
श्रीरामदेभर्कन्महाभार्ेन कृतोऽभस्त | अतिः अत्र अहं भतरुप्िावकाव्यस्य प्रथमिद्यस्य मल ू ं
तभमळवििः ततश्च तस्य सस्ं कृतरूिान्तरं ददाभम –
मार्गभि भत्तंर्ि् मभदभनरन्द नन्नाळाल्
नीराडप्िोदवु ीर ् िोदभु मनो नेररियीर ्
सीर ् मलर्मु ् आय्प्िाभड सेलव भसरुमीर्ागळ्
कूवेल् कोडुन्तोभिलन् नन्दर्ोिन् कुमरन्
एरान्दग कभण्र यर्ोद इळन् भसंर्म्
कामेभन सेंर्र् कभदर ् मभदयम् िोल् मर्ु त्तान्
नारायरने नमक्के िर तरुवान्
िारोर ् िर्ु ि िभडन्देलोर ् एम्बावाय् …१
अस्य श्रीरामदेभर्कन्कृतं सस्ं कृतरूिम् :
मासोऽयं मार्गर्ीषो भदनमभि सभु दनं िन्द्रसम्िरू रतत्वात्
तस्मादत्ु थाय र्ोप्यिः र्भु तरविषु िः स्नातक ु ामािः प्रयात |
यिः सवागन् र्त्रवु र्ागन् तरृ भमव मनतु े तस्य र्ोिस्य ित्रु िः
कृष्रिः िद्मायतािो भदर्भत ि कररान्यस्मदभ्यभथगताभन ||

एवं भतरुप्िावकाव्यस्य भत्रंर्त्सु श्लोके षु सा र्ोिीरूिेर आत्मानं स्वसिीश्च वरगयभत


कृष्रस्य माहात्म्यं तस्य िराक्रमांश्च भववरृ ोभत अन्ते ि सवगजीवानां भिराभीभप्सतं वरं दातंु
कृष्रं यािते | सा वदभत, “हे र्ोभवन्द, त्वया अस्माकं र्ोिकुले जन्म कृतम् अतिः अस्माकम्
अभीभप्सतोऽथगिः त्वया दातव्य एव | वयं तव कृिाम् इच्छामिः| इतिः िरं यावभन्त जन्माभन स्यिःु
तावत्कालं वयं के वलं त्वामेव सेभवतभु मच्छामिः, तवव सम्बभन्धनिः भत्ू वा त्वया सह र्श्वत्
स्थातमु ् इच्छामिः| इतरान् सवागनभि निः कामान् त्वं भनवारय इभत प्राथगयामहे |”
दर्ाब्दमात्रे वयभस ईदृर्ी प्रर्लभा वारी के वलं महात्मभभिः एव उदीररतंु र्क्यते |
र्ोदा हररमयी आसीत् | तस्यािः प्रत्येको भाविः हरे िः कृते आसीत,् श्वासे श्वासे स एव आसीत् |
यथा सा यौवनं प्राभवर्त,् तथा तदीयं कृष्रप्रेमाभि िरां कोभटमारोहत् | तमेव सङ्र्न्तंु वाञ्छा
तमेव द्रष्टुमभभलाषाऽसीत् | र्ोदा महाभवष्रंु स्वकीयिभतरूिेर वतृ वती | अतिः ‘मदीयं
भवकसत्तारुण्यं मम प्रारनाथस्यव उिभोर्ाथगमभस्त नान्यस्य कस्याभि’ इभत तस्यािः दृढो
भनश्चयिः अभवत् | भप्रयभमलनस्य दारुरी हृदयदारररी उत्कटता आतरु ता ि तया िद्येषु अभि
व्यभञ्जता | तस्यािः भावावस्थानाम् उच्िस्तरिः ‘नाभच्ियार ् भतरुमोळ्ळी’ इत्याख्ये काव्ये
भनबद्िः अभस्त | तत्र स्वप्ने दृष्टिः भवष्रनु ा सह आत्मनिः अत्यत्तु मिः भववाहोत्सविः तया
मनोहरतया वभरगतोऽभस्त | एवमेषा र्ोदा नारायरस्य र्भृ हरी, तस्य हृदयस्वाभमनी अभवत,्
