You are on page 1of 4

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरे कासीत ।

स दाधार पृ थ्वीं ध्यामु तेमां कस्मै दे वायहविषा विधे म ॥


hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patirekāsīta |
sa dādhāra pṛthvīṃ dhyāmutemāṃ kasmai devāyahaviṣā vidhema ||

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्यदे वाः ।


यस्य छायाऽमृ तं यस्य मृ त्यु ः कस्मै दे वाय हविषा विधे म ॥
ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasyadevāḥ |
yasya chāyāmṛtaṃ yasya martyuḥ kasmai devāyahaviṣā vidhema ||

यः प्राणतो निमिषतो महित्वै क इद्राजा जगतो बभूव ।


य ईशे अस्य द्विपदश्चतु ष्पदः कस्मै दे वाय हविषाविधे म ॥
yaḥ prāṇato nimiṣato mahitvaika idrājā jagato babhūva |
ya īśe asya dvipadaścatuṣpadaḥ kasmai devāya haviṣāvidhema ||

यस्ये मे हिमवन्तो महित्वा यस्य समु दर् ं रसया सहाहुः ।


यस्ये माः परदिशो यस्य बाहू कस्मै दे वाय हविषाविधे म ॥
yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ |
yasyemāḥ paradiśo yasya bāhū kasmai devāya haviṣāvidhema ||

ये न द्यौरुग्रा पृ थ्वी च दृढा ये न स्वस्तभितं ये ननाकः ।


यो अन्तरिक्षे रजसो विमानः कस्मै दे वाय हविषा विधे म ॥
yena dayaurugrā parthivī ca darḻhā yena sava satabhitaṃ yenanākaḥ |
yo antarikṣe rajaso vimānaḥ kasmai devāyahaviṣā vidhema ||

यं करन्दसी अवसा तस्तभाने अभ्यै क्षेतां मनसारे जमाने ।


यत्राधि सूर उदितो विभाति कस्मै दे वायहविषा विधे म ॥
yaṃ karandasī avasā tastabhāne abhyaikṣetāṃ manasārejamāne |
yatrādhi sūra udito vibhāti kasmai devāyahaviṣā vidhema ||

आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम ।


ततो दे वानां समवर्ततासु रेकःकस्मै दे वाय हविषा विधे म ॥
āpo ha yada barhatīrviśvamāyana garbhaṃ dadhānājanayantīragnima |
tato devānāṃ samavartatāsurekaḥkasmai devāya haviṣā vidhema ||

यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम ।


यो दे वेष्वधि दे व एक आसीत कस्मै देवाय हविषा विधे म ॥
yaścidāpo mahinā paryapaśyada dakṣaṃ dadhānājanayantīryajñama |
yo deveṣvadhi deva eka āsīta kasmaidevāya haviṣā vidhema ||

मा नो हिं सीज्जनिता यः पर्थिव्या यो वा दिवं सत्यधर्मा जजान ।


यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै दे वाय हविषा विधे म ॥
mā no hiṃsījjanitā yaḥ parthivyā yo vā divaṃsatyadharmā jajāna |
yaścāpaścandrā barhatīrjajānakasmai devāya haviṣā vidhema ||

प्रजापते नत्वदे तान्यन्यो विश्वा जातानि परिताबभूव ।


यत्कामास्ते जु हुमस्तन्नो अस्तु वयं स्याम पतयोरयीणाम् ॥
parajāpate na tavadetānyanyo viśvā jātāni pari tābabhūva |
yatkāmāste juhumastana no astu vayaṃ sayāma patayorayīṇāma ||

In the beginning (agre) arose the golden seed(1); born, he was the sole lord of every creature(2). He upheld
this earth and Heaven(3). Which deva (except him) shall we worship with offering (4) ?
It is he who bestow the soul-force (atmada) and vigor (1); upon his call; all, even Gods, approach (him) (2).
His shadow is immortality; death is also his (shadow) (3). Which deva (except him) shall we worship with
offering (4) ?
In this Universe he by his greatness become(2,4), the sole (eka) king of the breathing and seeing (1,3). He is
the lord of all being with two states and four (3). Which deva (except him) shall we worship with offering
(4) ?
These snowy mountains (arose) through his greatness (1). They call the oceans and their essence (rasa) as his
(2). These quarters are his arms (3). Which deva (except him) shall we worship with offering (4) ?
Through him heaven is forceful and earth firm (1); He supported world of Light (svah) and heaven (naka) (2).
He is the measurer (vimana) of the regionof the midworld (3); Which deva (except him) shall we worship
with offering (4) ?
(Heaven-Earth) sound their thanks to him (1), for his propping them up and for his protection (2). They look
up to him gratefully by their illumined minds (3), while sun, rising, brightly shines oven them (4). Which deva
(except him) shall we worship with offering (4) ?
When the mighty Waters envelop the universe (1), bearing the child in birth (garbha) and gave birth
to Agni (2), then (Prajapati), the sole breath (ekah asuh) of the Gods, arose (3). Which deva (except him) shall
we worship with offering (4) ?
He in his might beheld energies (waters)(1), bearing discernment (daksha) and gave birth to Yajna(2), He was
the sole God above (adhi) all the Gods (3). Which deva (except him) shall we worship with offering (4) ?
May he who is the father of earth protect us (1). He created heaven, his law of being is Truth (2). He created
the great delightful Waters (3). Which deva (except him) shall we worship with offering (4) ?
O Prajapati, none other than you (1), has given existence to all these being (2). That object of our desires for
which we call you (3), may that be ours (4). May we become the masters of felicities (5)
oṃ gaṇānā''m tvā gaṇapa'tigṃ havāmahe kaviṃ ka'vīnām upamaśra'vastavam | jyeśhṭharājaṃ brahma'ṇāṃ
brahmaṇaspata ā na'ḥ śṛṇvannūtibhi'ssīda sāda'nam ||

