You are on page 1of 1

मन्त्र पुष्पम् प्रति'ष्ठितां वेद' | प्रत्येव ति'ष्ठति |

भद्रं कर्णे'भिः शृणुयाम' देवाः | भद्रं प'श्येमाक्षभिर्यज'त्राः |


ॐ राजाधिराजाय' प्रसह्य साहिने'' | नमो' वयं वै''श्रवणाय' कु र्महे | स मे
स्थिरैरङ्गै''स्तुष्टु वागंस'स्तनूभिः' | व्यशे'म देवहि'तं यदायुः' ‖ स्वस्ति न
कामान् काम कामा'य मह्यम्'' | कामेश्वरो वै''श्रवणो द'दातु | कु बेराय'
इन्द्रो' वृद्धश्र'वाः | स्व'स्ति नः' पूषा विश्ववे'दाः | स्वस्तिनस्तार्क्ष्यो
वैश्रवणाय' | महाराजाय नमः' |
अरि'ष्टनेमिः | स्वस्ति नो बृहस्पति'र्दधातु ‖ ॐ शांतिः शांतिः शान्तिः' ‖

ॐ'' तद्ब्रह्म | ॐ'' तद्वायुः | ॐ'' तदात्मा |


यो'ऽपां पुष्पं वेद' | पुष्प'वान् प्रजावा''न् पशुमान् भ'वति | चन्द्रमा वा अपां
ॐ'' तद्सत्यम् | ॐ'' तत्सर्वम्'' | ॐ'' तत्पुरोर्नमः ‖
पुष्पम्'' | पुष्प'वान् प्रजावा''न् पशुमान् भ'वति | य एवं वेद' |
यो'ऽपामायत'नं वेद' | आयतन'वान् भवति |
अन्तश्चरति' भूतेषु गुहायां वि'श्वमूर्तिषु |
त्वं यज्ञस्त्वं वषट्कारस्त्व-मिन्द्रस्त्वग्ं
यो'ऽपां पुष्पं वेद' पुष्प'वान् प्रजावा''न् पशुमान् भ'वति | चन्द्रमा वा अपां
रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं' प्रजापतिः |
पुष्पम्'' | पुष्प'वान् प्रजावा''न् पशुमान् भ'वति | य एवं वेद' |
त्वं त'दाप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् |
यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |
अग्निर्वा अपामायत'नं | आयत'नवान् भवति | यो''ऽग्नेरायत'नं वेद' |
ईशानस्सर्व' विद्यानामीश्वरस्सर्व'भूतानां
आयत'नवान् भवति | आपोवा अग्नेरायत'नं | आयत'नवान् भवति | य एवं वेद'
ब्रह्माधि'पतिर्-ब्रह्मणोऽधि'पतिर्-ब्रह्मा' शिवो मे' अस्तु सदाशिवोम् |
| यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |

तद्विष्णो''ः परमं पदग्ं सदा' पश्यन्ति


वायुर्वा अपामायत'नम् | आयत'नवान् भवति | यो वायोरायत'नं वेद' |
सूरयः' | दिवीव चक्षुरात'तम् | तद्विप्रा'सो
आयत'नवान् भवति | आपो वै वायोरायत'नं | आयत'नवान् भवति | य एवं
विपन्यवो' जागृवाग्ं सस्समिं'धते |
वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |
विष्नोर्यत्प'रमं पदम् |

असौ वै तप'न्नपामायत'नं | आयत'नवान् भवति | यो'ऽमुष्यतप'त आयत'नं


ऋतग्ं सत्यं प'रं ब्रह्म पुरुषं' कृ ष्णपिङ्ग'लम् |
वेद' | आयत'नवान् भवति | आपो वा अमुष्यतप'त आयत'नं |आयत'नवान्
ऊर्ध्वरे'तं वि'रूपाक्षं विश्वरू'पाय वै नमो नमः' ‖
भवति | य एवं वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |

ॐ नारायणाय' विद्महे' वासुदेवाय' धीमहि |


चन्द्रमा वा अपामायत'नम् | आयत'नवान् भवति | यश्चन्द्रम'स आयत'नं वेद' |
तन्नो' विष्णुः प्रचोदया''त् ‖
आयत'नवान् भवति | आपो वै चन्द्रम'स आयत'नं | आयत'नवान् भवति |
य एवं वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |
ॐ शांतिः शांतिः शान्तिः' |

नक्ष्त्र'त्राणि वा अपामायत'नं | आयत'नवान् भवति | यो


नक्ष्त्र'त्राणामायत'नं वेद' | आयत'नवान् भवति | आपो वै
नक्ष'त्राणामायत'नं | आयत'नवान् भवति | य एवं वेद' | यो'ऽपामायत'नं
वेद' | आयत'नवान् भवति |

पर्जन्यो वा अपामायत'नं | आयत'नवान् भवति | यः पर्जन्य'स्यायत'नं वेद'


| आयत'नवान् भवति | आपो वै पर्जन्य'स्यायत'नं | आयत'नवान् भवति |
य एवं वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |

संवत्सरो वा अपामायत'नं | आयत'नवान् भवति | यः


सं'वत्सरस्यायत'नं वेद' | आयत'नवान् भवति | आपो वै
सं'वत्सरस्यायत'नं | आयत'नवान् भवति | य एवं वेद' | यो''ऽप्सु नावं

You might also like