अतिः जनािः ताम् ‘आण्डाळ’ इभत वदभन्त | यया भवष्रौ अभि अभधकारिः स्थाभितिः सा
‘आण्डाळ’ |
ईदृर्ी एषा र्ोदा कृष्राभिगतदेहा अभवत् | सा प्रभतिरं हररभिन्तने एव रता आसीत् |
यदा भिे िः िरा काष्ठा अभतररच्यते तदा भर्वानभि भििः भवभत | तथव भर्वान् भवष्ररु भि
र्ोदायािः भनिःस्वाथगप्रमे भावेन बद्िः स्वयं तभन्मलनाथं व्याकुलिः अभवत् | षोडर्े वषे प्राप्ते
भवष्रभु ित्तिः तनयायािः भववाहभवषये भिन्ताकुलिः अजायत | र्ोदा तु सवगथा हररमयी नान्यं
मनसाभि वरृ यु ात् | तभहग भर्वता सह तस्यािः भववाहिः कथं कायगिः? भकन्तु र्ोदाप्ररयातगमनािः
स्वयं हरररे व भवष्रभु ित्तस्य भिन्तामिाहरत् | श्रीरङ्र्िेत्रे (अद्यतने ‘श्रीरंर्म’् इभत नर्रे
भत्रिीप्रान्ते) भर्वान् श्रीरङ्र्नाथस्वामी र्ेषर्ाभयरूिेर भस्थतोऽभस्त | असौ र्ोदायािः इष्टदेविः
आसीत् | भवष्रोिः रङ्र्नाथरूिं तस्य अत्यभधकं रोिते स्म | अतिः भर्वान्
श्रीरङ्र्नाथस्वामी स्वयं भनजिजू कान् स्वप्ने आभदष्टवान् – ‘ययू ं भवभललित्तु रू ग्रामं र्त्वा मम
कान्तां र्ोदां सोत्सवं वधरू ू िेर अत्र आनयत | अहं तया सह भववाहं करोभम |’
भर्वदादेर्ं प्राप्य सवे मङ्र्लिाठकािः भवप्रािः रथान् र्जान् अश्वांश्च र्हृ ीत्वा
भवभललित्तु रू म् आजग्मिःु | र्ोदा तु स्वभववाहवत्तृ ान्तं श्रत्ु वा प्रमभु दता लज्जाकुला ि अजायत |
भवष्रभु ित्तिः आत्मानं धन्यममन्यत | र्ोदायािः सख्यिः तां नववधरू ू िेर सज्जयामासिःु | र्ोदा
नवीनिण्डातकाञ्िलावतृ ा अञ्जनािनयना सक ु ु मारी अत्यन्तं कमनीया अदृश्यत | भिता
भवष्रभु ित्तिः तां भभवत्रीं र्भृ हरीं जानन् भवह्वलिः आनन्दिरू गश्च भनिःर्ब्दमेव आर्ीवागदान् ददौ |
भवष्रभु ित्तेन समं र्ोदा रथमारुह्य नत्ृ यभभिः र्ायभभश्च भवभललित्तु रू वाभसभभिः सोत्साहं याभिता
िटहवंर्ाभदषु नदत्सु श्रीरङ्र्नर्राथं प्रतस्थे | तत्र श्रीरङ्र्िरु ी अभि भर्वतो भववाहाथं सवगथा
अलङ्कृता र्ोदार्मनमेव प्रतीिमारा आसीत् | कावेरीमलु लङ््य यदा र्ोदा िरु ीं प्राभवर्त्
तदा सवे िष्ु िाभर अवषगन् | भवप्रािः तां िजू भयत्वा भवर्ाले श्रीरङ्र्मभन्दरे अनयन् |
सप्त र्ोिरु ान् अभतक्रम्य मख्ु यमण्डिे समार्म्य सा प्रथममेव भनजं कान्तम् अनन्तर्यनं
भर्वन्तमलोकयत् | रङ्र्वधिःू र्ोदा कम्िमानमानसा रोमाञ्िमभण्डताङ्र्ी अनङ्र्मोभहता
तं भनरीक्ष्य अवण्यगमानन्दं लेभे | ततिः सरु भभतभदग्वलयां िररमलरुभिरां वरमालां र्हृ ीत्वा अग्रे