praṇo' devī sara'svatī | vāje'bhir vājinīvatī | dhīnāma'vitrya'vatu ||

gaṇeśāya' namaḥ | sarasvatyai namaḥ | śrī gurubhyo namaḥ |

hariḥ oṃ ||

ghanāpāṭhaḥ

gaṇānā''m tvā gaṇānā''m gaṇānā''m tvā gaṇapa'tiṃ gaṇapa'tiṃ tvā gaṇānā''ṃ gaṇānā''ṃ tvā gaṇapa'tim ||

tvā gaṇapa'tiṃ tvātvā gaṇapa'tigṃ havāmahe havāmahe gaṇapa'tiṃ tvātvā gaṇapa'tigṃ havāmahe |
gaṇapa'tigṃ havāmahe havāmahe gaṇapa'tiṃ gaṇapa'tigṃ havāmahe kavinkavigṃ ha'vāmahe gaṇapa'tiṃ
gaṇapa'tigṃ havāmahe kavim | gaṇapa'timiti'gaṇa-patim ||

havāmahe kaviṃ kavigṃ ha'vāmahe havāmahe kaviṃ ka'vīnānka'vīnāṃ kavigṃ ha'vāmahe havāmahe
kavinka'vīnām ||

kavinka'vīnānkavīnāṃ kavinkaviṃ ka'vīnāmu'pamaśra'vastama mupamaśra'vastama nkavīnāṃ kavinkaviṃ


ka'vīnāmu'pamaśra'vastamam ||

kavīnāmu'pamaśra'va stamamupamaśra'vastamaṃ kavīnā nka'vīnā mu'pamaśra'vastamam |


upamaśra'vastama mityu'pamaśra'vaḥ-tamam ||

jyeśhṭarājaṃ brahma'ṇāṃ brahma'ṇāṃ jyeśhṭharājaṃ' jyeśhṭharājaṃ' jyeśhṭharājaṃ brahma'ṇāṃ


brahmaṇo brahmaṇo brahma'ṇāṃ jyeśhṭharājaṃ' jyeśhṭharājaṃ' jyeśhṭharājaṃ brahma'ṇāṃ brahmaṇaḥ |
jyeśhṭharājamiti'jyeśhṭha rājam'' ||

brahma'ṇāṃ brahmaṇo brahmaṇo brahma'ṇāṃ brahma'ṇāṃ brahmaṇaspate patebrahmaṇo brahma'ṇāṃ


brahma'ṇāṃ brahmaṇaspate ||

brahmaṇaspate pate brahmaṇo brahmaṇaspata āpa'te brahmaṇo brahmaṇaspata ā | pata ā pa'tepata


āno'na āpa'te pata āna'ḥ ||

āno'na āna'śśṛṇvan Chṛṇvanna āna'śśṛṇvan | na śśṛṇvan Chṛṇvanno'na śśṛṇvannūtibhi' rūtibhiśśṛṇvanno'na


śśṛṇvannūtibhi'ḥ ||

śśṛṇvannūtibhi' rūtibhiśśṛṇvan Chṛṇvannūtibhi'ssīda sīdotibhi'śśṛṇvan Chṛṇvannūtibhi'ssīda ||

ūtibhi'ssīda sīdotibhi' rūtibhi'ssīda sāda'nagṃ sāda'nagṃ sīdotibhi'rūtibhi'ssīda sāda'nam | ūtibhi rityūti-bhiḥ


||

sīdasāda'nagṃ sāda'nagṃ sīda sīda sāda'nam | sāda'namiti sāda'nam ||

praṇo' naḥ prapraṇo' devī devī naḥ prapraṇo' devī | no' devī devī no'no devī sara'svatī sara'svatī devī no' no
devī sara'svatī ||

devī sara'svatī sara'svatī devī devī sara'svatī vājebhirvāje'bhi ssara'svatī devī devī sara'svatī devī sarasvatī
vāje'bhiḥ ||
sara'svatī vāje'bhi rvāje'bhi ssara'svatī sara'svatī vāje'bhi rvājinī'vatī vāhinī'vatī vāje'bhi ssara'svatī sara'svatī
vāje'bhi rvājinī'vatī ||

vāje'bhirvājinī'vatī vājinī'vatī vāje'bhirvāje'bhirvājinī'vatī | vājinī'vatīti' vājinī'vatī vāje'bhirvāje'bhirvājinī'vatī |


vājinī'vatīti' vājinī'-vatī ||

dhīnā ma'vitrya'vitrī dhīnāṃ dhīnāma'vitrya' vatva vatvavitrī dhīnāṃ dhīnāma'vitrya'vatu | avitrya'vatvava


tvavitrya'vi trya'vatu | avatvitya'vatu ||

You might also like