आतरु हृदया भप्रयमलङ्कतंु ससार | यथा सा भवष्रोिः भवग्रहं मालया भषू यामास तथा
भदव्यालोकं महत् तेजिः तत्र प्रकभटतमभवत् | सवेषु िश्यत्सु स्वयं रङ्र्नाथो भर्वान्
आभवरासीत् | सिः स्वकान्तां र्ोदां प्रेम्रा ियगरभत; तत्िरे एव ि सा तभस्मन् भर्वभत लीना
अभवत् ! सत्यम,् र्ोदा हरे िः देहस्य हृदयस्य प्रारानां ि स्वाभमनी अजायत | एवं र्ोदाम्
आत्मभन धत्ृ वा रङ्र्ेश्वरिः भतरोबभवू | भप्रयतनयां र्श्वत् भनर्गतां दृष्ट्वा भवष्रभु ित्तिः िेदने
मिु ाश्रिःु ‘हा वत्से हा र्ोदे’ इभत भवललाि | तं भवषीदन्तम् अव्यिवाण्या भर्वान्
अबोधयत,् “भट्टेश्वर ! मा र्िु िः| तव कन्या इदानीं मदीया प्रारेश्वरी भतू ाऽभस्त | अतिः भवान्
मम श्वर्रु िः| सम्प्रभत भवभललित्तु रू ं र्त्वा मम र्ोदायाश्च मभन्दरं रिय | तत्र मां सेवमानिः
भर्ष्टमायिःु यािय | त्वया तव ित्रु ी प्रदत्ता अतिः मच््वर्रु रूिेर सवेषामेव त्वं वन्द्यो
भभवताभस |”
भर्वभदच्छां िालयन् भवष्रभु ित्तोऽभि तथव िक्रे | अद्य भवभललित्तु रू ग्रामे महभत
राजमभन्दरे र्ोदारङ्र्मन्नारौ मदु ा भवराजेते | अद्याभि र्ोदाभिगता माला एव भर्वते समप्यगते |
एवम्भतू म् अस्यािः बालयोभर्न्यािः भभिमाहात्म्यम् | भितेिः सम्भयू नभसोऽभि िरे भस्थतं
िरमात्मानं प्राप्तवती र्ोदा षोडर्ाब्दमात्रं जीवनं मत्यगलोके व्यतीत्य अमरप्रेयसी अभवत् |
अमष्ु यािः िररत्रतीथे अवर्ाह्य को न स्यात् कृताथगिः| उत्तरभारतं भजनरसिः उन्माभदतवतीं
मीरादेवीमेव स्मारयभत र्ोदा | प्रेमिभथ स्वं भकमभि नास्त्येव, के वलं िरमप्रेमास्िदिः श्यामो
र्ोभवन्दिः एव अभस्त इभत एताभ्यां िाभठतं भारतवषं ि समद् ृ ं कृतम् | र्ोदायािः भभिभावनया
प्रिोभदतिः श्रीरामानजु ािायगिः भवभर्ष्टाद्वतं वेदान्तं प्रभतष्ठाप्य वेदान्तर्ािम् अलञ्िकार |
अद्याभि र्ोदादेवी जनमनस्सु सभं स्थताऽभस्त | तभमळजनािः भतरुप्िावकाव्यस्य
भनत्यिाठं कुवगभन्त | तस्यािः प्रकटभदवसे महान् उत्सविः भक्रयते | ईदृर्ीम् अस्माकं भारतस्य
भषू रभतू ां र्ोदादेवीं प्रायेर भारतीयािः एव न जानभन्त इभत अहो ददु वव म् | अतिः सा सवगज्ञाता
भवतु इतीच्छया अयं लेििः प्रस्ततु ीकृतिः| भवन्तोऽभि र्ोदादेव्यािः िररत्रम् अिरान्
स्वस्वमातभृ ाषया श्रावयन्तु इभत अहं प्राथगये | उत्तरदभिरभारतसङ्र्मेन दृढं राष्रं भनमागमिः|
जयतु र्ोदादेवी |

You might also like